📜
२१. पटिपदाञाणदस्सनविसुद्धिनिद्देसो
उपक्किलेसविमुत्तउदयब्बयञाणकथा
७३७. अट्ठन्नं ¶ ¶ पन ञाणानं वसेन सिखाप्पत्ता विपस्सना, नवमञ्च सच्चानुलोमिकञाणन्ति अयं पटिपदाञाणदस्सनविसुद्धि नाम. अट्ठन्नन्ति चेत्थ उपक्किलेसविमुत्तं वीथिपटिपन्नविपस्सनासङ्खातं उदयब्बयानुपस्सनाञाणं, भङ्गानुपस्सनाञाणं, भयतुपट्ठानञाणं, आदीनवानुपस्सनाञाणं, निब्बिदानुपस्सनाञाणं, मुञ्चितुकम्यताञाणं, पटिसङ्खानुपस्सनाञाणं, सङ्खारुपेक्खाञाणन्ति इमानि अट्ठ ञाणानि वेदितब्बानि. नवमं सच्चानुलोमिकञाणन्ति अनुलोमस्सेतं अधिवचनं. तस्मा तं सम्पादेतुकामेन उपक्किलेसविमुत्तं उदयब्बयञाणं आदिं कत्वा एतेसु ञाणेसु योगो करणीयो.
७३८. पुन उदयब्बयञाणे योगो किमत्थियोति चे? लक्खणसल्लक्खणत्थो. उदयब्बयञाणं हि हेट्ठा दसहि उपक्किलेसेहि उपक्किलिट्ठं हुत्वा याथावसरसतो तिलक्खणं सल्लक्खेतुं नासक्खि. उपक्किलेसविमुत्तं पन सक्कोति. तस्मा लक्खणसल्लक्खणत्थमेत्थ पुन योगो करणीयो.
७३९. लक्खणानि पन किस्स अमनसिकारा केन पटिच्छन्नत्ता न उपट्ठहन्ति? अनिच्चलक्खणं ताव उदयब्बयानं अमनसिकारा सन्ततिया पटिच्छन्नत्ता न उपट्ठाति. दुक्खलक्खणं अभिण्हसम्पटिपीळनस्स अमनसिकारा इरियापथेहि पटिच्छन्नत्ता न उपट्ठाति. अनत्तलक्खणं नानाधातुविनिब्भोगस्स अमनसिकारा घनेन पटिच्छन्नत्ता न उपट्ठाति. उदयब्बयम्पन परिग्गहेत्वा सन्ततिया विकोपिताय अनिच्चलक्खणं याथावसरसतो उपट्ठाति. अभिण्हसम्पटिपीळनं मनसिकत्वा इरियापथे उग्घाटिते दुक्खलक्खणं याथावसरसतो उपट्ठाति. नानाधातुयो विनिब्भुजित्वा घनविनिब्भोगे कते अनत्तलक्खणं याथावसरसतो उपट्ठाति.
७४०. एत्थ ¶ च अनिच्चं, अनिच्चलक्खणं, दुक्खं, दुक्खलक्खणं, अनत्ता, अनत्तलक्खणन्ति अयं विभागो वेदितब्बो. तत्थ अनिच्चन्ति खन्धपञ्चकं. कस्मा? उप्पादवयञ्ञथत्तभावा ¶ , हुत्वा अभावतो वा. उप्पादवयञ्ञथत्तं अनिच्चलक्खणं हुत्वा अभावसङ्खातो वा आकारविकारो.
‘‘यदनिच्चं तं दुक्ख’’न्ति (सं. नि. ३.१५) वचनतो पन तदेव खन्धपञ्चकं दुक्खं. कस्मा? अभिण्हपटिपीळना, अभिण्हपटिपीळनाकारो दुक्खलक्खणं.
‘‘यं दुक्खं तदनत्ता’’ति (सं. नि. ३.१५) पन वचनतो तदेव खन्धपञ्चकं अनत्ता. कस्मा? अवसवत्तनतो, अवसवत्तनाकारो अनत्तलक्खणं.
तयिदं सब्बम्पि अयं योगावचरो उपक्किलेसविमुत्तेन वीथिपटिपन्नविपस्सनासङ्खातेन उदयब्बयानुपस्सनाञाणेन याथावसरसतो सल्लक्खेति.
उपक्किलेसविमुत्तउदयब्बयञाणं निट्ठितं.
भङ्गानुपस्सनाञाणकथा
७४१. तस्सेवं सल्लक्खेत्वा पुनप्पुनं ‘‘अनिच्चं दुक्खमनत्ता’’ति रूपारूपधम्मे तुलयतो तीरयतो तं ञाणं तिक्खं हुत्वा वहति, सङ्खारा लहुं उपट्ठहन्ति, ञाणे तिक्खे वहन्ते सङ्खारेसु लहुं उपट्ठहन्तेसु उप्पादं वा ठितिं वा पवत्तं वा निमित्तं वा न सम्पापुणाति. खयवयभेदनिरोधेयेव सति सन्तिट्ठति. तस्स ‘‘एवं उप्पज्जित्वा एवं नाम सङ्खारगतं निरुज्झती’’ति पस्सतो एतस्मिं ठाने भङ्गानुपस्सनं नाम विपस्सनाञाणं उप्पज्जति. यं सन्धाय वुत्तं –
‘‘कथं आरम्मणपटिसङ्खा भङ्गानुपस्सने पञ्ञा विपस्सने ञाणं? रूपारम्मणता चित्तं उप्पज्जित्वा भिज्जति, तं आरम्मणं पटिसङ्खा तस्स चित्तस्स भङ्गं अनुपस्सति ¶ . अनुपस्सतीति कथं अनुपस्सति? अनिच्चतो अनुपस्सति नो निच्चतो, दुक्खतो अनुपस्सति नो सुखतो, अनत्ततो अनुपस्सति नो अत्ततो, निब्बिन्दति नो नन्दति, विरज्जति नो रज्जति, निरोधेति नो समुदेति, पटिनिस्सज्जति नो आदियति.
‘‘अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति. दुक्खतो अनुपस्सन्तो सुखसञ्ञं, अनत्ततो अनुपस्सन्तो अत्तसञ्ञं, निब्बिन्दन्तो ¶ नन्दिं, विरज्जन्तो रागं, निरोधेन्तो समुदयं पटिनिस्सज्जन्तो आदानं पजहति.
‘‘वेदनारम्मणता…पे… सञ्ञारम्मणता… सङ्खारारम्मणता… विञ्ञाणारम्मणता… चक्खारम्मणता…पे… जरामरणारम्मणता चित्तं उप्पज्जित्वा भिज्जति…पे… पटिनिस्सज्जन्तो आदानं पजहति.
‘‘वत्थुसङ्कमना चेव, पञ्ञाय च विवट्टना;
आवज्जनाबलञ्चेव, पटिसङ्खाविपस्सना.
‘‘आरम्मणअन्वयेन, उभो एकववत्थना;
निरोधे अधिमुत्तता, वयलक्खणविपस्सना.
‘‘आरम्मणञ्च पटिसङ्खा, भङ्गञ्च अनुपस्सति;
सुञ्ञतो च उपट्ठानं, अधिपञ्ञाविपस्सना.
‘‘कुसलो तीसु अनुपस्सनासु, चतस्सो च विपस्सनासु;
तयो उपट्ठाने कुसलता, नानादिट्ठीसु न कम्पती’’ति.
‘‘तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा, तेन वुच्चति ‘आरम्मणपटिसङ्खा भङ्गानुपस्सने पञ्ञा विपस्सने ञाण’’’न्ति (पटि. म. १.५१-५२).
७४२. तत्थ ¶ आरम्मणपटिसङ्खाति यंकिञ्चि आरम्मणं पटिसङ्खाय जानित्वा, खयतो वयतो दिस्वाति अत्थो. भङ्गानुपस्सने पञ्ञाति तस्स, आरम्मणं खयतो वयतो पटिसङ्खाय उप्पन्नस्स ञाणस्स भङ्गं अनुपस्सने या पञ्ञा, इदं विपस्सने ञाणन्ति वुत्तं. तं कथं होतीति अयं ताव कथेतुकम्यतापुच्छाय अत्थो. ततो यथा तं होति, तं दस्सेतुं ‘‘रूपारम्मणता’’तिआदि वुत्तं.
तत्थ रूपारम्मणता चित्तं उप्पज्जित्वा भिज्जतीति रूपारम्मणं चित्तं उप्पज्जित्वा भिज्जति. अथ वा रूपारम्मणभावे चित्तं उप्पज्जित्वा भिज्जतीति अत्थो. तं आरम्मणं पटिसङ्खाति तं रूपारम्मणं पटिसङ्खाय जानित्वा, खयतो वयतो दिस्वाति अत्थो. तस्स चित्तस्स भङ्गं अनुपस्सतीति येन चित्तेन तं रूपारम्मणं खयतो वयतो दिट्ठं, तस्स चित्तस्स अपरेन चित्तेन भङ्गं अनुपस्सतीति अत्थो. तेनाहु पोराणा ‘‘ञातञ्च ञाणञ्च उभोपि विपस्सती’’ति.
एत्थ ¶ च अनुपस्सतीति अनु अनु पस्सति, अनेकेहि आकारेहि पुनप्पुनं पस्सतीति अत्थो. तेनाह – ‘‘अनुपस्सतीति कथं अनुपस्सति. अनिच्चतो अनुपस्सती’’तिआदि.
तत्थ यस्मा भङ्गो नाम अनिच्चताय परमा कोटि, तस्मा सो भङ्गानुपस्सको योगावचरो सब्बं सङ्खारगतं अनिच्चतो अनुपस्सति, नो निच्चतो. ततो अनिच्चस्स दुक्खत्ता, दुक्खस्स च अनत्तत्ता तदेव दुक्खतो अनुपस्सति, नो सुखतो. अनत्ततो अनुपस्सति नो अत्ततो.
यस्मा पन यं अनिच्चं दुक्खमनत्ता, न तं अभिनन्दितब्बं. यञ्च अनभिनन्दितब्बं, न तत्थ रज्जितब्बं. तस्मा एतस्मिं भङ्गानुपस्सनानुसारेन ‘‘अनिच्चं दुक्खमनत्ता’’ति दिट्ठे सङ्खारगते निब्बिन्दति, नो नन्दति. विरज्जति, नो रज्जति. सो एवं अरज्जन्तो लोकिकेनेव ताव ञाणेन रागं निरोधेति, नो समुदेति. समुदयं न करोतीति अत्थो.
अथ वा सो एवं विरत्तो यथा दिट्ठं सङ्खारगतं, तथा अदिट्ठम्पि अन्वयञाणवसेन निरोधेति ¶ , नो समुदेति. निरोधतोव मनसिकरोति. निरोधमेवस्स पस्सति, नो समुदयन्ति अत्थो.
सो एवं पटिपन्नो पटिनिस्सज्जति, नो आदियति. किं वुत्तं होति? अयम्पि अनिच्चादिअनुपस्सना तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसानं परिच्चजनतो, सङ्खतदोसदस्सनेन च तब्बिपरीते निब्बाने तन्निन्नताय पक्खन्दनतो परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्चति. तस्मा ताय समन्नागतो भिक्खु यथावुत्तेन नयेन किलेसे परिच्चजति, निब्बाने च पक्खन्दति. नापि निब्बत्तनवसेन किलेसे आदियति, न अदोसदस्सितावसेन सङ्खतारम्मणं. तेन वुच्चति ‘‘पटिनिस्सज्जति नो आदियती’’ति.
७४३. इदानिस्स तेहि ञाणेहि येसं धम्मानं पहानं होति, तं दस्सेतुं ‘‘अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहती’’तिआदि वुत्तं. तत्थ नन्दिन्ति सप्पीतिकं तण्हं. सेसं वुत्तनयमेव.
७४४. गाथासु ¶ पन वत्थुसङ्कमनाति रूपस्स भङ्गं दिस्वा पुन येन चित्तेन भङ्गो दिट्ठो, तस्सापि भङ्गदस्सनवसेन पुरिमवत्थुतो अञ्ञवत्थुसङ्कमना. पञ्ञाय च विवट्टनाति उदयं पहाय वये सन्तिट्ठना. आवज्जनाबलञ्चेवाति रूपस्स भङ्गं दिस्वा पुन भङ्गारम्मणस्स चित्तस्स भङ्गदस्सनत्थं अनन्तरमेव आवज्जनसमत्थता. पटिसङ्खाविपस्सनाति एसा आरम्मणपटिसङ्खाभङ्गानुपस्सना नाम.
७४५. आरम्मणअन्वयेन उभो एकववत्थनाति पच्चक्खतो दिट्ठस्स आरम्मणस्स अन्वयेन अनुगमनेन यथा इदं, तथा अतीतेपि सङ्खारगतं भिज्जित्थ, अनागतेपि भिज्जिस्सतीति एवं उभिन्नं एकसभावेनेव ववत्थापनन्ति अत्थो.
वुत्तम्पि चेतं पोराणेहि –
‘‘संविज्जमानम्हि विसुद्धदस्सनो,
तदन्वयं नेति अतीतनागते;
सब्बेपि ¶ सङ्खारगता पलोकिनो,
उस्सावबिन्दू सूरियेव उग्गते’’ति.
निरोधे अधिमुत्तताति एवं उभिन्नं भङ्गवसेन एकववत्थानं कत्वा तस्मिञ्ञेव भङ्गसङ्खाते निरोधे अधिमुत्तता तग्गरुता तन्निन्नता तप्पोणता तप्पब्भारताति अत्थो. वयलक्खणविपस्सनाति एसा वयलक्खणविपस्सना नामाति वुत्तं होति.
७४६. आरम्मणञ्च पटिसङ्खाति पुरिमञ्च रूपादिआरम्मणं जानित्वा. भङ्गञ्च अनुपस्सतीति तस्सारम्मणस्स भङ्गं दिस्वा तदारम्मणस्स चित्तस्स भङ्गं अनुपस्सति. सुञ्ञतो च उपट्ठानन्ति तस्सेवं भङ्गं अनुपस्सतो ‘‘सङ्खाराव भिज्जन्ति, तेसं भेदो मरणं, न अञ्ञो कोचि अत्थी’’ति सुञ्ञतो उपट्ठानं इज्झति.
तेनाहु ¶ पोराणा –
‘‘खन्धा निरुज्झन्ति न चत्थि अञ्ञो,
खन्धान भेदो मरणन्ति वुच्चति;
तेसं खयं पस्सति अप्पमत्तो,
मणिंव विज्झं वजिरेन योनिसो’’ति.
अधिपञ्ञाविपस्सनाति या च आरम्मणपटिसङ्खा या च भङ्गानुपस्सना यञ्च सुञ्ञतो उपट्ठानं, अयं अधिपञ्ञाविपस्सना नामाति वुत्तं होति.
७४७. कुसलो तीसु अनुपस्सनासूति अनिच्चानुपस्सनादीसु तीसु छेको भिक्खु. चतस्सो च विपस्सनासूति निब्बिदादीसु च चतूसु विपस्सनासु. तयो उपट्ठाने कुसलताति खयतो वयतो सुञ्ञतोति इमस्मिञ्च तिविधे उपट्ठाने कुसलताय. नानादिट्ठीसु न कम्पतीति सस्सतदिट्ठिआदीसु नानप्पकारासु दिट्ठीसु न वेधति.
७४८. सो एवं अवेधमानो ‘‘अनिरुद्धमेव निरुज्झति, अभिन्नमेव भिज्जती’’ति पवत्तमनसिकारो ¶ दुब्बलभाजनस्स विय भिज्जमानस्स, सुखुमरजस्सेव विप्पकिरियमानस्स, तिलानं विय भज्जियमानानं सब्बसङ्खारानं उप्पादट्ठितिपवत्तनिमित्तं विस्सज्जेत्वा भेदमेव पस्सति. सो यथा नाम चक्खुमा पुरिसो पोक्खरणीतीरे वा नदीतीरे वा ठितो थूलफुसितके देवे वस्सन्ते उदकपिट्ठे महन्तमहन्तानि उदकबुब्बुळकानि उप्पज्जित्वा उप्पज्जित्वा सीघं सीघं भिज्जमानानि पस्सेय्य, एवमेव सब्बे सङ्खारा भिज्जन्ति भिज्जन्तीति पस्सति. एवरूपं हि योगावचरं सन्धाय वुत्तं भगवता –
‘‘यथा बुब्बुळकं पस्से, यथा पस्से मरीचिकं;
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति. (ध. प. १७०);
७४९. तस्सेवं ‘‘सब्बे सङ्खारा भिज्जन्ति भिज्जन्ती’’ति अभिण्हं पस्सतो अट्ठानिसंसपरिवारं भङ्गानुपस्सनाञाणं बलप्पत्तं होति. तत्रिमे अट्ठानिसंसा – भवदिट्ठिप्पहानं, जीवितनिकन्तिपरिच्चागो, सदायुत्तपयुत्तता, विसुद्धाजीविता, उस्सुक्कप्पहानं, विगतभयता, खन्तिसोरच्चपटिलाभो, अरतिरतिसहनताति.
तेनाहु ¶ पोराणा –
‘‘इमानि अट्ठग्गुणमुत्तमानि,
दिस्वा तहिं सम्मसते पुनप्पुनं;
आदित्तचेलस्सिरसूपमो मुनि,
भङ्गानुपस्सी अमतस्स पत्तिया’’ति.
भङ्गानुपस्सनाञाणं निट्ठितं.
भयतुपट्ठानञाणकथा
७५०. तस्सेवं सब्बसङ्खारानं खयवयभेदनिरोधारम्मणं भङ्गानुपस्सनं आसेवन्तस्स भावेन्तस्स ¶ बहुलीकरोन्तस्स सब्बभवयोनिगतिठितिसत्तावासेसु पभेदका सङ्खारा सुखेन जीवितुकामस्स भीरुकपुरिसस्स सीहब्यग्घदीपिअच्छतरच्छयक्खरक्खसचण्डगोणचण्डकुक्कुरपभिन्नमदचण्डहत्थिघोरआसीविसअसनिविचक्कसुसानरणभूमिजलितअङ्गारकासुआदयो विय महाभयं हुत्वा उपट्ठहन्ति. तस्स ‘‘अतीता सङ्खारा निरुद्धा, पच्चुप्पन्ना निरुज्झन्ति, अनागते निब्बत्तनकसङ्खारापि एवमेव निरुज्झिस्सन्ती’’ति पस्सतो एतस्मिं ठाने भयतुपट्ठानञाणं नाम उप्पज्जति.
तत्रायं उपमा – एकिस्सा किर इत्थिया तयो पुत्ता राजपराधिका, तेसं राजा सीसच्छेदं आणापेसि. सा पुत्तेहि सद्धिं आघातनं अगमासि. अथस्सा जेट्ठपुत्तस्स सीसं छिन्दित्वा मज्झिमस्स छिन्दितुं आरभिंसु. सा जेट्ठस्स सीसं छिन्नं मज्झिमस्स च छिज्जमानं दिस्वा कनिट्ठम्हि आलयं विस्सज्जि ‘‘अयम्पि एतेसञ्ञेव सदिसो भविस्सती’’ति. तत्थ तस्सा इत्थिया जेट्ठपुत्तस्स छिन्नसीसदस्सनं विय योगिनो अतीतसङ्खारानं निरोधदस्सनं, मज्झिमस्स छिज्जमानसीसदस्सनं विय पच्चुप्पन्नानं निरोधदस्सनं, ‘‘अयम्पि एतेसञ्ञेव सदिसो भविस्सती’’ति कनिट्ठपुत्तम्हि आलयविस्सज्जनं विय ‘‘अनागतेपि निब्बत्तनकसङ्खारा भिज्जिस्सन्ती’’ति अनागतानं निरोधदस्सनं. तस्सेवं पस्सतो एतस्मिं ठाने उप्पज्जति भयतुपट्ठानञाणं.
अपरापि उपमा – एका किर पूतिपजा इत्थी दस दारके विजायि. तेसु नव मता, एको हत्थगतो मरति, अपरो कुच्छियं. सा नव दारके ¶ मते दसमञ्च मीयमानं दिस्वा कुच्छिगते आलयं विस्सज्जि ‘‘अयम्पि एतेसञ्ञेव सदिसो भविस्सती’’ति. तत्थ तस्सा इत्थिया नवन्नं दारकानं मरणानुस्सरणं विय योगिनो अतीतसङ्खारानं निरोधदस्सनं, हत्थगतस्स मीयमानभावदस्सनं विय योगिनो पच्चुप्पन्नानं निरोधदस्सनं, कुच्छिगते आलयविस्सज्जनं विय अनागतानं निरोधदस्सनं. तस्सेवं पस्सतो एतस्मिं खणे उप्पज्जति भयतुपट्ठानञाणं.
७५१. भयतुपट्ठानञाणं पन भायति न भायतीति? न भायति. तञ्हि अतीता सङ्खारा निरुद्धा, पच्चुप्पन्ना निरुज्झन्ति, अनागता निरुज्झिस्सन्तीति तीरणमत्तमेव होति. तस्मा यथा नाम चक्खुमा पुरिसो नगरद्वारे तिस्सो अङ्गारकासुयो ओलोकयमानो सयं न भायति, केवलं हिस्स ‘‘ये ये एत्थ निपतिस्सन्ति, सब्बे अनप्पकं दुक्खमनुभविस्सन्ती’’ति तीरणमत्तमेव होति. यथा वा पन चक्खुमा पुरिसो खदिरसूलं अयोसूलं सुवण्णसूलन्ति पटिपाटिया ¶ ठपितं सूलत्तयं ओलोकयमानो सयं न भायति, केवलं हिस्स ‘‘ये ये इमेसु सूलेसु निपतिस्सन्ति, सब्बे अनप्पकं दुक्खमनुभविस्सन्ती’’ति तीरणमत्तमेव होति, एवमेव भयतुपट्ठानञाणं सयं न भायति, केवलं हिस्स अङ्गारकासुत्तयसदिसेसु, सूलत्तयसदिसेसु च तीसु भवेसु ‘‘अतीता सङ्खारा निरुद्धा, पच्चुप्पन्ना निरुज्झन्ति, अनागता निरुज्झिस्सन्ती’’ति तीरणमत्तमेव होति. यस्मा पनस्स केवलं सब्बभवयोनिगतिठितिनिवासगता सङ्खारा ब्यसनापन्ना सप्पटिभया हुत्वा भयतो उपट्ठहन्ति, तस्मा भयतुपट्ठानन्ति वुच्चति.
एवं भयतो उपट्ठाने पनस्स अयं पाळि –
‘‘अनिच्चतो मनसिकरोतो किं भयतो उपट्ठाति? दुक्खतो. अनत्ततो मनसिकरोतो किं भयतो उपट्ठातीति? अनिच्चतो मनसिकरोतो निमित्तं भयतो उपट्ठाति. दुक्खतो मनसिकरोतो पवत्तं भयतो उपट्ठाति. अनत्ततो मनसिकरोतो निमित्तञ्च पवत्तञ्च भयतो उपट्ठाती’’ति (पटि. म. १.२२७).
तत्थ ¶ निमित्तन्ति सङ्खारनिमित्तं. अतीतानागतपच्चुप्पन्नानं सङ्खारानमेवेतं अधिवचनं. अनिच्चतो मनसिकरोन्तो हि सङ्खारानं मरणमेव पस्सति, तेनस्स निमित्तं भयतो उपट्ठाति. पवत्तन्ति रूपारूपभवपवत्ति. दुक्खतो मनसिकरोन्तो हि सुखसम्मतायपि पवत्तिया अभिण्हपटिपीळनभावमेव पस्सति, तेनस्स पवत्तं भयतो उपट्ठाति. अनत्ततो मनसिकरोन्तो पन उभयम्पेतं सुञ्ञगामं विय मरीचिगन्धब्बनगरादीनि विय च रित्तं तुच्छं सुञ्ञं अस्सामिकं अपरिणायकं पस्सति. तेनस्स निमित्तञ्च पवत्तञ्च उभयं भयतो उपट्ठातीति.
भयतुपट्ठानञाणं निट्ठितं.
आदीनवानुपस्सनाञाणकथा
७५२. तस्स तं भयतुपट्ठानञाणं आसेवन्तस्स भावेन्तस्स बहुलीकरोन्तस्स सब्बभवयोनिगतिठितिसत्तावासेसु ¶ नेव ताणं, न लेणं, न गति, नप्पटिसरणं पञ्ञायति. सब्बभवयोनिगतिठितिनिवासगतेसु सङ्खारेसु एकसङ्खारेपि पत्थना वा परामासो वा न होति. तयो भवा वीतच्चिकङ्गारपुण्णअङ्गारकासुयो विय, चत्तारो महाभूता घोरविसआसीविसा विय, पञ्चक्खन्धा उक्खित्तासिकवधका विय, छ अज्झत्तिकायतनानि सुञ्ञगामो विय, छ बाहिरायतनानि गामघातकचोरा विय, सत्त विञ्ञाणट्ठितियो, नव च सत्तावासा एकादसहि अग्गीहि आदित्ता सम्पज्जलिता सजोतिभूता विय च, सब्बे सङ्खारा गण्डभूता रोगभूता सल्लभूता अघभूता आबाधभूता विय च निरस्सादा निरसा महाआदीनवरासिभूता हुत्वा उपट्ठहन्ति.
कथं? सुखेन जीवितुकामस्स भीरुकपुरिसस्स रमणीयाकारसण्ठितम्पि सवाळकमिव वनगहनं, ससद्दूला विय गुहा, सगाहरक्खसं विय उदकं, समुस्सितखग्गा विय पच्चत्थिका, सविसं विय भोजनं, सचोरो विय मग्गो, आदित्तमिव अगारं, उय्युत्तसेना विय रणभूमि. यथा हि सो पुरिसो एतानि सवाळकवनगहनादीनि आगम्म भीतो संविग्गो लोमहट्ठजातो समन्ततो आदीनवमेव पस्सति, एवमेवायं योगावचरो ¶ भङ्गानुपस्सनावसेन सब्बसङ्खारेसु भयतो उपट्ठितेसु समन्ततो निरसं निरस्सादं आदीनवमेव पस्सति. तस्सेवं पस्सतो आदीनवञाणं नाम उप्पन्नं होति. यं सन्धाय इदं वुत्तं –
‘‘कथं भयतुपट्ठाने पञ्ञा आदीनवे ञाणं? उप्पादो भयन्ति भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. पवत्तं भयन्ति… निमित्तं भयन्ति… आयूहना भयन्ति… पटिसन्धि भयन्ति… गति भयन्ति… निब्बत्ति भयन्ति… उपपत्ति भयन्ति… जाति भयन्ति… जरा भयन्ति… ब्याधि भयन्ति… मरणं भयन्ति… सोको भयन्ति… परिदेवो भयन्ति… उपायासो भयन्ति भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. अनुप्पादो खेमन्ति सन्तिपदे ञाणं. अप्पवत्तं…पे… अनुपायासो खेमन्ति सन्तिपदे ञाणं. उप्पादो भयं, अनुप्पादो खेमन्ति सन्तिपदे ञाणं. पवत्तं…पे… उपायासो भयं, अनुपायासो खेमन्ति सन्तिपदे ञाणं.
‘‘उप्पादो दुक्खन्ति भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. पवत्तं…पे… उपायासो दुक्खन्ति भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. अनुप्पादो सुखन्ति सन्तिपदे ¶ ञाणं. अप्पवत्तं…पे… अनुपायासो सुखन्ति सन्तिपदे ञाणं. उप्पादो दुक्खं, अनुप्पादो सुखन्ति सन्तिपदे ञाणं. पवत्तं…पे… उपायासो दुक्खं, अनुपायासो सुखन्ति सन्तिपदे ञाणं.
‘‘उप्पादो सामिसन्ति भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. पवत्तं…पे… उपायासो सामिसन्ति भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. अनुप्पादो निरामिसन्ति सन्तिपदे ञाणं. अप्पवत्तं…पे… अनुपायासो निरामिसन्ति सन्तिपदे ञाणं. उप्पादो सामिसं, अनुप्पादो निरामिसन्ति सन्तिपदे ञाणं. पवत्तं…पे… उपायासो सामिसं, अनुपायासो निरामिसन्ति सन्तिपदे ञाणं.
उप्पादो ¶ ‘‘सङ्खाराति भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. पवत्तं…पे… उपायासो सङ्खाराति भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. अनुप्पादो निब्बानन्ति सन्तिपदे ञाणं. अप्पवत्तं…पे… अनुपायासो निब्बानन्ति सन्तिपदे ञाणं. उप्पादो सङ्खारा, अनुप्पादो निब्बानन्ति सन्तिपदे ञाणं. पवत्तं…पे… उपायासो सङ्खारा, अनुपायासो निब्बानन्ति सन्तिपदे ञाणं.
‘‘उप्पादञ्च पवत्तञ्च, निमित्तं दुक्खन्ति पस्सति;
आयूहनं पटिसन्धिं, ञाणं आदीनवे इदं.
‘‘अनुप्पादं अप्पवत्तं, अनिमित्तं सुखन्ति च;
अनायूहना अप्पटिसन्धि, ञाणं सन्तिपदे इदं.
‘‘इदं आदीनवे ञाणं, पञ्चठानेसु जायति;
पञ्चठाने सन्तिपदे, दस ञाणे पजानाति;
द्विन्नं ञाणानं कुसलता, नानादिट्ठीसु न कम्पती’’ति.
‘‘तं ञातट्ठेन ञाणं. पजाननट्ठेन पञ्ञा. तेन वुच्चति ‘‘भयतुपट्ठाने पञ्ञा आदीनवे ञाण’’न्ति (पटि. म. १.५३).
७५३. तत्थ ¶ उप्पादोति पुरिमकम्मपच्चया इध उप्पत्ति. पवत्तन्ति तथा उप्पन्नस्स पवत्ति. निमित्तन्ति सब्बम्पि सङ्खारनिमित्तं. आयूहनाति आयतिं पटिसन्धिहेतुभूतं कम्मं. पटिसन्धीति आयतिं उप्पत्ति. गतीति याय गतिया सा पटिसन्धि होति. निब्बत्तीति खन्धानं निब्बत्तनं. उपपत्तीति ‘‘समापन्नस्स वा उपपन्नस्स वा’’ति (ध. स. १२८९, १२९१) एवं वुत्ता विपाकप्पवत्ति. जातीति जरादीनं पच्चयभूता भवपच्चया जाति. जरामरणादयो पाकटा एव. एत्थ च उप्पादादयो पञ्चेव आदीनवञाणस्स वत्थुवसेन वुत्ता. सेसा तेसं वेवचनवसेन. निब्बत्ति जातीति इदञ्हि द्वयं उप्पादस्स चेव पटिसन्धिया च वेवचनं. गति उपपत्तीति इदं द्वयं पवत्तस्स. जरादयो निमित्तस्साति. तेनाह –
‘‘उप्पादञ्च पवत्तञ्च, निमित्तं दुक्खन्ति पस्सति;
आयूहनं पटिसन्धिं, ञाणं आदीनवे इद’’न्ति च.
‘‘इदं आदीनवे ञाणं, पञ्चठानेसु जायती’’ति च.
अनुप्पादो ¶ खेमन्ति सन्तिपदे ञाणन्तिआदि पन आदीनवञाणस्स पटिपक्खञाणदस्सनत्थं वुत्तं. भयतुपट्ठानेन वा आदीनवं दिस्वा उब्बिग्गहदयानं अभयम्पि अत्थि खेमं निरादीनवन्ति अस्सासजननत्थम्पि एतं वुत्तं. यस्मा वा पनस्स उप्पादादयो भयतो सूपट्ठिता होन्ति, तस्स तप्पटिपक्खनिन्नं चित्तं होति, तस्मा भयतुपट्ठानवसेन सिद्धस्स आदीनवञाणस्स आनिसंसदस्सनत्थम्पेतं वुत्तन्ति वेदितब्बं.
एत्थ च यं भयं, तं यस्मा नियमतो दुक्खं. तं वट्टामिसलोकामिसकिलेसामिसेहि अविप्पमुत्तत्ता सामिसमेव. यञ्च सामिसं, तं सङ्खारमत्तमेव. तस्मा ‘‘उप्पादो दुक्खन्ति भयतुपट्ठाने पञ्ञा आदीनवे ञाण’’न्तिआदि वुत्तं. एवं सन्तेपि भयाकारेन दुक्खाकारेन सामिसाकारेनाति एवं आकारनानत्ततो पवत्तिवसेनेवेत्थ नानत्तं वेदितब्बं.
दसञाणे पजानातीति आदीनवञाणं पजानन्तो उप्पादादिवत्थुकानि पञ्च, अनुप्पादादिवत्थुकानि पञ्चाति दस ञाणानि पजानाति पटिविज्झति सच्छिकरोति. द्विन्नं ञाणानं कुसलताति आदीनवञाणस्स चेव सन्तिपदञाणस्स चाति इमेसं द्विन्नं कुसलताय. नानादिट्ठीसु ¶ न कम्पतीति परमदिट्ठधम्मनिब्बानादिवसेन पवत्तासु दिट्ठीसु न वेधति. सेसमेत्थ उत्तानमेवाति.
आदीनवानुपस्सनाञाणं निट्ठितं.
निब्बिदानुपस्सनाञाणकथा
७५४. सो एवं सब्बसङ्खारे आदीनवतो पस्सन्तो सब्बभवयोनिगतिविञ्ञाणट्ठितिसत्तावासगते सभेदके सङ्खारगते निब्बिन्दति उक्कण्ठति नाभिरमति.
सेय्यथापि नाम, चित्तकूटपब्बतपादाभिरतो सुवण्णराजहंसो असुचिम्हि चण्डालगामद्वारआवाटे नाभिरमति, सत्तसु महासरेसुयेव अभिरमति, एवमेव अयम्पि योगीराजहंसो सुपरिदिट्ठादीनवे सभेदके सङ्खारगते नाभिरमति. भावनारामताय पन भावनारतिया समन्नागतत्ता सत्तसु अनुपस्सनासुयेव रमति.
यथा ¶ च सुवण्णपञ्जरे पक्खित्तो सीहो मिगराजा नाभिरमति, तियोजनसहस्सवित्थते पन हिमवन्तेयेव रमति, एवमयं योगीसीहो तिविधे सुगतिभवेपि नाभिरमति, तीसु पन अनुपस्सनासुयेव रमति.
यथा च सब्बसेतो सत्तपतिट्ठो इद्धिमा वेहासङ्गमो छद्दन्तो नागराजा नगरमज्झे नाभिरमति, हिमवति छद्दन्तदहगहनेयेव अभिरमति, एवमयं योगीवरवारणो सब्बस्मिम्पि सङ्खारगते नाभिरमति, अनुप्पादो खेमन्तिआदिना नयेन दिट्ठे सन्तिपदेयेव अभिरमति, तन्निन्नतप्पोणतप्पब्भारमानसो होतीति.
निब्बिदानुपस्सनाञाणं निट्ठितं.
७५५. तं पनेतं पुरिमेन ञाणद्वयेन अत्थतो एकं. तेनाहु पोराणा –
‘‘भयतुपट्ठानं ¶ एकमेव तीणि नामानि लभति, सब्बसङ्खारे भयतो अद्दसाति भयतुपट्ठानं नाम जातं. तेसुयेव सङ्खारेसु आदीनवं उप्पादेतीति आदीनवानुपस्सना नाम जातं. तेसुयेव सङ्खारेसु निब्बिन्दमानं उप्पन्नन्ति निब्बिदानुपस्सना नाम जात’’न्ति.
पाळियम्पि वुत्तं – ‘‘या च भयतुपट्ठाने पञ्ञा, यञ्च आदीनवे ञाणं, या च निब्बिदा, इमे धम्मा एकत्था, ब्यञ्जनमेव नान’’न्ति (पटि. म. १.२२७).
मुञ्चितुकम्यताञाणकथा
७५६. इमिना पन निब्बिदाञाणेन इमस्स कुलपुत्तस्स निब्बिन्दन्तस्स उक्कण्ठन्तस्स अनभिरमन्तस्स सब्बभवयोनिगतिविञ्ञाणट्ठितिसत्तावासगतेसु सभेदकेसु सङ्खारेसु एकसङ्खारेपि चित्तं न सज्जति, न लग्गति, न बज्झति, सब्बस्मा सङ्खारगता मुच्चितुकामं निस्सरितुकामं होति. यथा किं? यथा नाम जालब्भन्तरगतो मच्छो, सप्पमुखगतो मण्डूको, पञ्जरपक्खित्तो वनकुक्कुटो, दळ्हपासवसगतो मिगो, अहितुण्डिकहत्थगतो सप्पो, महापङ्कपक्खन्दो कुञ्जरो, सुपण्णमुखगतो ¶ नागराजा, राहुमुखप्पविट्ठो चन्दो, सपत्तपरिवारितो पुरिसोति एवमादयो ततो ततो मुच्चितुकामा निस्सरितुकामाव होन्ति, एवं तस्स योगिनो चित्तं सब्बस्मा सङ्खारगता मुच्चितुकामं निस्सरितुकामं होति. अथस्स एवं सब्बसङ्खारेसु विगतालयस्स सब्बस्मा सङ्खारगता मुच्चितुकामस्स उप्पज्जति मुञ्चितुकम्यता ञाणन्ति.
मुञ्चितुकम्यताञाणं निट्ठितं.
पटिसङ्खानुपस्सनाञाणकथा
७५७. सो एवं सब्बभवयोनिगतिट्ठितिनिवासगतेहि सभेदकेहि सङ्खारेहि मुच्चितुकामो सब्बस्मा सङ्खारगता मुच्चितुं पुन ते एवं सङ्खारे पटिसङ्खानुपस्सनाञाणेन तिलक्खणं आरोपेत्वा परिग्गण्हाति.
सो ¶ सब्बसङ्खारे अनच्चन्तिकतो, तावकालिकतो, उप्पादवयपरिच्छिन्नतो, पलोकतो, चलतो, पभङ्गुतो, अद्धुवतो, विपरिणामधम्मतो, अस्सारकतो, विभवतो, सङ्खततो, मरणधम्मतोतिआदीहि कारणेहि अनिच्चाति पस्सति.
अभिण्हपटिपीळनतो, दुक्खमतो, दुक्खवत्थुतो, रोगतो, गण्डतो, सल्लतो, अघतो, आबाधतो, ईतितो, उपद्दवतो, भयतो, उपसग्गतो, अताणतो, अलेणतो, असरणतो, आदीनवतो, अघमूलतो, वधकतो, सासवतो, मारामिसतो, जातिधम्मतो, जराधम्मतो, ब्याधिधम्मतो, सोकधम्मतो, परिदेवधम्मतो, उपायासधम्मतो, संकिलेसिकधम्मतोतिआदीहि कारणेहि दुक्खाति पस्सति.
अजञ्ञतो, दुग्गन्धतो, जेगुच्छतो, पटिक्कूलतो, अमण्डनारहतो, विरूपतो, बीभच्छतोतिआदीहि कारणेहि दुक्खलक्खणस्स परिवारभूततो असुभतो पस्सति.
परतो, रित्ततो, तुच्छतो, सुञ्ञतो, अस्सामिकतो, अनिस्सरतो, अवसवत्तितोतिआदीहि कारणेहि अनत्ततो पस्सति.
७५८. एवञ्हि ¶ पस्सतानेन तिलक्खणं आरोपेत्वा सङ्खारा परिग्गहिता नाम होन्ति. कस्मा पनायमेते एवं परिग्गण्हातीति? मुञ्चनस्स उपायसम्पादनत्थं.
तत्रायं उपमा – एको किर पुरिसो ‘‘मच्छे गहेस्सामी’’ति मच्छखिप्पं गहेत्वा उदके ओड्डापेसि सो खिप्पमुखेन हत्थं ओतारेत्वा अन्तोउदके सप्पं गीवाय गहेत्वा ‘‘मच्छो मे गहितो’’ति अत्तमनो अहोसि. सो ‘‘महा वत मया मच्छो लद्धो’’ति उक्खिपित्वा पस्सन्तो सोवत्थिकत्तयदस्सनेन सप्पोति सञ्जानित्वा भीतो आदीनवं दिस्वा गहणे निब्बिन्नो मुञ्चितुकामो हुत्वा मुञ्चनस्स उपायं करोन्तो अग्गनङ्गुट्ठतो पट्ठाय हत्थं निब्बेठेत्वा बाहुं उक्खिपित्वा उपरिसीसे द्वे तयो वारे आविज्झित्वा सप्पं दुब्बलं कत्वा ‘‘गच्छ दुट्ठ सप्पा’’ति निस्सज्जित्वा वेगेन तळाकपाळिं आरुय्ह ‘‘महन्तस्स वत भो सप्पस्स मुखतो मुत्तोम्ही’’ति आगतमग्गं ओलोकयमानो अट्ठासि.
तत्थ ¶ तस्स पुरिसस्स ‘‘मच्छो’’ति सप्पं गीवाय गहेत्वा तुट्ठकालो विय इमस्सापि योगिनो आदितोव अत्तभावं पटिलभित्वा तुट्ठकालो, तस्स खिप्पमुखतो सीसं नीहरित्वा सोवत्थिकत्तयदस्सनं विय इमस्स घनविनिब्भोगं कत्वा सङ्खारेसु तिलक्खणदस्सनं, तस्स भीतकालो विय इमस्स भयतुपट्ठानञाणं. ततो आदीनवदस्सनं विय आदीनवानुपस्सनाञाणं, गहणे निब्बिन्दनं विय निब्बिदानुपस्सनाञाणं. सप्पं मुञ्चितुकामता विय मुञ्चितुकम्यताञाणं, मुञ्चनस्स उपायकरणं विय पटिसङ्खानुपस्सनाञाणेन सङ्खारेसु तिलक्खणारोपनं. यथा हि सो पुरिसो सप्पं आविज्झित्वा दुब्बलं कत्वा निवत्तेत्वा डंसितुं असमत्थभावं पापेत्वा सुमुत्तं मुञ्चति, एवमयं योगावचरो तिलक्खणारोपनेन सङ्खारे आविज्झित्वा दुब्बले कत्वा पुन निच्चसुखसुभअत्ताकारेन उपट्ठातुं असमत्थतं पापेत्वा सुमुत्तं मुञ्चति. तेन वुत्तं ‘‘मुञ्चनस्स उपायसम्पादनत्थं एवं परिग्गण्हाती’’ति.
७५९. एत्तावता तस्स उप्पन्नं होति पटिसङ्खाञाणं. यं सन्धाय वुत्तं –
‘‘अनिच्चतो ¶ मनसिकरोतो किं पटिसङ्खा ञाणं उप्पज्जति? दुक्खतो. अनत्ततो मनसिकरोतो किं पटिसङ्खा ञाणं उप्पज्जति? अनिच्चतो मनसिकरोतो निमित्तं पटिसङ्खा ञाणं उप्पज्जति. दुक्खतो मनसिकरोतो पवत्तं पटिसङ्खा ञाणं उप्पज्जति. अनत्ततो मनसिकरोतो निमित्तञ्च पवत्तञ्च पटिसङ्खा ञाणं उप्पज्जती’’ति (पटि. म. १.२२७).
एत्थ च निमित्तं पटिसङ्खाति सङ्खारनिमित्तं ‘‘अद्धुवं तावकालिक’’न्ति अनिच्चलक्खणवसेन जानित्वा. कामञ्च न पठमं जानित्वा पच्छा ञाणं उप्पज्जति, वोहारवसेन पन ‘‘मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाण’’न्तिआदीनि (म. नि. ३.४२१) विय एवं वुच्चति. एकत्तनयेन वा पुरिमञ्च पच्छिमञ्च एकं कत्वा एवं वुत्तन्ति वेदितब्बं. इमिना नयेन इतरस्मिम्पि पदद्वये अत्थो वेदितब्बोति.
पटिसङ्खानुपस्सनाञाणं निट्ठितं.
सङ्खारुपेक्खाञाणकथा
७६०. सो ¶ एवं पटिसङ्खानुपस्सनाञाणेन ‘‘सब्बे सङ्खारा सुञ्ञा’’ति परिग्गहेत्वा पुन ‘‘सुञ्ञमिदं अत्तेन वा अत्तनियेन वा’’ति (म. नि. ३.६९) द्विकोटिकं सुञ्ञतं परिग्गण्हाति. सो एवं नेव अत्तानं, न परं किञ्चि अत्तनो परिक्खारभावे ठितं दिस्वा पुन ‘‘नाहं क्वचनि, कस्सचि किञ्चनतस्मिं, न च मम क्वचनि, किस्मिञ्चि किञ्चनतत्थी’’ति या एत्थ चतुकोटिका सुञ्ञता कथिता, तं परिग्गण्हाति.
कथं? अयञ्हि नाहं क्वचनीति क्वचि अत्तानं न पस्सति. कस्सचि किञ्चनतस्मिन्ति अत्तनो अत्तानं कस्सचि परस्स किञ्चनभावे उपनेतब्बं न पस्सति. भातिट्ठानेवा भातरं, सहायट्ठाने वा सहायं, परिक्खारट्ठाने वा परिक्खारं मञ्ञित्वा उपनेतब्बं न पस्सतीति अत्थो. न च मम क्वचनीति एत्थ मम-सद्दं ताव ठपेत्वा न च क्वचनीति परस्स च अत्तानं क्वचि नपस्सतीति ¶ अयमत्थो. इदानि मम-सद्दं आहरित्वा मम किस्मिञ्चि किञ्चनतत्थीति सो परस्स अत्ता मम किस्मिञ्चि किञ्चनभावे अत्थीति न पस्सतीति. अत्तनो भातिट्ठाने वा भातरं, सहायट्ठाने वा सहायं परिक्खारट्ठाने वा परिक्खारन्ति किस्मिञ्चि ठाने परस्स अत्तानं इमिना किञ्चनभावेन उपनेतब्बं न पस्सतीति अत्थो. एवमयं यस्मा नेव कत्थचि अत्तानं पस्सति, न तं परस्स किञ्चनभावे उपनेतब्बं पस्सति, न परस्स अत्तानं पस्सति, न परस्स अत्तानं अत्तनो किञ्चनभावे उपनेतब्बं पस्सति. तस्मानेन चतुकोटिका सुञ्ञता परिग्गहिता होतीति.
७६१. एवं चतुकोटिकं सुञ्ञतं परिग्गहेत्वा पुन छहाकारेहि सुञ्ञतं परिग्गण्हाति. कथं? चक्खु सुञ्ञं अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा…पे… मनो सुञ्ञो. रूपा सुञ्ञा…पे… धम्मा सुञ्ञा. चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं. चक्खुसम्फस्सोति एवं याव जरामरणा नयो नेतब्बो.
७६२. एवं छहाकारेहि सुञ्ञतं परिग्गहेत्वा पुन अट्ठहाकारेहि परिग्गण्हाति. सेय्यथिदं – रूपं असारं निस्सारं सारापगतं निच्चसारसारेन वा धुवसारसारेन वा सुखसारसारेन ¶ वा अत्तसारसारेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं असारं निस्सारं सारापगतं निच्चसारसारेन वा धुवसारसारेन वा सुखसारसारेन वा अत्तसारसारेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. यथा नळो असारो निस्सारो सारापगतो. यथा एरण्डो… यथा उदुम्बरो… यथा सेतवच्छो… यथा पाळिभद्दको… यथा फेणपिण्डो… यथा उदकबुब्बुळं… यथा मरीचि… यथा कदलिक्खन्धो… यथा माया असारा निस्सारा सारापगता, एवमेव रूपं…पे… जरामरणं असारं निस्सारं सारापगतं निच्चसारसारेन वा…पे… अविपरिणामधम्मेन वाति (चूळनि. मोघराजमाणवपुच्छानिद्देस ८८).
७६३. सो ¶ एवं अट्ठहाकारेहि सुञ्ञतं परिग्गहेत्वा पुन दसहाकारेहि परिग्गण्हाति, रूपं रित्ततो पस्सति. तुच्छतो… सुञ्ञतो… अनत्ततो… अनिस्सरियतो… अकामकारियतो… अलब्भनीयतो… अवसवत्तकतो… परतो… विवित्ततो पस्सति. वेदनं…पे… विञ्ञाणं रित्ततो…पे… विवित्ततो पस्सतीति.
७६४. एवं दसहाकारेहि सुञ्ञतं परिग्गहेत्वा पुन द्वादसहाकारेहि परिग्गण्हाति. सेय्यथिदं – रूपं न सत्तो, न जीवो, न नरो, न माणवो, न इत्थी, न पुरिसो, न अत्ता, न अत्तनियं. नाहं, न मम, न अञ्ञस्स, न कस्सचि. वेदना…पे… विञ्ञाणं न कस्सचीति (चूळनि. मोघराजमाणवपुच्छानिद्देस ८८).
७६५. एवं द्वादसहाकारेहि सुञ्ञतं परिग्गण्हित्वा पुन तीरणपरिञ्ञावसेन द्वाचत्तालीसाय आकारेहि सुञ्ञतं परिग्गण्हाति, रूपं अनिच्चतो… दुक्खतो… रोगतो… गण्डतो… सल्लतो… अघतो… आबाधतो… परतो… पलोकतो… ईतितो… उपद्दवतो… भयतो… उपसग्गतो… चलतो… पभङ्गुतो… अद्धुवतो… अताणतो… अलेणतो… असरणतो… असरणीभूततो… रित्ततो… तुच्छतो… सुञ्ञतो… अनत्ततो… अनस्सादतो… आदीनवतो… विपरिणामधम्मतो… अस्सारकतो… अघमूलतो… वधकतो… विभवतो… सासवतो… सङ्खततो… मारामिसतो… जातिधम्मतो… जराधम्मतो… ब्याधिधम्मतो… मरणधम्मतो… सोकपरिदेवदुक्खदोमनस्सउपायासधम्मतो… समुदयतो… अत्थङ्गमतो… अनस्सादतो ¶ … आदीनवतो… निस्सरणतो पस्सति. वेदनं…पे… विञ्ञाणं अनिच्चतो…पे… निस्सरणतो पस्सति.
वुत्तम्पि चेतं – ‘‘रूपं अनिच्चतो…पे… निस्सरणतो पस्सन्तो सुञ्ञतो लोकं अवेक्खति. वेदनं…पे… विञ्ञाणं अनिच्चतो…पे… निस्सरणतो पस्सन्तो सुञ्ञतो लोकं अवेक्खति’’.
‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो;
अत्तानुदिट्ठिं ऊहच्च, एवं मच्चुतरो सिया;
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति. (सु. नि. ११२५; चूळनि. मोघराजमाणवपुच्छानिद्देस ८८);
७६६. एवं ¶ सुञ्ञतो दिस्वा तिलक्खणं आरोपेत्वा सङ्खारे परिग्गण्हन्तो भयञ्च नन्दिञ्च विप्पहाय सङ्खारेसु उदासीनो अहोसि मज्झत्तो, अहन्ति वा ममन्ति वा न गण्हाति विस्सट्ठभरियो विय पुरिसो.
यथा नाम पुरिसस्स भरिया भवेय्य इट्ठा कन्ता मनापा, सो ताय विना मुहुत्तम्पि अधिवासेतुं न सक्कुणेय्य, अतिविय नं ममायेय्य, सो तं इत्थिं अञ्ञेन पुरिसेन सद्धिं ठितं वा निसिन्नं वा कथेन्तिं वा हसन्तिं वा दिस्वा कुपितो अस्स अनत्तमनो, अधिमत्तं दोमनस्सं पटिसंवेदेय्य. सो अपरेन समयेन तस्सा इत्थिया दोसं दिस्वा मुञ्चितुकामो हुत्वा तं विस्सज्जेय्य, न नं ममाति गण्हेय्य. ततो पट्ठाय तं येनकेनचि सद्धिं यंकिञ्चि कुरुमानं दिस्वापि नेव कुप्पेय्य, न दोमनस्सं आपज्जेय्य, अञ्ञदत्थु उदासीनोव भवेय्य मज्झत्तो. एवमेवायं सब्बसङ्खारेहि मुञ्चितुकामो हुत्वा पटिसङ्खानुपस्सनाय सङ्खारे परिग्गण्हन्तो अहं ममाति गहेतब्बं अदिस्वा भयञ्च नन्दिञ्च विप्पहाय सब्बसङ्खारेसु उदासीनो होति मज्झत्तो.
तस्स एवं जानतो एवं पस्सतो तीसु भवेसु चतूसु योनीसु पञ्चसु गतीसु सत्तसु विञ्ञाणट्ठितीसु ¶ नवसु सत्तावासेसु चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति.
सेय्यथापि नाम पदुमपलासे ईसकपोणे उदकफुसितानि पतिलीयन्ति पतिकुटन्ति पतिवत्तन्ति न सम्पसारियन्ति, एवमेव…पे… सेय्यथापि नाम कुक्कुटपत्तं वा नहारुदद्दुलं वा अग्गिम्हि पक्खित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति (अ. नि. ७.४९), एवमेव तस्स तीसु भवेसु चित्तं…पे… उपेक्खा वा पाटिकुल्यता वा सण्ठाति. इच्चस्स सङ्खारुपेक्खाञाणं नाम उप्पन्नं होति.
७६७. तं पनेतं सचे सन्तिपदं निब्बानं सन्ततो पस्सति, सब्बं सङ्खारप्पवत्तं विस्सज्जेत्वा निब्बानमेव पक्खन्दति. नो चे निब्बानं सन्ततो ¶ पस्सति, पुनप्पुनं सङ्खारारम्मणमेव हुत्वा पवत्तति सामुद्दिकानं दिसाकाको विय. सामुद्दिका किर वाणिजका नावं आरोहन्ता दिसाकाकं नाम गण्हन्ति, ते यदा नावा वातक्खित्ता विदेसं पक्खन्दति, तीरं न पञ्ञायति, तदा दिसाकाकं विस्सज्जेन्ति. सो कूपकयट्ठितो आकासं लङ्घित्वा सब्बा दिसा च विदिसा च अनुगन्त्वा सचे तीरं पस्सति, तदभिमुखोव गच्छति. नो चे पस्सति, पुनप्पुनं आगन्त्वा कूपकयट्ठिंयेव अल्लीयति. एवमेव सचे सङ्खारुपेक्खाञाणं सन्तिपदं निब्बानं सन्ततो पस्सति, सब्बं सङ्खारप्पवत्तं विस्सज्जेत्वा निब्बानमेव पक्खन्दति. नो चे पस्सति, पुनप्पुनं सङ्खारारम्मणमेव हुत्वा पवत्तति.
तदिदं सुप्पग्गे पिट्ठं वट्टयमानं विय. निब्बट्टितकप्पासं विहनमानं विय नानप्पकारतो सङ्खारे परिग्गहेत्वा भयञ्च नन्दिञ्च पहाय सङ्खारविचिनने मज्झत्तं हुत्वा तिविधानुपस्सनावसेन तिट्ठति. एवं तिट्ठमानं तिविधविमोक्खमुखभावं आपज्जित्वा सत्तअरियपुग्गलविभागाय पच्चयो होति.
७६८. तत्रिदं तिविधानुपस्सनावसेन पवत्तनतो तिण्णं इन्द्रियानं आधिपतेय्यवसेन तिविधविमोक्खमुखभावं आपज्जति नाम. तिस्सो हि अनुपस्सना तीणि विमोक्खमुखानीति वुच्चन्ति. यथाह –
‘‘तीणि ¶ खो पनिमानि विमोक्खमुखानि लोकनिय्यानाय संवत्तन्ति, सब्बसङ्खारे परिच्छेदपरिवटुमतो समनुपस्सनताय, अनिमित्ताय च धातुया चित्तसम्पक्खन्दनताय, सब्बसङ्खारेसु मनोसमुत्तेजनताय, अप्पणिहिताय च धातुया चित्तसम्पक्खन्दनताय, सब्बधम्मे परतो समनुपस्सनताय, सुञ्ञताय च धातुया चित्तसम्पक्खन्दनताय, इमानि तीणि विमोक्खमुखानि लोकनिय्यानाय संवत्तन्ती’’ति (पटि. म. १.२१९).
तत्थ परिच्छेदपरिवटुमतोति उदयब्बयवसेन परिच्छेदतो चेव परिवटुमतो च. अनिच्चानुपस्सनं हि ‘‘उदयतो पुब्बे सङ्खारा नत्थी’’ति परिच्छिन्दित्वा तेसं गतिं समन्नेसमानं ‘‘वयतो परं न गच्छन्ति, एत्थेव अन्तरधायन्ती’’ति परिवटुमतो समनुपस्सति. मनोसमुत्तेजनतायाति चित्तसंवेजनताय ¶ . दुक्खानुपस्सनेन हि सङ्खारेसु चित्तं संवेजेति. परतो समनुपस्सनतायाति ‘‘नाहं, न ममा’’ति एवं अनत्ततो समनुपस्सनताय. इति इमानि तीणि पदानि अनिच्चानुपस्सनादीनं वसेन वुत्तानीति वेदितब्बानि. तेनेव तदनन्तरे पञ्हविस्सज्जने वुत्तं – ‘‘अनिच्चतो मनसिकरोतो खयतो सङ्खारा उपट्ठहन्ति. दुक्खतो मनसिकरोतो भयतो सङ्खारा उपट्ठहन्ति. अनत्ततो मनसिकरोतो सुञ्ञतो सङ्खारा उपट्ठहन्ती’’ति (पटि. म. १.२१९).
७६९. कतमे पन ते विमोक्खा, येसं इमानि अनुपस्सनानि मुखानीति? अनिमित्तो, अप्पणिहितो, सुञ्ञतोति एते तयो. वुत्तं हेतं ‘‘अनिच्चतो मनसिकरोन्तो अधिमोक्खबहुलो अनिमित्तं विमोक्खं पटिलभति. दुक्खतो मनसिकरोन्तो पस्सद्धिबहुलो अप्पणिहितं विमोक्खं पटिलभति. अनत्ततो मनसिकरोन्तो वेदबहुलो सुञ्ञतविमोक्खं पटिलभती’’ति (पटि. म. १.२२३).
एत्थ च अनिमित्तो विमोक्खोति अनिमित्ताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अरियमग्गो. सो हि अनिमित्ताय धातुया उप्पन्नत्ता अनिमित्तो. किलेसेहि च विमुत्तत्ता विमोक्खो. एतेनेव नयेन अप्पणिहिताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अप्पणिहितो. सुञ्ञताकारेन निब्बानं आरम्मणं कत्वा पवत्तो सुञ्ञतोति वेदितब्बो.
७७०. यं पन अभिधम्मे ‘‘यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं ¶ दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि पठमं झानं उपसम्पज्ज विहरति अप्पणिहितं सुञ्ञत’’न्ति (ध. स. ३४३ आदयो) एवं विमोक्खद्वयमेव वुत्तं, तं निप्परियायतो विपस्सनागमनं सन्धाय. विपस्सनाञाणं हि किञ्चापि पटिसम्भिदामग्गे –
‘‘अनिच्चानुपस्सनाञाणं निच्चतो अभिनिवेसं मुञ्चतीति सुञ्ञतो विमोक्खो. दुक्खानुपस्सनाञाणं सुखतो अभिनिवेसं. अनत्तानुपस्सनाञाणं अत्ततो अभिनिवेसं मुञ्चतीति ¶ सुञ्ञतो विमोक्खो’’ति (पटि. म. १.२२९) एवं अभिनिवेसं मुञ्चनवसेन सुञ्ञतो विमोक्खोति च,
‘‘अनिच्चानुपस्सनाञाणं निच्चतो निमित्तं मुञ्चतीति अनिमित्तो विमोक्खो. दुक्खानुपस्सनाञाणं सुखतो निमित्तं, अनत्तानुपस्सनाञाणं अत्ततो निमित्तं मुञ्चतीति अनिमित्तो विमोक्खो’’ति (पटि. म. १.२२९) एवं निमित्तं मुञ्चनवसेन अनिमित्तो विमोक्खोति च,
‘‘अनिच्चानुपस्सनाञाणं निच्चतो पणिधिं मुञ्चतीति अप्पणिहितो विमोक्खो. दुक्खानुपस्सनाञाणं सुखतो पणिधिं. अनत्तानुपस्सनाञाणं अत्ततो पणिधिं मुञ्चतीति अप्पणिहितो विमोक्खो’’ति (पटि. म. १.२२९) एवं पणिधिं मुञ्चनवसेन अप्पणिहितो विमोक्खोति च –
वुत्तं. तथापि तं सङ्खारनिमित्तस्स अविजहनतो न निप्परियायेन अनिमित्तं. निप्परियायेन पन सुञ्ञतञ्चेव अप्पणिहितञ्च. तस्स च आगमनवसेन अरियमग्गक्खणे विमोक्खो उद्धटो. तस्मा अप्पणिहितं सुञ्ञतन्ति विमोक्खद्वयमेव वुत्तन्ति वेदितब्बं. अयं तावेत्थ विमोक्खकथा.
७७१. यं पन वुत्तं ‘‘सत्तअरियपुग्गलविभागाय पच्चयो होती’’ति, तत्थ सद्धानुसारी, सद्धाविमुत्तो, कायसक्खि, उभतोभागविमुत्तो, धम्मानुसारी, दिट्ठिप्पत्तो, पञ्ञाविमुत्तोति ¶ इमे ताव सत्त अरियपुग्गला, तेसं विभागाय इदं सङ्खारुपेक्खाञाणं पच्चयो होति.
७७२. यो हि अनिच्चतो मनसिकरोन्तो अधिमोक्खबहुलो सद्धिन्द्रियं पटिलभति, सो सोतापत्तिमग्गक्खणे सद्धानुसारी होति. सेसेसु सत्तसु ठानेसु सद्धाविमुत्तो.
७७३. यो पन दुक्खतो मनसिकरोन्तो पस्सद्धिबहुलो समाधिन्द्रियं पटिलभति, सो सब्बत्थ कायसक्खि नाम होति. अरूपज्झानं पन पत्वा अग्गफलप्पत्तो उभतोभागविमुत्तो नाम होति.
७७४. यो ¶ पन अनत्ततो मनसिकरोन्तो वेदबहुलो पञ्ञिन्द्रियं पटिलभति, सो सोतापत्तिमग्गक्खणे धम्मानुसारी होति. छसु ठानेसु दिट्ठिप्पत्तो अग्गफले पञ्ञाविमुत्तोति.
‘‘अनिच्चतो मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होति. सद्धिन्द्रियस्स अधिमत्तत्ता सोतापत्तिमग्गं पटिलभति, तेन वुच्चति सद्धानुसारी’’ति.
तथा ‘‘अनिच्चतो मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होति, सद्धिन्द्रियस्स अधिमत्तत्ता सोतापत्तिफलं सच्छिकतं होति, तेन वुच्चति सद्धाविमुत्तो’’तिआदि (पटि. म. १.२२१).
‘‘सद्दहन्तो विमुत्तोति सद्धाविमुत्तो. फुट्ठन्तं सच्छिकतोति कायसक्खि. दिट्ठन्तं पत्तोति दिट्ठिप्पत्तो. सद्दहन्तो विमुच्चतीति सद्धाविमुत्तो. झानफस्सं पठमं फुसति पच्छा निरोधं निब्बानं सच्छिकरोतीति कायसक्खि. ‘दुक्खा सङ्खारा, सुखो निरोधो’ति ञातं होति दिट्ठं विदितं सच्छिकतं फुसितं पञ्ञायाति दिट्ठिप्पत्तो’’ति (पटि. म. १.२२१).
७७७. इतरेसु ¶ पन चतूसु सद्धं अनुसरति, सद्धाय वा अनुसरति गच्छतीति सद्धानुसारी. तथा पञ्ञासङ्खातं धम्मं अनुसरति, धम्मेन वा अनुसरतीति धम्मानुसारी. अरूपज्झानेन चेव अरियमग्गेन चाति उभतोभागेन विमुत्तोति उभतोभागविमुत्तो. पजानन्तो विमुत्तोति पञ्ञाविमुत्तोति एवं वचनत्थो वेदितब्बोति.
सङ्खारुपेक्खाञाणं.
७७८. तं पनेतं पुरिमेन ञाणद्वयेन अत्थतो एकं. तेनाहु पोराणा – ‘‘इदं सङ्खारुपेक्खाञाणं एकमेव तीणि नामानि लभति, हेट्ठा ¶ मुञ्चितुकम्यताञाणं नाम जातं, मज्झे पटिसङ्खानुपस्सनाञाणं नाम, अन्ते च सिखाप्पत्तं सङ्खारुपेक्खाञाणं नाम’’.
‘‘कथं मुञ्चितुकम्यता-पटिसङ्खा-सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं? उप्पादं मुञ्चितुकम्यता-पटिसङ्खा-सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. पवत्तं…पे… निमित्तं…पे… उपायासं मुञ्चितुकम्यतापटिसङ्खा-सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. उप्पादो दुक्खन्ति…पे… भयन्ति…पे… सामिसन्ति…पे… उप्पादो सङ्खाराति…पे… उपायासो सङ्खाराति मुञ्चितुकम्यता-पटिसङ्खा-सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाण’’न्ति (पटि. म. १.५४).
७८०. तत्थ मुञ्चितुकम्यता च सा पटिसङ्खा च सन्तिट्ठना चाति मुञ्चितुकम्यता-पटिसङ्खा-सन्तिट्ठना. इति पुब्बभागे निब्बिदाञाणेन निब्बिन्नस्स उप्पादादीनि परिच्चजितुकामता मुञ्चितुकामता. मुञ्चनस्स उपायकरणत्थं मज्झे पटिसङ्खानं पटिसङ्खा. मुञ्चित्वा अवसाने अज्झुपेक्खनं सन्तिट्ठना. यं सन्धाय ‘‘उप्पादो सङ्खारा, ते सङ्खारे अज्झुपेक्खतीति सङ्खारुपेक्खा’’तिआदि (पटि. म. १.५४) वुत्तं. एवं एकमेविदं ञाणं.
७८१. अपिच इमायपि पाळिया इदं एकमेवाति वेदितब्बं. वुत्तं हेतं – ‘‘या च मुञ्चितुकम्यता, या च पटिसङ्खानुपस्सना, या च सङ्खारुपेक्खा, इमे धम्मा एकत्था, ब्यञ्जनमेव नान’’न्ति (पटि. म. १.२२७).
७८२. एवं ¶ अधिगतसङ्खारुपेक्खस्स पन इमस्स कुलपुत्तस्स विपस्सना सिखाप्पत्ता वुट्ठानगामिनी होति. सिखाप्पत्ता विपस्सनाति वा वुट्ठानगामिनीति वा सङ्खारुपेक्खादिञाणत्तयस्सेव एतं नामं. सा हि सिखं उत्तमभावं पत्तत्ता सिखाप्पत्ता. वुट्ठानं गच्छतीति वुट्ठानगामिनी. वुट्ठानं वुच्चति बहिद्धानिमित्तभूततो अभिनिविट्ठवत्थुतो चेव अज्झत्तपवत्ततो च वुट्ठहनतो मग्गो, तं गच्छतीति वुट्ठानगामिनी, मग्गेन सद्धिं घटियतीति अत्थो.
७८३. तत्रायं अभिनिवेसवुट्ठानानं आविभावत्थाय मातिका – अज्झत्तं अभिनिविसित्वा अज्झत्ता वुट्ठाति, अज्झत्तं अभिनिविसित्वा बहिद्धा वुट्ठाति ¶ , बहिद्धा अभिनिविसित्वा बहिद्धा वुट्ठाति, बहिद्धा अभिनिविसित्वा अज्झत्ता वुट्ठाति, रूपे अभिनिविसित्वा रूपा वुट्ठाति, रूपे अभिनिविसित्वा अरूपा वुट्ठाति, अरूपे अभिनिविसित्वा अरूपा वुट्ठाति, अरूपे अभिनिविसित्वा रूपा वुट्ठाति, एकप्पहारेन पञ्चहि खन्धेहि वुट्ठाति, अनिच्चतो अभिनिविसित्वा अनिच्चतो वुट्ठाति, अनिच्चतो अभिनिविसित्वा दुक्खतो, अनत्ततो वुट्ठाति, दुक्खतो अभिनिविसित्वा दुक्खतो, अनिच्चतो, अनत्ततो वुट्ठाति, अनत्ततो अभिनिविसित्वा अनत्ततो, अनिच्चतो, दुक्खतो वुट्ठाति.
७८४. कथं? इधेकच्चो आदितोव अज्झत्तसङ्खारेसु अभिनिविसति, अभिनिविसित्वा ते पस्सति. यस्मा पन न सुद्धअज्झत्तदस्सनमत्तेनेव मग्गवुट्ठानं होति, बहिद्धापि दट्ठब्बमेव, तस्मा परस्स खन्धेपि अनुपादिण्णसङ्खारेपि अनिच्चं दुक्खमनत्ताति पस्सति. सो कालेन अज्झत्तं सम्मसति, कालेन बहिद्धा. तस्सेवं सम्मसतो अज्झत्तं सम्मसनकाले विपस्सना मग्गेन सद्धिं घटियति. अयं अज्झत्तं अभिनिविसित्वा अज्झत्ता वुट्ठाति नाम.
सचे पनस्स बहिद्धा सम्मसनकाले विपस्सना मग्गेन सद्धिं घटियति, अयं अज्झत्तं अभिनिविसित्वा बहिद्धा वुट्ठाति नाम. एस नयो बहिद्धा अभिनिविसित्वा बहिद्धा च अज्झत्ता च वुट्ठानेपि.
७८५. अपरो आदितोव रूपे अभिनिविसति, अभिनिविसित्वा भूतरूपञ्च उपादारूपञ्च रासिं कत्वा पस्सति. यस्मा पन न सुद्धरूपदस्सनमत्तेनेव वुट्ठानं होति, अरूपम्पि दट्ठब्बमेव. तस्मा तं रूपं आरम्मणं कत्वा उप्पन्नं वेदनं सञ्ञं सङ्खारे विञ्ञाणञ्च ‘‘इदं अरूप’’न्ति अरूपं पस्सति. सो कालेन रूपं सम्मसति, कालेन अरूपं ¶ . तस्सेवं सम्मसतो रूपसम्मसनकाले विपस्सना मग्गेन सद्धिं घटियति, अयं रूपे अभिनिविसित्वा रूपा वुट्ठाति नाम.
सचे पनस्स अरूपसम्मसनकाले विपस्सना मग्गेन सद्धिं घटियति, अयं अरूपे अभिनिविसित्वा अरूपा वुट्ठाति नाम. एस नयो अरूपे अभिनिविसित्वा अरूपा च रूपा च वुट्ठानेपि.
७८६. ‘‘यंकिञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति (दी. नि. १.२९८) एवं अभिनिविसित्वा एवमेव वुट्ठानकाले पन एकप्पहारेन पञ्चहि खन्धेहि वुट्ठाति नाम.
७८७. एको ¶ आदितोव अनिच्चतो सङ्खारे सम्मसति. यस्मा पन न अनिच्चतो सम्मसनमत्तेनेव वुट्ठानं होति, दुक्खतोपि अनत्ततोपि सम्मसितब्बमेव, तस्मा दुक्खतोपि अनत्ततोपि सम्मसति. तस्सेवं पटिपन्नस्स अनिच्चतो सम्मसनकाले वुट्ठानं होति, अयं अनिच्चतो अभिनिविसित्वा अनिच्चतो वुट्ठाति नाम.
सचे पनस्स दुक्खतो अनत्ततो सम्मसनकाले वुट्ठानं होति, अयं अनिच्चतो अभिनिविसित्वा दुक्खतो, अनत्ततो वुट्ठाति नाम. एस नयो दुक्खतो अनत्ततो अभिनिविसित्वा सेसवुट्ठानेसुपि.
७८८. एत्थ च योपि अनिच्चतो अभिनिविट्ठो, योपि दुक्खतो, योपि अनत्ततो, वुट्ठानकाले च अनिच्चतो वुट्ठानं होति. तयोपि जना अधिमोक्खबहुला होन्ति, सद्धिन्द्रियं पटिलभन्ति, अनिमित्तविमोक्खेन विमुच्चन्ति, पठममग्गक्खणे सद्धानुसारिनो होन्ति, सत्तसु ठानेसु सद्धाविमुत्ता. सचे पन दुक्खतो वुट्ठानं होति, तयोपि जना पस्सद्धिबहुला होन्ति, समाधिन्द्रियं पटिलभन्ति, अप्पणिहितविमोक्खेन विमुच्चन्ति, सब्बत्थ कायसक्खिनो होन्ति. यस्स पनेत्थ अरूपज्झानं पादकं, सो अग्गफले उभतोभागविमुत्तो होति. अथ नेसं अनत्ततो वुट्ठानं होति, तयोपि जना वेदबहुला होन्ति, पञ्ञिन्द्रियं पटिलभन्ति, सुञ्ञतविमोक्खेन विमुच्चन्ति, पठममग्गक्खणे धम्मानुसारिनो होन्ति, छसु ठानेसु दिट्ठिप्पत्ता अग्गफले पञ्ञाविमुत्ताति.
७८९. इदानि ¶ सद्धिं पुरिमपच्छिमञाणेहि इमिस्सा वुट्ठानगामिनिया विपस्सनाय आविभावत्थं द्वादस उपमा वेदितब्बा. तासं इदं उद्दानं –
‘‘वग्गुली कण्हसप्पो च, घरं गो यक्खि दारको;
खुद्दं पिपासं सीतुण्हं, अन्धकारं विसेन चा’’ति.
इमा च उपमा भयतुपट्ठानतो पभुति यत्थ कत्थचि ञाणे ठत्वा आहरितुं वट्टेय्युं. इमस्मिं पन ठाने आहरियमानासु भयतुपट्ठानतो याव फलञाणं सब्बं पाकटं होति, तस्मा इधेव आहरितब्बाति वुत्ता.
७९०. वग्गुलीति ¶ एका किर वग्गुली ‘‘एत्थ पुप्फं वा फलं वा लभिस्सामी’’ति पञ्चसाखे मधुकरुक्खे निलीयित्वा एकं साखं परामसित्वा न तत्थ किञ्चि पुप्फं फलं वा गय्हुपगं अद्दस. यथा च एकं, एवं दुतियं, ततियं, चतुत्थं. पञ्चमम्पि साखं परामसित्वा नाद्दस. सा ‘‘अफलो वतायं रुक्खो, नत्थेत्थ किञ्चि गय्हुपग’’न्ति तस्मिं रुक्खे आलयं विस्सज्जेत्वा उजुकाय साखाय आरुय्ह विटपन्तरेन सीसं नीहरित्वा उद्धं उल्लोकेत्वा आकासे उप्पतित्वा अञ्ञस्मिं फलरुक्खे निलीयति.
तत्थ वग्गुलि विय योगावचरो दट्ठब्बो, पञ्चसाखो मधुकरुक्खो विय पञ्चुपादानक्खन्धा, तत्थ वग्गुलिया निलीयनं विय योगिनो खन्धपञ्चके अभिनिवेसो, तस्सा एकेकं साखं परामसित्वा किञ्चि गय्हुपगं अदिस्वा अवसेससाखापरामसनं विय योगिनो रूपक्खन्धं सम्मसित्वा तत्थ किञ्चि गय्हुपगं अदिस्वा अवसेसक्खन्धसम्मसनं, तस्सा ‘‘अफलो वतायं रुक्खो’’ति रुक्खे आलयविस्सज्जनं विय योगिनो पञ्चसुपि खन्धेसु अनिच्चलक्खणादिदस्सनवसेन निब्बिन्नस्स मुञ्चितुकम्यतादिञाणत्तयं, तस्सा उजुकाय साखाय उपरि आरोहनं विय योगिनो अनुलोमं, सीसं नीहरित्वा उद्धं उल्लोकनं विय गोत्रभुञाणं, आकासे उप्पतनं विय मग्गञाणं, अञ्ञस्मिं फलरुक्खे निलीयनं विय फलञाणं.
७९१. कण्हसप्पुपमा पटिसङ्खाञाणे वुत्ताव. उपमासंसन्दने पनेत्थ सप्पविस्सज्जनं विय ¶ गोत्रभुञाणं, मुञ्चित्वा आगतमग्गं ओलोकेन्तस्स ठानं विय मग्गञाणं, गन्त्वा अभयट्ठाने ठानं विय फलञाणन्ति अयं विसेसो.
७९२. घरन्ति घरसामिके किर सायं भुञ्जित्वा सयनं आरुय्ह निद्दं ओक्कन्ते घरं आदित्तं, सो पबुज्झित्वा अग्गिं दिस्वा ‘‘भीतो साधु वतस्स सचे अडय्हमानो निक्खमेय्य’’न्ति ओलोकयमानो मग्गं दिस्वा निक्खमित्वा वेगेन खेमट्ठानं गन्त्वा ठितो. तत्थ घरसामिकस्स भुञ्जित्वा सयनं आरुय्ह निद्दोक्कमनं विय बालपुथुज्जनस्स खन्धपञ्चके ‘‘अहं ममा’’ति गहणं. पबुज्झित्वा अग्गिं दिस्वा भीतकालो विय सम्मापटिपदं पटिपज्जित्वा लक्खणं दिस्वा भयतुपट्ठानञाणं, निक्खमनमग्गं ओलोकनं विय मुञ्चितुकम्यताञाणं ¶ , मग्गदस्सनं विय अनुलोमं, निक्खमनं विय गोत्रभुञाणं, वेगेन गमनं विय मग्गञाणं, खेमट्ठाने ठानं विय फलञाणं.
७९३. गोति एकस्स किर कस्सकस्स रत्तिभागे निद्दं ओक्कन्तस्स वजं भिन्दित्वा गोणा पलाता, सो पच्चूससमये तत्थ गन्त्वा ओलोकेन्तो तेसं पलातभावं ञत्वा अनुपदं गन्त्वा रञ्ञो गोणे अद्दस. ते ‘‘मय्हं गोणा’’ति सल्लक्खेत्वा आहरन्तो पभातकाले ‘‘न इमे मय्हं गोणा, रञ्ञो गोणा’’ति सञ्जानित्वा ‘‘याव मं ‘चोरो अय’न्ति गहेत्वा राजपुरिसा न अनयब्यसनं पापेन्ति, तावदेव पलायिस्सामी’’ति भीतो गोणे पहाय वेगेन पलायित्वा निब्भयट्ठाने अट्ठासि. तत्थ ‘‘मय्हं गोणा’’ति राजगोणानं गहणं विय बालपुथुज्जनस्स ‘‘अहं ममा’’ति खन्धानं गहणं, पभाते ‘‘राजगोणा’’ति सञ्जाननं विय योगिनो तिलक्खणवसेन खन्धानं ‘‘अनिच्चा दुक्खा अनत्ता’’ति सञ्जाननं, भीतकालो विय भयतुपट्ठानञाणं, विस्सज्जित्वा गन्तुकामता विय मुञ्चितुकम्यता, विस्सज्जनं विय गोत्रभु, पलायनं विय मग्गो, पलायित्वा अभयदेसे ठानं विय फलं.
७९४. यक्खीति एको किर पुरिसो यक्खिनिया सद्धिं संवासं कप्पेसि, सा रत्तिभागे ‘‘सुत्तो अय’’न्ति मन्त्वा आमकसुसानं गन्त्वा मनुस्समंसं खादति. सो ‘‘कुहिं एसा गच्छती’’ति अनुबन्धित्वा मनुस्समंसं खादमानं दिस्वा तस्सा अमनुस्सिभावं ञत्वा ‘‘याव मं न खादति, ताव पलायिस्सामी’’ति भीतो वेगेन पलायित्वा खेमट्ठाने अट्ठासि. तत्थ यक्खिनिया सद्धिं संवासो विय खन्धानं ‘‘अहं ममा’’ति गहणं, सुसाने मनुस्समंसं खादमानं ¶ दिस्वा ‘‘यक्खिनी अय’’न्ति जाननं विय खन्धानं तिलक्खणं दिस्वा अनिच्चादिभावजाननं, भीतकालो विय भयतुपट्ठानं, पलायितुकामता विय मुञ्चितुकम्यता, सुसानविजहनं विय गोत्रभु, वेगेन पलायनं विय मग्गो, अभयदेसे ठानं विय फलं.
७९५. दारकोति एका किर पुत्तगिद्धिनी इत्थी, सा उपरिपासादे निसिन्नाव अन्तरवीथियं दारकसद्दं सुत्वा ‘‘पुत्तो नु खो मे केनचि विहेठियती’’ति वेगसा गन्त्वा ‘‘अत्तनो पुत्तो’’ति सञ्ञाय परपुत्तं अग्गहेसि. सा ‘‘परपुत्तो अय’’न्ति सञ्जानित्वा ओत्तप्पमाना इतो चितो ¶ च ओलोकेत्वा ‘‘मा हेव मं कोचि ‘दारकचोरी अय’न्ति वदेय्या’’ति दारकं तत्थेव ओरोपेत्वा पुन वेगसा पासादं आरुय्ह निसीदि. तत्थ अत्तनो पुत्तसञ्ञाय परपुत्तस्स गहणं विय ‘‘अहं ममा’’ति पञ्चक्खन्धगहणं, ‘‘परपुत्तो अय’’न्ति सञ्जाननं विय तिलक्खणवसेन ‘‘नाहं, न ममा’’ति सञ्जाननं, ओत्तप्पनं विय भयतुपट्ठानं, इतो चितो च ओलोकनं विय मुञ्चितुकम्यताञाणं, तत्थेव दारकस्स ओरोपनं विय अनुलोमं, ओरोपेत्वा अन्तरवीथियं ठितकालो विय गोत्रभु, पासादारूहनं विय मग्गो, आरुय्ह निसीदनं विय फलं.
७९६. खुद्दं पिपासं सीतुण्हं, अन्धकारं विसेन चाति इमा पन छ उपमा वुट्ठानगामिनिया विपस्सनाय ठितस्स लोकुत्तरधम्माभिमुखनिन्नपोणपब्भारभावदस्सनत्थं वुत्ता. यथा हि खुद्दाय अभिभूतो सुजिघच्छितो पुरिसो सादुरसं भोजनं पत्थेति, एवमेवायं संसारवट्टजिघच्छाय फुट्ठो योगावचरो अमतरसं कायगतासतिभोजनं पत्थेति.
यथा च पिपासितो पुरिसो परिसुस्समानकण्ठमुखो अनेकङ्गसम्भारं पानकं पत्थेति, एवमेवायं संसारवट्टपिपासाय फुट्ठो योगावचरो अरियं अट्ठङ्गिकमग्गपानकं पत्थेति.
यथा पन सीतसम्फुट्ठो पुरिसो उण्हं पत्थेति, एवमेवायं संसारवट्टे तण्हासिनेहसीतेन फुट्ठो योगावचरो किलेससन्तापकं मग्गतेजं पत्थेति.
यथा च उण्हसम्फुट्ठो पुरिसो सीतं पत्थेति, एवमेवायं संसारवट्टे एकादसग्गिसन्तापसन्तत्तो योगावचरो एकादसग्गिवूपसमं निब्बानं पत्थेति.
यथा ¶ पन अन्धकारपरेतो पुरिसो आलोकं पत्थेति, एवमेवायं अविज्जन्धकारेन ओनद्धपरियोनद्धो योगावचरो ञाणालोकं मग्गभावनं पत्थेति.
यथा च विससम्फुट्ठो पुरिसो विसघातनं भेसज्जं पत्थेति, एवमेवायं किलेसविससम्फुट्ठो योगावचरो किलेसविसनिम्मथनं अमतोसधं निब्बानं पत्थेति. तेन वुत्तं – ‘‘तस्सेवं जानतो एवं पस्सतो ¶ तीसु भवेसु…पे… नवसु सत्तावासेसु चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति. उपेक्खा वा पाटिकुल्यता वा सण्ठाति. सेय्यथापि नाम पदुमपलासे ईसकपोणे’’ति सब्बं पुब्बे वुत्तनयेनेव वेदितब्बं.
७९७. एत्तावता च पनेस पतिलीनचरो नाम होति, यं सन्धाय वुत्तं –
‘‘पतिलीनचरस्स भिक्खुनो,
भजमानस्स विवित्तमासनं;
सामग्गियमाहु तस्स तं,
यो अत्तानं भवने न दस्सये’’ति. (सु. नि. ८१६; महानि. ४५);
एवमिदं सङ्खारुपेक्खाञाणं योगिनो पतिलीनचरभावं नियमेत्वा उत्तरि अरियमग्गस्सापि बोज्झङ्गमग्गङ्गझानङ्गपटिपदाविमोक्खविसेसं नियमेति. केचि हि थेरा बोज्झङ्गमग्गङ्गझानङ्गानं विसेसं पादकज्झानं नियमेतीति वदन्ति. केचि विपस्सनाय आरम्मणभूता खन्धा नियमेन्तीति वदन्ति. केचि पुग्गलज्झासयो नियमेतीति वदन्ति. तेसम्पि वादेसु अयं पुब्बभागवुट्ठानगामिनिविपस्सनाव नियमेतीति वेदितब्बा.
७९८. तत्रायं अनुपुब्बिकथा – विपस्सनानियमेन हि सुक्खविपस्सकस्स उप्पन्नमग्गोपि, समापत्तिलाभिनो झानं पादकं अकत्वा उप्पन्नमग्गोपि, पठमज्झानं पादकं कत्वा पकिण्णकसङ्खारे सम्मसित्वा उप्पादितमग्गोपि पठमज्झानिकाव होन्ति. सब्बेसु सत्त बोज्झङ्गानि अट्ठ मग्गङ्गानि पञ्च झानङ्गानि होन्ति. तेसं हि पुब्बभागविपस्सना सोमनस्ससहगतापि उपेक्खासहगतापि हुत्वा वुट्ठानकाले सङ्खारुपेक्खाभावं पत्वा सोमनस्ससहगता ¶ होति. पञ्चकनये दुतियततियचतुत्थज्झानानि पादकानि कत्वा उप्पादितमग्गेसु यथाक्कमेनेव झानं चतुरङ्गिकं तिवङ्गिकं दुवङ्गिकञ्च होति. सब्बेसु पन सत्त मग्गङ्गानि होन्ति. चतुत्थे छ बोज्झङ्गानि. अयं विसेसो पादकज्झाननियमेन चेव विपस्सनानियमेन च होति. तेसम्पि हि पुब्बभागविपस्सना सोमनस्ससहगतापि उपेक्खासहगतापि होति. वुट्ठानगामिनी सोमनस्ससहगताव. पञ्चमज्झानं ¶ पादकं कत्वा निब्बत्तितमग्गे पन उपेक्खाचित्तेकग्गतावसेन द्वे झानङ्गानि बोज्झङ्गमग्गङ्गानि छ सत्त चेव. अयम्पि विसेसो उभयनियमवसेन होति. इमस्मिं हि नये पुब्बभागविपस्सना सोमनस्ससहगता वा उपेक्खासहगता वा होति. वुट्ठानगामिनी उपेक्खासहगताव. अरूपज्झानानि पादकं कत्वा उप्पादितमग्गेपि एसेव नयो. एवं पादकज्झानतो वुट्ठाय येकेचि सङ्खारे सम्मसित्वा निब्बत्तितमग्गस्स आसन्नपदेसे वुट्ठितसमापत्ति अत्तनो सदिसभावं करोति भूमिवण्णो विय गोधावण्णस्स.
७९९. दुतियत्थेरवादे पन यतो यतो समापत्तितो वुट्ठाय ये ये समापत्तिधम्मे सम्मसित्वा मग्गो निब्बत्तितो होति, तंतंसमापत्तिसदिसोव होति. तत्रापि च विपस्सनानियमो वुत्तनयेनेव वेदितब्बो.
८००. ततियत्थेरवादे अत्तनो अत्तनो अज्झासयानुरूपेन यं यं झानं पादकं कत्वा ये ये झानधम्मे सम्मसित्वा मग्गो निब्बत्तितो, तंतंझानसदिसोव होति. पादकज्झानं पन सम्मसितज्झानं वा विना अज्झासयमत्तेनेव तं न इज्झति. स्वायमत्थो नन्दकोवादसुत्तेन (म. नि. ३.३९८ आदयो) दीपेतब्बो. एत्थापि च विपस्सनानियमो वुत्तनयेनेव वेदितब्बो. एवं ताव सङ्खारुपेक्खा बोज्झङ्गमग्गङ्गझानङ्गानि नियमेतीति वेदितब्बा.
८०१. सचे पनायं आदितो किलेसे विक्खम्भयमाना दुक्खेन सप्पयोगेन ससङ्खारेन विक्खम्भेतुं असक्खि, दुक्खापटिपदा नाम होति. विपरियायेन सुखापटिपदा. किलेसे पन विक्खम्भेत्वा विपस्सनापरिवासं मग्गपातुभावं सणिकं कुरुमाना दन्धाभिञ्ञा नाम होति. विपरियायेन खिप्पाभिञ्ञा. इति अयं सङ्खारुपेक्खा आगमनीयट्ठाने ठत्वा अत्तनो अत्तनो मग्गस्स नामं देति. तेन मग्गो चत्तारि नामानि लभति.
सा ¶ ¶ पनायं पटिपदा कस्सचि भिक्खुनो नाना होति, कस्सचि चतूसुपि मग्गेसु एकाव. बुद्धानं पन चत्तारोपि मग्गा सुखापटिपदा खिप्पाभिञ्ञाव अहेसुं. तथा धम्मसेनापतिस्स. महामोग्गल्लानत्थेरस्स पन पठममग्गो सुखापटिपदो खिप्पाभिञ्ञो अहोसि. उपरि तयो दुक्खापटिपदा दन्धाभिञ्ञा. यथा च पटिपदा, एवं अधिपतयोपि कस्सचि भिक्खुनो चतूसु मग्गेसु नाना होन्ति. कस्सचि चतूसुपि एकाव. एवं सङ्खारुपेक्खा पटिपदाविसेसं नियमेति. यथा पन विमोक्खविसेसं नियमेति, तं पुब्बे वुत्तमेव.
८०२. अपिच मग्गो नाम पञ्चहि कारणेहि नामं लभति सरसेन वा पच्चनीकेन वा सगुणेन वा आरम्मणेन वा आगमनेन वा. सचे हि सङ्खारुपेक्खा अनिच्चतो सङ्खारे सम्मसित्वा वुट्ठाति, अनिमित्तविमोक्खेन विमुच्चति. सचे दुक्खतो सम्मसित्वा वुट्ठाति, अप्पणिहितविमोक्खेन विमुच्चति. सचे अनत्ततो सम्मसित्वा वुट्ठाति, सुञ्ञतविमोक्खेन विमुच्चति. इदं सरसतो नामं नाम.
यस्मा पनेस अनिच्चानुपस्सनाय सङ्खारानं घनविनिब्भोगं कत्वा निच्चनिमित्तधुवनिमित्तसस्सतनिमित्तानि पजहन्तो आगतो, तस्मा अनिमित्तो. दुक्खानुपस्सनाय पन सुखसञ्ञं पहाय पणिधिं पत्थनं सुक्खापेत्वा आगतत्ता अप्पणिहितो. अनत्तानुपस्सनाय अत्तसत्तपुग्गलसञ्ञं पहाय सङ्खारानं सुञ्ञतो दिट्ठत्ता सुञ्ञतोति इदं पच्चनीकतो नामं नाम.
रागादीहि पनेस सुञ्ञत्ता सुञ्ञतो, रूपनिमित्तादीनं रागनिमित्तादीनञ्ञेव वा अभावेन अनिमित्तो, रागपणिधिआदीनं अभावतो अप्पणिहितोति इदमस्स सगुणतो नामं.
स्वायं सुञ्ञं अनिमित्तं अप्पणिहितञ्च निब्बानं आरम्मणं करोतीतिपि सुञ्ञतो अनिमित्तो अप्पणिहितोति वुच्चति. इदमस्स आरम्मणतो नामं.
८०३. आगमनं पन दुविधं विपस्सनागमनं मग्गागमनञ्च. तत्थ मग्गे विपस्सनागमनं लभति, फले मग्गागमनं. अनत्तानुपस्सना हि सुञ्ञता नाम, सुञ्ञतविपस्सनाय मग्गो सुञ्ञतो, अनिच्चानुपस्सना अनिमित्ता नाम ¶ , अनिमित्तविपस्सनाय ¶ मग्गो अनिमित्तो. इदं पन नामं न अभिधम्मपरियायेन लब्भति, सुत्तन्तपरियायेन लब्भति. तत्र हि गोत्रभुञाणं अनिमित्तं निब्बानं आरम्मणं कत्वा अनिमित्तनामकं हुत्वा सयं आगमनीयट्ठाने ठत्वा मग्गस्स नामं देतीति वदन्ति. तेन मग्गो अनिमित्तोति वुत्तो. मग्गागमनेन पन फलं अनिमित्तन्ति युज्जतियेव. दुक्खानुपस्सना सङ्खारेसु पणिधिं सुक्खापेत्वा आगतत्ता अप्पणिहिता नाम, अप्पणिहितविपस्सनाय मग्गो अप्पणिहितो, अप्पणिहितमग्गस्स फलं अप्पणिहितं. एवं विपस्सना अत्तनो नामं मग्गस्स देति, मग्गो फलस्साति इदं आगमनतो नामं. एवमयं सङ्खारुपेक्खा विमोक्खविसेसं नियमेतीति.
सङ्खारुपेक्खाञाणं निट्ठितं.
अनुलोमञाणकथा
८०४. तस्स तं सङ्खारुपेक्खाञाणं आसेवन्तस्स भावेन्तस्स बहुलीकरोन्तस्स अधिमोक्खसद्धा बलवतरा निब्बत्तति, वीरियं सुपग्गहितं होति, सति सूपट्ठिता, चित्तं सुसमाहितं, तिक्खतरा सङ्खारुपेक्खा उप्पज्जति. तस्स ‘‘दानि मग्गो उप्पज्जिस्सती’’ति सङ्खारुपेक्खा सङ्खारे अनिच्चाति वा दुक्खाति वा अनत्ताति वा सम्मसित्वा भवङ्गं ओतरति. भवङ्गानन्तरं सङ्खारुपेक्खाय कतनयेनेव सङ्खारे अनिच्चाति वा दुक्खाति वा अनत्ताति वा आरम्मणं कुरुमानं उप्पज्जति मनोद्वारावज्जनं. ततो भवङ्गं आवट्टेत्वा उप्पन्नस्स तस्स किरियचित्तस्सानन्तरं अवीचिकं चित्तसन्ततिं अनुप्पबन्धमानं तथेव सङ्खारे आरम्मणं कत्वा उप्पज्जति पठमं जवनचित्तं, यं परिकम्मन्ति वुच्चति. तदनन्तरं तथेव सङ्खारे आरम्मणं कत्वा उप्पज्जति दुतियं जवनचित्तं, यं उपचारन्ति वुच्चति. तदनन्तरम्पि तथेव सङ्खारे आरम्मणं कत्वा उप्पज्जति ततियं जवनचित्तं, यं अनुलोमन्ति वुच्चति. इदं नेसं पाटियेक्कं नामं.
अविसेसेन पन तिविधम्पेतं आसेवनन्तिपि परिकम्मन्तिपि उपचारन्तिपि अनुलोमन्तिपि वत्तुं वट्टति. किस्सानुलोमं? पुरिमभागपच्छिमभागानं. तञ्हि पुरिमानं अट्ठन्नं ¶ विपस्सनाञाणानं तथकिच्चताय च अनुलोमेति, उपरि च सत्ततिंसाय बोधिपक्खियधम्मानं. तञ्हि अनिच्चलक्खणादिवसेन सङ्खारे आरब्भ ¶ पवत्तत्ता, ‘‘उदयब्बयवन्तानंयेव वत धम्मानं उदयब्बयञाणं उप्पादवये अद्दसा’’ति च, ‘‘भङ्गवन्तानंयेव वत भङ्गानुपस्सनं भङ्गं अद्दसा’’ति च, ‘‘सभयंयेव वत भयतुपट्ठानस्स भयतो उपट्ठित’’न्ति च, ‘‘सादीनवेयेव वत आदीनवानुपस्सनं आदीनवं अद्दसा’’ति च, ‘‘निब्बिन्दितब्बेयेव वत निब्बिदाञाणं निब्बिन्न’’न्ति च, ‘‘मुञ्चितब्बम्हियेव वत मुञ्चितुकम्यताञाणं मुञ्चितुकामं जात’’न्ति च, ‘‘पटिसङ्खातब्बंयेव वत पटिसङ्खाञाणेन पटिसङ्खात’’न्ति च, ‘‘उपेक्खितब्बंयेव वत सङ्खारुपेक्खाय उपेक्खित’’न्ति च अत्थतो वदमानं विय इमेसञ्च अट्ठन्नं ञाणानं तथकिच्चताय अनुलोमेति, उपरि च सत्ततिंसाय बोधिपक्खियधम्मानं ताय पटिपत्तिया पत्तब्बत्ता.
यथा हि धम्मिको राजा विनिच्छयट्ठाने निसिन्नो वोहारिकमहामत्तानं विनिच्छयं सुत्वा अगतिगमनं पहाय मज्झत्तो हुत्वा ‘‘एवं होतू’’ति अनुमोदमानो तेसञ्च विनिच्छयस्स अनुलोमेति, पोराणस्स च राजधम्मस्स, एवंसम्पदमिदं वेदितब्बं. राजा विय हि अनुलोमञाणं, अट्ठ वोहारिकमहामत्ता विय अट्ठ ञाणानि, पोराणो राजधम्मो विय सत्ततिंस बोधिपक्खिया. तत्थ यथा राजा ‘‘एवं होतू’’ति वदमानो वोहारिकानञ्च विनिच्छयस्स, राजधम्मस्स च अनुलोमेति, एवमिदं अनिच्चादिवसेन सङ्खारे आरब्भ उप्पज्जमानं अट्ठन्नञ्च ञाणानं तथकिच्चताय अनुलोमेति, उपरि च सत्ततिंसाय बोधिपक्खियधम्मानं. तेनेव सच्चानुलोमिकञाणन्ति वुच्चतीति.
अनुलोमञाणं निट्ठितं.
वुट्ठानगामिनीविपस्सनाकथा
८०५. इदञ्च पन अनुलोमञाणं सङ्खारारम्मणाय वुट्ठानगामिनिया विपस्सनाय परियोसानं होति. सब्बेन सब्बं पन गोत्रभुञाणं वुट्ठानगामिनिया विपस्सनाय परियोसानं. इदानि तस्सायेव वुट्ठानगामिनिया विपस्सनाय असम्मोहत्थं अयं सुत्तसंसन्दना वेदितब्बा.
अयञ्हि वुट्ठानगामिनी विपस्सना सळायतनविभङ्गसुत्ते ‘‘अतम्मयतं, भिक्खवे, निस्साय अतम्मयतं आगम्म यायं उपेक्खा एकत्ता एकत्तसिता, तं पजहथ तं समतिक्कमथा’’ति (म. नि. ३.३१०) एवं अतम्मयताति वुत्ता.
अलगद्दसुत्तन्ते ‘‘निब्बिन्दं विरज्जति, विरागा विमुच्चती’’ति (म. नि. १.२४५) एवं निब्बिदाति वुत्ता.
सुसिमसुत्तन्ते ‘‘पुब्बे खो, सुसिम, धम्मट्ठितिञाणं, पच्छा निब्बाने ञाण’’न्ति (सं. नि. २.७०) एवं धम्मट्ठितिञाणन्ति वुत्ता.
पोट्ठपादसुत्तन्ते ‘‘सञ्ञा खो, पोट्ठपाद, पठमं उप्पज्जति, पच्छा ञाण’’न्ति (दी. नि. १.४१६) एवं सञ्ञग्गन्ति वुत्ता.
दसुत्तरसुत्तन्ते ‘‘पटिपदाञाणदस्सनविसुद्धि पारिसुद्धिपधानियङ्ग’’न्ति (दी. नि. ३.३५९) एवं पारिसुद्धिपधानियङ्गन्ति वुत्ता.
पटिसम्भिदामग्गे ‘‘या च मुञ्चितुकम्यता या च पटिसङ्खानुपस्सना या च सङ्खारुपेक्खा, इमे धम्मा एकत्था ब्यञ्जनमेव नान’’न्ति (पटि. म. १.२२७) एवं तीहि नामेहि वुत्ता.
पट्ठाने ‘‘अनुलोमं गोत्रभुस्स, अनुलोमं वोदानस्सा’’ति (पट्ठा. १.१.४१७) एवं तीहि नामेहि वुत्ता.
रथविनीतसुत्तन्ते ‘‘किं पनावुसो, पटिपदाञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति (म. नि. १.२५७) एवं पटिपदाञाणदस्सनविसुद्धीति वुत्ता.
इतिनेकेहि ¶ ¶ नामेहि, कित्तिता या महेसिना;
वुट्ठानगामिनी सन्ता, परिसुद्धा विपस्सना.
वुट्ठातुकामो संसार-दुक्खपङ्का महब्भया;
करेय्य सततं तत्थ, योगं पण्डितजातिकोति.
इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे
पञ्ञाभावनाधिकारे
पटिपदाञाणदस्सनविसुद्धिनिद्देसो नाम
एकवीसतिमो परिच्छेदो.