📜

१९. कङ्खावितरणविसुद्धिनिद्देसो

पच्चयपरिग्गहकथा

६७८. एतस्सेव पन नामरूपस्स पच्चयपरिग्गहणेन तीसु अद्धासु कङ्खं वितरित्वा ठितं ञाणं कङ्खावितरणविसुद्धि नाम.

तं सम्पादेतुकामो भिक्खु यथा नाम कुसलो भिसक्को रोगं दिस्वा तस्स समुट्ठानं परियेसति. यथा वा पन अनुकम्पको पुरिसो दहरं कुमारं मन्दं उत्तानसेय्यकं रथिकाय निपन्नं दिस्वा ‘‘कस्स नु खो अयं पुत्तको’’ति तस्स मातापितरो आवज्जति, एवमेव तस्स नामरूपस्स हेतुपच्चयपरियेसनं आपज्जति.

सो आदितोव इति पटिसञ्चिक्खति ‘‘न ताविधं नामरूपं अहेतुकं, सब्बत्थ सब्बदा सब्बेसञ्च एकसदिसभावापत्तितो, न इस्सरादिहेतुकं, नामरूपतो उद्धं इस्सरादीनं अभावतो. येपि नामरूपमत्तमेव इस्सरादयोति वदन्ति, तेसं इस्सरादिसङ्खातनामरूपस्स अहेतुकभावप्पत्तितो. तस्मा भवितब्बमस्स हेतुपच्चयेहि, के नु खो ते’’ति.

६७९. सो एवं नामरूपस्स हेतुपच्चये आवज्जेत्वा इमस्स ताव रूपकायस्स एवं हेतुपच्चये परिग्गण्हाति – ‘‘अयं कायो निब्बत्तमानो नेव उप्पलपदुमपुण्डरीकसोगन्धिकादीनं अब्भन्तरे निब्बत्तति, न मणिमुत्ताहारादीनं, अथ खो आमासयपक्कासयानं अन्तरे उदरपटलं पच्छतो पिट्ठिकण्टकं पुरतो कत्वा अन्तअन्तगुणपरिवारितो सयम्पि दुग्गन्धजेगुच्छपटिक्कूलो दुग्गन्धजेगुच्छपटिक्कूले परमसम्बाधे ओकासे पूतिमच्छपूतिकुम्मासओळिगल्लचन्दनिकादीसु किमिव निब्बत्तति. तस्सेवं निब्बत्तमानस्स ‘अविज्जा तण्हा उपादानं कम्म’न्ति इमे चत्तारो धम्मा निब्बत्तकत्ता हेतु, आहारो उपत्थम्भकत्ता पच्चयोति पञ्च धम्मा हेतुपच्चया होन्ति. तेसुपि अविज्जादयो तयो इमस्स कायस्स माता विय दारकस्स उपनिस्सया होन्ति. कम्मं पिता विय पुत्तस्स जनकं . आहारो धाति विय दारकस्स सन्धारको’’ति. एवं रूपकायस्स पच्चयपरिग्गहं कत्वा, पुन ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्तिआदिना (सं. नि. २.४३) नयेन नामकायस्स पच्चयपरिग्गहं करोति.

सो एवं पच्चयतो नामरूपस्स पवत्तिं दिस्वा यथा इदं एतरहि, एवं अतीतेपि अद्धाने पच्चयतो पवत्तित्थ, अनागतेपि पच्चयतो पवत्तिस्सतीति समनुपस्सति.

६८०. तस्सेवं समनुपस्सतो या सा पुब्बन्तं आरब्भ ‘‘अहोसिं नु खो अहं अतीतमद्धानं, न नु खो अहोसिं अतीतमद्धानं, किं नु खो अहोसिं अतीतमद्धानं, कथं नु खो अहोसिं अतीतमद्धानं, किं हुत्वा किं अहोसिं नु खो अहं अतीतमद्धान’’न्ति (म. नि. १.१८; सं. नि. २.२०) पञ्चविधा विचिकिच्छा वुत्ता, यापि अपरन्तं आरब्भ ‘‘भविस्सामि नु खो अहं अनागतमद्धानं, न नु खो भविस्सामि अनागतमद्धानं, किं नु खो भविस्सामि अनागतमद्धानं, कथं नु खो भविस्सामि अनागतमद्धानं, किं हुत्वा किं भविस्सामि नु खो अहं अनागतमद्धान’’न्ति पञ्चविधा विचिकिच्छा वुत्ता, यापि पच्चुप्पन्नं आरब्भ ‘‘एतरहि वा पन पच्चुप्पन्नं अद्धानं अज्झत्तं कथंकथी होति – अहं नु खोस्मि, नो नु खोस्मि, किं नु खोस्मि, कथं नु खोस्मि, अयं नु खो सत्तो कुतो आगतो, सो कुहिं गामी भविस्सती’’ति (म. नि. १.१८) छब्बिधा विचिकिच्छा वुत्ता, सा सब्बापि पहीयति.

६८१. अपरो साधारणासाधारणवसेन दुविधं नामस्स पच्चयं पस्सति, कम्मादिवसेन चतुब्बिधं रूपस्स. दुविधो हि नामस्स पच्चयो साधारणो असाधारणो च. तत्थ चक्खादीनि छ द्वारानि, रूपादीनि छ आरम्मणानि नामस्स साधारणो पच्चयो, कुसलादिभेदतो सब्बप्पकारस्सापि ततो पवत्तितो. मनसिकारादिको असाधारणो. योनिसो मनसिकारसद्धम्मस्सवनादिको हि कुसलस्सेव होति, विपरीतो अकुसलस्स, कम्मादिको विपाकस्स, भवङ्गादिको किरियस्साति.

रूपस्स पन कम्मं चित्तं उतु आहारोति अयं कम्मादिको चतुब्बिधो पच्चयो. तत्थ कम्मं अतीतमेव कम्मसमुट्ठानस्स रूपस्स पच्चयो होति . चित्तं चित्तसमुट्ठानस्स उप्पज्जमानं. उतुआहारा उतुआहारसमुट्ठानस्स ठितिक्खणे पच्चया होन्तीति. एवमेवेको नामरूपस्स पच्चयपरिग्गहं करोति.

सो एवं पच्चयतो नामरूपस्स पवत्तिं दिस्वा यथा इदं एतरहि, एवं अतीतेपि अद्धाने पच्चयतो पवत्तित्थ, अनागतेपि पच्चयतो पवत्तिस्सतीति समनुपस्सति. तस्सेवं समनुपस्सतो वुत्तनयेनेव तीसुपि अद्धासु विचिकिच्छा पहीयति.

६८२. अपरो तेसंयेव नामरूपसङ्खातानं सङ्खारानं जरापत्तिं जिण्णानञ्च भङ्गं दिस्वा इदं सङ्खारानं जरामरणं नाम जातिया सति होति, जाति भवे सति, भवो उपादाने सति, उपादानं तण्हाय सति, तण्हा वेदनाय सति, वेदना फस्से सति, फस्सो सळायतने सति, सळायतनं नामरूपे सति, नामरूपं विञ्ञाणे सति, विञ्ञाणं सङ्खारेसु सति, सङ्खारा अविज्जाय सतीति एवं पटिलोमपटिच्चसमुप्पादवसेन नामरूपस्स पच्चयपरिग्गहं करोति. अथस्स वुत्तनयेनेव विचिकिच्छा पहीयति.

६८३. अपरो ‘‘इति खो अविज्जापच्चया सङ्खारा’’ति (सं. नि. २.२) पुब्बे वित्थारेत्वा दस्सितअनुलोमपटिच्चसमुप्पादवसेनेव नामरूपस्स पच्चयपरिग्गहं करोति. अथस्स वुत्तनयेनेव कङ्खा पहीयति.

६८४. अपरो ‘‘पुरिमकम्मभवस्मिं मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवोति इमे पञ्च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चया, इध पटिसन्धि विञ्ञाणं, ओक्कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदनाति इमे पञ्च धम्मा इधूपपत्तिभवस्मिं पुरेकतस्स कम्मस्स पच्चया. इध परिपक्कत्ता आयतनानं मोहो अविज्जा…पे… चेतना भवोति इमे पञ्च धम्मा इध कम्मभवस्मिं आयतिं पटिसन्धिया पच्चया’’ति (पटि. म. १.४७) एवं कम्मवट्टविपाकवट्टवसेन नामरूपस्स पच्चयपरिग्गहं करोति.

६८५. तत्थ चतुब्बिधं कम्मं – दिट्ठधम्मवेदनीयं, उपपज्जवेदनीयं, अपरापरियवेदनीयं, अहोसिकम्मन्ति. तेसु एकजवनवीथियं सत्तसु चित्तेसु कुसला वा अकुसला वा पठमजवनचेतना दिट्ठिधम्मवेदनीयकम्मं नाम. तं इमस्मिञ्ञेव अत्तभावे विपाकं देति. तथा असक्कोन्तं पन ‘‘अहोसिकम्मं नाहोसि कम्मविपाको, न भविस्सति कम्मविपाको, नत्थि कम्मविपाको’’ति (पटि. म. १.२३४) इमस्स तिकस्स वसेन अहोसिकम्मं नाम होति. अत्थसाधिका पन सत्तमजवनचेतना उपपज्जवेदनीयकम्मं नाम. तं अनन्तरे अत्तभावे विपाकं देति. तथा असक्कोन्तं वुत्तनयेनेव अहोसिकम्मं नाम होति. उभिन्नं अन्तरे पञ्च जवनचेतना अपरापरियवेदनीयकम्मं नाम. तं अनागते यदा ओकासं लभति, तदा विपाकं देति. सति संसारप्पवत्तिया अहोसिकम्मं नाम न होति.

६८६. अपरम्पि चतुब्बिधं कम्मं – यं गरुकं, यं बहुलं, यदासन्नं, कटत्ता वा पन कम्मन्ति. तत्थ कुसलं वा होतु अकुसलं वा, गरुकागरुकेसु यं गरुकं मातुघातादिकम्मं वा महग्गतकम्मं वा, तदेव पठमं विपच्चति. तथा बहुलाबहुलेसुपि यं बहुलं होति सुसील्यं वा दुस्सील्यं वा, तदेव पठमं विपच्चति. यदासन्नं नाम मरणकाले अनुस्सरितकम्मं. यञ्हि आसन्नमरणो अनुस्सरितुं सक्कोति, तेनेव उपपज्जति. एतेहि पन तीहि मुत्तं पुनप्पुनं लद्धासेवनं कटत्ता वा पन कम्मं नाम होति, तेसं अभावे तं पटिसन्धिं आकड्ढति.

६८७. अपरम्पि चतुब्बिधं कम्मं – जनकं, उपत्थम्भकं, उपपीळकं, उपघातकन्ति. तत्थ जनकं नाम कुसलम्पि होति अकुसलम्पि. तं पटिसन्धियम्पि पवत्तेपि रूपारूपविपाकक्खन्धे जनेति. उपत्थम्भकं पन विपाकं जनेतुं न सक्कोति, अञ्ञेन कम्मेन दिन्नाय पटिसन्धिया जनिते विपाके उप्पज्जमानकसुखदुक्खं उपत्थम्भेति, अद्धानं पवत्तेति. उपपीळकं अञ्ञेन कम्मेन दिन्नाय पटिसन्धिया जनिते विपाके उप्पज्जमानकसुखदुक्खं पीळेति बाधति, अद्धानं पवत्तितुं न देति. उपघातकं पन सयं कुसलम्पि अकुसलम्पि समानं अञ्ञं दुब्बलकम्मं घातेत्वा तस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति. एवं पन कम्मेन कते ओकासे तं विपाकं उप्पन्नं नाम वुच्चति.

इति इमेसं द्वादसन्नं कम्मानं कम्मन्तरञ्चेव विपाकन्तरञ्च बुद्धानं कम्मविपाकञाणस्सेव याथावसरसतो पाकटं होति, असाधारणं सावकेहि. विपस्सकेन पन कम्मन्तरञ्च विपाकन्तरञ्च एकदेसतो जानितब्बं. तस्मा अयं मुखमत्तदस्सनेन कम्मविसेसो पकासितोति.

६८८. इति इमं द्वादसविधं कम्मं कम्मवट्टे पक्खिपित्वा एवं एको कम्मवट्टविपाकवट्टवसेन नामरूपस्स पच्चयपरिग्गहं करोति. सो एवं कम्मवट्टविपाकवट्टवसेन पच्चयतो नामरूपस्स पवत्तिं दिस्वा ‘‘यथा इदं एतरहि, एवं अतीतेपि अद्धाने कम्मवट्टविपाकवट्टवसेन पच्चयतो पवत्तित्थ, अनागतेपि कम्मवट्टविपाकवट्टवसेनेव पच्चयतो पवत्तिस्सती’’ति. इति कम्मञ्चेव कम्मविपाको च, कम्मवट्टञ्च विपाकवट्टञ्च, कम्मपवत्तञ्च विपाकपवत्तञ्च, कम्मसन्तति च विपाकसन्तति च, किरिया च किरियाफलञ्च.

कम्मा विपाका वत्तन्ति, विपाको कम्मसम्भवो;

कम्मा पुनब्भवो होति, एवं लोको पवत्ततीति. –

समनुपस्सति. तस्सेवं समनुपस्सतो या सा पुब्बन्तादयो आरब्भ ‘‘अहोसिं नु खो अह’’न्तिआदिना नयेन वुत्ता सोळसविधा विचिकिच्छा, सा सब्बा पहीयति. सब्बभवयोनिगतिट्ठितिनिवासेसु हेतुफलसम्बन्धवसेन पवत्तमानं नामरूपमत्तमेव खायति. सो नेव कारणतो उद्धं कारकं पस्सति, न विपाकप्पवत्तितो उद्धं विपाकपटिसंवेदकं. कारणे पन सति ‘‘कारको’’ति, विपाकप्पवत्तिया सति ‘‘पटिसंवेदको’’ति समञ्ञामत्तेन पण्डिता वोहरन्तिच्चेवस्स सम्मप्पञ्ञाय सुदिट्ठं होति.

६८९. तेनाहु पोराणा –

‘‘कम्मस्स कारको नत्थि, विपाकस्स च वेदको;

सुद्धधम्मा पवत्तन्ति, एवेतं सम्मदस्सनं.

‘‘एवं कम्मे विपाके च, वत्तमाने सहेतुके;

बीजरुक्खादिकानंव, पुब्बा कोटि न नायति;

अनागतेपि संसारे, अप्पवत्तं न दिस्सति.

‘‘एतमत्थं अनञ्ञाय, तित्थिया असयंवसी;

सत्तसञ्ञं गहेत्वान, सस्सतुच्छेददस्सिनो;

द्वासट्ठिदिट्ठिं गण्हन्ति, अञ्ञमञ्ञविरोधिता.

‘‘दिट्ठिबन्धनबद्धा ते, तण्हासोतेन वुय्हरे;

तण्हासोतेन वुय्हन्ता, न ते दुक्खा पमुच्चरे.

‘‘एवमेतं अभिञ्ञाय, भिक्खु बुद्धस्स सावको;

गम्भीरं निपुणं सुञ्ञं, पच्चयं पटिविज्झति.

‘‘कम्मं नत्थि विपाकम्हि, पाको कम्मे न विज्जति;

अञ्ञमञ्ञं उभो सुञ्ञा, न च कम्मं विना फलं.

‘‘यथा न सूरिये अग्गि, न मणिम्हि न गोमये;

न तेसं बहि सो अत्थि, सम्भारेहि च जायति.

‘‘तथा न अन्तो कम्मस्स, विपाको उपलब्भति;

बहिद्धापि न कम्मस्स, न कम्मं तत्थ विज्जति.

‘‘फलेन सुञ्ञं तं कम्मं, फलं कम्मे न विज्जति;

कम्मञ्च खो उपादाय, ततो निब्बत्तते फलं.

‘‘न हेत्थ देवो ब्रह्मा वा, संसारस्सत्थिकारको;

सुद्धधम्मा पवत्तन्ति, हेतुसम्भारपच्चया’’ति.

६९०. तस्सेवं कम्मवट्टविपाकवट्टवसेन नामरूपस्स पच्चयपरिग्गहं कत्वा तीसु अद्धासु पहीनविचिकिच्छस्स सब्बे अतीतानागतपच्चुप्पन्नधम्मा चुतिपटिसन्धिवसेन विदिता होन्ति, सास्स होति ञातपरिञ्ञा.

सो एवं पजानाति – ये अतीते कम्मपच्चया निब्बत्ता खन्धा, ते तत्थेव निरुद्धा, अतीतकम्मपच्चया पन इमस्मिं भवे अञ्ञे निब्बत्ता, अतीतभवतो इमं भवं आगतो एकधम्मोपि नत्थि, इमस्मिम्पि भवे कम्मपच्चयेन निब्बत्ता खन्धा निरुज्झिस्सन्ति, पुनब्भवे अञ्ञे निब्बत्तिस्सन्ति, इमम्हा भवा पुनब्भवं एकधम्मोपि न गमिस्सति. अपिच खो यथा न आचरियमुखतो सज्झायो अन्तेवासिकस्स मुखं पविसति, न च तप्पच्चया तस्स मुखे सज्झायो न वत्तति, न दूतेन मन्तोदकं पीतं रोगिनो उदरं पविसति, न च तस्स तप्पच्चया रोगो न वूपसम्मति, न मुखे मण्डनविधानं आदासतलादीसु मुखनिमित्तं गच्छति, न च तत्थ तप्पच्चया मण्डनविधानं न पञ्ञायति, न एकिस्सा वट्टिया दीपसिखा अञ्ञं वट्टिं सङ्कमति, न च तत्थ तप्पच्चया दीपसिखा न निब्बत्तति, एवमेव न अतीतभवतो इमं भवं, इतो वा पुनब्भवं कोचि धम्मो सङ्कमति, न च अतीतभवे खन्धायतनधातुपच्चया इध, इध वा खन्धायतनधातुपच्चया पुनब्भवे खन्धायतनधातुयो न निब्बत्तन्तीति.

यथेव चक्खुविञ्ञाणं, मनोधातुअनन्तरं;

न चेव आगतं नापि, न निब्बत्तं अनन्तरं.

तथेव पटिसन्धिम्हि, वत्तते चित्तसन्तति;

पुरिमं भिज्जते चित्तं, पच्छिमं जायते ततो.

तेसं अन्तरिका नत्थि, वीचि तेसं न विज्जति;

न चितो गच्छति किञ्चि, पटिसन्धि च जायतीति.

६९१. एवं चुतिपटिसन्धिवसेन विदितसब्बधम्मस्स सब्बाकारेन नामरूपस्स पच्चयपरिग्गहञाणं थामगतं होति, सोळसविधा कङ्खा सुट्ठुतरं पहीयति. न केवलञ्च सा एव, ‘‘सत्थरि कङ्खती’’ति (ध. स. १००८) आदिनयप्पवत्ता अट्ठविधापि कङ्खा पहीयतियेव, द्वासट्ठि दिट्ठिगतानि विक्खम्भन्ति. एवं नानानयेहि नामरूपपच्चयपरिग्गहणेन तीसु अद्धासु कङ्खं वितरित्वा ठितं ञाणं कङ्खावितरणविसुद्धीति वेदितब्बं. धम्मट्ठितिञाणन्तिपि यथाभूतञाणन्तिपि सम्मादस्सनन्तिपि एतस्सेवाधिवचनं. वुत्तञ्हेतं –

‘‘अविज्जा पच्चयो, सङ्खारा पच्चयसमुप्पन्ना. उभोपेते धम्मा पच्चयसमुप्पन्नाति पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाण’’न्ति (पटि. म. १.४६).

‘‘अनिच्चतो मनसिकरोन्तो कतमे धम्मे यथाभूतं जानाति पस्सति, कथं सम्मादस्सनं होति, कथं तदन्वयेन सब्बे सङ्खारा अनिच्चतो सुदिट्ठा होन्ति, कत्थ कङ्खा पहीयति? दुक्खतो…पे… अनत्ततो मनसिकरोन्तो कतमे धम्मे यथाभूतं जानाति पस्सति…पे… कत्थ कङ्खा पहीयतीति?

‘‘अनिच्चतो मनसिकरोन्तो निमित्तं यथाभूतं जानाति पस्सति, तेन वुच्चति सम्मादस्सनं. एवं तदन्वयेन सब्बे सङ्खारा अनिच्चतो सुदिट्ठा होन्ति. एत्थ कङ्खा पहीयति. दुक्खतो मनसिकरोन्तो पवत्तं यथाभूतं जानाति पस्सति…पे… अनत्ततो मनसिकरोन्तो निमित्तञ्च पवत्तञ्च यथाभूतं जानाति पस्सति, तेन वुच्चति सम्मादस्सनं. एवं तदन्वयेन सब्बे धम्मा अनत्ततो सुदिट्ठा होन्ति. एत्थ कङ्खा पहीयति.

‘‘यञ्च यथाभूतञाणं यञ्च सम्मादस्सनं या च कङ्खावितरणा, इमे धम्मा नानत्था चेव नानाब्यञ्जना च, उदाहु एकत्था ब्यञ्जनमेव नानन्ति? यञ्च यथाभूतञाणं यञ्च सम्मादस्सनं या च कङ्खावितरणा, इमे धम्मा एकत्था, ब्यञ्जनमेव नान’’न्ति (पटि. म. १.२२७).

इमिना पन ञाणेन समन्नागतो विपस्सको बुद्धसासने लद्धस्सासो लद्धपतिट्ठो नियतगतिको चूळसोतापन्नो नाम होति.

तस्मा भिक्खु सदा सतो, नामरूपस्स सब्बसो;

पच्चये परिग्गण्हेय्य, कङ्खावितरणत्थिकोति.

इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे

पञ्ञाभावनाधिकारे

कङ्खावितरणविसुद्धिनिद्देसो नाम

एकूनवीसतिमो परिच्छेदो.