📜
२०. मग्गामग्गञाणदस्सनविसुद्धिनिद्देसो
सम्मसनञाणकथा
६९२. अयं ¶ ¶ मग्गो, अयं न मग्गोति एवं मग्गञ्च अमग्गञ्च ञत्वा ठितं ञाणं पन मग्गामग्गञाणदस्सनविसुद्धि नाम.
तं सम्पादेतुकामेन कलापसम्मसनसङ्खाताय नयविपस्सनाय ताव योगो करणीयो. कस्मा? आरद्धविपस्सकस्स ओभासादिसम्भवे मग्गामग्गञाणसम्भवतो. आरद्धविपस्सकस्स हि ओभासादीसु सम्भूतेसु मग्गामग्गञाणं होति, विपस्सनाय च कलापसम्मसनं आदि. तस्मा एतं कङ्खावितरणानन्तरं उद्दिट्ठं. अपिच यस्मा तीरणपरिञ्ञाय वत्तमानाय मग्गामग्गञाणं उप्पज्जति, तीरणपरिञ्ञा च ञातपरिञ्ञानन्तरा, तस्मापि तं मग्गामग्गञाणदस्सनविसुद्धिं सम्पादेतुकामेन कलापसम्मसने ताव योगो कातब्बो.
६९३. तत्रायं विनिच्छयो – तिस्सो हि लोकियपरिञ्ञा ञातपरिञ्ञा तीरणपरिञ्ञा पहानपरिञ्ञा च. या सन्धाय वुत्तं ‘‘अभिञ्ञापञ्ञा ञातट्ठे ञाणं. परिञ्ञापञ्ञा तीरणट्ठे ञाणं. पहानपञ्ञा परिच्चागट्ठे ञाण’’न्ति (पटि. म. १.७५). तत्थ ‘‘रुप्पनलक्खणं रूपं, वेदयितलक्खणा वेदना’’ति एवं तेसं तेसं धम्मानं पच्चत्तलक्खणसल्लक्खणवसेन पवत्ता पञ्ञा ञातपरिञ्ञा नाम. ‘‘रूपं अनिच्चं, वेदना अनिच्चा’’तिआदिना नयेन तेसंयेव धम्मानं सामञ्ञलक्खणं आरोपेत्वा पवत्ता लक्खणारम्मणिकविपस्सना पञ्ञा तीरणपरिञ्ञा नाम. तेसुयेव पन धम्मेसु निच्चसञ्ञादिपजहनवसेन पवत्ता लक्खणारम्मणिकविपस्सना पञ्ञा पहानपरिञ्ञा नाम.
तत्थ सङ्खारपरिच्छेदतो पट्ठाय याव पच्चयपरिग्गहा ञातपरिञ्ञाय भूमि. एतस्मिं हि अन्तरे ¶ धम्मानं पच्चत्तलक्खणपटिवेधस्सेव आधिपच्चं होति. कलापसम्मसनतो पन पट्ठाय याव उदयब्बयानुपस्सना तीरणपरिञ्ञाय भूमि. एतस्मिं हि अन्तरे सामञ्ञलक्खणपटिवेधस्सेव आधिपच्चं होति. भङ्गानुपस्सनं आदिं कत्वा उपरि पहानपरिञ्ञाय भूमि ¶ . ततो पट्ठाय हि अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति, दुक्खतो अनुपस्सन्तो सुखसञ्ञं, अनत्ततो अनुपस्सन्तो अत्तसञ्ञं, निब्बिन्दन्तो नन्दिं, विरज्जन्तो रागं, निरोधेन्तो समुदयं, पटिनिस्सज्जन्तो आदानं पजहतीति (पटि. म. १.५२) एवं निच्चसञ्ञादिपहानसाधिकानं सत्तन्नं अनुपस्सनानं आधिपच्चं. इति इमासु तीसु परिञ्ञासु सङ्खारपरिच्छेदस्स चेव पच्चयपरिग्गहस्स च साधितत्ता इमिना योगिना ञातपरिञ्ञाव अधिगता होति, इतरा च अधिगन्तब्बा. तेन वुत्तं ‘‘यस्मा तीरणपरिञ्ञाय वत्तमानाय मग्गामग्गञाणं उप्पज्जति, तीरणपरिञ्ञा च ञातपरिञ्ञानन्तरा, तस्मापि तं मग्गामग्गञाणदस्सनविसुद्धिं सम्पादेतुकामेन कलापसम्मसने ताव योगो कातब्बो’’ति.
‘‘कथं अतीतानागतपच्चुप्पन्नानं धम्मानं सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं? यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा…पे… यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो ववत्थपेति, एकं सम्मसनं. दुक्खतो ववत्थपेति, एकं सम्मसनं. अनत्ततो ववत्थपेति, एकं सम्मसनं. या काचि वेदना…पे… यंकिञ्चि विञ्ञाणं…पे… अनत्ततो ववत्थपेति, एकं सम्मसनं.
‘‘चक्खुं…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चतो ववत्थपेति, एकं सम्मसनं. दुक्खतो अनत्ततो ववत्थपेति, एकं सम्मसनं.
‘‘रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. वेदनं… विञ्ञाणं… चक्खुं…पे… जरामरणं…पे… सम्मसने ञाणं.
‘‘रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं ¶ निरोधधम्मन्ति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. वेदनं… विञ्ञाणं… चक्खुं… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं…पे… निरोधधम्मन्ति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं.
‘‘जातिपच्चया ¶ जरामरणं, असति जातिया नत्थि जरामरणन्ति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. अतीतम्पि अद्धानं, अनागतम्पि अद्धानं जातिपच्चया जरामरणं, असति जातिया नत्थि जरामरणन्ति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. भवपच्चया जाति…पे… अविज्जापच्चया सङ्खारा, असति अविज्जाय नत्थि सङ्खाराति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. अतीतम्पि अद्धानं, अनागतम्पि अद्धानं अविज्जापच्चया सङ्खारा, असति अविज्जाय नत्थि सङ्खाराति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं.
‘‘तं ञातट्ठेन ञाणं. पजाननट्ठेन पञ्ञा. तेन वुच्चति अतीतानागतपच्चुप्पन्नानं धम्मानं सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाण’’न्ति (पटि. म. १.४८).
एत्थ च चक्खुं…पे… जरामरणन्ति इमिना पेय्यालेन द्वारारम्मणेहि सद्धिं द्वारप्पवत्ता धम्मा, पञ्चक्खन्धा, छ द्वारानि, छ आरम्मणानि, छ विञ्ञाणानि, छ फस्सा, छ वेदना, छ सञ्ञा, छ चेतना, छ तण्हा, छ वितक्का, छ विचारा, छ धातुयो, दस कसिणानि, द्वत्तिंसकोट्ठासा, द्वादसायतनानि, अट्ठारस धातुयो, बावीसति इन्द्रियानि, तिस्सो धातुयो, नव भवा, चत्तारि झानानि, चतस्सो अप्पमञ्ञा, चतस्सो समापत्तियो, द्वादस पटिच्चसमुप्पादङ्गानीति इमे धम्मरासयो संखित्ताति वेदितब्बा.
वुत्तं हेतं अभिञ्ञेय्यनिद्देसे –
‘‘सब्बं, भिक्खवे, अभिञ्ञेय्यं. किञ्च, भिक्खवे, सब्बं अभिञ्ञेय्यं? चक्खु, भिक्खवे, अभिञ्ञेय्यं. रूपा… चक्खुविञ्ञाणं… चक्खुसम्फस्सो… यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि ¶ अभिञ्ञेय्यं. सोतं…पे… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि अभिञ्ञेय्यं.
‘‘रूपं…पे… विञ्ञाणं… चक्खु…पे… मनो… रूपा…पे… धम्मा… चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं… चक्खुसम्फस्सो…पे… मनोसम्फस्सो….
‘‘चक्खुसम्फस्सजा ¶ वेदना…पे… मनोसम्फस्सजा वेदना… रूपसञ्ञा…पे… धम्मसञ्ञा… रूपसञ्चेतना…पे… धम्मसञ्चेतना… रूपतण्हा…पे… धम्मतण्हा… रूपवितक्को…पे… धम्मवितक्को… रूपविचारो…पे… धम्मविचारो….
‘‘पथवीधातु…पे… विञ्ञाणधातु… पथवीकसिणं…पे… विञ्ञाणकसिणं… केसा…पे… मुत्तं… मत्थलुङ्गं….
‘‘चक्खायतनं…पे… धम्मायतनं… चक्खुधातु…पे… मनोधातु… मनोविञ्ञाणधातु… चक्खुन्द्रियं…पे… अञ्ञाताविन्द्रियं….
‘‘कामधातु… रूपधातु… अरूपधातु… कामभवो… रूपभवो… अरूपभवो… सञ्ञाभवो… असञ्ञाभवो… नेवसञ्ञानासञ्ञाभवो… एकवोकारभवो… चतुवोकारभवो… पञ्चवोकारभवो….
‘‘पठमं झानं…पे… चतुत्थं झानं… मेत्ताचेतोविमुत्ति…पे… उपेक्खाचेतोविमुत्ति… आकासानञ्चायतनसमापत्ति…पे… नेवसञ्ञानासञ्ञायतनसमापत्ति… अविज्जा अभिञ्ञेय्या…पे… जरामरणं अभिञ्ञेय्य’’न्ति (पटि. म. १.३; सं. नि. ४.४६).
तं तत्थ एवं वित्थारेन वुत्तत्ता इध सब्बं पेय्यालेन संखित्तं. एवं संखित्ते पनेत्थ ये लोकुत्तरा धम्मा आगता, ते असम्मसनुपगत्ता इमस्मिं अधिकारे न गहेतब्बा. येपि च सम्मसनुपगा ¶ , तेसु ये यस्स पाकटा होन्ति सुखेन परिग्गहं गच्छन्ति, तेसु तेन सम्मसनं आरभितब्बं.
६९५. तत्रायं खन्धवसेन आरब्भविधानयोजना – यंकिञ्चि रूपं…पे… सब्बं रूपं अनिच्चतो ववत्थपेति, एकं सम्मसनं. दुक्खतो अनत्ततो ववत्थपेति, एकं सम्मसनन्ति. एत्तावता अयं भिक्खु ‘‘यंकिञ्चि रूप’’न्ति एवं अनियमनिद्दिट्ठं सब्बम्पि रूपं अतीतत्तिकेन चेव चतूहि च अज्झत्तादिदुकेहीति एकादसहि ओकासेहि परिच्छिन्दित्वा सब्बं रूपं अनिच्चतो ववत्थपेति, अनिच्चन्ति सम्मसति.
कथं ¶ ? परतो वुत्तनयेन. वुत्तञ्हेतं – ‘‘रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेना’’ति (पटि. म. १.४८).
तस्मा एस यं अतीतं रूपं, तं यस्मा अतीतेयेव खीणं, नयिमं भवं सम्पत्तन्ति अनिच्चं खयट्ठेन.
यं अनागतं अनन्तरभवे निब्बत्तिस्सति, तम्पि तत्थेव खीयिस्सति, न ततो परं भवं गमिस्सतीति अनिच्चं खयट्ठेन.
यं पच्चुप्पन्नं रूपं, तम्पि इधेव खीयति, न इतो गच्छतीति अनिच्चं खयट्ठेन.
यं अज्झत्तं, तम्पि अज्झत्तमेव खीयति, न बहिद्धाभावं गच्छतीति अनिच्चं खयट्ठेन.
यं बहिद्धा…पे… ओळारिकं…पे… सुखुमं…पे… हीनं…पे… पणीतं…पे… दूरे…पे… सन्तिके, तम्पि तत्थेव खीयति, न दूरभावं गच्छतीति अनिच्चं खयट्ठेनाति सम्मसति.
इदं सब्बम्पि ‘‘अनिच्चं खयट्ठेना’’ति एतस्स वसेन एकं सम्मसनं. भेदतो पन एकादसविधं होति.
सब्बमेव च तं दुक्खं भयट्ठेन. भयट्ठेनाति सप्पटिभयताय. यञ्हि अनिच्चं, तं भयावहं होति सीहोपमसुत्ते (सं. नि. ३.७८; अ. नि. ४.३३) देवानं विय. इति ¶ इदम्पि ‘‘दुक्खं भयट्ठेना’’ति एतस्स वसेन एकं सम्मसनं. भेदतो पन एकादसविधं होति.
यथा च दुक्खं, एवं सब्बम्पि तं अनत्ता असारकट्ठेन. असारकट्ठेनाति ‘‘अत्ता निवासी कारको वेदको सयंवसी’’ति एवं परिकप्पितस्स अत्तसारस्स अभावेन. यञ्हि अनिच्चं, दुक्खं, तं अत्तनोपि अनिच्चतं वा उदयब्बयपीळनं वा वारेतुं न सक्कोति, कुतो तस्स कारकादिभावो. तेनाह – ‘‘रूपञ्च हिदं, भिक्खवे, अत्ता अभविस्स. नयिदं रूपं आबाधाय संवत्तेय्या’’तिआदि (सं. नि. ३.५९). इति इदम्पि ‘‘अनत्ता असारकट्ठेना’’ति ¶ एतस्स वसेन एकं सम्मसनं. भेदतो पन एकादसविधं होति. एस नयो वेदनादीसु.
६९६. यं पन अनिच्चं, तं यस्मा नियमतो सङ्खतादिभेदं होति. तेनस्स परियायदस्सनत्थं, नानाकारेहि वा मनसिकारप्पवत्तिदस्सनत्थं ‘‘रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्म’’न्ति पुन पाळि वुत्ता. एस नयो वेदनादीसूति.
चत्तारीसाकारअनुपस्सनाकथा
६९७. सो तस्सेव पञ्चसु खन्धेसु अनिच्चदुक्खानत्तसम्मसनस्स थिरभावत्थाय, यं तं भगवता ‘‘कतमेहि चत्तारीसाय आकारेहि अनुलोमिकं खन्तिं पटिलभति, कतमेहि चत्तारीसाय आकारेहि सम्मत्तनियामं ओक्कमती’’ति एतस्स विभङ्गे –
‘‘पञ्चक्खन्धे अनिच्चतो, दुक्खतो, रोगतो, गण्डतो, सल्लतो, अघतो, आबाधतो, परतो, पलोकतो, ईतितो, उपद्दवतो, भयतो, उपसग्गतो, चलतो, पभङ्गुतो, अद्धुवतो, अताणतो, अलेणतो, असरणतो, रित्ततो, तुच्छतो, सुञ्ञतो, अनत्ततो, आदीनवतो, विपरिणामधम्मतो, असारकतो, अघमूलतो, वधकतो, विभवतो, सासवतो, सङ्खततो, मारामिसतो, जातिधम्मतो, जराधम्मतो, ब्याधिधम्मतो, मरणधम्मतो ¶ , सोकधम्मतो, परिदेवधम्मतो, उपायासधम्मतो, संकिलेसिकधम्मतो’’ति (पटि. म. ३.३७) –
चत्तारीसाय आकारेहि,
‘‘पञ्चक्खन्धे अनिच्चतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो निच्चं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमती’’तिआदिना (पटि. म. ३.३८) नयेन,
अनुलोमञाणं विभजन्तेन पभेदतो अनिच्चादिसम्मसनं वुत्तं. तस्सापि वसेन इमे पञ्चक्खन्धे सम्मसति.
६९८. कथं ¶ ? सो हि एकेकं खन्धं अनच्चन्तिकताय, आदिअन्तवन्तताय च अनिच्चतो. उप्पादवयपटिपीळनताय, दुक्खवत्थुताय च दुक्खतो. पच्चययापनीयताय, रोगमूलताय च रोगतो. दुक्खतासूलयोगिताय, किलेसासुचिपग्घरणताय, उप्पादजराभङ्गेहि उद्धुमातपरिपक्कपभिन्नताय च गण्डतो. पीळाजनकताय, अन्तोतुदनताय, दुन्नीहरणीयताय च सल्लतो. विगरहणीयताय, अवड्ढिआवहनताय, अघवत्थुताय च अघतो. असेरिभावजनकताय, आबाधपदट्ठानताय च आबाधतो. अवसताय, अविधेय्यताय च परतो. ब्याधिजरामरणेहि पलुज्जनताय पलोकतो. अनेकब्यसनावहनताय ईतितो. अविदितानंयेव विपुलानं अनत्थानं आवहनतो, सब्बुपद्दववत्थुताय च उपद्दवतो. सब्बभयानं आकरताय, दुक्खवूपसमसङ्खातस्स परमस्सासस्स पटिपक्खभूतताय च भयतो. अनेकेहि अनत्थेहि अनुबद्धताय, दोसूपसट्ठताय, उपसग्गो विय अनधिवासनारहताय च उपसग्गतो. ब्याधिजरामरणेहि चेव लाभालाभादीहि च लोकधम्मेहि पचलितताय चलतो. उपक्कमेन चेव सरसेन च पभङ्गुपगमनसीलताय पभङ्गुतो. सब्बावत्थनिपातिताय, थिरभावस्स च अभावताय अद्धुवतो. अतायनताय चेव, अलब्भनेय्यखेमताय च अताणतो. अल्लीयितुं अनरहताय, अल्लीनानम्पि च लेणकिच्चाकारिताय अलेणतो. निस्सितानं भयसारकत्ताभावेन असरणतो. यथापरिकप्पितेहि धुवसुभसुखत्तभावेहि रित्तताय रित्ततो. रित्ततायेव तुच्छतो अप्पकत्ता वा, अप्पकम्पि हि लोके तुच्छन्ति वुच्चति. सामि-निवासि-कारक-वेदकाधिट्ठायकविरहितताय ¶ सुञ्ञतो. सयञ्च अस्सामिकभावादिताय अनत्ततो. पवत्तिदुक्खताय, दुक्खस्स च आदीनवताय आदीनवतो, अथ वा आदीनं वाति गच्छति पवत्ततीति आदीनवो, कपणमनुस्सस्सेतं अधिवचनं, खन्धापि च कपणायेवाति आदीनवसदिसताय आदीनवतो. जराय चेव मरणेन चाति द्वेधा परिणामपकतिताय विपरिणामधम्मतो. दुब्बलताय, फेग्गु विय सुखभञ्जनीयताय च असारकतो. अघहेतुताय अघमूलतो. मित्तमुखसपत्तो ¶ विय विस्सासघातिताय वधकतो. विगतभवताय, विभवसम्भूतताय च विभवतो. आसवपदट्ठानताय सासवतो. हेतुपच्चयेहि अभिसङ्खतताय सङ्खततो. मच्चुमारकिलेसमारानं आमिसभूतताय मारामिसतो. जाति-जरा-ब्याधिमरणपकतिताय जाति-जरा-ब्याधि-मरणधम्मतो. सोक-परिदेव-उपायासहेतुताय सोक-परिदेवउपायासधम्मतो. तण्हादिट्ठिदुच्चरितसंकिलेसानं विसयधम्मताय संकिलेसिकधम्मतोति एवं पभेदतो वुत्तस्स अनिच्चादिसम्मसनस्स वसेन सम्मसति.
एत्थ हि अनिच्चतो, पलोकतो, चलतो, पभङ्गुतो, अद्धुवतो, विपरिणामधम्मतो, असारकतो, विभवतो, सङ्खततो, मरणधम्मतोति एकेकस्मिं खन्धे दस दस कत्वा पञ्ञास अनिच्चानुपस्सनानि. परतो, रित्ततो, तुच्छतो, सुञ्ञतो, अनत्ततोति एकेकस्मिं खन्धे पञ्च पञ्च कत्वा पञ्चवीसति अनत्तानुपस्सनानि. सेसानि दुक्खतो, रोगतोतिआदीनि एकेकस्मिं खन्धे पञ्चवीसति पञ्चवीसति कत्वा पञ्चवीसतिसतं दुक्खानुपस्सनानीति.
इच्चस्स इमिना द्विसतभेदेन अनिच्चादिसम्मसनेन पञ्चक्खन्धे सम्मसतो तं नयविपस्सनासङ्खातं अनिच्चदुक्खानत्तसम्मसनं थिरं होति. इदं तावेत्थ पाळिनयानुसारेन सम्मसनारम्भविधानं.
इन्द्रियतिक्खकारणनवककथा
६९९. यस्स पन एवं नयविपस्सनाय योगं करोतोपि नयविपस्सना न सम्पज्जति, तेन ‘‘नवहाकारेहि इन्द्रियानि तिक्खानि भवन्ति – उप्पन्नुप्पन्नानं सङ्खारानं खयमेव पस्सति, तत्थ च सक्कच्चकिरियाय सम्पादेति, सातच्चकिरियाय सम्पादेति, सप्पायकिरियाय सम्पादेति, समाधिस्स च निमित्तग्गाहेन, बोज्झङ्गानञ्च अनुपवत्तनताय, काये च जीविते च ¶ अनपेक्खतं उपट्ठापेति, तत्थ च अभिभुय्य नेक्खम्मेन, अन्तरा च अब्योसानेना’’ति एवं वुत्तानं नवन्नं आकारानं वसेन इन्द्रियानि तिक्खानि कत्वा पथवीकसिणनिद्देसे वुत्तनयेन सत्त असप्पायानि वज्जेत्वा सत्त सप्पायानि सेवमानेन कालेन रूपं सम्मसितब्बं, कालेन अरूपं. रूपं सम्मसन्तेन रूपस्स निब्बत्ति पस्सितब्बा.
रूपनिब्बत्तिपस्सनाकारकथा
७००. सेय्यथिदं ¶ – इदं रूपं नाम कम्मादिवसेन चतूहि कारणेहि निब्बत्तति. तत्थ सब्बेसं सत्तानं रूपं निब्बत्तमानं पठमं कम्मतो निब्बत्तति. पटिसन्धिक्खणेयेव हि गब्भसेय्यकानं ताव तिसन्ततिवसेन वत्थु-काय-भावदसकसङ्खातानि तिंस रूपानि निब्बत्तन्ति, तानि च खो पटिसन्धिचित्तस्स उप्पादक्खणेयेव. यथा च उप्पादक्खणे, तथा ठितिक्खणेपि भङ्गक्खणेपि.
तत्थ रूपं दन्धनिरोधं गरुपरिवत्ति, चित्तं खिप्पनिरोधं लहुपरिवत्ति. तेनाह – ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं लहुपरिवत्तं यथयिदं, भिक्खवे, चित्त’’न्ति (अ. नि. १.४८). रूपे धरन्तेयेव हि सोळसवारे भवङ्गचित्तं उप्पज्जित्वा निरुज्झति. चित्तस्स उप्पादक्खणोपि ठितिक्खणोपि भङ्गक्खणोपि एकसदिसा. रूपस्स पन उप्पादभङ्गक्खणायेव लहुका, तेहि सदिसा. ठितिक्खणो पन महा, याव सोळस चित्तानि उप्पज्जित्वा निरुज्झन्ति, ताव वत्तति. पटिसन्धिचित्तस्स उप्पादक्खणे उप्पन्नं ठानप्पत्तं पुरेजातं वत्थुं निस्साय दुतियं भवङ्गं उप्पज्जति. तेन सद्धिं उप्पन्नं ठानप्पत्तं पुरेजातं वत्थुं निस्साय ततियं भवङ्गं उप्पज्जति. इमिना नयेन यावतायुकं चित्तप्पवत्ति वेदितब्बा. आसन्नमरणस्स पन एकमेव ठानप्पत्तं पुरेजातं वत्थुं निस्साय सोळस चित्तानि उप्पज्जन्ति.
पटिसन्धिचित्तस्स उप्पादक्खणे उप्पन्नं रूपं पटिसन्धिचित्ततो उद्धं सोळसमेन चित्तेन सद्धिं निरुज्झति. ठानक्खणे उप्पन्नं सत्तरसमस्स उप्पादक्खणेन सद्धिं निरुज्झति. भङ्गक्खणे उप्पन्नं सत्तरसमस्स ठानक्खणं पत्वा निरुज्झति. याव पवत्ति नाम अत्थि, एवमेव पवत्तति. ओपपातिकानम्पि सत्तसन्ततिवसेन सत्तति रूपानि एवमेव पवत्तन्ति.
७०१. तत्थ ¶ कम्मं, कम्मसमुट्ठानं, कम्मपच्चयं, कम्मपच्चयचित्तसमुट्ठानं, कम्मपच्चयआहारसमुट्ठानं, कम्मपच्चयउतुसमुट्ठानन्ति एस विभागो वेदितब्बो. तत्थ कम्मं नाम कुसलाकुसलचेतना. कम्मसमुट्ठानं नाम विपाकक्खन्धा च, चक्खुदसकादि समसत्ततिरूपञ्च. कम्मपच्चयं नाम तदेव, कम्मं हि कम्मसमुट्ठानस्स उपत्थम्भकपच्चयोपि होति. कम्मपच्चयचित्तसमुट्ठानं नाम विपाकचित्तसमुट्ठानं रूपं. कम्मपच्चयआहारसमुट्ठानं नाम कम्मसमुट्ठानरूपेसु ¶ ठानप्पत्ता ओजा अञ्ञं ओजट्ठमकं समुट्ठापेति, तत्रापि ओजा ठानं पत्वा अञ्ञन्ति एवं चतस्सो वा पञ्च वा पवत्तियो घटेति. कम्मपच्चयउतुसमुट्ठानं नाम कम्मजतेजोधातु ठानप्पत्ता उतुसमुट्ठानं ओजट्ठमकं समुट्ठापेति, तत्रापि उतु अञ्ञं ओजट्ठमकन्ति एवं चतस्सो वा पञ्च वा पवत्तियो घटेति. एवं ताव कम्मजरूपस्स निब्बत्ति पस्सितब्बा.
७०२. चित्तजेसुपि चित्तं, चित्तसमुट्ठानं, चित्तपच्चयं, चित्तपच्चयआहारसमुट्ठानं, चित्तपच्चयउतुसमुट्ठानन्ति एस विभागो वेदितब्बो. तत्थ चित्तं नाम एकूननवुतिचित्तानि.
तेसु द्वत्तिंस चित्तानि, छब्बीसेकूनवीसति;
सोळस रूपिरियापथविञ्ञत्तिजनका मता.
कामावचरतो हि अट्ठ कुसलानि, द्वादसाकुसलानि, मनोधातुवज्जा दस किरिया, कुसलकिरियतो द्वे अभिञ्ञाचित्तानीति द्वत्तिंस चित्तानि रूपं, इरियापथं, विञ्ञत्तिञ्च जनेन्ति. विपाकवज्जानि सेसदसरूपावचरानि, अट्ठ अरूपावचरानि, अट्ठ लोकुत्तरचित्तानीति छब्बीसति चित्तानि रूपं, इरियापथञ्च जनयन्ति, न विञ्ञत्तिं. कामावचरे दस भवङ्गचित्तानि, रूपावचरे पञ्च, तिस्सो मनोधातुयो, एका विपाकाहेतुकमनोविञ्ञाणधातुसोमनस्ससहगताति एकूनवीसति चित्तानि रूपमेव जनयन्ति, न इरियापथं, न विञ्ञत्तिं. द्वेपञ्चविञ्ञाणानि, सब्बसत्तानं पटिसन्धिचित्तं, खीणासवानं चुतिचित्तं, चत्तारि आरुप्पविपाकानीति सोळस चित्तानि नेव रूपं जनयन्ति, न इरियापथं, न विञ्ञत्तिं. यानि चेत्थ रूपं जनेन्ति, तानि न ठितिक्खणे, भङ्गक्खणे वा, तदा हि चित्तं दुब्बलं होति. उप्पादक्खणे पन बलवं, तस्मा तं तदा पुरेजातं वत्थुं निस्साय रूपं समुट्ठापेति.
चित्तसमुट्ठानं ¶ नाम तयो अरूपिनो खन्धा, ‘‘सद्दनवकं, कायविञ्ञत्ति, वचीविञ्ञत्ति, आकासधातु, लहुता, मुदुता, कम्मञ्ञता, उपचयो, सन्तती’’ति सत्तरसविधं रूपञ्च. चित्तपच्चयं नाम ‘‘पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्सा’’ति (पट्ठा. १.१.११) एवं वुत्तं चतुसमुट्ठानरूपं. चित्तपच्चयआहारसमुट्ठानं नाम चित्तसमुट्ठानरूपेसु ठानप्पत्ता ¶ ओजा अञ्ञं ओजट्ठमकं समुट्ठापेति, एवं द्वे तिस्सो पवत्तियो घटेति. चित्तपच्चयउतुसमुट्ठानं नाम चित्तसमुट्ठानो उतु ठानप्पत्तो अञ्ञं ओजट्ठमकं समुट्ठापेति, एवं द्वे तिस्सो पवत्तियो घटेति. एवं चित्तजरूपस्स निब्बत्ति पस्सितब्बा.
७०३. आहारजेसुपि आहारो, आहारसमुट्ठानं, आहारपच्चयं, आहारपच्चयआहारसमुट्ठानं, आहारपच्चयउतुसमुट्ठानन्ति एस विभागो वेदितब्बो. तत्थ आहारो नाम कबळीकारो आहारो. आहारसमुट्ठानं नाम उपादिण्णं कम्मजरूपं पच्चयं लभित्वा तत्थ पतिट्ठाय ठानप्पत्ताय ओजाय समुट्ठापितं ओजट्ठमकं, आकासधातु, लहुता, मुदुता, कम्मञ्ञता, उपचयो, सन्ततीति चुद्दसविधं रूपं. आहारपच्चयं नाम ‘‘कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१५) एवं वुत्तं चतुसमुट्ठानरूपं. आहारपच्चयआहारसमुट्ठानं नाम आहारसमुट्ठानेसु रूपेसु ठानप्पत्ता ओजा अञ्ञं ओजट्ठमकं समुट्ठापेति, तत्रापि ओजा अञ्ञन्ति एवं दसद्वादसवारे पवत्तिं घटेति. एकदिवसं परिभुत्ताहारो सत्ताहम्पि उपत्थम्भेति. दिब्बा पन ओजा एकमासं द्वेमासम्पि उपत्थम्भेति. मातरा परिभुत्ताहारोपि दारकस्स सरीरं फरित्वा रूपं समुट्ठापेति. सरीरे मक्खिताहारोपि रूपं समुट्ठापेति. कम्मजाहारो उपादिण्णकाहारो नाम. सोपि ठानप्पत्तो रूपं समुट्ठापेति, तत्रापि ओजा अञ्ञं समुट्ठापेतीति एवं चतस्सो वा पञ्च वा पवत्तियो घटेति. आहारपच्चयउतुसमुट्ठानं नाम आहारसमुट्ठाना तेजोधातु ठानप्पत्ता उतुसमुट्ठानं ओजट्ठमकं समुट्ठापेति. तत्रायं आहारो आहारसमुट्ठानानं जनको हुत्वा पच्चयो होति, सेसानं निस्सयाहारअत्थिअविगतवसेनाति एवं आहारजरूपस्स निब्बत्ति पस्सितब्बा.
७०४. उतुजेसुपि उतु, उतुसमुट्ठानं, उतुपच्चयं, उतुपच्चयउतुसमुट्ठानं, उतुपच्चयआहारसमुट्ठानन्ति एस विभागो वेदितब्बो. तत्थ उतु नाम चतुसमुट्ठाना तेजोधातु, उण्हउतु सीतउतूति एवं पनेस दुविधो होति. उतुसमुट्ठानं नाम चतुसमुट्ठानो उतु उपादिण्णकं पच्चयं लभित्वा ठानप्पत्तो सरीरे रूपं समुट्ठापेति. तं सद्दनवकं, आकासधातु ¶ ¶ , लहुता, मुदुता, कम्मञ्ञता, उपचयो, सन्ततीति पन्नरसविधं होति. उतुपच्चयं नाम उतु चतुसमुट्ठानिकरूपानं पवत्तिया च विनासस्स च पच्चयो होति. उतुपच्चयउतुसमुट्ठानं नाम उतुसमुट्ठाना तेजोधातु ठानप्पत्ता अञ्ञं ओजट्ठमकं समुट्ठापेति, तत्रापि उतु अञ्ञन्ति एवं दीघम्पि अद्धानं अनुपादिण्णपक्खे ठत्वापि उतुसमुट्ठानं पवत्ततियेव. उतुपच्चयआहारसमुट्ठानं नाम उतुसमुट्ठाना ठानप्पत्ता ओजा अञ्ञं ओजट्ठमकं समुट्ठापेति, तत्रापि ओजा अञ्ञन्ति एवं दसद्वादसवारे पवत्तिं घटेति. तत्रायं उतु उतुसमुट्ठानानं जनको हुत्वा पच्चयो होति, सेसानं निस्सयअत्थिअविगतवसेनाति एवं उतुजरूपस्स निब्बत्ति पस्सितब्बा. एवञ्हि रूपस्स निब्बत्तिं पस्सन्तो कालेन रूपं सम्मसति नाम.
अरूपनिब्बत्तिपस्सनाकारकथा
७०५. यथा च रूपं सम्मसन्तेन रूपस्स, एवं अरूपं सम्मसन्तेनपि अरूपस्स निब्बत्ति पस्सितब्बा. सा च खो एकासीति लोकियचित्तुप्पादवसेनेव.
सेय्यथिदं – इदञ्हि अरूपं नाम पुरिमभवे आयूहितकम्मवसेन पटिसन्धियं ताव एकूनवीसतिचित्तुप्पादप्पभेदं निब्बत्तति. निब्बत्तनाकारो पनस्स पटिच्चसमुप्पादनिद्देसे वुत्तनयेनेव वेदितब्बो. तदेव पटिसन्धिचित्तस्स अनन्तरचित्ततो पट्ठाय भवङ्गवसेन, आयुपरियोसाने चुतिवसेन. यं तत्थ कामावचरं, तं छसु द्वारेसु बलवारम्मणे तदारम्मणवसेन.
पवत्ते पन असम्भिन्नत्ता चक्खुस्स आपाथगतत्ता रूपानं आलोकसन्निस्सितं मनसिकारहेतुकं चक्खुविञ्ञाणं निब्बत्तति सद्धिं सम्पयुत्तधम्मेहि. चक्खुपसादस्स हि ठितिक्खणे ठितिप्पत्तमेव रूपं चक्खुं घट्टेति. तस्मिं घट्टिते द्विक्खत्तुं भवङ्गं उप्पज्जित्वा निरुज्झति. ततो तस्मिंयेव आरम्मणे किरियमनोधातु आवज्जनकिच्चं साधयमाना उप्पज्जति. तदनन्तरं तदेव रूपं पस्समानं कुसलविपाकं अकुसलविपाकं वा चक्खुविञ्ञाणं. ततो तदेव रूपं सम्पटिच्छमाना विपाकमनोधातु. ततो तदेव रूपं सन्तीरयमाना विपाकाहेतुकमनोविञ्ञाणधातु. ततो तदेव रूपं ववत्थापयमाना किरियाहेतुकमनोविञ्ञाणधातु ¶ उपेक्खासहगता ¶ . ततो परं कामावचरकुसलाकुसलकिरियचित्तेसु एकं वा उपेक्खासहगताहेतुकं चित्तं पञ्च सत्त वा जवनानि. ततो कामावचरसत्तानं एकादससु तदारम्मणचित्तेसु जवनानुरूपं यंकिञ्चि तदारम्मणन्ति. एस नयो सेसद्वारेसुपि. मनोद्वारे पन महग्गतचित्तानिपि उप्पज्जन्तीति. एवं छसु द्वारेसु अरूपस्स निब्बत्ति पस्सितब्बा. एवञ्हि अरूपस्स निब्बत्तिं पस्सन्तो कालेन अरूपं सम्मसति नाम.
एवं कालेन रूपं कालेन अरूपं सम्मसित्वापि तिलक्खणं आरोपेत्वा अनुक्कमेन पटिपज्जमानो एको पञ्ञाभावनं सम्पादेति.
रूपसत्तकसम्मसनकथा
७०६. अपरो रूपसत्तकअरूपसत्तकवसेन तिलक्खणं आरोपेत्वा सङ्खारे सम्मसति. तत्थ आदाननिक्खेपनतो, वयोवुड्ढत्थङ्गमतो, आहारमयतो, उतुमयतो, कम्मजतो, चित्तसमुट्ठानतो, धम्मतारूपतोति इमेहि आकारेहि आरोपेत्वा सम्मसन्तो रूपसत्तकवसेन आरोपेत्वा सम्मसति नाम. तेनाहु पोराणा –
‘‘आदाननिक्खेपनतो, वयोवुड्ढत्थगामितो;
आहारतो च उतुतो, कम्मतो चापि चित्ततो;
धम्मतारूपतो सत्त, वित्थारेन विपस्सती’’ति.
तत्थ आदानन्ति पटिसन्धि. निक्खेपनन्ति चुति. इति योगावचरो इमेहि आदाननिक्खेपेहि एकं वस्ससतं परिच्छिन्दित्वा सङ्खारेसु तिलक्खणं आरोपेति. कथं? एत्थन्तरे सब्बे सङ्खारा अनिच्चा. कस्मा? उप्पादवयवत्तितो, विपरिणामतो, तावकालिकतो, निच्चपटिक्खेपतो च. यस्मा पन उप्पन्ना सङ्खारा ठितिं पापुणन्ति, ठितियं जराय किलमन्ति, जरं पत्वा अवस्सं भिज्जन्ति, तस्मा अभिण्हसम्पटिपीळनतो, दुक्खमतो दुक्खवत्थुतो, सुखपटिक्खेपतो च दुक्खा. यस्मा च ‘‘उप्पन्ना सङ्खारा ठितिं मा पापुणन्तु, ठानप्पत्ता मा जीरन्तु, जरप्पत्ता मा भिज्जन्तू’’ति इमेसु तीसु ¶ ठानेसु कस्सचि वसवत्तिभावो ¶ नत्थि, सुञ्ञा तेन वसवत्तनाकारेन, तस्मा सुञ्ञतो, अस्सामिकतो, अवसवत्तितो, अत्तपटिक्खेपतो च अनत्ताति.
७०७. एवं आदाननिक्खेपनवसेन वस्ससतपरिच्छिन्ने रूपे तिलक्खणं आरोपेत्वा ततो परं वयोवुड्ढत्थङ्गमतो आरोपेति. तत्थ वयोवुड्ढत्थङ्गमो नाम वयवसेन वुड्ढस्स वड्ढितस्स रूपस्स अत्थङ्गमो. तस्स वसेन तिलक्खणं आरोपेतीति अत्थो.
कथं? सो तमेव वस्ससतं पठमवयेन मज्झिमवयेन पच्छिमवयेनाति तीहि वयेहि परिच्छिन्दति. तत्थ आदितो तेत्तिंस वस्सानि पठमवयो नाम. ततो चतुत्तिंस मज्झिमवयो नाम. ततो तेत्तिंस पच्छिमवयो नामाति. इति इमेहि तीहि वयेहि परिच्छिन्दित्वा, ‘‘पठमवये पवत्तं रूपं मज्झिमवयं अप्पत्वा तत्थेव निरुज्झति, तस्मा तं अनिच्चं. यदनिच्चं, तं दुक्खं. यं दुक्खं, तदनत्ता. मज्झिमवये पवत्तरूपम्पि पच्छिमवयं अप्पत्वा तत्थेव निरुज्झति, तस्मा तम्पि अनिच्चं दुक्खमनत्ता. पच्छिमवये तेत्तिंस वस्सानि पवत्तरूपम्पि मरणतो परं गमनसमत्थं नाम नत्थि, तस्मा तम्पि अनिच्चं दुक्खमनत्ता’’ति तिलक्खणं आरोपेति.
७०८. एवं पठमवयादिवसेन वयोवुड्ढत्थङ्गमतो तिलक्खणं आरोपेत्वा पुन ‘‘मन्ददसकं, खिड्डादसकं, वण्णदसकं, बलदसकं, पञ्ञादसकं, हानिदसकं, पब्भारदसकं, वङ्कदसकं, मोमूहदसकं, सयनदसक’’न्ति इमेसं दसन्नं दसकानं वसेन वयोवुड्ढत्थङ्गमतो तिलक्खणं आरोपेति.
तत्थ दसकेसु ताव वस्ससतजीविनो पुग्गलस्स पठमानि दस वस्सानि मन्ददसकं नाम, तदा हि सो मन्दो होति चपलो कुमारको. ततो परानि दस खिड्डादसकं नाम, तदा हि सो खिड्डारतिबहुलो होति. ततो परानि दस वण्णदसकं नाम, तदा हिस्स वण्णायतनं वेपुल्लं पापुणाति. ततो परानि दस बलदसकं नाम, तदा हिस्स बलञ्च थामो च वेपुल्लं पापुणाति. ततो परानि दस पञ्ञादसकं नाम, तदा हिस्स पञ्ञा सुप्पतिट्ठिता होति, पकतिया किर दुब्बलपञ्ञस्सापि ¶ तस्मिं काले अप्पमत्तका पञ्ञा उप्पज्जतियेव. ततो परानि दस हानिदसकं नाम, तदा हिस्स खिड्डारतिवण्णबलपञ्ञा परिहायन्ति. ततो परानि ¶ दस पब्भारदसकं नाम, तदा हिस्स अत्तभावो पुरतो पब्भारो होति. ततो परानि दस वङ्कदसकं नाम, तदा हिस्स अत्तभावो नङ्गलकोटि विय वङ्को होति. ततो परानि दस मोमूहदसकं नाम. तदा हि सो मोमूहो होति, कतं कतं पमुस्सति. ततो परानि दस सयनदसकं नाम, वस्ससतिको हि सयनबहुलोव होति.
तत्रायं योगी एतेसं दसकानं वसेन वयोवुड्ढत्थङ्गमतो तिलक्खणं आरोपेतुं इति पटिसञ्चिक्खति – ‘‘पठमदसके पवत्तरूपं दुतियदसकं अप्पत्वा तत्थेव निरुज्झति, तस्मा तं अनिच्चं दुक्खमनत्ता. दुतियदसके…पे… नवमदसके पवत्तरूपं दसमदसकं अप्पत्वा तत्थेव निरुज्झति. दसमदसके पवत्तरूपं पुनब्भवं अप्पत्वा इधेव निरुज्झति, तस्मा तम्पि अनिच्चं दुक्खमनत्ता’’ति तिलक्खणं आरोपेति.
७०९. एवं दसकवसेन वयोवुड्ढत्थङ्गमतो तिलक्खणं आरोपेत्वा पुन तदेव वस्ससतं पञ्चपञ्चवस्सवसेन वीसतिकोट्ठासे कत्वा वयोवुड्ढत्थङ्गमतो तिलक्खणं आरोपेति. कथं? सो हि इति पटिसञ्चिक्खति – ‘‘पठमे वस्सपञ्चके पवत्तरूपं दुतियं वस्सपञ्चकं अप्पत्वा तत्थेव निरुज्झति, तस्मा तं अनिच्चं दुक्खमनत्ता. दुतिये वस्सपञ्चके पवत्तरूपं ततियं…पे… एकूनवीसतिमे वस्सपञ्चके पवत्तरूपं वीसतिमं वस्सपञ्चकं अप्पत्वा तत्थेव निरुज्झति. वीसतिमे वस्सपञ्चके पवत्तरूपं मरणतो परं गमनसमत्थं नाम नत्थि, तस्मा तम्पि अनिच्चं दुक्खमनत्ता’’ति.
एवं वीसतिकोट्ठासवसेन वयोवुड्ढत्थङ्गमतो तिलक्खणं आरोपेत्वा पुन पञ्चवीसति कोट्ठासे कत्वा चतुन्नं चतुन्नं वस्सानं वसेन आरोपेति. ततो तेत्तिंस कोट्ठासे कत्वा तिण्णं तिण्णं वस्सानं वसेन, पञ्ञास कोट्ठासे कत्वा द्विन्नं द्विन्नं वस्सानं वसेन, सतं कोट्ठासे कत्वा एकेकवस्सवसेन. ततो एकं वस्सं तयो ¶ कोट्ठासे कत्वा वस्सानहेमन्तगिम्हेसु तीसु उतूसु एकेकउतुवसेन तस्मिं वयोवुड्ढत्थङ्गमरूपे तिलक्खणं आरोपेति.
कथं? ‘‘वस्साने चतुमासं पवत्तरूपं हेमन्तं अप्पत्वा तत्थेव निरुद्धं. हेमन्ते पवत्तरूपं गिम्हं अप्पत्वा तत्थेव निरुद्धं. गिम्हे पवत्तरूपं पुन वस्सानं अप्पत्वा तत्थेव निरुद्धं, तस्मा तं अनिच्चं दुक्खमनत्ता’’ति. एवं आरोपेत्वा पुन एकं वस्सं छ कोट्ठासे कत्वा – ‘‘वस्साने ¶ द्वेमासं पवत्तरूपं सरदं अप्पत्वा तत्थेव निरुद्धं. सरदे पवत्तरूपं हेमन्तं. हेमन्ते पवत्तरूपं सिसिरं. सिसिरे पवत्तरूपं वसन्तं. वसन्ते पवत्तरूपं गिम्हं. गिम्हे पवत्तरूपं पुन वस्सानं अप्पत्वा तत्थेव निरुद्धं, तस्मा अनिच्चं दुक्खमनत्ता’’ति एवं तस्मिं वयोवुड्ढत्थङ्गमरूपे तिलक्खणं आरोपेति.
एवं आरोपेत्वा ततो काळजुण्हवसेन – ‘‘काळे पवत्तरूपं जुण्हं अप्पत्वा. जुण्हे पवत्तरूपं काळं अप्पत्वा तत्थेव निरुद्धं, तस्मा अनिच्चं दुक्खमनत्ता’’ति तिलक्खणं आरोपेति. ततो रत्तिन्दिववसेन – ‘‘रत्तिं पवत्तरूपं दिवसं अप्पत्वा तत्थेव निरुद्धं. दिवसं पवत्तरूपम्पि रत्तिं अप्पत्वा तत्थेव निरुद्धं, तस्मा अनिच्चं दुक्खमनत्ता’’ति तिलक्खणं आरोपेति. ततो तदेव रत्तिन्दिवं पुब्बण्हादिवसेन छ कोट्ठासे कत्वा – ‘‘पुब्बण्हे पवत्तरूपं मज्झन्हं अप्पत्वा. मज्झन्हे पवत्तरूपं सायन्हं. सायन्हे पवत्तरूपं पठमयामं. पठमयामे पवत्तरूपं मज्झिमयामं. मज्झिमयामे पवत्तरूपं पच्छिमयामं अप्पत्वा तत्थेव निरुद्धं. पच्छिमयामे पवत्तरूपं पुन पुब्बण्हं अप्पत्वा तत्थेव निरुद्धं, तस्मा अनिच्चं दुक्खमनत्ता’’ति तिलक्खणं आरोपेति.
७१०. एवं आरोपेत्वा पुन तस्मिंयेव रूपे अभिक्कमपटिक्कमआलोकनविलोकनसमिञ्जनपसारणवसेन – ‘‘अभिक्कमे पवत्तरूपं पटिक्कमं अप्पत्वा तत्थेव निरुज्झति. पटिक्कमे पवत्तरूपं आलोकनं. आलोकने पवत्तरूपं विलोकनं. विलोकने पवत्तरूपं समिञ्जनं. समिञ्जने पवत्तरूपं पसारणं अप्पत्वा तत्थेव निरुज्झति. तस्मा अनिच्चं दुक्खमनत्ता’’ति तिलक्खणं आरोपेति.
ततो एकपदवारं उद्धरण अतिहरणवीतिहरणवोस्सज्जनसन्निक्खेपनसन्निरुम्भनवसेन छ कोट्ठासे करोति.
तत्थ ¶ उद्धरणं नाम पादस्स भूमितो उक्खिपनं. अतिहरणं नाम पुरतो हरणं. वीतिहरणं नाम खाणुकण्टकदीघजातिआदीसु किञ्चिदेव दिस्वा इतो चितो च पादसञ्चारणं. वोस्सज्जनं नाम पादस्स हेट्ठा ओरोपनं. सन्निक्खेपनं नाम पथवीतले ठपनं. सन्निरुम्भनं नाम पुन पादुद्धरणकाले पादस्स पथविया सद्धिं अभिनिप्पीळनं. तत्थ उद्धरणे पथवीधातु ¶ आपोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो. तथा अतिहरणवीतिहरणेसु. वोस्सज्जने तेजोधातु वायोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो. तथा सन्निक्खेपनसन्निरुम्भनेसु. एवं छ कोट्ठासे कत्वा तेसं वसेन तस्मिं वयोवुड्ढत्थङ्गमरूपे तिलक्खणं आरोपेति.
कथं? सो इति पटिसञ्चिक्खति – ‘‘या उद्धरणे पवत्ता धातुयो, यानि च तदुपादायरूपानि, सब्बे ते धम्मा अतिहरणं अप्पत्वा एत्थेव निरुज्झन्ति, तस्मा अनिच्चा दुक्खा अनत्ता. तथा अतिहरणे पवत्ता वीतिहरणं. वीतिहरणे पवत्ता वोस्सज्जनं. वोस्सज्जने पवत्ता सन्निक्खेपनं. सन्निक्खेपने पवत्ता सन्निरुम्भनं अप्पत्वा एत्थेव निरुज्झन्ति. इति तत्थ तत्थ उप्पन्ना इतरं इतरं कोट्ठासं अप्पत्वा तत्थ तत्थेव पब्बं पब्बं सन्धि सन्धि ओधि ओधि हुत्वा तत्तकपाले पक्खित्ततिला विय तटतटायन्ता सङ्खारा भिज्जन्ति. तस्मा अनिच्चा दुक्खा अनत्ता’’ति. तस्सेवं पब्बपब्बगते सङ्खारे विपस्सतो रूपसम्मसनं सुखुमं होति.
७११. सुखुमत्ते च पनस्स इदं ओपम्मं. एको किर दारुतिणुक्कादीसु कतपरिचयो अदिट्ठपुब्बपदीपो पच्चन्तवासिको नगरमागम्म अन्तरापणे जलमानं पदीपं दिस्वा एकं पुरिसं पुच्छि अम्भो ‘‘किं नामेतं एवं मनाप’’न्ति? तमेनं सो आह ‘‘किमेत्थ मनापं, पदीपो नामेस तेलक्खयेन वट्टिक्खयेन च गतमग्गोपिस्स न पञ्ञायिस्सती’’ति. तमञ्ञो एवमाह ‘‘इदं ओळारिकं, इमिस्सा हि वट्टिया अनुपुब्बेन डय्हमानाय ततियभागे ततियभागे जाला इतरीतरं पदेसं अप्पत्वाव निरुज्झिस्सती’’ति. तमञ्ञो एवमाह ‘‘इदम्पि ओळारिकं, इमिस्सा हि अङ्गुलङ्गुलन्तरे अड्ढङ्गुलड्ढङ्गुलन्तरे ¶ तन्तुम्हि तन्तुम्हि अंसुम्हि अंसुम्हि जाला इतरीतरं अंसुं अप्पत्वाव निरुज्झिस्सति. अंसुं पन मुञ्चित्वा न सक्का जालं पञ्ञापेतु’’न्ति.
तत्थ ‘‘तेलक्खयेन वट्टिक्खयेन च पदीपस्स गतमग्गोपि न पञ्ञायिस्सती’’ति पुरिसस्स ञाणं विय योगिनो आदाननिक्खेपनतो वस्ससतेन परिच्छिन्नरूपे तिलक्खणारोपनं. ‘‘वट्टिया ततियभागे ततियभागे जाला इतरीतरं पदेसं अप्पत्वाव निरुज्झिस्सती’’ति ¶ पुरिसस्स ञाणं विय योगिनो वस्ससतस्स ततियकोट्ठासपरिच्छिन्ने वयोवुड्ढत्थङ्गमरूपे तिलक्खणारोपनं. ‘‘अङ्गुलङ्गुलन्तरे जाला इतरीतरं अप्पत्वाव निरुज्झिस्सती’’ति पुरिसस्स ञाणं विय योगिनो दसवस्स पञ्चवस्स चतुवस्स तिवस्स द्विवस्स एकवस्स परिच्छिन्ने रूपे तिलक्खणारोपनं. ‘‘अड्ढङ्गुलड्ढङ्गुलन्तरे जाला इतरीतरं अप्पत्वाव निरुज्झिस्सती’’ति पुरिसस्स ञाणं विय योगिनो एकेकउतुवसेन एकं वस्सं तिधा, छधा च विभजित्वा चतुमास-द्विमासपरिच्छिन्ने रूपे तिलक्खणारोपनं. ‘‘तन्तुम्हि तन्तुम्हि जाला इतरीतरं अप्पत्वाव निरुज्झिस्सती’’ति पुरिसस्स ञाणं विय योगिनो काळजुण्हवसेन, रत्तिन्दिववसेन, एकरत्तिन्दिवं छ कोट्ठासे कत्वा पुब्बण्हादिवसेन च परिच्छिन्ने रूपे तिलक्खणारोपनं. ‘‘अंसुम्हि अंसुम्हि जाला इतरीतरं अप्पत्वाव निरुज्झिस्सती’’ति पुरिसस्स ञाणं विय योगिनो अभिक्कमादिवसेन चेव उद्धरणादीसु च एकेककोट्ठासवसेन परिच्छिन्ने रूपे तिलक्खणारोपनन्ति.
७१२. सो एवं नानाकारेहि वयोवुड्ढत्थङ्गमरूपे तिलक्खणं आरोपेत्वा पुन तदेव रूपं विसङ्खरित्वा आहारमयादिवसेन चत्तारो कोट्ठासे कत्वा एकेककोट्ठासे तिलक्खणं आरोपेति. तत्रास्स आहारमयं रूपं छातसुहितवसेन पाकटं होति. छातकाले समुट्ठितं रूपं हि झत्तं होति किलन्तं, झामखाणुको विय, अङ्गारपच्छियं निलीनकाको विय च दुब्बण्णं दुस्सण्ठितं. सुहितकाले समुट्ठितं धातं पीणितं मुदु सिनिद्धं फस्सवन्तं होति. सो तं परिग्गहेत्वा ‘‘छातकाले ¶ पवत्तरूपं सुहितकालं अप्पत्वा एत्थेव निरुज्झति. सुहितकाले समुट्ठितम्पि छातकालं अप्पत्वा एत्थेव निरुज्झति, तस्मा तं अनिच्चं दुक्खमनत्ता’’ति एवं तत्थ तिलक्खणं आरोपेति.
७१३. उतुमयं सीतुण्हवसेन पाकटं होति. उण्हकाले समुट्ठितं रूपं हि झत्तं होति किलन्तं दुब्बण्णं. सीतउतुना समुट्ठितं रूपं धातं पीणितं सिनिद्धं होति. सो तं परिग्गहेत्वा ‘‘उण्हकाले पवत्तरूपं सीतकालं अप्पत्वा एत्थेव निरुज्झति. सीतकाले पवत्तरूपं उण्हकालं अप्पत्वा एत्थेव निरुज्झति, तस्मा तं अनिच्चं दुक्खमनत्ता’’ति एवं तत्थ तिलक्खणं आरोपेति.
७१४. कम्मजं आयतनद्वारवसेन पाकटं होति. चक्खुद्वारस्मिं हि चक्खुकायभावदसकवसेन ¶ तिंस कम्मजरूपानि, उपत्थम्भकानि पन तेसं उतुचित्ताहारसमुट्ठानानि चतुवीसतीति चतुपण्णास होन्ति. तथा सोतघानजिव्हाद्वारेसु. कायद्वारे कायभावदसकवसेन चेव उतुसमुट्ठानादिवसेन च चतुचत्तालीस. मनोद्वारे हदयवत्थुकायभावदसकवसेन चेव उतुसमुट्ठानादिवसेन च चतुपण्णासमेव.
सो सब्बम्पि तं रूपं परिग्गहेत्वा ‘‘चक्खुद्वारे पवत्तरूपं सोतद्वारं अप्पत्वा एत्थेव निरुज्झति. सोतद्वारे पवत्तरूपं घानद्वारं. घानद्वारे पवत्तरूपं जिव्हाद्वारं. जिव्हाद्वारे पवत्तरूपं कायद्वारं. कायद्वारे पवत्तरूपं मनोद्वारं अप्पत्वा एत्थेव निरुज्झति, तस्मा तं अनिच्चं दुक्खमनत्ता’’ति एवं तत्थ तिलक्खणं आरोपेति.
७१५. चित्तसमुट्ठानं सोमनस्सितदोमनस्सितवसेन पाकटं होति, सोमनस्सितकाले उप्पन्नं हि रूपं सिनिद्धं मुदु पीणितं फस्सवन्तं होति. दोमनस्सितकाले उप्पन्नं झत्तं किलन्तं दुब्बण्णं होति. सो तं परिग्गहेत्वा ‘‘सोमनस्सितकाले पवत्तरूपं दोमनस्सितकालं अप्पत्वा एत्थेव निरुज्झति. दोमनस्सितकाले पवत्तरूपं सोमनस्सितकालं अप्पत्वा एत्थेव निरुज्झति, तस्मा तं अनिच्चं दुक्खमनत्ता’’ति एवं तत्थ तिलक्खणं आरोपेति.
तस्सेवं ¶ चित्तसमुट्ठानरूपं परिग्गहेत्वा तत्थ तिलक्खणं आरोपयतो अयमत्थो पाकटो होति –
जीवितं अत्तभावो च, सुखदुक्खा च केवला;
एकचित्तसमायुत्ता, लहुसो वत्तते खणो.
चुल्लासीति सहस्सानि, कप्पं तिट्ठन्ति ये मरू;
न त्वेव तेपि तिट्ठन्ति, द्वीहि चित्तेहि समोहिता.
ये निरुद्धा मरन्तस्स, तिट्ठमानस्स वा इध;
सब्बेव सदिसा खन्धा, गता अप्पटिसन्धिका.
अनन्तरा ¶ च ये भग्गा, ये च भग्गा अनागते;
तदन्तरा निरुद्धानं, वेसमं नत्थि लक्खणे.
अनिब्बत्तेन न जातो, पच्चुप्पन्नेन जीवति;
चित्तभङ्गा मतो लोको, पञ्ञत्ति परमत्थिया.
अनिधानगता भग्गा, पुञ्जो नत्थि अनागते;
निब्बत्ता येपि तिट्ठन्ति, आरग्गे सासपूपमा.
निब्बत्तानञ्च धम्मानं, भङ्गो नेसं पुरक्खतो;
पलोकधम्मा तिट्ठन्ति, पुराणेहि अमिस्सिता.
अदस्सनतो आयन्ति, भग्गा गच्छन्तुदस्सनं;
विज्जुप्पादोव आकासे, उप्पज्जन्ति वयन्ति चाति. (महानि. १०);
७१६. एवं आहारमयादीसु तिलक्खणं आरोपेत्वा पुन धम्मतारूपे तिलक्खणं आरोपेति. धम्मतारूपं नाम बहिद्धा अनिन्द्रियबद्धं अयलोहतिपुसीससुवण्णरजतमुत्तामणिवेळुरियसङ्खसिलापवाळलोहितङ्गमसारगल्लभूमिपासाणपब्बततिणरुक्खलतादिभेदं विवट्टकप्पतो पट्ठाय उप्पज्जनकरूपं. तदस्स असोकङ्कुरादिवसेन पाकटं होति.
असोकङ्कुरं हि आदितोव तनुरत्तं होति, ततो द्वीहतीहच्चयेन घनरत्तं, पुन द्वीहतीहच्चयेन मन्दरत्तं, ततो तरुणपल्लववण्णं, ततो ¶ परिणतपल्लववण्णं, ततो हरितपण्णवण्णं. ततो नीलपण्णवण्णं. ततो नीलपण्णवण्णकालतो पट्ठाय सभागरूपसन्ततिमनुप्पबन्धापयमानं संवच्छरमत्तेन पण्डुपलासं हुत्वा वण्टतो छिज्जित्वा पतति.
सो तं परिग्गहेत्वा ‘‘तनुरत्तकाले पवत्तरूपं घनरत्तकालं अप्पत्वा निरुज्झति. घनरत्तकाले पवत्तरूपं मन्दरत्तकालं. मन्दरत्तकाले पवत्तरूपं तरुणपल्लववण्णकालं. तरुणपल्लववण्णकाले पवत्तं परिणतपल्लववण्णकालं. परिणतपल्लववण्णकाले पवत्तं हरितपण्णवण्णकालं ¶ . हरितपण्णकाले पवत्तं नीलपण्णवण्णकालं. नीलपण्णवण्णकाले पवत्तं पण्डुपलासकालं. पण्डुपलासकाले पवत्तं वण्टतो छिज्जित्वा पतनकालं अप्पत्वाव निरुज्झति, तस्मा तं अनिच्चं दुक्खमनत्ता’’ति तिलक्खणं आरोपेति, एवं तत्थ तिलक्खणं आरोपेत्वा इमिना नयेन सब्बम्पि धम्मतारूपं सम्मसति.
एवं ताव रूपसत्तकवसेन तिलक्खणं आरोपेत्वा सङ्खारे सम्मसति.
अरूपसत्तकसम्मसनकथा
७१७. यं पन वुत्तं ‘‘अरूपसत्तकवसेना’’ति, तत्थ अयं मातिका – कलापतो, यमकतो, खणिकतो, पटिपाटितो, दिट्ठिउग्घाटनतो, मानसमुग्घाटनतो, निकन्तिपरियादानतोति.
तत्थ कलापतोति फस्सपञ्चमका धम्मा. कथं कलापतो सम्मसतीति? इध भिक्खु इति पटिसञ्चिक्खति – ‘‘ये इमे ‘केसा अनिच्चा दुक्खा अनत्ता’ति सम्मसने उप्पन्ना फस्सपञ्चमका धम्मा, ये च ‘लोमा…पे… मत्थलुङ्गं अनिच्चं दुक्खमनत्ता’ति सम्मसने उप्पन्ना फस्सपञ्चमका धम्मा, सब्बे ते इतरीतरं अप्पत्वा पब्बंपब्बं ओधिओधि हुत्वा तत्तकपाले पक्खित्ततिला विय तटतटायन्ता विनट्ठा, तस्मा अनिच्चा दुक्खा अनत्ता’’ति. अयं ताव विसुद्धिकथायं नयो.
अरियवंसकथायं पन ‘‘हेट्ठा रूपसत्तके सत्तसु ठानेसु ‘रूपं अनिच्चं दुक्खमनत्ता’ति पवत्तं चित्तं अपरेन चित्तेन ‘अनिच्चं दुक्खमनत्ता’ति सम्मसन्तो ‘कलापतो ¶ सम्मसती’ति’’ वुत्तं, तं युत्ततरं. तस्मा सेसानिपि तेनेव नयेन विभजिस्साम.
७१८. यमकतोति इध भिक्खु आदाननिक्खेपरूपं ‘‘अनिच्चं दुक्खमनत्ता’’ति सम्मसित्वा तम्पि चित्तं अपरेन चित्तेन ‘‘अनिच्चं दुक्खमनत्ता’’ति सम्मसति. वयोवुड्ढत्थङ्गमरूपं, आहारमयं, उतुमयं, कम्मजं, चित्तसमुट्ठानं, धम्मतारूपं ‘‘अनिच्चं दुक्खमनत्ता’’ति ¶ सम्मसित्वा तम्पि चित्तं अपरेन चित्तेन ‘‘अनिच्चं दुक्खमनत्ता’’ति सम्मसति. एवं यमकतो सम्मसति नाम.
७१९. खणिकतोति इध भिक्खु आदाननिक्खेपरूपं ‘‘अनिच्चं दुक्खमनत्ता’’ति सम्मसित्वा तं पठमचित्तं दुतियचित्तेन, दुतियं ततियेन, ततियं चतुत्थेन, चतुत्थं पञ्चमेन ‘‘एतम्पि अनिच्चं दुक्खमनत्ता’’ति सम्मसति. वयोवुड्ढत्थङ्गमरूपं, आहारमयं, उतुमयं, कम्मजं, चित्तसमुट्ठानं, धम्मतारूपं ‘‘अनिच्चं दुक्खमनत्ता’’ति सम्मसित्वा तं पठमचित्तं दुतियचित्तेन, दुतियं ततियेन, ततियं चतुत्थेन, चतुत्थं पञ्चमेन ‘‘एतम्पि अनिच्चं दुक्खमनत्ता’’ति सम्मसति. एवं रूपपरिग्गाहकचित्ततो पट्ठाय चत्तारि चत्तारि चित्तानि सम्मसन्तो खणिकतो सम्मसति नाम.
७२०. पटिपाटितोति आदाननिक्खेपरूपं ‘‘अनिच्चं दुक्खमनत्ता’’ति सम्मसित्वा तं पठमचित्तं दुतियचित्तेन, दुतियं ततियेन, ततियं चतुत्थेन…पे… दसमं एकादसमेन ‘‘एतम्पि अनिच्चं दुक्खमनत्ता’’ति सम्मसति. वयोवुड्ढत्थङ्गमरूपं, आहारमयं, उतुमयं, कम्मजं, चित्तसमुट्ठानं, धम्मतारूपं ‘‘अनिच्चं दुक्खमनत्ता’’ति सम्मसित्वा तं पठमचित्तं दुतियचित्तेन, दुतियं ततियेन, ततियं चतुत्थेन…पे… दसमं एकादसमेन ‘‘एतम्पि अनिच्चं दुक्खमनत्ता’’ति एवं विपस्सना पटिपाटिया सकलम्पि दिवसभागं सम्मसितुं वट्टेय्य. याव दसमचित्तसम्मसना पन रूपकम्मट्ठानम्पि अरूपकम्मट्ठानम्पि पगुणं होति. तस्मा दसमेयेव ठपेतब्बन्ति वुत्तं. एवं सम्मसन्तो पटिपाटितो सम्मसति नाम.
७२१. दिट्ठिउग्घाटनतो मानउग्घाटनतो निकन्तिपरियादानतोति इमेसु तीसु विसुं सम्मसननयो नाम नत्थि. यं पनेतं हेट्ठा ¶ रूपं, इध च अरूपं परिग्गहितं, तं पस्सन्तो रूपारूपतो उद्धं अञ्ञं सत्तं नाम न पस्सति. सत्तस्स अदस्सनतो पट्ठाय सत्तसञ्ञा उग्घाटिता होति. सत्तसञ्ञं उग्घाटितचित्तेन सङ्खारे परिग्गण्हतो दिट्ठि नुप्पज्जति. दिट्ठिया अनुप्पज्जमानाय दिट्ठि उग्घाटिता नाम होति. दिट्ठिउग्घाटितचित्तेन सङ्खारे परिग्गण्हतो मानो नुप्पज्जति. माने अनुप्पज्जन्ते मानो समुग्घाटितो नाम होति. मानसमुग्घाटितचित्तेन सङ्खारे परिग्गण्हतो तण्हा नुप्पज्जति. तण्हाय अनुप्पज्जन्तिया निकन्ति परियादिण्णा नाम होतीति इदं ताव विसुद्धिकथायं वुत्तं.
अरियवंसकथायं ¶ पन ‘‘दिट्ठिउग्घाटनतो मानसमुग्घाटनतो निकन्तिपरियादानतो’’ति मातिकं ठपेत्वा अयं नयो दस्सितो.
‘‘अहं विपस्सामि, मम विपस्सना’’ति गण्हतो हि दिट्ठिसमुग्घाटनं नाम न होति. ‘‘सङ्खाराव सङ्खारे विपस्सन्ति सम्मसन्ति ववत्थपेन्ति परिग्गण्हन्ति परिच्छिन्दन्ती’’ति गण्हतो पन दिट्ठिउग्घाटनं नाम होति.
‘‘सुट्ठु विपस्सामि, मनापं विपस्सामी’’ति गण्हतो मानसमुग्घाटो नाम न होति. ‘‘सङ्खाराव सङ्खारे विपस्सन्ति सम्मसन्ति ववत्थपेन्ति परिग्गण्हन्ति परिच्छिन्दन्ती’’ति गण्हतो पन मानसमुग्घाटो नाम होति.
‘‘विपस्सितुं सक्कोमी’’ति विपस्सनं अस्सादेन्तस्स निकन्तिपरियादानं नाम न होति. ‘‘सङ्खाराव सङ्खारे विपस्सन्ति सम्मसन्ति ववत्थपेन्ति परिग्गण्हन्ति परिच्छिन्दन्ती’’ति गण्हतो पन निकन्तिपरियादानं नाम होति.
सचे सङ्खारा अत्ता भवेय्युं, अत्ताति गहेतुं वट्टेय्युं, अनत्ता च पन अत्ताति गहिता, तस्मा ते अवसवत्तनट्ठेन अनत्ता, हुत्वा अभावट्ठेन अनिच्चा, उप्पादवयपटिपीळनट्ठेन दुक्खाति पस्सतो दिट्ठिउग्घाटनं नाम होति.
सचे सङ्खारा निच्चा भवेय्युं, निच्चाति गहेतुं वट्टेय्युं, अनिच्चा च पन निच्चाति गहिता, तस्मा ते हुत्वा अभावट्ठेन अनिच्चा, उप्पादवयपटिपीळनट्ठेन दुक्खा, अवसवत्तनट्ठेन अनत्ताति पस्सतो मानसमुग्घाटो नाम होति.
सचे ¶ सङ्खारा सुखा भवेय्युं, सुखाति गहेतुं वट्टेय्युं, दुक्खा च पन सुखाति गहिता, तस्मा ते उप्पादवयपटिपीळनट्ठेन दुक्खा, हुत्वा अभावट्ठेन अनिच्चा, अवसवत्तनट्ठेन अनत्ताति पस्सतो निकन्तिपरियादानं नाम होति.
एवं सङ्खारे अनत्ततो पस्सन्तस्स दिट्ठिसमुग्घाटनं नाम होति. अनिच्चतो पस्सन्तस्स मानसमुग्घाटनं ¶ नाम होति. दुक्खतो पस्सन्तस्स निकन्तिपरियादानं नाम होति. इति अयं विपस्सना अत्तनो अत्तनो ठानेयेव तिट्ठतीति.
एवं अरूपसत्तकवसेनापि तिलक्खणं आरोपेत्वा सङ्खारे सम्मसति. एत्तावता पनस्स रूपकम्मट्ठानम्पि अरूपकम्मट्ठानम्पि पगुणं होति.
७२२. सो एवं पगुणरूपारूपकम्मट्ठानो या उपरि भङ्गानुपस्सनतो पट्ठाय पहानपरिञ्ञावसेन सब्बाकारतो पत्तब्बा अट्ठारस महाविपस्सना, तासं इधेव ताव एकदेसं पटिविज्झन्तो तप्पटिपक्खे धम्मे पजहति.
अट्ठारस महाविपस्सना नाम अनिच्चानुपस्सनादिका पञ्ञा. यासु अनिच्चानुपस्सनं भावेन्तो निच्चसञ्ञं पजहति, दुक्खानुपस्सनं भावेन्तो सुखसञ्ञं पजहति, अनत्तानुपस्सनं भावेन्तो अत्तसञ्ञं पजहति, निब्बिदानुपस्सनं भावेन्तो नन्दिं पजहति, विरागानुपस्सनं भावेन्तो रागं पजहति, निरोधानुपस्सनं भावेन्तो समुदयं पजहति, पटिनिस्सग्गानुपस्सनं भावेन्तो आदानं पजहति, खयानुपस्सनं भावेन्तो घनसञ्ञं पजहति, वयानुपस्सनं भावेन्तो आयूहनं पजहति, विपरिणामानुपस्सनं भावेन्तो धुवसञ्ञं पजहति, अनिमित्तानुपस्सनं भावेन्तो निमित्तं पजहति, अप्पणिहितानुपस्सनं भावेन्तो पणिधिं पजहति, सुञ्ञतानुपस्सनं भावेन्तो अभिनिवेसं पजहति, अधिपञ्ञाधम्मविपस्सनं भावेन्तो सारादानाभिनिवेसं पजहति, यथाभूतञाणदस्सनं भावेन्तो सम्मोहाभिनिवेसं पजहति, आदीनवानुपस्सनं भावेन्तो आलयाभिनिवेसं पजहति, पटिसङ्खानुपस्सनं भावेन्तो अप्पटिसङ्खं पजहति, विवट्टानुपस्सनं भावेन्तो संयोगाभिनिवेसं पजहति.
तासु ¶ यस्मा इमिना अनिच्चादिलक्खणत्तयवसेन सङ्खारा दिट्ठा, तस्मा अनिच्च-दुक्ख-अनत्तानुपस्सना पटिविद्धा होन्ति. यस्मा च ‘‘या च अनिच्चानुपस्सना या च अनिमित्तानुपस्सना, इमे धम्मा एकत्था, ब्यञ्जनमेव नानं’’. तथा ‘‘या च दुक्खानुपस्सना या च अप्पणिहितानुपस्सना, इमे धम्मा एकत्था, ब्यञ्जनमेव नानं’’. ‘‘या च अनत्तानुपस्सना या च सुञ्ञतानुपस्सना, इमे धम्मा एकत्था, ब्यञ्जनमेव नान’’न्ति (पटि. म. १.२२७) वुत्तं. तस्मा तापि पटिविद्धा होन्ति.
अधिपञ्ञाधम्मविपस्सना ¶ पन सब्बापि विपस्सना. यथाभूतञाणदस्सनं कङ्खावितरणविसुद्धिया एव सङ्गहितं. इति इदम्पि द्वयं पटिविद्धमेव होति. सेसेसु विपस्सनाञाणेसु किञ्चि पटिविद्धं, किञ्चि अप्पटिविद्धं, तेसं विभागं परतो आविकरिस्साम.
यदेव हि पटिविद्धं, तं सन्धाय इदं वुत्तं ‘‘एवं पगुणरूपारूपकम्मट्ठानो या उपरि भङ्गानुपस्सनतो पट्ठाय पहानपरिञ्ञावसेन सब्बाकारतो पत्तब्बा अट्ठारस महाविपस्सना. तासं इधेव ताव एकदेसं पटिविज्झन्तो तप्पटिपक्खे धम्मे पजहती’’ति.
उदयब्बयञाणकथा
७२३. सो एवं अनिच्चानुपस्सनादिपटिपक्खानं निच्चसञ्ञादीनं पहानेन विसुद्धञाणो सम्मसनञाणस्स पारं गन्त्वा, यं तं सम्मसनञाणानन्तरं ‘‘पच्चुप्पन्नानं धम्मानं विपरिणामानुपस्सने पञ्ञा उदयब्बयानुपस्सने ञाण’’न्ति (पटि. म. मातिका १.६) उदयब्बयानुपस्सनं वुत्तं, तस्स अधिगमाय योगं आरभति. आरभमानो च सङ्खेपतो ताव आरभति. तत्रायं पाळि –
‘‘कथं पच्चुप्पन्नानं धम्मानं विपरिणामानुपस्सने पञ्ञा उदयब्बयानुपस्सने ञाणं? जातं रूपं पच्चुप्पन्नं, तस्स निब्बत्तिलक्खणं उदयो, विपरिणामलक्खणं वयो, अनुपस्सना ञाणं. जाता वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं… जातं चक्खु…पे… जातो भवो पच्चुप्पन्नो, तस्स निब्बत्तिलक्खणं उदयो, विपरिणामलक्खणं वयो, अनुपस्सना ञाण’’न्ति (पटि. म. १.४९).
सो ¶ इमिना पाळिनयेन जातस्स नामरूपस्स निब्बत्तिलक्खणं जातिं उप्पादं अभिनवाकारं ‘‘उदयो’’ति, विपरिणामलक्खणं खयं भङ्गं ‘‘वयो’’ति समनुपस्सति. सो एवं पजानाति ‘‘इमस्स नामरूपस्स उप्पत्तितो पुब्बे अनुप्पन्नस्स रासि वा निचयो वा नत्थि, उप्पज्जमानस्सापि रासितो वा निचयतो वा आगमनं नाम नत्थि, निरुज्झमानस्सापि दिसाविदिसागमनं नाम नत्थि, निरुद्धस्सापि एकस्मिं ठाने रासितो निचयतो निधानतो अवट्ठानं ¶ नाम नत्थि. यथा पन वीणाय वादियमानाय उप्पन्नसद्दस्स नेव उप्पत्तितो पुब्बे सन्निचयो अत्थि, न उप्पज्जमानो सन्निचयतो आगतो, न निरुज्झमानस्स दिसाविदिसागमनं अत्थि, न निरुद्धो कत्थचि सन्निचितो तिट्ठति, अथ खो वीणञ्च उपवीणञ्च पुरिसस्स च तज्जं वायामं पटिच्च अहुत्वा सम्भोति, हुत्वा पटिवेति. एवं सब्बेपि रूपारूपिनो धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’’ति.
७२४. एवं सङ्खेपतो उदयब्बयमनसिकारं कत्वा पुन यानि एतस्सेव उदयब्बयञाणस्स विभङ्गे –
‘‘अविज्जासमुदया रूपसमुदयोति पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति. तण्हासमुदया… कम्मसमुदया… आहारसमुदया रूपसमुदयोति पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति. निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सति. रूपक्खन्धस्स उदयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति.
‘‘अविज्जानिरोधा रूपनिरोधोति पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति. तण्हानिरोधा… कम्मनिरोधा… आहारनिरोधा रूपनिरोधोति पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति. विपरिणामलक्खणं पस्सन्तोपि रूपक्खन्धस्स वयं पस्सति. रूपक्खन्धस्स वयं पस्सन्तोपि इमानि पञ्च लक्खणानि पस्सति’’ (पटि. म. १.५०).
तथा ‘‘अविज्जासमुदया वेदनासमुदयोति पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति. तण्हासमुदया… कम्मसमुदया… फस्ससमुदया वेदनासमुदयोति पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति. निब्बत्तिलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स ¶ उदयं पस्सति. वेदनाक्खन्धस्स उदयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति. अविज्जानिरोधा… तण्हानिरोधा… कम्मनिरोधा… फस्सनिरोधा वेदनानिरोधोति पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति. विपरिणामलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स वयं पस्सति. वेदनाक्खन्धस्स वयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति’’ (पटि. म. १.५०).
वेदनाक्खन्धस्स ¶ विय च सञ्ञासङ्खारविञ्ञाणक्खन्धानं. अयं पन विसेसो, विञ्ञाणक्खन्धस्स फस्सट्ठाने ‘‘नामरूपसमुदया, नामरूपनिरोधा’’ति –
एवं एकेकस्स खन्धस्स उदयब्बयदस्सने दस दस कत्वा पञ्ञास लक्खणानि वुत्तानि. तेसं वसेन एवम्पि रूपस्स उदयो एवम्पि रूपस्स वयो, एवम्पि रूपं उदेति, एवम्पि रूपं वेतीति पच्चयतो चेव खणतो च वित्थारेन मनसिकारं करोति.
७२५. तस्सेवं मनसिकरोतो ‘‘इति किरिमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’’ति ञाणं विसदतरं होति. तस्सेवं पच्चयतो चेव खणतो च द्वेधा उदयब्बयं पस्सतो सच्चपटिच्चसमुप्पादनयलक्खणभेदा पाकटा होन्ति.
७२६. यञ्हि सो अविज्जादिसमुदया खन्धानं समुदयं, अविज्जादिनिरोधा च खन्धानं निरोधं पस्सति, इदमस्स पच्चयतो उदयब्बयदस्सनं. यं पन निब्बत्तिलक्खणविपरिणामलक्खणानि पस्सन्तो खन्धानं उदयब्बयं पस्सति, इदमस्स खणतो उदयब्बयदस्सनं, उप्पत्तिक्खणेयेव हि निब्बत्तिलक्खणं. भङ्गक्खणे च विपरिणामलक्खणं.
७२७. इच्चस्सेवं पच्चयतो चेव खणतो च द्वेधा उदयब्बयं पस्सतो पच्चयतो उदयदस्सनेन समुदयसच्चं पाकटं होति जनकावबोधतो. खणतो उदयदस्सनेन दुक्खसच्चं पाकटं होति जातिदुक्खावबोधतो. पच्चयतो वयदस्सनेन निरोधसच्चं पाकटं होति पच्चयानुप्पादेन पच्चयवतं अनुप्पादावबोधतो. खणतो वयदस्सनेन दुक्खसच्चमेव पाकटं होति मरणदुक्खावबोधतो. यञ्चस्स ¶ उदयब्बयदस्सनं, मग्गोवायं लोकिकोति मग्गसच्चं पाकटं होति तत्र सम्मोहविघाततो.
७२८. पच्चयतो चस्स उदयदस्सनेन अनुलोमो पटिच्चसमुप्पादो पाकटो होति, ‘‘इमस्मिं सति इदं होती’’ति (म. नि. १.४०४; सं. नि. २.२१; उदा. १) अवबोधतो. पच्चयतो वयदस्सनेन पटिलोमो पटिच्चसमुप्पादो पाकटो होति, ‘‘इमस्स निरोधा इदं निरुज्झती’’ति (म. नि. १.४०६; सं. नि. २.२१; उदा. २) अवबोधतो ¶ . खणतो पन उदयब्बयदस्सनेन पटिच्चसमुप्पन्ना धम्मा पाकटा होन्ति सङ्खतलक्खणावबोधतो. उदयब्बयवन्तो हि सङ्खता, ते च पटिच्चसमुप्पन्नाति.
७२९. पच्चयतो चस्स उदयदस्सनेन एकत्तनयो पाकटो होति हेतुफलसम्बन्धेन सन्तानस्स अनुपच्छेदावबोधतो. अथ सुट्ठुतरं उच्छेददिट्ठिं पजहति. खणतो उदयदस्सनेन नानत्तनयो पाकटो होति नवनवानं उप्पादावबोधतो. अथ सुट्ठुतरं सस्सतदिट्ठिं पजहति. पच्चयतो चस्स उदयब्बयदस्सनेन अब्यापारनयो पाकटो होति धम्मानं अवसवत्तिभावावबोधतो. अथ सुट्ठुतरं अत्तदिट्ठिं पजहति. पच्चयतो पन उदयदस्सनेन एवंधम्मतानयो पाकटो होति पच्चयानुरूपेन फलस्स उप्पादावबोधतो. अथ सुट्ठुतरं अकिरियदिट्ठिं पजहति.
७३०. पच्चयतो चस्स उदयदस्सनेन अनत्तलक्खणं पाकटं होति धम्मानं निरीहकत्तपच्चयपटिबद्धवुत्तितावबोधतो. खणतो उदयब्बयदस्सनेन अनिच्चलक्खणं पाकटं होति हुत्वा अभावावबोधतो, पुब्बन्तापरन्तविवेकावबोधतो च. दुक्खलक्खणम्पि पाकटं होति उदयब्बयेहि पटिपीळनावबोधतो. सभावलक्खणम्पि पाकटं होति उदयब्बयपरिच्छिन्नावबोधतो. सभावलक्खणे सङ्खतलक्खणस्स तावकालिकत्तम्पि पाकटं होति उदयक्खणे वयस्स, वयक्खणे च उदयस्स अभावावबोधतोति.
७३१. तस्सेवं पाकटीभूतसच्चपटिच्चसमुप्पादनयलक्खणभेदस्स ‘‘एवं किर नामिमे धम्मा अनुप्पन्नपुब्बा उप्पज्जन्ति, उप्पन्ना निरुज्झन्ती’’ति निच्चनवाव हुत्वा सङ्खारा ¶ उपट्ठहन्ति. न केवलञ्च निच्चनवा, सूरियुग्गमने उस्सावबिन्दु विय उदकबुब्बुळो विय उदके दण्डराजि विय आरग्गे सासपो विय विज्जुप्पादो विय च परित्तट्ठायिनो. मायामरीचिसुपिनन्तअलातचक्कगन्धब्बनगरफेणकदलिआदयो विय अस्सारा निस्साराति चापि उपट्ठहन्ति.
एत्तावतानेन ‘‘वयधम्ममेव उप्पज्जति, उप्पन्नञ्च वयं उपेती’’ति इमिना आकारेन समपञ्ञास लक्खणानि पटिविज्झित्वा ठितं उदयब्बयानुपस्सनं नाम तरुणविपस्सनाञाणं अधिगतं होति, यस्साधिगमा आरद्धविपस्सकोति सङ्खं गच्छति.
विपस्सनुपक्किलेसकथा
७३२. अथस्स ¶ इमाय तरुणविपस्सनाय आरद्धविपस्सकस्स दस विपस्सनुपक्किलेसा उप्पज्जन्ति. विपस्सनुपक्किलेसा हि पटिवेधप्पत्तस्स अरियसावकस्स चेव विप्पटिपन्नकस्स च निक्खित्तकम्मट्ठानस्स कुसीतपुग्गलस्स नुप्पज्जन्ति. सम्मापटिपन्नकस्स पन युत्तपयुत्तस्स आरद्धविपस्सकस्स कुलपुत्तस्स उप्पज्जन्तियेव.
कतमे पन ते दस उपक्किलेसाति? ओभासो, ञाणं, पीति, पस्सद्धि, सुखं, अधिमोक्खो, पग्गहो, उपट्ठानं, उपेक्खा, निकन्तीति. वुत्तञ्हेतं –
‘‘कथं धम्मुद्धच्चविग्गहितमानसं होति? अनिच्चतो मनसिकरोतो ओभासो उप्पज्जति, ‘ओभासो धम्मो’ति ओभासं आवज्जति, ततो विक्खेपो उद्धच्चं. तेन उद्धच्चेन विग्गहितमानसो अनिच्चतो उपट्ठानं यथाभूतं नप्पजानाति. दुक्खतो… अनत्ततो उपट्ठानं यथाभूतं नप्पजानाति’’.
तथा ‘‘अनिच्चतो मनसिकरोतो ञाणं उप्पज्जति…पे… पीति… पस्सद्धि… सुखं… अधिमोक्खो… पग्गहो… उपट्ठानं… उपेक्खा… निकन्ति उप्पज्जति, ‘निकन्ति धम्मो’ति निकन्तिं आवज्जति, ततो विक्खेपो उद्धच्चं. तेन उद्धच्चेन विग्गहितमानसो अनिच्चतो उपट्ठानं यथाभूतं नप्पजानाति. दुक्खतो… अनत्ततो उपट्ठानं यथाभूतं नप्पजानाती’’ति (पटि. म. २.६).
७३३. तत्थ ¶ ओभासोति विपस्सनोभासो. तस्मिं उप्पन्ने योगावचरो ‘‘न वत मे इतो पुब्बे एवरूपो ओभासो उप्पन्नपुब्बो, अद्धा मग्गप्पत्तोस्मि फलपत्तोस्मी’’ति अमग्गमेव ‘‘मग्गो’’ति, अफलमेव च ‘‘फल’’न्ति गण्हाति. तस्स अमग्गं ‘‘मग्गो’’ति अफलं ‘‘फल’’न्ति गण्हतो विपस्सनावीथि उक्कन्ता नाम होति. सो अत्तनो मूलकम्मट्ठानं विस्सज्जेत्वा ओभासमेव अस्सादेन्तो निसीदति.
सो खो पनायं ओभासो कस्सचि भिक्खुनो पल्लङ्कट्ठानमत्तमेव ओभासेन्तो उप्पज्जति. कस्सचि ¶ अन्तोगब्भं. कस्सचि बहिगब्भम्पि. कस्सचि सकलविहारं, गावुतं, अड्ढयोजनं, योजनं, द्वियोजनं, तियोजनं…पे… कस्सचि पथवीतलतो याव अकनिट्ठब्रह्मलोका एकालोकं कुरुमानो. भगवतो पन दससहस्सिलोकधातुं ओभासेन्तो उदपादि.
एवं वेमत्तताय चस्स इदं वत्थु – चित्तलपब्बते किर द्विकुट्टगेहस्स अन्तो द्वे थेरा निसीदिंसु. तंदिवसञ्च काळपक्खुपोसथो होति, मेघपटलच्छन्ना दिसा, रत्तिभागे चतुरङ्गसमन्नागतं तमं पवत्तति. अथेको थेरो आह – ‘‘भन्ते, मय्हं इदानि चेतियङ्गणम्हि सीहासने पञ्चवण्णानि कुसुमानि पञ्ञायन्ती’’ति. तं इतरो आह – ‘‘अनच्छरियं, आवुसो, कथेसि, मय्हं पनेतरहि महासमुद्दम्हि योजनट्ठाने मच्छकच्छपा पञ्ञायन्ती’’ति.
अयं पन विपस्सनुपक्किलेसो येभुय्येन समथविपस्सनालाभिनो उप्पज्जति. सो समापत्तिविक्खम्भितानं किलेसानं असमुदाचारतो ‘‘अरहा अह’’न्ति चित्तं उप्पादेति उच्चवालिकवासी महानागत्थेरो विय हंकनकवासी महादत्तत्थेरो विय चित्तलपब्बते निङ्कपेण्णकपधानघरवासी चूळसुमनत्थेरो विय च.
तत्रिदं एकवत्थुपरिदीपनं – तलङ्गरवासी धम्मदिन्नत्थेरो किर नाम एको पभिन्नपटिसम्भिदो महाखीणासवो महतो भिक्खुसङ्घस्स ओवाददायको ¶ अहोसि. सो एकदिवसं अत्तनो दिवाट्ठाने निसीदित्वा ‘‘किन्नु खो अम्हाकं आचरियस्स उच्चवालिकवासीमहानागत्थेरस्स समणभावकिच्चं मत्थकं पत्तं, नो’’ति आवज्जन्तो पुथुज्जनभावमेवस्स दिस्वा ‘‘मयि अगच्छन्ते पुथुज्जनकालकिरियमेव करिस्सती’’ति च ञत्वा इद्धिया वेहासं उप्पतित्वा दिवाट्ठाने निसिन्नस्स थेरस्स समीपे ओरोहित्वा वन्दित्वा वत्तं दस्सेत्वा एकमन्तं निसीदि. ‘‘किं, आवुसो धम्मदिन्न, अकाले आगतोसी’’ति च वुत्ते ‘‘पञ्हं, भन्ते, पुच्छितुं आगतोम्ही’’ति आह. ततो ‘‘पुच्छावुसो, जानमाना कथयिस्सामा’’ति वुत्ते पञ्हसहस्सं पुच्छि.
थेरो पुच्छितपुच्छितं असज्जमानोव कथेसि. ततो ‘‘अतितिक्खं वो, भन्ते, ञाणं, कदा तुम्हेहि अयं धम्मो अधिगतो’’ति वुत्ते ‘‘इतो सट्ठिवस्सकाले, आवुसो’’ति आह. समाधिम्पि, भन्ते, वळञ्जेथाति, न यिदं, आवुसो, भारियन्ति. तेन हि, भन्ते, एकं हत्थिं मापेथाति ¶ . थेरो सब्बसेतं हत्थिं मापेसि. इदानि, भन्ते, यथा अयं हत्थी अञ्चितकण्णो पसारितनङ्गुट्ठो सोण्डं मुखे पक्खिपित्वा भेरवं कोञ्चनादं करोन्तो तुम्हाकं अभिमुखो आगच्छति, तथा नं करोथाति. थेरो तथा कत्वा वेगेन आगच्छतो हत्थिस्स भेरवं आकारं दिस्वा उट्ठाय पलायितुं आरद्धो. तमेनं खीणासवत्थेरो हत्थं पसारेत्वा चीवरकण्णे गहेत्वा ‘‘भन्ते, खीणासवस्स सारज्जं नाम होती’’ति आह.
सो तम्हि काले अत्तनो पुथुज्जनभावं ञत्वा ‘‘अवस्सयो मे, आवुसो, धम्मदिन्न होही’’ति वत्वा पादमूले उक्कुटिकं निसीदि. ‘‘भन्ते, तुम्हाकं अवस्सयो भविस्सामिच्चेवाहं आगतो, मा चिन्तयित्था’’ति कम्मट्ठानं कथेसि. थेरो कम्मट्ठानं गहेत्वा चङ्कमं आरुय्ह ततिये पदवारे अग्गफलं अरहत्तं पापुणि. थेरो किर दोसचरितो अहोसि. एवरूपा भिक्खू ओभासे कम्पन्ति.
७३४. ञाणन्ति विपस्सनाञाणं. तस्स किर रूपारूपधम्मे तुलयन्तस्स तीरेन्तस्स विस्सट्ठइन्दवजिरमिव अविहतवेगं तिखिणं सूरं अतिविसदं ञाणं उप्पज्जति.
पीतीति ¶ विपस्सनापीति. तस्स किर तस्मिं समये खुद्दकापीति, खणिकापीति, ओक्कन्तिकापीति, उब्बेगापीति, फरणापीतीति अयं पञ्चविधा पीति सकलसरीरं पूरयमाना उप्पज्जति.
पस्सद्धीति विपस्सनापस्सद्धि. तस्स किर तस्मिं समये रत्तिट्ठाने वा दिवाट्ठाने वा निसिन्नस्स कायचित्तानं नेव दरथो, न गारवं, न कक्खळता, न अकम्मञ्ञता, न गेलञ्ञं, न वङ्कता होति, अथ खो पनस्स कायचित्तानि पस्सद्धानि लहूनि मुदूनि कम्मञ्ञानि सुविसदानि उजुकानियेव होन्ति. सो इमेहि पस्सद्धादीहि अनुग्गहितकायचित्तो तस्मिं समये अमानुसिं नाम रतिं अनुभवति. यं सन्धाय वुत्तं –
‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;
अमानुसी रति होति, सम्मा धम्मं विपस्सतो.
‘‘यतो ¶ यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७३-३७४);
एवमस्स इमं अमानुसिं रतिं साधयमाना लहुतादिसम्पयुत्ता पस्सद्धि उप्पज्जति.
सुखन्ति विपस्सनासुखं. तस्स किर तस्मिं समये सकलसरीरं अभिसन्दयमानं अतिपणीतं सुखं उप्पज्जति.
अधिमोक्खोति सद्धा. विपस्सनासम्पयुत्तायेव हिस्स चित्तचेतसिकानं अतिसयपसादभूता बलवती सद्धा उप्पज्जति.
पग्गहोति वीरियं. विपस्सनासम्पयुत्तमेव हिस्स असिथिलं अनच्चारद्धं सुपग्गहितं वीरियं उप्पज्जति.
उपट्ठानन्ति सति. विपस्सनासम्पयुत्तायेव हिस्स सुपट्ठिता सुपतिट्ठिता निखाता अचला पब्बतराजसदिसा सति उप्पज्जति. सो यं यं ठानं आवज्जति समन्नाहरति मनसिकरोति पच्चवेक्खति, तं तं ठानमस्स ओक्खन्दित्वा पक्खन्दित्वा दिब्बचक्खुनो परलोको विय सतिया उपट्ठाति.
उपेक्खाति ¶ विपस्सनुपेक्खा चेव आवज्जनुपेक्खा च. तस्मिं हिस्स समये सब्बसङ्खारेसु मज्झत्तभूता विपस्सनुपेक्खापि बलवती उप्पज्जति. मनोद्वारे आवज्जनुपेक्खापि. सा हिस्स तं तं ठानं आवज्जन्तस्स विस्सट्ठइन्दवजिरमिव पत्तपुटे पक्खित्त तत्तनाराचो विय च सूरा तिखिणा हुत्वा वहति.
निकन्तीति विपस्सनानिकन्ति. एवं ओभासादिपटिमण्डिताय हिस्स विपस्सनाय आलयं कुरुमाना सुखुमा सन्ताकारा निकन्ति उप्पज्जति. या निकन्ति किलेसोति परिग्गहेतुम्पि न सक्का होति.
यथा ¶ च ओभासे, एवं एतेसुपि अञ्ञतरस्मिं उप्पन्ने योगावचरो ‘‘न वत मे इतो पुब्बे एवरूपं ञाणं उप्पन्नपुब्बं, एवरूपा पीति, पस्सद्धि, सुखं, अधिमोक्खो, पग्गहो, उपट्ठानं, उपेक्खा, निकन्ति उप्पन्नपुब्बा, अद्धा मग्गप्पत्तोस्मि फलप्पत्तोस्मी’’ति अमग्गमेव ‘‘मग्गो’’ति अफलमेव च ‘‘फल’’न्ति गण्हाति. तस्स अमग्गं ‘‘मग्गो’’ति अफलं ‘‘फल’’न्ति गण्हतो विपस्सनावीथि उक्कन्ता नाम होति. सो अत्तनो मूलकम्मट्ठानं विस्सज्जेत्वा निकन्तिमेव अस्सादेन्तो निसीदतीति.
७३५. एत्थ च ओभासादयो उपक्किलेसवत्थुताय उपक्किलेसाति वुत्ता, न अकुसलत्ता. निकन्ति पन उपक्किलेसो चेव उपक्किलेसवत्थु च. वत्थुवसेनेव चेते दस. गाहवसेन पन समतिंस होन्ति. कथं? ‘‘मम ओभासो उप्पन्नो’’ति गण्हतो हि दिट्ठिगाहो होति, ‘‘मनापो वत ओभासो उप्पन्नो’’ति गण्हतो मानगाहो, ओभासं अस्सादयतो तण्हागाहो, इति ओभासे दिट्ठिमानतण्हावसेन तयो गाहा. तथा सेसेसुपीति एवं गाहवसेन समतिंस उपक्किलेसा होन्ति. तेसं वसेन अकुसलो अब्यत्तो योगावचरो ओभासादीसु कम्पति विक्खिपति. ओभासादीसु एकेकं ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति (म. नि. १.२४१) समनुपस्सति. तेनाहु पोराणा –
‘‘ओभासे चेव ञाणे च, पीतिया च विकम्पति;
पस्सद्धिया सुखे चेव, येहि चित्तं पवेधति.
‘‘अधिमोक्खे ¶ च पग्गाहे, उपट्ठाने च कम्पति;
उपेक्खावज्जनायञ्च, उपेक्खाय निकन्तिया’’ति. (पटि. म. २.७);
मग्गामग्गववत्थानकथा
७३६. कुसलो पन पण्डितो ब्यत्तो बुद्धिसम्पन्नो योगावचरो ओभासादीसु उप्पन्नेसु ‘‘अयं खो मे ओभासो उप्पन्नो, सो खो पनायं अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो’’ति इति वा तं पञ्ञाय परिच्छिन्दति उपपरिक्खति. अथ वा पनस्स एवं होति, ‘‘सचे ओभासो अत्ता भवेय्य, ‘अत्ता’ति गहेतुं ¶ वट्टेय्य. अनत्ता च पनायं ‘अत्ता’ति गहितो. तस्मा सो अवसवत्तनट्ठेन अनत्ता, हुत्वा अभावट्ठेन अनिच्चो, उप्पादवयपटिपीळनट्ठेन दुक्खो’’ति सब्बं अरूपसत्तके वुत्तनयेन वित्थारेतब्बं. यथा च ओभासे, एवं सेसेसुपि.
सो एवं उपपरिक्खित्वा ओभासं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति (म. नि. १.२४१) समनुपस्सति. ञाणं…पे… निकन्तिं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति (म. नि. १.२४१) समनुपस्सति. एवं समनुपस्सन्तो ओभासादीसु न कम्पति न वेधति. तेनाहु पोराणा –
‘‘इमानि दस ठानानि, पञ्ञायस्स परिच्चिता;
धम्मुद्धच्चकुसलो होति, न च विक्खेपं गच्छती’’ति. (पटि. म. २.७);
सो एवं विक्खेपं अगच्छन्तो तं समतिंसविधं उपक्किलेसजटं विजटेत्वा ओभासादयो धम्मा न मग्गो. उपक्किलेसविमुत्तं पन वीथिपटिपन्नं विपस्सनाञाणं मग्गोति मग्गञ्च अमग्गञ्च ववत्थपेति. तस्सेवं ‘‘अयं मग्गो, अयं न मग्गो’’ति मग्गञ्च अमग्गञ्च ञत्वा ठितं ञाणं मग्गामग्गञाणदस्सनविसुद्धीति वेदितब्बं.
एत्तावता च पन तेन तिण्णं सच्चानं ववत्थानं कतं होति. कथं? दिट्ठिविसुद्धियं ताव नामरूपस्स ववत्थापनेन दुक्खसच्चस्स ववत्थानं कतं. कङ्खावितरणविसुद्धियं पच्चयपरिग्गहणेन समुदयसच्चस्स ववत्थानं. इमिस्सं मग्गामग्गञाणदस्सनविसुद्धियं सम्मामग्गस्स अवधारणेन मग्गसच्चस्स ववत्थानं ¶ कतन्ति, एवं लोकियेनेव ताव ञाणेन तिण्णं सच्चानं ववत्थानं कतं होति.
इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे
पञ्ञाभावनाधिकारे
मग्गामग्गञाणदस्सनविसुद्धिनिद्देसो नाम
वीसतिमो परिच्छेदो.