📜

१. सीलनिद्देसवण्णना

सीलसरूपादिकथावण्णना

. एवन्ति वुत्तप्पकारेन. अनेकगुणसङ्गाहकेनाति अधिसीलसिक्खादीनं, अञ्ञेसञ्च अनेकेसं गुणानं सङ्गाहकेन. सीलसमाधिपञ्ञामुखेनाति ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदीसु (ध. प. २७७; थेरगा. ६७६; नेत्ति. ५) विय विपस्सनामत्तादिमुखेन सङ्खेपतो अदेसेत्वा सीलसमाधिपञ्ञामुखेन देसितोपि, सत्ततिंसायपि वा बोधिपक्खियधम्मानं विसुद्धिमग्गन्तोगधत्ता तत्थ सीलसमाधिपञ्ञा मुखं पमुखं कत्वा देसितोपि. एतेन सीलसमाधिपञ्ञासु अवसेसबोधिपक्खियधम्मानं सभावतो, उपकारतो च अन्तोगधभावो दीपितोति वेदितब्बं. अतिसङ्खेपदेसितोयेव होति सभावविभागादितो अविभावितत्ता. नालन्ति न परियत्तं न समत्थं. सब्बेसन्ति नातिसङ्खेपनातिवित्थाररुचीनम्पि, विपञ्चितञ्ञुनेय्यानम्पि वा. सङ्खेपदेसना हि संखित्तरुचीनं, उग्घटितञ्ञूनंयेव च उपकाराय होति, न पनितरेसं. अस्स विसुद्धिमग्गस्स. पुच्छनट्ठेन पञ्हा, किरिया करणं कम्मं, पञ्हाव कम्मं पञ्हाकम्मं, पुच्छनपयोगो.

किं सीलन्ति सरूपपुच्छा. केनट्ठेन सीलन्ति केन अत्थेन सीलन्ति वुच्चति, ‘‘सील’’न्ति पदं कं अभिधेय्यं निस्साय पवत्तन्ति अत्थो. तयिदं सीलं सभावतो, किच्चतो, उपट्ठानाकारतो, आसन्नकारणतो च कथं जानितब्बन्ति आह ‘‘कानस्स लक्खणरसपच्चुपट्ठानपदट्ठानानी’’ति. पटिपत्ति नाम दिट्ठानिसंसे एव होतीति आह ‘‘किमानिसंस’’न्ति. कतिविधन्ति पभेदपुच्छा. विभागवन्तानं हि सभावविभावनं विभागदस्सनमुखेनेव होतीति. वोदानं विसुद्धि. सा च संकिलेसमलविमुत्ति. तं इच्छन्तेन यस्मा उपायकोसल्लत्थिना अनुपायकोसल्लं विय संकिलेसो जानितब्बोति आह ‘‘को चस्स संकिलेसो’’ति.

तत्राति तस्मिं, तस्स वा पञ्हाकम्मस्स. विस्सज्जनन्ति विवरणं. पुच्छितो हि अत्थो अविभावितत्ता निगूळ्हो मुट्ठियं कतो विय तिट्ठति. तस्स विवरणं विस्सज्जनं विभूतभावकारणतो. पाणातिपातादीहीति एत्थ पाणोति वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. तस्स सरसेनेव पतनसभावस्स अन्तरे एव अतिव पातनं अतिपातो, सणिकं पतितुं अदत्वा सीघं पातनन्ति अत्थो, अतिक्कम्म वा सत्थादीहि अभिभवित्वा पातनं अतिपातो, पाणघातो. आदिसद्देन अदिन्नादानादिं सङ्गण्हाति. तेहि पाणातिपातादीहि दुस्सील्यकम्मेहि. विरमन्तस्साति समादानविरतिवसेन, सम्पत्तविरतिवसेन च ओरमन्तस्स. वत्तपटिपत्तिन्ति उपज्झायवत्तादिवत्तकरणं. चेतनादयो धम्माति सङ्खेपतो वुत्तमत्थं पाळिवसेन विभजित्वा दस्सेतुं ‘‘वुत्तञ्हेत’’न्तिआदि वुत्तं. तत्थ चेतयतीति चेतना, अत्तना सम्पयुत्तधम्मेहि सद्धिं आरम्मणे अभिसन्दहतीति अत्थो. चेतनाय अनुकूलवसेनेव हि तंसम्पयुत्ता धम्मा आरम्मणे पवत्तन्ति. चेतना कामं कुसलत्तिकसाधारणा, इध पन सीलचेतना अधिप्पेताति कत्वा ‘‘कुसला’’ति वेदितब्बा. चेतसि नियुत्तं चेतसिकं, चित्तसम्पयुत्तन्ति अत्थो. चेतनाय सतिपि चेतसिकत्ते ‘‘चेतना सील’’न्ति विसुं गहितत्ता तदञ्ञमेव विरतिअनभिज्झादिकं चेतसिकं सीलं दट्ठब्बं गोबलीबद्दञायेन. संवरणं संवरो. यथा अकुसला धम्मा चित्ते न ओतरन्ति, तथा पिदहनं. अवीतिक्कमो वीतिक्कमस्स पटिपक्खभूता अवीतिक्कमवसेन पवत्तचित्तचेतसिका. तत्थ चेतना सीलं नामातिआदि यथावुत्तस्स सुत्तपदस्स विवरणं. विरमन्तस्स चेतनाति विरतिसम्पयुत्तं पधानभूतं चेतनमाह. पूरेन्तस्स चेतनाति वत्तपटिपत्तिआयूहिनी. विरमन्तस्स विरतीति विरतिया पधानभावं गहेत्वा वुत्तं.

एत्थ हि यदा ‘‘तिविधा, भिक्खवे, कायसञ्चेतना कुसलं कायकम्म’’न्तिआदि (कथा. ५३९) वचनतो पाणातिपातादीनं पटिपक्खभूता तब्बिरतिविसिट्ठा चेतना तथापवत्ता पधानभावेन पाणातिपातादिपटिविरतिसाधिका होति, तदा तंसम्पयुत्ता विरतिअनभिज्झादयो च चेतनापक्खिका वा, अब्बोहारिका वाति इममत्थं सन्धाय चेतनासीलं वुत्तं. यदा पन पाणातिपातादीहि सङ्कोचं आपज्जन्तस्स ततो विरमणाकारेन पवत्तमाना चेतनाविसिट्ठा विरति, अनभिज्झादयो च तत्थ तत्थ पधानभावेन किच्चसाधिका होन्ति, तदा तंसम्पयुत्ता चेतना विरतिआदिपक्खिका वा होति, अब्बोहारिका वाति इममत्थं सन्धाय चेतसिकसीलं वुत्तं.

इदानि सुत्ते आगतनयेन कुसलकम्मपथवसेन चेतनाचेतसिकसीलानि विभजित्वा दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. पजहन्तस्साति समादानवसेन ‘‘इतो पट्ठाय न करिस्सामी’’ति सम्पत्तवत्थुकानिपि अनज्झाचरणेन पजहन्तस्स. सत्त कम्मपथचेतनाति पाणातिपातादिपहानसाधिका पटिपाटिया सत्त कुसलकम्मपथचेतना. अभिज्झादिवसेन यं परदारगमनादि करीयति, तस्स पहायका अनभिज्झादयो सीलन्ति आह ‘‘चेतसिकं सीलं नाम अनभिज्झा…पे… सम्मादिट्ठिधम्मा’’ति. यथा हि अभिज्झाब्यापादवसेन मिच्छाचारपाणातिपातादयो करीयन्ति, एवं मिच्छादिट्ठिवसेनापि ते पुत्तमुखदस्सनादिअत्थं करीयन्ति. तेसञ्च पजहनका अनभिज्झादयोति. पातिमोक्खसंवरो चारित्तवारित्तविभागं विनयपरियापन्नं सिक्खापदसीलं. सतिसंवरो मनच्छट्ठानं इन्द्रियानं आरक्खा, सा च तथापवत्ता सतियेव. ञाणसंवरो पञ्ञा. खन्तिसंवरो अधिवासना, सा च तथापवत्ता अदोसपधाना खन्धा, अदोसो एव वा. वीरियसंवरो कामवितक्कादीनं विनोदनवसेन पवत्तं वीरियं. पातिमोक्खसंवरसतिसंवरादीसु यं वत्तब्बं, तं परतो आवि भविस्सति.

सोतानीति तण्हादिट्ठिअविज्जादुच्चरितअवसिट्ठकिलेससोतानि. ‘‘सोतानं संवरं ब्रूमी’’ति वत्वा ‘‘पञ्ञायेते पिधिय्यरे’’ति वचनेन सोतानं संवरो पिदहनं समुच्छेदनं ञाणन्ति विञ्ञायति.

इदमत्थिकतं मनसि कत्वा येन ञाणेन योनिसो पच्चवेक्खित्वा पच्चया पटिसेवीयन्ति. तं पच्चयपटिसेवनम्पि ञाणसभावत्ता एत्थेव ञाणसंवरे एव समोधानं सङ्गहं गच्छति. खमति अधिवासेतीति खमो. उप्पन्नन्ति तस्मिं तस्मिं आरम्मणे जातं निब्बत्तं. कामवितक्कन्ति कामूपसंहितं वितक्कं. नाधिवासेतीति चित्तं आरोपेत्वा अब्भन्तरे न वासेति. आजीवपारिसुद्धिपीति बुद्धपटिकुट्ठं मिच्छाजीवं पहाय अनवज्जेन पच्चयपरियेसनेन सिज्झनकं आजीवपारिसुद्धिसीलम्पि एत्थेव वीरियसंवरे एव समोधानं गच्छति वीरियसाधनत्ता. एत्थ च यथा ञाणं तण्हादिसोतानं पवत्तिनिवारणतो पिदहनट्ठेन संवरणतो संवरो च, परतो पवत्तनकगुणानं आधारादिभावतो सीलनट्ठेन सीलं , एवं खन्ति अनधिवासनेन उप्पज्जनककिलेसानं अधिवासनेन संवरणतो संवरो च, खमनहेतु उप्पज्जनकगुणानं आधारादिभावतो सीलनट्ठेन सीलं, वीरियं विनोदेतब्बानं पापधम्मानं विनोदनेन संवरणतो संवरो च, विनोदनहेतु उप्पज्जनकगुणानं आधारादिभावतो सीलनट्ठेन सीलन्ति वेदितब्बं. यथा पन पातिमोक्खसीलादि तस्स तस्स पापधम्मस्स पवत्तितुं अप्पदानवसेन संवरणं पिदहनं, तं उपादाय संवरो, एवं असमादिन्नसीलस्स आगतवत्थुतो विरमणम्पीति आह ‘‘या च पापभीरुकानं…पे… संवरसीलन्ति वेदितब्ब’’न्ति. न वीतिक्कमति एतेनाति अवीतिक्कमो. तथापवत्तो कुसलचित्तुप्पादो.

. अवसेसेसु पन पञ्हेसु. समाधानं सण्ठपनं. दुस्सील्यवसेन हि पवत्ता कायकम्मादयो सम्पति, आयतिञ्च अहितदुक्खावहा, न सम्मा ठपिताति असण्ठपिता विप्पकिण्णा विसटा च नाम होन्ति, सुसील्यवसेन पन पवत्ता तब्बिपरियायतो सण्ठपिता अविप्पकिण्णा अविसटा च नाम होन्ति यथा तं ओक्खित्तचक्खुता अबाहुप्पचालनादि. तेनाह ‘‘कायकम्मादीनं सुसील्यवसेन अविप्पकिण्णताति अत्थो’’ति. एतेन समाधिकिच्चतो सीलनं विसेसेति. तस्स हि समाधानं सम्पयुत्तधम्मानं अविक्खेपहेतुता. इदं कायकम्मादीनं सण्ठपनं संयमनं. उपधारणं अधिट्ठानं मूलभावो. तथा हिस्स आदिचरणादिभावो वुत्तो. तेन पथवीधातुकिच्चतो सीलनं विसेसितं होति. सा हि सहजातरूपधम्मानं सन्धारणवसेन पवत्तति. इदं पन अनवज्जधम्मानं मूलाधिट्ठानभावेन. तेनाह ‘‘कुसलानं धम्मान’’न्तिआदि. तत्थ कुसलधम्मा नाम सपुब्बभागा महग्गतानुत्तरा धम्मा. अञ्ञे पन आचरिया. सिरट्ठोति यथा सिरसि छिन्ने सब्बो अत्तभावो विनस्सति, एवं सीले भिन्ने सब्बं गुणसरीरं विनस्सति. तस्मा तस्स उत्तमङ्गट्ठो सीलट्ठो. ‘‘सिरो सीस’’न्ति वा वत्तब्बे निरुत्तिनयेन ‘‘सील’’न्ति वुत्तन्ति अधिप्पायो. सीतलट्ठो परिळाहवूपसमनट्ठो. तेन त-कारस्स लोपं कत्वा निरुत्तिनयेनेव ‘‘सील’’न्ति वुत्तन्ति दस्सेति. तथा हिदं पयोगसम्पादितं सब्बकिलेसपरिळाहवूपसमकरं होति. एवमादिनाति आदि-सद्देन सयन्ति अकुसला एतस्मिं सति अपविट्ठा होन्तीति सीलं, सुपन्ति वा तेन विहतुस्साहानि सब्बदुच्चरितानीति सीलं, सब्बेसं वा कुसलधम्मानं पवेसारहसालाति सीलन्ति एवमादीनं सङ्गहो दट्ठब्बो.

. ‘‘सीलनट्ठेन सील’’न्ति पुब्बे सद्दत्थुद्धारेन पकासितोपि भावत्थो एवाति आह ‘‘सीलनं लक्खणं तस्सा’’ति. न हि तस्स चेतनादिभेदभिन्नस्स अनवसेसतो सङ्गाहको ततो अञ्ञो अत्थो अत्थि, यो लक्खणभावेन वुच्चेय्य. ननु च अनेकभेदसङ्गाहकं सामञ्ञलक्खणं नाम सिया, न विसेसलक्खणन्ति अनुयोगं मनसि कत्वा आह ‘‘सनिदस्सनत्तं रूपस्स, यथा भिन्नस्सनेकधा’’ति.

यथा हि नीलादिवसेन अनेकभेदभिन्नस्सापि रूपायतनस्स सनिदस्सनत्तं विसेसलक्खणं तदञ्ञधम्मासाधारणतो. न अनिच्चतादि विय, रुप्पनं विय वा सामञ्ञलक्खणं, एवमिधापि दट्ठब्बं. किं पनेतं सनिदस्सनत्तं नाम? दट्ठब्बता चक्खुविञ्ञाणस्स गोचरभावो. तस्स पन रूपायतनतो अनञ्ञत्तेपि अञ्ञेहि धम्मेहि रूपायतनं विसेसेतुं अञ्ञं विय कत्वा सह निदस्सनेन सनिदस्सनन्ति वुच्चति. धम्मसभावसामञ्ञेन हि एकीभूतेसु धम्मेसु यो नानत्तकरो सभावो, सो अञ्ञं विय कत्वा उपचरितुं युत्तो. एवं हि अत्थविसेसावबोधो होतीति. अथ वा ‘‘सह निदस्सनेना’’ति एत्थ तब्भावत्थो सह-सद्दो यथा नन्दिरागसहगताति (सं. नि. ५.१०८१; महाव. १४; पटि. म. २.३०).

दुस्सील्यविद्धंसनरसन्ति कायिकअसंवरादिभेदस्स दुस्सील्यस्स विधमनकिच्चं. अनवज्जरसन्ति अगारय्हसम्पत्तिकं अगरहितब्बभावेन सम्पज्जनकं, अवज्जपटिपक्खभावेन वा सम्पज्जनकं. लक्खणादीसूति लक्खणरसादीसु वुच्चमानेसु किच्चमेव, सम्पत्ति वा रसोति वुच्चति, न रसायतनरसादीति अधिप्पायो. केचि पन ‘‘किच्चमेवा’’ति अवधारणं तस्स इतररसतो बलवभावदस्सनत्थन्ति वदन्ति, तं तेसं मतिमत्तं, किच्चमेव, सम्पत्ति एव वा रसोति इमस्स अत्थस्स अधिप्पेतत्ता.

सोचेय्यपच्चुपट्ठानन्ति कायादीहि सुचिभावेन पच्चुपट्ठाति. गहणभावन्ति गहेतब्बभावं. तेन उपट्ठानाकारट्ठेन पच्चुपट्ठानं वुत्तं, फलट्ठेन पन अविप्पटिसारपच्चुपट्ठानं, समाधिपच्चुपट्ठानं वा. सीलं हि सम्पतियेव अविप्पटिसारं पच्चुपट्ठापेति, परम्पराय समाधिं. इमस्स पन आनिसंसफलस्स आनिसंसकथायं वक्खमानत्ता इध अग्गहणं दट्ठब्बं. केचि पन फलस्स अनिच्छितत्ता इध अग्गहणन्ति वदन्ति, तदयुत्तं फलस्स अनेकविधत्ता, लोकियादिसीलस्सापि विभजियमानत्ता. तथा हि वक्खति ‘‘निस्सितानिस्सितवसेना’’तिआदि (विसुद्धि. १.१०). यथा पथवीधातुया कम्मादि दूरकारणं, सेसभूतत्तयं आसन्नकारणं, यथा च वत्थस्स तन्तवायतुरिवेमसलाकादि दूरकारणं, तन्तवो आसन्नकारणं, एवं सीलस्स सद्धम्मस्सवनादि दूरकारणं, हिरिओत्तप्पमस्स आसन्नकारणन्ति दस्सेन्तो आह ‘‘हिरोत्तप्पञ्च पना’’तिआदि. हिरोत्तप्पे हीतिआदि तस्स आसन्नकारणभावसाधनं. तत्थ उप्पज्जति समादानवसेन, तिट्ठति अवीतिक्कमवसेनाति वेदितब्बं.

सीलानिसंसकथावण्णना

. अविप्पटिसारादीति एत्थ विप्पटिसारपटिपक्खो कुसलचित्तुप्पादो अविप्पटिसारो. सो पन विसेसतो ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे सुपरिसुद्धं सील’’न्ति अत्तनो सीलस्स पच्चवेक्खणवसेन पवत्तोति वेदितब्बो. आदि-सद्देन पामोज्जभोगसम्पत्तिकित्तिसद्दादिं सङ्गण्हाति. अविप्पटिसारत्थानीति अविप्पटिसारप्पयोजनानि. कुसलानीति अनवज्जानि. अविप्पटिसारानिसंसानीति अविप्पटिसारुद्दयानि. एतेन अविप्पटिसारो नाम सीलस्स उद्दयमत्तं, संवड्ढितस्स रुक्खस्स छायापुप्फसदिसं. अञ्ञो एव पनानेन निप्फादेतब्बो समाधिआदिगुणोति दस्सेति.

सीलवतो सीलसम्पदायाति परिसुद्धं परिपुण्णं कत्वा सीलस्स सम्पादनेन सीलवतो, ताय एव सीलसम्पदाय. अप्पमादाधिकरणन्ति अप्पमादकारणा. भोगक्खन्धन्ति भोगरासिं. कल्याणो कित्तिसद्दो अब्भुग्गच्छतीति ‘‘इतिपि सीलवा, इतिपि कल्याणधम्मो’’ति सुन्दरो थुतिघोसो उट्ठहति, लोकं पत्थरति. विसारदोति अत्तनि किञ्चि गरहितब्बं उपवदितब्बं अपस्सन्तो विगतसारज्जो निब्भयो. अमङ्कुभूतोति अविलक्खो. असम्मूळ्होति ‘‘अकतं वत मे कल्याण’’न्तिआदिना (म. नि. ३.२४८) विप्पटिसाराभावतो, कुसलकम्मादीनंयेव च तदा उपट्ठानतो अमूळ्हो पसन्नमानसो एव कालंकरोति. कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा, जीवितिन्द्रियस्स उपच्छेदा. परं मरणाति चुतितो उद्धं. सुगतिन्ति सुन्दरं गतिं. तेन मनुस्सगतिपि सङ्गय्हति. सग्गन्ति देवगतिं. सा हि रूपादीहि विसयेहि सुट्ठु अग्गोति सग्गो, लोकियति एत्थ उळारं पुञ्ञफलन्ति लोकोति च वुच्चति.

आकङ्खेय्य चेति यदि इच्छेय्य. पियो च अस्सन्ति पियायितब्बो पियचक्खूहि पस्सितब्बो पेमनियो भवेय्यन्ति अत्थो. मनापोति सब्रह्मचारीनं मनवड्ढनको, तेसं वा मनेन पत्तब्बो, मेत्तचित्तेन फरितब्बोति वुत्तं होति. गरूति गरुट्ठानियो पासाणछत्तसदिसो. भावनीयोति ‘‘अद्धा अयमायस्मा जानं जानाति, पस्सं पस्सती’’ति सम्भावनीयो. सीलेस्वेवस्स परिपूरकारीति चतुपारिसुद्धिसीलेसु एव परिपूरकारी अस्स, अनूनकारी परिपूरणाकारेन समन्नागतो भवेय्य. ‘‘आदिना नयेना’’ति एतेन ‘‘अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्नागतो ब्रूहेता सुञ्ञागारान’’न्ति (म. नि. १.६५) एवमादिके सीलथोमनसुत्तागते सत्तरस सीलानिसंसे सङ्गण्हाति.

इदानि न केवलमिमे एव अविप्पटिसारादयो, अथ खो अञ्ञेपि बहू सीलानिसंसा विज्जन्तीति ते दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. तत्थ सासनेति इमस्मिं सकललोकियलोकुत्तरगुणावहे सत्थुसासने. आचारकुलपुत्तानं यं सीलं विना पतिट्ठा अवट्ठानं नत्थि, तस्स एवं महानुभावस्स सीलस्स आनिसंसानं परिच्छेदं परिमाणं को वदे को वत्तुं सक्कुणेय्याति अत्थो. एतेन सब्बेसंयेव लोकियलोकुत्तरानं गुणानं सीलमेव मूलभूतन्ति दस्सेत्वा ततो परम्पि मलविसोधनेन, परिळाहवूपसमनेन, सुचिगन्धवायनेन, सग्गनिब्बानाधिगमूपायभावेन, सोभालङ्कारसाधनताय भयविधमनेन, कित्तिपामोज्जजनेन च सीलसदिसं अञ्ञं सत्तानं हितसुखावहं नत्थीति दस्सेन्तो ‘‘न गङ्गा’’तिआदिका गाथा अभासि.

तत्थ सरभूति एका नदी, ‘‘यं लोके सरभू’’ति वदन्ति. निन्नगा वाचिरवतीति ‘‘अचिरवती’’ति एवंनामिका नदी, वाति सब्बत्थ वा-सद्दो अनियमत्थो. तेन अवुत्ता गोधावरीचन्दभागादिका सङ्गण्हाति. पाणनट्ठेन पाणीनं सत्तानं यं मलं सीलजलं विसोधयति, तं मलं विसोधेतुं न सक्कुणन्ति गङ्गादयो नदियोति पठमगाथाय न-कारं आनेत्वा सम्बन्धितब्बं. हाराति मुत्ताहारा. मणयोति वेळुरियादिमणयो. अरियन्ति विसुद्धं. सीलसमुट्ठानो कित्तिसद्दो गन्धो मनोहरभावतो, दिसासु अभिब्यापनतो च ‘‘सीलगन्धो’’ति वुत्तो. सो हि पटिवातेपि पवत्तति. तेनाह भगवा ‘‘सतञ्च गन्धो पटिवातमेती’’ति (ध. प. ५४; अ. नि. ३.८०; मि. प. ५.४.१). दोसानं बलं नाम वत्थुज्झाचारो, तं तेसं कातुं अदेन्तं सीलं दोसानं बलं घातेतीति वेदितब्बं.

सीलप्पभेदकथावण्णना

१०. ‘‘कतिविध’’न्ति एत्थ विध-सद्दो कोट्ठासपरियायो ‘‘एकविधेन रूपसङ्गहो’’तिआदीसु विय, पकारत्थो वा, कतिप्पकारं कित्तका सीलस्स पकारभेदाति अत्थो. सीलनलक्खणेनाति सीलनसङ्खातेन सभावेन.

चरन्ति तेन सीलेसु परिपूरकारितं उपगच्छन्तीति चरित्तं, चरित्तमेव चारित्तं. वारिततो तेन अत्तानं तायन्ति रक्खन्तीति वारित्तं. अधिको समाचारो अभिसमाचारो, तत्थ नियुत्तं, सो वा पयोजनं एतस्साति आभिसमाचारिकं. आदि ब्रह्मचरियस्साति आदिब्रह्मचरियं, तदेव आदिब्रह्मचरियकं. विरमति एताय, सयं वा विरमति, विरमणं वा विरति, न विरतीति अविरति. निस्सयतीति निस्सितं, न निस्सितन्ति अनिस्सितं. परियन्तो एतस्स अत्थीति परियन्तं, कालेन परियन्तं कालपरियन्तं, यथापरिच्छिन्नो वा कालो परियन्तो एतस्साति कालपरियन्तं. याव पाणनं जीवनं कोटि एतस्साति आपाणकोटिकं. अत्तनो पच्चयेहि लोके नियुत्तं, तत्थ वा विदितन्ति लोकियं. लोकं उत्तरतीति लोकुत्तरं.

पच्चयतो, फलतो च मज्झिमपणीतेहि निहीनं, तेसं वा गुणेहि परिहीनन्ति हीनं. अत्तनो पच्चयेहि पधानभावं नीतन्ति पणीतं. उभिन्नमेव वेमज्झे भवं मज्झिमं. अत्ताधिपतितो आगतं अत्ताधिपतेय्यं. सेसपदद्वयेपि एसेव नयो. तण्हाय, दिट्ठिया वा परामट्ठं पधंसितन्ति परामट्ठं. तप्पटिक्खेपतो अपरामट्ठं. पटिप्पस्सद्धकिलेसं पटिप्पस्सद्धं. सिक्खासु जातं, सेक्खस्स इदन्ति वा सेक्खं. परिनिट्ठितसिक्खाकिच्चताय असेक्खधम्मपरियापन्नं असेक्खं. तदुभयपटिक्खेपेन नेवसेक्खनासेक्खं. हानं भजति, हानभागो वा एतस्स अत्थीति हानभागियं. सेसेसुपि एसेव नयो. अप्पपरिमाणत्ता परियन्तवन्तं, पारिसुद्धिवन्तञ्च सीलं परियन्तपारिसुद्धिसीलं. अनप्पपरिमाणत्ता अपरियन्तं, पारिसुद्धिवन्तञ्च सीलं अपरियन्तपारिसुद्धिसीलं. सब्बसो पुण्णं, पारिसुद्धिवन्तञ्च सीलं परिपुण्णपारिसुद्धिसीलं.

११. वुत्तनयेनाति ‘‘सीलनट्ठेन सील’’न्तिआदिना (विसुद्धि. १.७) हेट्ठा वुत्तेन नयेन. इदं कत्तब्बन्ति पञ्ञत्तसिक्खापदपूरणन्ति इदं आभिसमाचारिकं कत्तब्बं पटिपज्जितब्बन्ति एवं पञ्ञत्तस्स सिक्खापदसीलस्स पूरणं. सिक्खापदसीलं हि पूरेन्तो सिक्खापदम्पि पूरेति पालेति नाम. सिक्खा एव वा सिक्खितब्बतो, पटिपज्जितब्बतो च सिक्खापदं. तस्स पूरणन्तिपि योजेतब्बं. इदं न कत्तब्बन्ति पटिक्खित्तस्स अकरणन्ति इदं दुच्चरितं न कत्तब्बन्ति भगवता पटिक्खित्तस्स अकरणं विरमणं. चरन्ति तस्मिन्ति तस्मिं सीले तंसमङ्गिनो चरन्तीति सीलस्स अधिकरणतं विभावेन्तो तेसं पवत्तिट्ठानभावं दस्सेति. तेनाह ‘‘सीलेसु परिपूरकारिताय पवत्तन्ती’’ति. वारितन्ति इदं न कत्तब्बन्ति पटिक्खित्तं अकप्पियं . तायन्तीति अकरणेनेव तायन्ति. तेनाति वारित्तसीलमाह. वारेति वा सत्था एत्थ, एतेन वाति वारितं, सिक्खापदं. तं अविकोपेन्तो तायन्ति तेनाति वारित्तं. सद्धावीरियसाधनन्ति सद्धाय, उट्ठानवीरियेन च साधेतब्बं. न हि असद्धो, कुसीतो च वत्तपटिपत्तिं परिपूरेति, सद्धो एव सत्थारा पटिक्खित्ते अणुमत्तेपि वज्जे भयदस्सावी समादाय सिक्खति सिक्खापदेसूति आह ‘‘सद्धासाधनं वारित्त’’न्ति.

अधिसीलसिक्खापरियापन्नत्ता अभिविसिट्ठो समाचारोति अभिसमाचारोति आह ‘‘उत्तमसमाचारो’’ति. अभिसमाचारोव आभिसमाचारिकं, यथा वेनयिकोति (अ. नि. ८.११; पारा. ८) अधिप्पायो. अभिसमाचारो उक्कट्ठनिद्देसतो मग्गसीलं, फलसीलञ्च, तं आरब्भ उद्दिस्स तदत्थं तप्पयोजनं पञ्ञत्तं आभिसमाचारिकं. सुपरिसुद्धानि तीणि कायकम्मानि, चत्तारि वचीकम्मानि, सुपरिसुद्धो आजीवोति इदं आजीवट्ठमकं. तत्थ कामं आजीवहेतुकतो सत्तविधदुच्चरिततो विरति सम्माआजीवोति सोपि सत्तविधो होति, सम्माजीवतासामञ्ञेन पन तं एकं कत्वा वुत्तं. अथ वा तिविधकुहनवत्थुसन्निस्सयतो मिच्छाजीवतो विरतिं एकज्झं कत्वा वुत्तो ‘‘आजीवो सुपरिसुद्धो’’ति. सेट्ठचरियभावतो मग्गो एव ब्रह्मचरियन्ति मग्गब्रह्मचरियं, तस्स. आदिभावभूतन्ति आदिम्हि भावेतब्बतं निप्फादेतब्बतं भूतं पत्तं आदिभावभूतं. किञ्चापि देसनानुक्कमेन सम्मादिट्ठि आदि, पटिपत्तिक्कमेन पन आजीवट्ठमकसीलं आदीति. तस्स सम्पत्तियाति आभिसमाचारिकस्स सम्पज्जनेन परिपूरणेन आदिब्रह्मचरियकं सम्पज्जति. यो हि लहुकानिपि अप्पसावज्जानि परिवज्जेति, सो गरुकानि महासावज्जानि बह्वादीनवानि परिवज्जेस्सतीति वत्तब्बमेव नत्थीति. सुत्तं पन एतमत्थं ब्यतिरेकवसेन विभावेति. तत्थ धम्मन्ति सीलं. तं हि उपरिगुणविसेसानं धारणट्ठेन धम्मोति वुच्चति.

विरतिसीलस्स इतरसीलेन सतिपि सम्पयोगादिके असम्मिस्सकतादस्सनत्थं ‘‘वेरमणिमत्त’’न्ति वुत्तं.

‘‘निस्सितानिस्सितवसेना’’ति एत्थ लब्भमाननिस्सयं ताव दस्सेतुं ‘‘निस्सयो’’तिआदि वुत्तं. तत्थ तण्हाचरितेन निस्सयितब्बतो तण्हाव तण्हानिस्सयो. तथा दिट्ठिनिस्सयो. दिट्ठिचरितो हि असतिपि दिट्ठिया तण्हाविरहे दिट्ठिनिस्सितोव पवत्तति. देवोति चतुमहाराजसक्कसुयामादिपाकटदेवमाह . देवञ्ञतरोति अपाकटं. तण्हं एव निस्सितन्ति तण्हानिस्सितं. तण्हाय निस्सितन्ति च केचि वदन्ति. तेसं ‘‘द्वे निस्सया’’तिआदिना विरुज्झति. सुद्धिदिट्ठियाति ‘‘इति संसारसुद्धि भविस्सती’’ति एवं पवत्तदिट्ठिया, लोकुत्तरं सीलन्ति अधिप्पायो. तस्सेवाति लोकुत्तरस्सेव सम्भारभूतं कारणभूतं, विवट्टूपनिस्सयन्ति अत्थो.

कालपरिच्छेदं कत्वाति ‘‘इमञ्च रत्तिं, इमञ्च दिव’’न्तिआदिना (अ. नि. ८.४१) विय कालवसेन परिच्छेदं कत्वा. कालपरिच्छेदं अकत्वा समादिन्नम्पि अन्तराविच्छिन्नं सम्पत्तविरतिवसेन यावजीवं पवत्तितम्पि आपाणकोटिकं न होतीति दस्सेतुं ‘‘यावजीवं समादियित्वा तथेव पवत्तित’’न्ति वुत्तं.

लाभयसञातिअङ्गजीवितवसेनाति लाभयसानं अनुप्पन्नानं उप्पादनवसेन, उप्पन्नानं रक्खणवसेन चेव वड्ढनवसेन च ञातिअङ्गजीवितानं अविनासनवसेन. किं सो वीतिक्कमिस्सतीति यो वीतिक्कमाय चित्तम्पि न उप्पादेति, सो कायवाचाहि वीतिक्कमिस्सतीति किं इदं, नत्थेतन्ति अत्थो. पटिक्खेपे हि अयं किं-सद्दो.

आरम्मणभावेन वणो विय आसवे कामासवादिके पग्घरतीति सम्पयोगभावाभावेपि सहासवेहीति सासवं. तेभूमकधम्मजातन्ति सीलं तप्परियापन्नन्ति आह ‘‘सासवं सीलं लोकिय’’न्ति. भवविसेसा सम्पत्तिभवा. विनयोति विनयपरियत्ति, तत्थ वा आगतसिक्खापदानि. पामोज्जं तरुणपीति. यथाभूतञाणदस्सनं सपच्चयनामरूपदस्सनं, तदधिट्ठाना वा तरुणविपस्सना. निब्बिदाति निब्बिदाञाणं. तेन बलवविपस्सनमाह. विरागो मग्गो. विमुत्ति अरहत्तफलं. विमुत्तिञाणदस्सनं पच्चवेक्खणा. कथाति विनयकथा. मन्तनाति विनयविचारणा. उपनिसाति यथावुत्तकारणपरम्परासङ्खातो उपनिस्सयो. लोकुत्तरं मग्गफलचित्तसम्पयुत्तं आजीवट्ठमकसीलं. तत्थ मग्गसीलं भवनिस्सरणावहं होति, पच्चवेक्खणञाणस्स च भूमि, फलसीलं पन पच्चवेक्खणाञाणस्सेव भूमि.

१२. हीनाधिमुत्तिवसेन छन्दादीनम्पि हीनता. पणीताधिमुत्तिवसेन पणीतता. तदुभयवेमज्झतावसेन मज्झिमता. यथेव हि कम्मं आयूहनवसेन हीनादिभेदभिन्नं होति, एवं छन्दादयोपि पवत्तिआकारवसेन. सो च नेसं पवत्तिआकारो अधिमुत्तिभेदेनाति दट्ठब्बं. यसकामतायाति कित्तिसिलोकाभिरतिया, परिवारिच्छाय वा. ‘‘कथं नाम मादिसो ईदिसं करेय्या’’ति पापजिगुच्छाय अरियभावं निस्साय. अनुपक्किलिट्ठन्ति अत्तुक्कंसनपरवम्भनाहि, अञ्ञेहि च उपक्किलेसेहि अनुपक्किलिट्ठं. भवभोगत्थायाति भवसम्पत्तिअत्थञ्चेव भोगसम्पत्तिअत्थञ्च. अत्तनो विमोक्खत्थाय पवत्तितन्ति सावकपच्चेकबोधिसत्तसीलमाह. सब्बसत्तानं विमोक्खत्थायाति सब्बसत्तानं संसारबन्धनतो विमोचनत्थाय. पारमितासीलं महाबोधिसत्तसीलं. या करुणूपायकोसल्लपरिग्गहिता महाबोधिं आरब्भ पवत्ता परमुक्कंसगतसोचेय्यसल्लेखा देसकालसत्तादिविकप्परहिता सीलपारमिता.

अननुरूपन्ति असारुप्पं. अत्ता एव गरु अधिपति एतस्साति अत्तगरु, लज्जाधिको. अत्ताधिपतितो आगतं अत्ताधिपतेय्यं. लोको अधिपति गरु एतस्साति लोकाधिपति, ओत्तप्पाधिको. धम्मो नामायं महानुभावो एकन्तनिय्यानिको, सो च पटिपत्तियाव पूजेतब्बो. तस्मा ‘‘नं सीलसम्पदाय पूजेस्सामी’’ति एवं धम्ममहत्तं पूजेतुकामेन.

परामट्ठत्ताति पराभववसेन आमट्ठत्ता. तण्हादिट्ठियो हि ‘‘इमिनाहं सीलेन देवो वा भविस्सामि देवञ्ञतरो वा, इमिना मे सीलेन संसारसुद्धि भविस्सती’’ति पवत्तस्स सीलं परामसन्तियो तं पराभवं पापेन्ति मग्गस्स अनुपनिस्सयभावकरणतो. पुथुज्जनकल्याणकस्साति पुथुज्जनेसु कल्याणकस्स. सो हि पुथुज्जनोव हुत्वा कल्याणेहि सीलादीहि समन्नागतो. परामसनकिलेसानं विक्खम्भनतो, समुच्छिन्दनतो च तेहि न परामट्ठन्ति अपरामट्ठं. तस्स तस्स किलेसदरथस्स पटिप्पस्सम्भनतो वूपसमनतो पटिप्पस्सद्धं.

कतपटिकम्मन्ति वुट्ठानदेसनाहि यथाधम्मं कतपटिकारं. एवं हि तं सीलं पटिपाकतिकमेव होति. तेनाह ‘‘तं विसुद्ध’’न्ति. ‘‘कतपटिकम्म’’न्ति इमिना च ‘‘न पुनेवं करिस्स’’न्ति अधिट्ठानम्पि सङ्गहितन्ति दट्ठब्बं. ‘‘अच्छमंसं नु खो, सूकरमंसं नु खो’’तिआदिना वत्थुम्हि वा, ‘‘पाचित्तियं नु खो, दुक्कटं नु खो’’तिआदिना आपत्तिया वा, ‘‘मया तं वत्थु वीतिक्कन्तं नु खो, न नु खो वीतिक्कन्त’’न्तिआदिना अज्झाचारे वा वेमतिकस्स संसयापन्नस्स. विसोधेतब्बं यथाधम्मं पटिकम्मेन. विमति एव वेमतिकं, तस्मिं वेमतिके सति, विमतिया उप्पन्नायाति अत्थो. विमति पटिविनेतब्बाति सयं वा तं वत्थुं विचारेत्वा, विनयधरे वा पुच्छित्वा कङ्खा विनोदेतब्बा. निक्कङ्खेन पन कप्पियं चे कातब्बं, अकप्पियं चे छड्डेतब्बं. तेनाह ‘‘इच्चस्स फासु भविस्सती’’ति.

‘‘चतूहिअरियमग्गेही’’तिआदिना मग्गफलपरियापन्नं सीलं मग्गफलसम्पयुत्तं वुत्तं. समुदायेसु पवत्तवोहारा अवयवेसुपि पवत्तन्तीति. सेसन्ति सब्बं लोकियसीलं.

पकतिपीति सभावोपि. सुखसीलो सखिलो सुखसंवासो. तेन परियायेनाति पकतिअत्थवाचकत्थेन. एकच्चं अब्याकतं सीलं इधाधिप्पेतसीलेन एकसङ्गहन्ति अकुसलस्सेवायुज्जमानतं दस्सेतुं ‘‘तत्थ अकुसल’’न्तिआदि वुत्तं. तथा हि सेक्खत्तिकं इध गहितं, इध न उपनीतं कुसलत्तिकन्ति अधिप्पायो. वुत्तनयेनेवाति वुत्तेनेव नयेन कुसलत्तिकं अग्गहेत्वा हीनत्तिकादीनं पञ्चन्नं तिकानं वसेन अस्स सीलस्स तिविधता वेदितब्बा.

१३. योधाति यो इध. वत्थुवीतिक्कमेति आपत्तिया वत्थुनो वीतिक्कमने अज्झाचारे. कामसङ्कप्पादयो नव महावितक्का मिच्छासङ्कप्पा. एवरूपस्साति एदिसस्स. तस्स हि सीलवन्ते अनुपसङ्कमित्वा दुस्सीले सेवन्तस्स ततो एव तेसं दिट्ठानुगतिं आपज्जनेन पण्णत्तिवीतिक्कमे अदोसदस्साविनो मिच्छासङ्कप्पबहुलताय मनच्छट्ठानि इन्द्रियानि अरक्खतो सीलं एकंसेनेव हानभागियं होति, न ठितिभागियं, कुतो विसेसादिभागियता. सीलसम्पत्तियाति सीलपारिपूरिया चतुपारिसुद्धिसीलेन. अघटन्तस्स उत्तरीति उत्तरि विसेसाधिगमाय अवायमन्तस्स. ठितिभागियं सीलं भवति असमाधिसंवत्तनियत्ता. सम्पादिते हि समाधिस्मिं सीलस्स समाधिसंवत्तनियता निच्छियति. समाधत्थायाति समथवसेन समाधानत्थाय. निब्बिदन्ति विपस्सनं. बलवविपस्सनादस्सनत्थं निब्बिदागहणं तावतापि सीलस्स निब्बेधभागियभावसिद्धितो.

यानि च सिक्खापदानि नेसं रक्खितब्बानीति सम्बन्धो, तानि पन असाधारणपञ्ञत्तितो अञ्ञानि. नेसन्ति ‘‘रक्खितब्बानी’’ति पदं अपेक्खित्वा कत्तरि सामिवचनं, तेहि भिक्खूहीति अत्थो. सति वा उस्साहेति उस्सक्कित्वा सीलानि रक्खितुं उस्साहे सति. दसाति सामणेरेहि रक्खितब्बसीलमाह घटिकारादीनं विय. अट्ठाति नच्चादिमालादिवेरमणिं एकं कत्वा सब्बपच्छिमवज्जानि अट्ठ.

अवीतिक्कमोति पञ्चन्नं सीलानं अवीतिक्कमो. पकतिसीलन्ति सभावसीलं. तत्रूपपत्तिनियतं हि सीलं उत्तरकुरुकानं. मरियादाचारित्तन्ति तस्स तस्स सावज्जस्स अकरणे मरियादभूतं, तत्थ तत्थ कुलादीसु पुब्बपुरिसेहि ठपितं चारित्तं. कुलदेसपासण्डधम्मो हि ‘‘आचारसील’’न्ति अधिप्पेतं. तत्थ कुलधम्मो ताव ब्राह्मणादीनं अमज्जपानादि, देसधम्मो एकच्चजनपदवासीनं अहिंसनादि, पासण्डधम्मो तित्थियानं यमनियमादि. तित्थियमतं हि दिट्ठिपासेन, तण्हापासेन च डेति पवत्तति, पासं वा बाधं अरियविनयस्स डेतीति ‘‘पासण्ड’’न्ति वुच्चति. ‘‘पकतिया सीलवती होती’’ति (दी. नि. २.२०) वचनतो बोधिसत्तमातु पञ्चसिक्खापदसीलं परिपुण्णमेव. इदं पन उक्कंसगतं बोधिसत्तपितरिपि चित्तुप्पादमत्तेनपि असंकिलिट्ठं ‘‘धम्मतासील’’न्ति वुत्तं. कामगुणूपसंहितन्ति कामकोट्ठासेसु अस्सादूपसंहितं कामस्सादगधितं. धम्मतासीलन्ति धम्मताय कारणनियामेन आगतं सीलं. सीलपारमिं हि परमुक्कंसं पापेत्वा कुच्छिगतस्स महाबोधिसत्तस्स सीलतेजेन गुणानुभावेन बोधिसत्तमातु सरसेनेव परमसल्लेखप्पत्तं सीलं होति. महाकस्सपादीनन्ति आदि-सद्देन भद्दादिके सङ्गण्हाति. ते किर सुचिरं कालं सुपरिसुद्धसीला एव हुत्वा आगता. तेनाह ‘‘सुद्धसत्तान’’न्ति. तासु तासु जातीसूति सीलवराजमहिंसराजादिजातीसु. पुब्बे पुरिमजातियं सिद्धो हेतु एतस्साति पुब्बहेतुकसीलं. इदं पन पकतिसीलादिसमादानेन विना अवीतिक्कमलक्खणं सम्पत्तविरतिसङ्गहं दट्ठब्बं.

यं भगवता एवं वुत्तं सीलन्ति सम्बन्धो. इधाति वक्खमानसीलपरिपूरकस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनं, अञ्ञसासनस्स च तथाभावपटिसेधनं. वुत्तं हेतं ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (दी. नि. २.२१४; म. नि. १.१३९; अ. नि. ४.२४१). भिक्खूति तस्स सीलस्स परिपूरकपुग्गलपरिदीपनं. पातिमोक्खसंवरसंवुतोति इदमस्स पातिमोक्खसीले पतिट्ठितभावपरिदीपनं. विहरतीति इदमस्स तदनुरूपविहारसमङ्गिभावपरिदीपनं. आचारगोचरसम्पन्नोति इदं पातिमोक्खसंवरस्स, उपरिअधिगन्तब्बगुणानञ्च उपकारकधम्मपरिदीपनं. अणुमत्तेसु वज्जेसु भयदस्सावीति इदं पातिमोक्खतो अचवनभावपरिदीपनं. समादायाति सिक्खापदानं अनवसेसतो आदानपरिदीपनं. सिक्खतीति सिक्खाय समङ्गिभावपरिदीपनं . सिक्खापदेसूति सिक्खितब्बधम्मपरिदीपनं. यं पनेत्थ वत्तब्बं, तं परतो आवि भविस्सति.

सोति पातिमोक्खसंवरसीले पतिट्ठितभिक्खु. तेन यादिसस्स इन्द्रियसंवरसीलं इच्छितब्बं, तं दस्सेति. चक्खुनाति यतो सो संवरो, तं दस्सेति. रूपन्ति यत्थ सो संवरो, तं दस्सेति. दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाहीति संवरस्स उपायं दस्सेति. यत्वाधिकरण…पे… अन्वास्सवेय्युन्ति संवरस्स पटिपक्खं तत्थ आदीनवं दस्सेति. संवराय पटिपज्जतीति पगेव सतिया उपट्ठपेतब्बतं दस्सेति. रक्खति चक्खुन्द्रियन्ति सतिया उपट्ठापनमेव चक्खुन्द्रियस्स आरक्खाति दस्सेति. चक्खुन्द्रिये संवरं आपज्जतीति तथाभूता सतियेवेत्थ संवरोति दस्सेति. वीतिक्कमस्स वसेनाति सम्बन्धो. छन्नं सिक्खापदानन्ति ‘‘आजीवहेतु आजीवकारणा असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपती’’तिआदिना आगतानं छन्नं पाराजिकादिपटिसंयुत्तानं सिक्खापदानं. सामन्तजप्पनादिना तिविधेन कुहनवत्थुना विम्हापनं कुहना. अत्तानं, दायकं वा उक्खिपित्वा यथा सो किञ्चि ददाति, एवं कथनं लपना. निमित्तं वुच्चति पच्चयदानसञ्ञुप्पादकं कायवचीकम्मं, तेन निमित्तेन चरति, निमित्तं वा करोतीति नेमित्तिको, तस्स भावो नेमित्तिकता. गन्धादयो विय लाभाय परेसं अक्कोसनादिना निपिसतीति निप्पेसो, निप्पेसोव निप्पेसिको, तस्स भावो निप्पेसिकता. महिच्छताय अत्तना लद्धलाभेन परतो लाभपरियेसना लाभेन लाभं निजिगीसनता. एवमादीनन्ति आदि-सद्देन अनुप्पियभाणिताचाटुकम्यतादिं सङ्गण्हाति. पटिसङ्खानेन पच्चवेक्खणाय परिसुद्धो असंकिलिट्ठो पटिसङ्खानपरिसुद्धो. चत्तारो पच्चया परिभुञ्जीयन्ति एतेनाति चतुपच्चयपरिभोगो, तथापवत्ता अनवज्जचेतना.

पातिमोक्खसंवरसीलवण्णना

१४. तत्राति तेसु पातिमोक्खसंवरादीसु. आदितो पट्ठायाति ‘‘इध भिक्खू’’तिआदिना (विभ. ५०८; दी. नि. १.१९४) आगतदेसनाय आदितो पभुति. विनिच्छयकथाति तत्थ संसयविधमनेन विनिच्छयावहा कथा. पठमस्स अत्थस्स सब्बसाधारणत्ता असाधारणं पब्बजितावेणिकं परियायं दस्सेन्तो ‘‘छिन्नभिन्नपटधरादिताय वा’’ति आह. एवं हिस्स परिपुण्णपातिमोक्खसंवरयोग्यता दस्सिता होति. भिन्नपटधरादिभावो च नाम दलिद्दस्सापि निग्गहितस्स होतीति ततो विसेसेतुं ‘‘सद्धापब्बजितो’’ति वत्वा पटिपत्तिया योग्यभावदस्सनत्थं ‘‘कुलपुत्तो’’ति वुत्तं. आचारकुलपुत्तो वा हि पटिपज्जितुं सक्कोति जातिकुलपुत्तो वा. सिक्खापदसीलन्ति चारित्तवारित्तप्पभेदं सिक्खापदवसेन पञ्ञत्तं सीलं. योति अनियमनिद्देसो यो कोचि पुग्गलो. न्ति विनयपरियापन्नं सीलं. न्ति पुग्गलं. मोक्खेति सहकारिकारणभावतो. अपाये भवानि आपायिकानि. आदि-सद्देन तदञ्ञं सब्बसंसारदुक्खं सङ्गण्हाति. संवरणं कायवचीद्वारानं पिदहनं. येन ते संवुता पिहिता होन्ति, सो संवरो. यस्मा पन सो सत्तन्नं आपत्तिक्खन्धानं अवीतिक्कमो वीतिक्कमपटिपक्खोति कत्वा, तस्मा वुत्तं ‘‘कायिकवाचसिकस्स अवीतिक्कमस्सेतं नाम’’न्ति. पातिमोक्खसंवरेन संवुतोति पातिमोक्खसंवरेन पिहितकायवचीद्वारो. तथाभूतो च यस्मा तं उपेतो तेन च समङ्गी नाम होति, तस्मा वुत्तं ‘‘उपगतो समन्नागतोति अत्थो’’ति.

अपरो नयो – किलेसानं बलवभावतो, पापकिरियाय सुकरभावतो, पुञ्ञकिरियाय च दुक्करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्जनो. अनिच्चताय वा भवादीसु कम्मवेगक्खित्तो घटियन्तं विय अनवट्ठानेन परिब्भमनतो गमनसीलोति पाती, मरणवसेन वा तम्हि तम्हि सत्तनिकाये अत्तभावस्स पातनसीलोति पाती, सत्तसन्तानो, चित्तमेव वा. तं पातिनं संसारदुक्खतो मोक्खेतीति पातिमोक्खं. चित्तस्स हि विमोक्खेन सत्तो ‘‘विमुत्तो’’ति वुच्चति. वुत्तं हि ‘‘चित्तवोदाना विसुज्झन्ती’’ति, ‘‘अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति (महाव. २८) च. अथ वा अविज्जादिना हेतुना संसारे पतति गच्छति पवत्ततीति पाती, ‘‘अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं. नि. २.१२४) हि वुत्तं. तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खं . ‘‘कण्ठेकाळो’’तिआदीनं वियस्स समाससिद्धि वेदितब्बा. अथ वा पातेति विनिपातेति दुक्खेति पाति, चित्तं. वुत्तं हि ‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सती’’ति (सं. नि. १.६२). तस्स पातिनो मोक्खो एतेनाति पातिमोक्खं, पतति वा एतेन अपायदुक्खे, संसारदुक्खे चाति पाती, तण्हादिसंकिलेसो. वुत्तं हि ‘‘तण्हा जनेति पुरिसं (सं. नि. १.५५-५७), तण्हादुतियो पुरिसो’’ति (इतिवु. १५, १०५; अ. नि. ४.९; महानि. १९१; चूळनि. पारायनानुगीतिगाथानिद्देस) च आदि. ततो पातितो मोक्खोति पातिमोक्खं. अथ वा पतति एत्थाति पातीनि, छ अज्झत्तिकबाहिरानि आयतनानि. वुत्तं हि ‘‘छसु लोको समुप्पन्नो, छसु कुब्बति सन्थव’’न्ति (सं. नि. १.७०; सु. नि. १७१). ततो छअज्झत्तिकबाहिरायतनसङ्खाततो पातितो मोक्खोति पातिमोक्खं. अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो. ततो मोक्खोति पातिमोक्खं, अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा ‘‘पती’’ति वुच्चति. मुच्चति एतेनाति मोक्खो, पतिनो मोक्खो तेन पञ्ञत्तत्ताति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खं. सब्बगुणानं वा मूलभावतो उत्तमट्ठेन पति च सो यथावुत्तेनत्थेन मोक्खो चाति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खं. तथा हि वुत्तं ‘‘पातिमोक्खन्ति मुखमेतं पमुखमेत’’न्ति (महाव. १३५) वित्थारो.

अथ वा प-इति पकारे, अती-ति अच्चन्तत्थे निपातो, तस्मा पकारेहि अच्चन्तं मोक्खेतीति पातिमोक्खं. इदं हि सीलं सयं तदङ्गवसेन, समाधिसहितं पञ्ञासहितञ्च विक्खम्भनवसेन, समुच्छेदवसेन च अच्चन्तं मोक्खेति मोचेतीति पातिमोक्खं, पति पति मोक्खोति वा पतिमोक्खो, तम्हा तम्हा वीतिक्कमदोसतो पच्चेकं मोक्खोति अत्थो, पतिमोक्खो एव पातिमोक्खं. मोक्खोति वा निब्बानं, तस्स मोक्खस्स पटिबिम्बभूतोति पतिमोक्खो. सीलसंवरो हि सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागो विय यथारहं किलेसनिब्बापनतो, पतिमोक्खोयेव पातिमोक्खं. अथ वा मोक्खं पति वत्तति, मोक्खाभिमुखन्ति वा पतिमोक्खं, पतिमोक्खमेव पातिमोक्खन्ति एवमेत्थ पातिमोक्ख-सद्दस्स अत्थो वेदितब्बो. इरियतीति अत्तभावं पवत्तेति. ‘‘विहरती’’ति इमिना पातिमोक्खसंवरसीले ठितस्स भिक्खुनो इरियापथविहारो दस्सितो. पाळियन्ति झानविभङ्गपाळियं (विभ. ५०८ आदयो).

तत्थ कामं समणचारं, समणगोचरञ्च दस्सेतुं ‘‘आचारगोचरसम्पन्नो’’ति वुत्तं, यथा पन मग्गं आचिक्खन्तो ‘‘वामं मुञ्च, दक्खिणं गण्हा’’ति वज्जेतब्बपुब्बकं गहेतब्बं वदेय्य, यथा वा ससीसन्हानेन पहीनसेदमलजल्लिकस्स मालागन्धविलेपनादिविभूसनसंविधानं युत्तरूपं, एवं पहीनपापधम्मस्स कल्याणधम्मसमायोगो युत्तरूपोति ‘‘अत्थि आचारो, अत्थि अनाचारो’’ति द्वयं उद्दिसित्वा अनाचारं ताव विभजितुं ‘‘तत्थ कतमो अनाचारो’’तिआदि वुत्तं. तत्थ कायिको वीतिक्कमोति तिविधं कायदुच्चरितं. वाचसिको वीतिक्कमोति चतुब्बिधं वचीदुच्चरितं. कायिकवाचसिकोति तदुभयं.

एवं आजीवट्ठमकसीलस्स वीतिक्कमो दस्सितो. इदानि मानसं अनाचारं दस्सेतुं ‘‘सब्बम्पि दुस्सील्यं अनाचारो’’ति वत्वा तत्थ एकच्चियं दस्सेन्तो ‘‘इधेकच्चो वेळुदानेन वा’’तिआदिमाह. तत्थ वेळुदानेनाति पच्चयुप्पादनत्थेन वेळुदानेन. पत्तदानादीसुपि एसेव नयो. वेळूति मनुस्सानं पयोजनावहो यो कोचि वेळुदण्डो. पत्तं गन्धिकादीनं गन्धपलिवेठनादिअत्थं वा, तालनाळिकेरादिपत्तं वा. पुप्फं यं किञ्चि मनुस्सानं पयोजनावहं. तथा फलं. सिनानं सिरीसचुण्णादिन्हानियचुण्णं. मत्तिकापि एत्थेव सङ्गहं गच्छति. दन्तकट्ठं यं किञ्चि मुखसोधनत्थं दन्तपोनं. चाटुकम्यता अत्तानं दासं विय नीचट्ठाने ठपेत्वा परस्स खलितवचनं सण्ठपेत्वा पियकामताय पग्गय्हवचनं. मुग्गसूप्यताति मुग्गसूपसमता सच्चालिकेन जीवितकप्पनं. यथा हि मुग्गसूपे पच्चन्ते बहू मुग्गा पच्चन्ति, कतिपया न पच्चन्ति, एवं सच्चालिकेन जीवितकप्पने बहु अलिकं होति, अप्पकं सच्चन्ति. परिभटतीति परिभटो, परेसं दारके परिहरन्तो. परिभटस्स कम्मं पारिभट्यं, सा एव पारिभट्यता, अलङ्करणादिना कुलदारकपरिहरणस्सेतं नामं. तेसं तेसं गिहीनं गामन्तरदेसन्तरादीसु सासनपटिसासनहरणं जङ्घपेसनिकं. अञ्ञतरञ्ञतरेनाति एतेसं वा वेळुदानादीनं वेज्जकम्मभण्डागारिककम्मपिण्डपटिपिण्डकम्मसङ्घुप्पादचेतियुप्पादपट्ठपनादीनं वा मिच्छाजीवेन जीवितकप्पनककम्मानं येन केनचि . बुद्धपटिकुट्ठेनाति बुद्धेहि गरहितेन पटिसिद्धेन. मिच्छाजीवेनाति न सम्माआजीवेन. अयं वुच्चति अनाचारोति अयं सब्बोपि ‘‘अनाचारो’’ति कथीयति. आचारनिद्देसो वुत्तपटिपक्खनयेनेव वेदितब्बो.

गोचरनिद्देसेपि पठमं अगोचरस्स वचने कारणं हेट्ठा वुत्तनयेनेव वेदितब्बं. गोचरोति पिण्डपातादीनं अत्थाय उपसङ्कमितुं युत्तट्ठानं. अयुत्तट्ठानं अगोचरो. वेसिया गोचरो अस्साति वेसियागोचरो, मित्तसन्थववसेन उपसङ्कमितब्बट्ठानन्ति अत्थो. वेसिया नाम रूपूपजीविनियो, ता मित्तसन्थववसेन न उपसङ्कमितब्बा, समणभावस्स अन्तरायकरत्ता, परिसुद्धासयस्सापि गरहहेतुतो, तस्मा दक्खिणादानवसेन सतिं उपट्ठपेत्वाव उपसङ्कमितब्बा. विधवा वुच्चन्ति मतपतिका, पवुत्थपतिका वा. थुल्लकुमारिकाति महल्लिका अनिविट्ठकुमारियो, पण्डकाति नपुंसका. ते हि उस्सन्नकिलेसा अवूपसन्तपरिळाहा लोकामिससन्निस्सितकथाबहुला, तस्मा न उपसङ्कमितब्बा. भिक्खुनियो नाम उस्सन्नब्रह्मचरिया. तथा भिक्खूपि. तेसं अञ्ञमञ्ञं विसभागवत्थुभावतो सन्थववसेन उपसङ्कमने कतिपाहेनेव ब्रह्मचरियन्तरायो सिया, तस्मा न उपसङ्कमितब्बा. गिलानपुच्छनादिवसेन उपसङ्कमने सतोकारिना भवितब्बं. पानागारन्ति सुरापानघरं. तं सोण्डजनेहि अविवित्तं होति. तत्थ तेहि सोण्डतादिवसेन न उपसङ्कमितब्बं ब्रह्मचरियन्तरायकरत्ता. संसट्ठो विहरति राजूहीतिआदीसु राजानो नाम ये रज्जमनुसासन्ति. राजमहामत्ता राजिस्सरियसदिसाय इस्सरियमत्ताय समन्नागता. तित्थियाति विपरीतदस्सना बाहिरकपरिब्बाजका. तित्थियसावकाति तेसु दळ्हभत्ता पच्चयदायका. अननुलोमिकेन संसग्गेनाति तिस्सन्नं सिक्खानं अननुलोमिकेन पच्चनीकभूतेन संसग्गेन संसट्ठो विहरति, येन ब्रह्मचरियन्तरायं वा सल्लेखपरिहानिं वा पापुणाति.

इदानि अपरेनपि परियायेन अगोचरं दस्सेतुं ‘‘यानि वा पन तानी’’तिआदि वुत्तं. तत्थ अस्सद्धानीति बुद्धादीसु सद्धाविरहितानि. ततो एव अप्पसन्नानि, कम्मकम्मफलसद्धाय वा अभावेन अस्सद्धानि. रतनत्तयप्पसादाभावेन अप्पसन्नानि. अक्कोसकपरिभासकानीति अक्कोसवत्थूहि अक्कोसकानि चेव भयदस्सनेन सन्तज्जनकानि च. अत्थं न इच्छन्ति अनत्थमेव इच्छन्तीति अनत्थकामानि. हितं न इच्छन्ति अहितमेव इच्छन्तीति अहितकामानि. फासु न इच्छन्ति अफासुंयेव इच्छन्तीति अफासुककामानि. योगक्खेमं निब्भयं न इच्छन्ति, अयोगक्खेममेव इच्छन्तीति अयोगक्खेमकामानि. भिक्खूनन्ति एत्थ सामणेरानम्पि सङ्गहो. भिक्खुनीनन्ति एत्थ सिक्खमानसामणेरीनं. सब्बेसं हि सासनिकानं अनत्थकामतादीपनपदमिदं वचनं. तथारूपानि कुलानीति तादिसानि खत्तियकुलादीनि. सेवतीति निस्साय जीवति. भजतीति उपसङ्कमति. पयिरुपासतीति पुनप्पुनं उपगच्छति. अयं वुच्चतीति अयं वेसियादिको, राजादिको, अस्सद्धकुलादिको च तं तं सेवन्तस्स तिप्पकारोपि अयुत्तो गोचरोति अगोचरो. एत्थ हि वेसियादिको पञ्चकामगुणनिस्सयतो अगोचरो. यथाह ‘‘को च, भिक्खवे, भिक्खुनो अगोचरो परविसयो? यदिदं पञ्च कामगुणा’’ति (सं. नि. ५.३७२). राजादिको समणधम्मस्स अनुपनिस्सयतो, लाभसक्कारासनिविचक्कनिप्पोथनदिट्ठिविपत्तिहेतुतो च. अस्सद्धकुलादिको सद्धाहानिचित्तसन्तासावहतो अगोचरो.

गोचरनिद्देसे ‘‘न वेसियागोचरो’’तिआदीनि वुत्तपटिपक्खवसेन वेदितब्बानि. ओपानभूतानीति उदपानभूतानि भिक्खुसङ्घस्स, भिक्खुनीसङ्घस्स च चतुमहापथे खतपोक्खरणी विय यथासुखं ओगाहनक्खमानि. कासावपज्जोतानीति भिक्खूनं, भिक्खुनीनञ्च निवत्थपारुतकासावानंयेव पभाहि एकोभासानि. इसिवातपटिवातानीति गेहं पविसन्तानं , निक्खमन्तानञ्च भिक्खुभिक्खुनीसङ्खातानं इसीनं चीवरवातेन चेव समिञ्जनपसारणादिजनितसरीरवातेन च पटिवातानि पवायितानि विनिद्धुतकिब्बिसानि वा.

इदानि निद्देसे आगतनयेनापि आचारगोचरे दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. एत्थाति एतस्मिं पातिमोक्खसीलनिद्देसे. इमिनापि नयेनाति इदानि वुच्चमानविधिनापि. सङ्घगतोति सङ्घसन्निपातं गतो. अचित्तीकारकतोति अकतचित्तीकारो, अकतगारवोति अत्थो. घट्टयन्तोति सरीरेन, चीवरेन वा घंसन्तो. पुरतोपि तिट्ठति अचित्तीकारकतोति सम्बन्धितब्बं. ठितकोपीति उपरि तिट्ठन्तो विय आसन्नतरट्ठाने ठितकोपि भणति. बाहाविक्खेपकोति बाहुं विक्खिपन्तो. अनुपाहनानन्ति अनादरे सामिवचनं. सउपाहनोति उपाहनारुळ्हो. थेरे भिक्खू अनुपखज्जाति थेरानं भिक्खूनं ठितट्ठानं अनुपविसित्वा तेसं आसन्नतरट्ठानं उपगन्त्वा. कट्ठं पक्खिपति अग्गिकुण्डे. वोक्कम्माति पस्सतो अतिक्कमित्वा. गूळ्हानि सभावतो पटिच्छन्नानि साणिपाकारादिना पटिच्छादितानि. अनापुच्छाति अनापुच्छित्वा. अस्साति अनाचारस्स.

अपिच भिक्खूतिआदि सब्बस्सेव भिक्खुनो आचारदस्सनवसेन पवत्तं अट्ठकथावचनं, न निद्देसपाळि. सद्धासीलसुतचागादिगुणहेतुको गरुभावो गरुकरणं वा गारवो, सह गारवेनाति सगारवो. गरुट्ठानियेसु गारवसारज्जादिवसेन पटिस्सायना पतिस्सा, सप्पतिस्सवपटिपत्ति. सह पतिस्सायाति सप्पतिस्सो. सविसेसं हिरिमनताय, ओत्तप्पिभावेन च हिरोत्तप्पसम्पन्नो. सेखियधम्मपारिपूरिवसेन सुनिवत्थो सुपारुतो. पासादिकेनाति पसादावहेन, इत्थम्भूतलक्खणे चेतं करणवचनं. एसेव नयो इतो परेसुपि छसु पदेसु. अभिक्कन्तेनाति अभिक्कमेन. इरियापथसम्पन्नोति सम्पन्नइरियापथो. तेन सेसइरियापथानम्पि पासादिकतमाह. इन्द्रियेसु गुत्तद्वारोति चक्खुन्द्रियादीसु छसु द्वारेसु सुसंविहितारक्खो. भोजने मत्तञ्ञूति परिभुञ्जितब्बतो भोजनसञ्ञिते चतुब्बिधेपि पच्चये परियेसनपटिग्गहणपरिभोगादिवसेन सब्बसो पमाणञ्ञू. जागरियमनुयुत्तोति पुब्बरत्तापररत्तं भावनामनसिकारसङ्खातं जागरियं सातच्चकारितावसेन अनु अनु युत्तो तत्थ युत्तपयुत्तो. सतिसम्पजञ्ञेन समन्नागतोतिआदि यथावुत्तस्स आचारस्स सम्भारदस्सनं. तत्थ अप्पिच्छोति निइच्छो. सन्तुट्ठोति यथालाभादिवसेन सन्तोसेन तुट्ठो. सक्कच्चकारीति आदरकारी. गरुचित्तीकारबहुलोति गरुट्ठानियेसु गरुकरणबहुलो. अयं वुच्चति आचारोति अयं सगारवतादि अत्थकामेहि आचरितब्बतो आचारो.

सीलादीनं गुणानं उपनिस्सयभूतो उपनिस्सयगोचरो. सतिसङ्खातो चित्तस्स आरक्खभूतो एव गोचरो आरक्खगोचरो. कम्मट्ठानसङ्खातो चित्तस्स उपनिबन्धनट्ठानभूतो गोचरो उपनिबन्धगोचरो. अप्पिच्छतादीहि दसहि विवट्टनिस्सिताय कथाय वत्थुभूतेहि गुणेहि समन्नागतो दसकथावत्थुगुणसमन्नागतो. ततो एव कल्याणो सुन्दरो मित्तोति कल्याणमित्तो. तस्स लक्खणं परतो आगमिस्सति. अस्सुतं सुत्तगेय्यादिं. सुणातीति सुतमयं ञाणं उप्पादेति. सुतं परियोदापेतीति तमेव यथासुतं अविसदताय अपरियोदातं पुनप्पुनं परिपुच्छनादिना विसोधेति निज्जटं निगुम्बं करोति. तत्थ च ये कङ्खट्ठानिया धम्मा, तेसु संसयं छिन्दन्तो कङ्खं वितरति. कम्मकम्मफलेसु, रतनत्तये च सम्मादिट्ठिया उजुकरणेन दिट्ठिं उजुं करोति. ततो एव च दुविधायपि सद्धासम्पदाय चित्तं पसादेति. अथ वा यथासुतं धम्मं परियोदपेत्वा तत्थागते रूपारूपधम्मे परिग्गहेत्वा सपच्चयं नामरूपं परिग्गण्हन्तो सत्तदिट्ठिवङ्कविधमनेन दिट्ठिं उजुं करोति. धम्मानं पच्चयपच्चयुप्पन्नतामत्तदस्सनेन तीसुपि अद्धासु कङ्खं वितरति. ततो परं च उदयब्बयञाणादिवसेन विपस्सनं वड्ढेत्वा अरियभूमिं ओक्कमन्तो अवेच्चपसादेन रतनत्तये चित्तं पसादेति. तथाभूतोव तस्स कल्याणमित्तस्स अनुसिक्खनेन सद्धादीहि गुणेहि न हायति, अञ्ञदत्थु वड्ढतेव. तेनाह ‘‘यस्स वा’’तिआदि.

अन्तरघरन्ति अन्तरे अन्तरे घरानि एत्थ, तं एतस्साति वा ‘‘अन्तरघर’’न्ति लद्धनामं गोचरगामं पविट्ठो. तत्थ घरे घरे भिक्खापरियेसनाय वीथिं पटिपन्नो. ओक्खित्तचक्खूति हेट्ठाखित्तचक्खु. कित्तकेन पन ओक्खित्तचक्खु होतीति आह ‘‘युगमत्तदस्सावी’’ति. सुसंवुतोति संयतो. यथा पनेत्थ सुसंवुतो नाम होति, तं दस्सेतुं ‘‘न हत्थिं ओलोकेन्तो’’तिआदि वुत्तं.

यत्थाति येसु सतिपट्ठानेसु. चित्तं भावनाचित्तं. उपनिबन्धतीति उपनेत्वा निबन्धति. वुत्तञ्हेतं –

‘‘यथा थम्भे निबन्धेय्य, वच्छं दमं नरो इध;

बन्धेय्येवं सकं चित्तं, सतियारम्मणे दळ्ह’’न्ति. (विसुद्धि. १.२१७; दी. नि. अट्ठ. २.३७४; म. नि. अट्ठ. १.१०७; पारा. अट्ठ. २.१६५; पटि. म. अट्ठ. २.१.१६३);

सतिपट्ठानानं उपनिबन्धगोचरभावं दस्सेतुं ‘‘वुत्तञ्हेत’’न्तिआदि वुत्तं. तत्थ सको पेत्तिको विसयोति अत्तनो पितु सम्मासम्बुद्धस्स सन्तको, तेन दिट्ठो दस्सितो च विसयो.

अणुप्पमाणेसूति परमाणुप्पमाणेसु. असञ्चिच्चआपन्नसेखियअकुसलचित्तुप्पादादिभेदेसूति असञ्चिच्च आपन्नसेखियेसु अकुसलचित्तुप्पादादिभेदेसूति एवं असञ्चिच्चग्गहणं सेखियविसेसनं दट्ठब्बं. सेखियग्गहणेन चेत्थ वत्तक्खन्धकादीसु (चूळव. ३५६ आदयो) आगतवत्तादीनम्पि गहणं. तेपि हि सिक्खितब्बट्ठेन ‘‘सेखिया’’ति इच्छिता. तथा हि मातिकायं पाराजिकादीनं विय सेखियानं परिच्छेदो न कतो. एवञ्च कत्वा ‘‘असञ्चिच्च आपन्नसेखिया’’ति असञ्चिच्चग्गहणं समत्थितं होति. न हि मातिकायं आगतेसु पञ्चसत्ततिया सेखियेसु नोसञ्ञाविमोक्खो नाम अत्थि, असञ्चिच्चग्गहणेनेव चेत्थ असतिअजाननानम्पि सङ्गहो कतो. केचि पनेत्थ असिञ्चिच्च आपन्नग्गहणेन अचित्तकापत्तियो गहिताति वदन्ति, तं तेसं मतिमत्तं, गरुकापत्तीसुपि कासञ्चि अचित्तकभावसब्भावतो, अधिट्ठानाविकम्मस्स, देसनाविकम्मस्सेव वा सब्बलहुकस्स वज्जस्स इधाधिप्पेतत्ता. तेनाह ‘‘यानि तानि वज्जानि अप्पमत्तकानि ओरमत्तकानि लहुकानि लहुसम्मतानी’’तिआदि. आदिसद्देन पातिमोक्खसंवरविसुद्धत्थं अनतिक्कमनीयानं अनापत्तिगमनीयानं सङ्गहो दट्ठब्बो. भयदस्सनसीलोति परमाणुमत्तं वज्जं अट्ठसट्ठियोजनसतसहस्सुब्बेधसिनेरुपब्बतसदिसं कत्वा दस्सनसभावो, सब्बलहुकं वा दुब्भासितमत्तं पाराजिकसदिसं कत्वा दस्सनसभावो. यं किञ्चीति मूलपञ्ञत्तिअनुपञ्ञत्तिसब्बत्थपञ्ञत्तिपदेसपञ्ञत्तिआदिभेदं यं किञ्चि सिक्खितब्बं पटिपज्जितब्बं पूरेतब्बं सीलं. सम्मा आदायाति सम्मदेव सक्कच्चं, सब्बसो च आदियित्वा. अयं पन आचारगोचरसम्पदा किं पातिमोक्खसीले परियापन्ना, उदाहु अपरियापन्नाति? परियापन्ना. यदि एवं कस्मा पुन वुत्ताति चोदनं सन्धायाह ‘‘एत्थ चा’’तिआदि.

इन्द्रियसंवरसीलवण्णना

१५. इन्द्रियसंवरसीलं पातिमोक्खसंवरसीलस्स सम्भारभूतं, तस्मिं सतियेव इच्छितब्बन्ति वुत्तं ‘‘सोति पातिमोक्खसंवरसीले ठितो भिक्खू’’ति. सम्पादिते हि एतस्मिं पातिमोक्खसंवरसीलं सुगुत्तं सुरक्खितमेव होति, सुसंविहितकण्टकवति विय सस्सन्ति. कारणवसेनाति असाधारणकारणस्स वसेन. असाधारणकारणवसेन हि फलं अपदिसीयति, यथा यवङ्कुरो भेरिसद्दोति. निस्सयवोहारेन वा एतं निस्सितवचनं, यथा मञ्चा उक्कुट्ठिं करोन्तीति. रूपन्ति रूपायतनं. चक्खुना रूपं दिस्वाति एत्थ यदि चक्खु रूपं पस्सेय्य, अञ्ञविञ्ञाणसमङ्गिनोपि पस्सेय्युं, न चेतं अत्थि, कस्मा? अचेतनत्ता चक्खुस्स. तेनाह ‘‘चक्खु रूपं न पस्सति अचित्तकत्ता’’ति. अथ विञ्ञाणं रूपं पस्सेय्य, तिरोकुट्टादिगतम्पि नं पस्सेय्य अप्पटिघभावतो, इदम्पि नत्थि सब्बस्स विञ्ञाणस्स दस्सनाभावतो. तेनाह ‘‘चित्तं न पस्सति अचक्खुकत्ता’’ति. तत्थ यथा चक्खुसन्निस्सितं विञ्ञाणं पस्सति, न यं किञ्चि. तञ्च केनचि कुट्टादिना अन्तरिते न उप्पज्जति, यत्थ आलोकस्स विबन्धो. यत्थ पन न विबन्धो फलिकगब्भपटलादिके, तत्थ अन्तरितेपि उप्पज्जतेव. एवं विञ्ञाणाधिट्ठितं चक्खु पस्सति, न यं किञ्चीति विञ्ञाणाधिट्ठितं चक्खुं सन्धायेतं वुत्तं ‘‘चक्खुना रूपं दिस्वा’’ति.

द्वारारम्मणसङ्घट्टेति द्वारस्स आरम्मणेन सङ्घट्टे सति, चक्खुस्स रूपारम्मणे आपाथगतेति अधिप्पायो. पसादवत्थुकेन चित्तेनाति चक्खुपसादवत्थुकेन तन्निस्साय पवत्तेन विञ्ञाणेन, यं ‘‘चक्खुविञ्ञाण’’न्ति वुच्चति. पस्सतीति ओलोकेति. चक्खुपसादसन्निस्सये हि विञ्ञाणे आलोकानुग्गहितं रूपारम्मणं सन्निस्सयगुणेन ओभासेन्ते तंसमङ्गिपुग्गलो ‘‘रूपं पस्सती’’ति वुच्चति. ओभासनञ्चेत्थ आरम्मणस्स यथासभावतो विभावनं, यं ‘‘पच्चक्खतो गहण’’न्ति वुच्चति. उसुना लक्खस्स वेधे सिज्झन्ते तस्स सम्भारभूतेन धनुना विज्झतीति वचनं विय विञ्ञाणेन रूपदस्सने सिज्झन्ते चक्खुना रूपं पस्सतीति ईदिसी ससम्भारकथा नामेसा होति. ससम्भारा कथा ससम्भारकथा, दस्सनस्स कारणसहिताति अत्थो. ससम्भारस्स वा दस्सनस्स कथा ससम्भारकथा. तस्माति यस्मा केवलेन चक्खुना, केवलेन वा विञ्ञाणेन रूपदस्सनं नत्थि, तस्मा.

इत्थिपुरिसनिमित्तं वाति एत्थ इत्थिसन्ताननिस्सितरूपमुखेन गय्हमानं सण्ठानं थनमंसाविसदता निम्मस्सुमुखता केसबन्धनवत्थग्गहणं अविसदट्ठानगमनादि च सब्बं ‘‘इत्थी’’ति सञ्जाननस्स कारणभावतो इत्थिनिमित्तं. वुत्तविपरियायतो पुरिसनिमित्तं वेदितब्बं. सुभनिमित्तादिकं वाति एत्थ रागुप्पत्तिहेतुभूतो इट्ठाकारो सुभनिमित्तं. आदि-सद्देन पटिघनिमित्तादीनं सङ्गहो. सो पन दोसुप्पत्तिआदिहेतुभूतो अनिट्ठादिआकारो वेदितब्बो. कामञ्चेत्थ पाळियं अभिज्झादोमनस्साव सरूपतो आगता, उपेक्खानिमित्तस्सापि पन सङ्गहो इच्छितब्बो, असमपेक्खनेन उप्पज्जनकमोहस्सापि असंवरभावतो. तथा हि वक्खति ‘‘मुट्ठसच्चं वा अञ्ञाणं वा’’ति. उपेक्खानिमित्तन्ति चेत्थ अञ्ञाणुपेक्खाय वत्थुभूतं आरम्मणं, तञ्चस्स असमपेक्खनवसेन वेदितब्बं. एवं सङ्खेपतो रागदोसमोहानं कारणं ‘‘सुभनिमित्तादिक’’न्ति वुत्तं. तेनाह ‘‘किलेसवत्थुभूतं निमित्त’’न्ति. दिट्ठमत्तेयेव सण्ठातीति ‘‘दिट्ठे दिट्ठमत्तं भविस्सती’’ति (उदा. १०) सुत्ते वुत्तनयेन वण्णायतने चक्खुविञ्ञाणेन, वीथिचित्तेहि च गहितमत्तेयेव तिट्ठति, न ततो परं किञ्चि सुभादिआकारं परिकप्पेति. पाकटभावकरणतोति परिब्यत्तभावकरणतो विभूतभावकरणतो. विसभागवत्थुनो हि हत्थादिअवयवेसु सुभादितो परिकप्पेन्तस्स अपरापरं तत्थ उप्पज्जमाना किलेसा परिब्यत्ता होन्तीति ते तेसं अनुब्यञ्जना नाम. ते पन यस्मा तथा तथा सन्निविट्ठानं भूतुपादायरूपानं सन्निवेसाकारो. न हि तं मुञ्चित्वा परमत्थतो हत्थादि नाम कोचि अत्थि. तस्मा वुत्तं ‘‘हत्थपाद…पे… आकारं न गण्हाती’’ति. किं पन गण्हातीति आह ‘‘यं तत्थ भूतं, तदेव गण्हाती’’ति. यं तस्मिं सरीरे विज्जमानं केसलोमादि भूतुपादायमत्तं वा, तदेव याथावतो गण्हाति. तत्थ असुभाकारगहणस्स निदस्सनं दस्सेन्तो ‘‘चेतियपब्बतवासी’’तिआदिना महातिस्सत्थेरवत्थुं आहरि.

तत्थ सुमण्डितपसाधिताति सुट्ठु मण्डिता पसाधिता च. आभरणादीहि आहारिमेहि मण्डनं. सरीरस्स उच्छादनादिवसेन पटिसङ्खरणं पसाधनन्ति वदन्ति, आभरणेहि, पन वत्थालङ्कारादीहि च अलङ्करणं पसाधनं. ऊनट्ठानपूरणं मण्डनं. विपल्लत्थचित्ताति रागवसेन विपरीतचित्ता. ओलोकेन्तोति थेरो कम्मट्ठानमनसिकारेनेव गच्छन्तो सद्दकण्टकत्ता पुब्बभागमनसिकारस्स हसितसद्दानुसारेन ‘‘किमेत’’न्ति ओलोकेन्तो. असुभसञ्ञन्ति अट्ठिकसञ्ञं. अट्ठिककम्मट्ठानं हि थेरो तदा परिहरति. अरहत्तं पापुणीति थेरो किर तस्सा हसन्तिया दन्तट्ठिदस्सनेनेव पुब्बभागभावनाय सुभावितत्ता पटिभागनिमित्तं, सातिसयञ्च उपचारज्झानं लभित्वा यथाठितोव तत्थ पठमज्झानं अधिगन्त्वा तं पादकं कत्वा विपस्सनं वड्ढेत्वा मग्गपरम्पराय आसवक्खयं पापुणि. पुब्बसञ्ञं अनुस्सरीति पुब्बकं यथारद्धं कालेन कालं अनुयुञ्जियमानं अट्ठिककम्मट्ठानं अनुस्सरि समन्नाहरि. अनुमग्गन्ति अनुपथं तस्सा पदानुपदं. थेरस्स किर भावनाय पगुणभावतो दन्तट्ठिदस्सनेनेव तस्सा सकलसरीरं अट्ठिकसङ्घातभावेन उपट्ठासि. न तं ‘‘इत्थी’’ति वा ‘‘पुरिसो’’ति वा सञ्जानि. तेनाह ‘‘नाभिजानामि…पे… महापथे’’ति.

‘‘यस्स चक्खुन्द्रियासंवरस्स हेतू’’ति वत्वा पुन ‘‘तस्स चक्खुन्द्रियस्स सतिकवाटेन पिदहनत्थाया’’ति वुत्तं, न असंवरस्साति. यदिदं यं चक्खुन्द्रियासंवरस्स हेतु अभिज्झादिअन्वास्सवनं दस्सितं, तं असंवुतचक्खुन्द्रियस्सेव हेतु पवत्तं दस्सितन्ति कत्वा वुत्तं. चक्खुद्वारिकस्स हि अभिज्झादिअन्वास्सवनस्स तंद्वारिकविञ्ञाणस्स विय चक्खुन्द्रियं पधानकारणं. चक्खुन्द्रियस्स असंवुतत्ते सति ते अन्वास्सवन्तीति असंवरियमानचक्खुन्द्रियहेतुको सो असंवरो तथा वुत्तोति. यत्वाधिकरणन्ति हि यस्स चक्खुन्द्रियस्स कारणाति अत्थो. कीदिसस्स च कारणाति? असंवुतस्स, किञ्च असंवुतं? यस्स चक्खुन्द्रियासंवरस्स हेतु अभिज्झादयो अन्वास्सवन्ति, तस्स संवरायाति अयमेत्थ योजना.

जवनक्खणे पन सचे दुस्सील्यं वातिआदि पुन अवचनत्थं इधेव सब्बं वुत्तन्ति छसु द्वारेसु यथासम्भवं वेदितब्बं. न हि पञ्चद्वारे कायवचीदुच्चरितसङ्खातं दुस्सील्यं अत्थि, तस्मा दुस्सील्यासंवरो मनोद्वारवसेन, सेसासंवरो छद्वारवसेन योजेतब्बो. मुट्ठसच्चादीनं हि सतिपटिपक्खाकुसलधम्मादिभावतो सिया पञ्चद्वारे उप्पत्ति, न त्वेव कायिकवाचसिकवीतिक्कमभूतस्स दुस्सील्यस्स तत्थ उप्पत्ति, पञ्चद्वारिकजवनानं अविञ्ञत्तिजनकत्ता. दुस्सील्यादयो चेत्थ पञ्च असंवरा सीलसंवरादीनं पञ्चन्नं संवरानं पटिपक्खभावेन वुत्ता. तस्मिं सतीति तस्मिं असंवरे सति.

यथाकिन्ति येन पकारेन जवने उप्पज्जमानो असंवरो ‘‘चक्खुन्द्रिये असंवरो’’ति वुच्चति, तं निदस्सनं किन्ति अत्थो. यथातिआदिना नगरद्वारे असंवरे सति तंसम्बन्धानं घरादीनं असंवुतता विय जवने असंवरे सति तंसम्बन्धानं द्वारादीनं असंवुतताति एवं अञ्ञासंवरे अञ्ञासंवुतता सामञ्ञमेव निदस्सेति, न पुब्बापरसामञ्ञं, अन्तोबहिसामञ्ञं वा. सति वा द्वारभवङ्गादिके पुन उप्पज्जमानं जवनं बाहिरं विय कत्वा नगरद्वारसमानं वुत्तं , इतरञ्च अन्तोनगरे घरादिसमानं. पच्चयभावेन हि पुरिमनिप्फन्नं जवनकाले असन्तम्पि भवङ्गादि चक्खादि विय फलनिप्फत्तिया सन्तंयेव नाम होति. न हि धरमानंयेव ‘‘सन्त’’न्ति वुच्चति. ‘‘बाहिरं विय कत्वा’’ति च परमत्थतो जवनस्स बाहिरभावे, इतरस्स च अब्भन्तरभावे असतिपि ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलिट्ठ’’न्तिआदि (अ. नि. १.४९) वचनतो आगन्तुकभूतस्स कदाचि कदाचि उप्पज्जमानस्स जवनस्स बाहिरभावो, तब्बिधुरसभावस्स इतरस्स अब्भन्तरभावो एकेन परियायेन होतीति कत्वा वुत्तं. जवने वा असंवरे उप्पन्ने ततो परं द्वारभवङ्गादीनं असंवरहेतुभावापत्तितो. असंवरस्स हि उप्पत्तिया द्वारभवङ्गादीनं तस्स हेतुभावो पञ्ञायतीति. नगरद्वारसदिसेन जवनेन पविसित्वा दुस्सील्यादिचोरानं द्वारभवङ्गादीसु मुसनं कुसलभण्डविनासनं कथितं. यस्मिं हि द्वारे असंवरो उप्पज्जति, सो तत्थ द्वारादीनं संवरूपनिस्सयभावं उपच्छिन्दन्तोयेव पवत्ततीति. द्वारभवङ्गादीनं जवनेन सह सम्बन्धो एकसन्ततिपरियापन्नतो दट्ठब्बो.

एत्थ च चक्खुद्वारे रूपारम्मणे आपाथगते नियमितादिवसेन कुसलाकुसलजवने सत्तक्खत्तुं उप्पज्जित्वा भवङ्गं ओतिण्णे तदनुरूपमेव मनोद्वारिकजवने तस्मिंयेवारम्मणे सत्तक्खत्तुंयेव उप्पज्जित्वा भवङ्गं ओतिण्णे पुन तस्मिंयेव द्वारे तदेवारम्मणं निस्साय ‘‘इत्थी पुरिसो’’तिआदिना ववत्थपेन्तं पसादरज्जनादिवसेन सत्तक्खत्तुं जवनं जवति. एवं पवत्तमानं जवनं सन्धाय ‘‘जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्त’’न्तिआदि वुत्तं.

तस्मिं पन जवने. सीलादीसूति सीलसंवरसतिसंवरञाणसंवरखन्तिसंवरवीरियसंवरेसु उप्पन्नेसु. यथा हि पगेव सतिआरक्खं अनुपट्ठपेन्तस्स दुस्सील्यादीनं उप्पत्ति, एवं पगेव सतिआरक्खं उपट्ठपेन्तस्स सीलादीनं उप्पत्ति वेदितब्बा. सद्दादीसुपि यथारहं निमित्तानुब्यञ्जनानि वेदितब्बानि. सोतविञ्ञाणेन हि सद्दं सुत्वा ‘‘इत्थिसद्दो’’ति वा ‘‘पुरिससद्दो’’ति वा इट्ठानिट्ठादिकं वा किलेसवत्थुभूतं निमित्तं न गण्हाति, सुतमत्ते एव सण्ठाति. यो च गीतसद्दादिकस्स किलेसानं अनु अनु ब्यञ्जनतो ‘‘अनुब्यञ्जन’’न्ति लद्धवोहारो मन्दतारादिवसेन ववत्थितो छज्जादिभेदभिन्नो आकारो, तम्पि न गण्हातीति. एवं गन्धादीसुपि यथारहं वत्तब्बं. मनोद्वारे पन सावज्जनभवङ्गं मनोद्वारं तस्मिं द्वारे धम्मारम्मणे आपाथगते तं जवनमनसाव विञ्ञाय विजानित्वातिआदिना योजेतब्बं. किलेसो अनुबन्धो एतस्साति किलेसानुबन्धो, सो एव निमित्तादिगाहो, ततो परिवज्जनलक्खणं किलेसानुबन्धनिमित्तादिग्गाहपरिवज्जनलक्खणं. आदि-सद्देन अनुब्यञ्जनं सङ्गण्हाति.

आजीवपारिसुद्धिसीलवण्णना

१६. वुत्तेति इधेव उद्देसवसेन पुब्बे वुत्ते. तथा हि ‘‘आजीवहेतु पञ्ञत्तानं छन्नं सिक्खापदान’’न्ति पदुद्धारं कत्वा तानि पाळिवसेनेव दस्सेतुं ‘‘यानि तानी’’तिआदि आरद्धं. तत्थ यानि तानि एवं पञ्ञत्तानि छ सिक्खापदानीति सम्बन्धो. आजीवहेतूति जीविकनिमित्तं, ‘‘एवाहं पच्चयेहि अकिलमन्तो जीविस्सामी’’ति अधिप्पायेन. आजीवकारणाति तस्सेव वेवचनं. पापिच्छोति पापिकाय असन्तगुणसम्भावनिच्छाय समन्नागतो. इच्छापकतोति इच्छाय अपकतो उपद्दुतो, अभिभूतो वा. असन्तन्ति अविज्जमानं. अभूतन्ति अनुप्पन्नं. अनुप्पन्नत्ता हि तस्स तं असन्तन्ति पुरिमस्स पच्छिमं कारणवचनं. उत्तरिमनुस्सधम्मन्ति उत्तरिमनुस्सानं उक्कट्ठपुरिसानं धम्मं, मनुस्सधम्मतो वा उत्तरि उक्कट्ठं. उल्लपतीति उग्गतायुको लपति. सीलं हि भिक्खुनो आयु, तं तस्स तथालपनसमकालमेव विगच्छति. तेनाह ‘‘आपत्ति पाराजिकस्सा’’ति पाराजिकसङ्खाता आपत्ति अस्स, पाराजिकसञ्ञितस्स वा वीतिक्कमस्स आपज्जनं उल्लपनन्ति अत्थो. सञ्चरित्तं समापज्जतीति सञ्चरणभावं आपज्जति, इत्थिया वा पुरिसमतिं, पुरिसस्स वा इत्थिमतिं आरोचेतीति अधिप्पायो. ‘‘इमेसं छन्नं सिक्खापदानं वीतिक्कमस्स वसेना’’ति सम्बन्धो हेट्ठा दस्सितो एव.

कुहनातिआदीसूति हेट्ठा उद्दिट्ठपाळियाव पदुद्धारो. अयं पाळीति अयं विभङ्गे (विभ. ८६१) आगता निद्देसपाळि.

१७. चीवरादिपच्चया लब्भन्तीति लाभा. ते एव सक्कच्चं आदरवसेन दिय्यमाना सक्कारा. पत्थटयसता कित्तिसद्दो. तं लाभञ्च सक्कारञ्च कित्तिसद्दञ्च. सन्निस्सितस्साति एत्थ तण्हानिस्सयो अधिप्पेतोति आह ‘‘पत्थयन्तस्सा’’ति. असन्तगुणदीपनकामस्साति असन्ते अत्तनि अविज्जमाने सद्धादिगुणे सम्भावेतुकामस्स. असन्तगुणसम्भावनतालक्खणा, पटिग्गहणे च अमत्तञ्ञुतालक्खणा हि पापिच्छता. इच्छाय अपकतस्साति पापिकाय इच्छाय सम्माआजीवतो अपेतो कतोति अपकतो. तथाभूतो च आजीवूपद्दवेन उपद्दुतोति कत्वा आह ‘‘उपद्दुतस्साति अत्थो’’ति.

कुहनमेव पच्चयुप्पादनस्स वत्थूति कुहनवत्थु. तिविधम्पेतं तत्थ आगतं तस्स निस्सयभूताय इमाय पाळिया दस्सेतुन्ति एवमत्थो दट्ठब्बो. तदत्थिकस्सेवाति तेहि चीवरादीहि अत्थिकस्सेव. पटिक्खिपनेनाति चीवरादीनं पटिक्खिपनहेतु. अस्साति भवेय्य. पटिग्गहणेन चाति -सद्देन पुब्बे वुत्तं पटिक्खिपनं समुच्चिनोति.

भिय्योकम्यतन्ति बहुकामतं. न्ति किरियापरामसनं, तस्मा ‘‘धारेय्या’’ति एत्थ यदेतं सङ्घाटिं कत्वा धारणं, एतं समणस्स सारुप्पन्ति योजना. पापणिकानीति आपणतो छड्डितानि. नन्तकानीति अन्तरहितानि चोळखण्डानि. उच्चिनित्वाति उञ्छनेन चिनित्वा सङ्गहेत्वा. उञ्छाचरियायाति उञ्छाचरियाय लद्धेन. गिलानस्स पच्चयभूता भेसज्जसङ्खाता जीवितपरिक्खारा गिलानपच्चयभेसज्जपरिक्खारा. पूतिमुत्तन्ति पुराणस्स, अपुराणस्स च सब्बस्स गोमुत्तस्सेतं नामं. पूतिमुत्तेनाति पूतिभावेन मुत्तेन परेहि छड्डितेन, पूतिभूतेन वा गोमुत्तेन. धुतवादोति परेसम्पि धुतगुणवादी. सम्मुखीभावाति सम्मुखतो विज्जमानत्ता, लब्भमानतायाति अत्थो.

अत्तानं उत्तरिमनुस्सधम्माधिगमस्स सामन्ते कत्वा जप्पनं सामन्तजप्पनं. महेसक्खोति महानुभावो, उत्तरिमनुस्सधम्माधिगमेनाति अधिप्पायो. ‘‘मित्तो’’ति सामञ्ञतो वत्वा पुन तं विसेसेति ‘‘सन्दिट्ठो सम्भत्तो’’ति . दिट्ठमत्तो हि मित्तो सन्दिट्ठो. दळ्हभत्तिको सम्भत्तो. सहायोति सह आयनको, सखाति अत्थो. सत्तपदिनो हि ‘‘सखा’’ति वुच्चन्ति. विहारो पाकारपरिच्छिन्नो सकलो आवासो. अड्ढयोगो दीघपासादो, गरुळसण्ठानपासादोतिपि वदन्ति. पासादो चतुरस्सपासादो. हम्मियं मुण्डच्छदनपासादो. कूटागारं द्वीहि कण्णिकाहि कत्तब्बपासादो. अट्टो पटिराजूनम्पि पटिबाहनयोग्यो चतुपञ्चभूमको पटिस्सयविसेसो. माळो एककूटसङ्गहितो अनेककोणवन्तो पटिस्सयविसेसो. उद्दण्डो अगब्भिका एकद्वारा दीघसालाति वदन्ति. अपरे पन भणन्ति – विहारो नाम दीघमुखपासादो. अड्ढयोगो एकपस्सेन छदनकसेनासनं. तस्स किर एकपस्से भित्ति उच्चतरा होति, इतरपस्से नीचा, तेन तं एकपस्सछदनकं होति. पासादो आयतचतुरस्सपासादो. हम्मियं मुण्डच्छदनं चन्दिकङ्गणयुत्तं. गुहा केवला पब्बतगुहा. लेणं द्वारबद्धं. कूटागारं यो कोचि कण्णिकाबद्धपासादो. अट्टो बहलभित्तिगेहं. यस्स गोपानसियो अग्गहेत्वा इट्ठकाहि एव छदनं होति. अट्टालकाकारेन करीयतीतिपि वदन्ति. माळो वट्टाकारेन कतसेनासनं. उद्दण्डो एको पटिस्सयविसेसो. यो ‘‘भण्डसाला, उदोसित’’न्तिपि वुच्चति. उपट्ठानसाला सन्निपतनट्ठानं.

कुच्छितरजभूताय पापिच्छताय निरत्थकं कायवचीविप्फन्दनिग्गण्हनं कोरजं, तं एतस्स अत्थीति कोरजिको, कोहञ्ञेन संयतकायो, अतिविय, अभिण्हं वा कोरजिको कोरजिककोरजिको. अतिपरिसङ्कितोति केचि. अतिविय कुहो कुहककुहको, सातिसयविम्हापकोति अत्थो. अतिविय लपो लपनको लपकलपको. मुखसम्भाविकोति कोरजिककोरजिकादिभावेन पवत्तवचनेहि अत्तनो मुखमत्तेन अञ्ञेहि सम्भाविको. सो एवरूपो एवरूपताय एव अत्तानं परं विय कत्वा ‘‘अयं समणो’’तिआदीनि कथेति. गम्भीरन्तिआदि तस्सा कथाय उत्तरिमनुस्सधम्मपटिबद्धताय वुत्तं.

सम्भावनाधिप्पायकतेनाति ‘‘कथं नु खो मं जनो ‘अरियो’ति वा ‘विसेसलाभी’ति वा सम्भावेय्या’’ति इमिना अधिप्पायेन कतेन. गमनं सण्ठपेतीति विसेसलाभीनं गमनं विय अत्तनो गमनं सक्कच्चं ठपेति , सतो सम्पजानोव गच्छन्तो विय होति. पणिधायाति ‘‘अरहाति मं जानन्तू’’ति चित्तं सण्ठपेत्वा, पत्थेत्वा वा. समाहितो वियाति झानसमाधिना समाहितो विय. आपाथकज्झायीति मनुस्सानं आपाथट्ठाने समाधिसमापन्नो विय निसीदन्तो आपाथके जनस्स पाकटट्ठाने झायी. इरियापथसङ्खातन्ति इरियापथसण्ठपनसङ्खातं.

पच्चयपटिसेवनसङ्खातेनाति अयोनिसो उप्पादितानं पच्चयानं पटिसेवनन्ति एवं कथितेन, तेन वा पच्चयपटिसेवनेन सङ्खातब्बेन कथितब्बेन. अञ्ञं विय कत्वा अत्तनो समीपे भणनं सामन्तजप्पितं. आ-कारस्स रस्सत्तं कत्वा ‘‘अट्ठपना’’ति वुत्तं. कुहनं कुहो, तस्स अयना पवत्ति कुहायना, कुहस्स वा पुग्गलस्स अयना गति किरिया कुहायना. कुहेति, कुहेन वा इतोति कुहितो, कुहको.

पुट्ठस्साति ‘‘को तिस्सो, को राजपूजितो’’ति पुट्ठस्स. उद्धं कत्वाति उक्खिपित्वा विभवसम्पत्तिआदिना पग्गहेत्वा.

उन्नहनाति उद्धं उद्धं बन्धना पलिवेठना. द्वे किर भिक्खू एकं गामं पविसित्वा आसनसालाय निसीदित्वा एकं कुमारिकं पक्कोसिंसु. ताय आगताय तत्रेको एकं पुच्छि ‘‘अयं, भन्ते, कस्स कुमारिका’’ति? ‘‘अम्हाकं उपट्ठायिकाय तेलकन्दरिकाय धीता, इमिस्सा माता मयि गेहं गते सप्पिं ददमाना घटेनेव देति, अयम्पि माता विय घटेन देती’’ति (विभ. अट्ठ. ८६२) उक्काचेसि. इमं सन्धाय वुत्तं ‘‘तेलकन्दरिकवत्थु चेत्थ वत्तब्ब’’न्ति.

धम्मानुरूपा वाति मत्तावचनानुरूपं वा. मत्तावचनं हि ‘‘धम्मो’’ति वुच्चति. यथाह ‘‘सुभासितं उत्तममाहु सन्तो, धम्मं भणे नाधम्मं तं दुतिय’’न्ति (सं. नि. १.२१३; सु. नि. ४५२). तेन बहुं विप्पलपनमाह, सच्चतो वा अञ्ञा सुभासिता वाचा ‘‘धम्मो’’ति वेदितब्बो. मुग्गसूपसदिसकम्मो पुग्गलो मुग्गसूप्यो. तेनाह ‘‘अयं पुग्गलो मुग्गसूप्योति वुच्चती’’ति. परिभटस्स कम्मं पारिभट्यं, तदेव पारिभट्यता.

निमित्तेन चरन्तो, जीवन्तो वा निमित्तको, तस्स भावो नेमित्तिकता. अत्तनो इच्छाय पकासनं ओभासो. को पन सोति ? ‘‘अज्ज भिक्खूनं पच्चया दुल्लभा जाता’’तिआदिका पच्चयपटिसंयुत्तकथा. इच्छितवत्थुस्स समीपे कथनं सामन्तजप्पा.

अक्कोसनभयेनापि ददेय्याति दसहि अक्कोसवत्थूहि अक्कोसनं. तथा वम्भनादयो. उपेक्खना उपासकानं दायकादिभावतो बहि छड्डना. खिपनाति खेपवचनं. तं पन अवहसित्वा वचनं होतीति आह ‘‘उप्पण्डना’’ति. पापनाति अदायकत्तस्स, अवण्णस्स वा पतिट्ठापनं. परेसं पिट्ठिमंसखादनसीलो परपिट्ठिमंसिको, तस्स भावो परपिट्ठिमंसिकता. अब्भङ्गन्ति अब्भञ्जनं. निपिसित्वा गन्धमग्गना वियाति अनिप्पिसिते अलब्भमानस्स गन्धस्स निपिसने लाभो विय परगुणे अनिप्पिसिते अलब्भमानानं पच्चयानं निपिसनेन लाभो दट्ठब्बोति.

निकत्तुं अप्पेन लाभेन बहुकं वञ्चेत्वा गहेतुं इच्छनं निजिगीसनं, तस्स भावो निजिगीसनता. तस्सेव इच्छनस्स पवत्तिआकारो, तंसहजातं वा गवेसनकम्मं.

अङ्गन्ति हत्थपादादिअङ्गानि उद्दिस्स पवत्तं विज्जं. निमित्तन्ति निमित्तसत्थं. उप्पातन्ति उक्कापातदिसाडाह-भूमिचालादिउप्पातपटिबद्धविज्जं. सुपिनन्ति सुपिनसत्थं. लक्खणन्ति इत्थिपुरिसानं लक्खणजाननसत्थं. मूसिकच्छिन्नन्ति वत्थादीनं असुकभागे मूसिकच्छेदे सति इदं नाम फलं होतीति जाननकसत्थं. पलासग्गिआदीसु इमिना नाम अग्गिना हुते इदं नाम होतीति अग्गिवसेन होमविधानं अग्गिहोमं. इमिना नयेन दब्बिहोमं वेदितब्बं. आदि-सद्देन थुसहोमादीनं, अञ्ञेसञ्च सुत्ते आगतानं मिच्छाजीवानं सङ्गहो दट्ठब्बो. वीरियसाधनत्ता आजीवपारिसुद्धिसीलस्स ‘‘पच्चयपरियेसनवायामो’’ति वुत्तं. तस्स पारिसुद्धि अनवज्जभावो, येन धम्मेन समेन पच्चयलाभो होति. न हि अलसो ञायेन पच्चये परियेसितुं सक्कोतीति.

पच्चयसन्निस्सितसीलवण्णना

१८. पटिसङ्खाति अयं ‘‘सयं अभिञ्ञा’’तिआदीसु (महाव. ११) विय य-कारलोपेन निद्देसो. योनिसोति चेत्थ उपायत्थो योनिसो-सद्दोति दस्सेन्तो आह ‘‘उपायेन पथेना’’ति. ‘‘पटिसङ्खाय ञत्वा’’ति वत्वा तयिदं पटिसङ्खानं पच्चवेक्खणन्ति दस्सेतुं ‘‘पच्चवेक्खित्वाति अत्थो’’तिआदि वुत्तं. यथा हि पच्चवेक्खित्वाति सीतपटिघातादिकं तं तं पयोजनं पति पति अवेक्खित्वा, ञाणेन पस्सित्वाति अत्थो, एवं पटिसङ्खायाति तदेव पयोजनं पति पति सङ्खाय, जानित्वाति अत्थो. ञाणपरियायो हि इध सङ्खा-सद्दोति. एत्थ च ‘‘पटिसङ्खा योनिसो’’तिआदि कामं पच्चयपरिभोगकालेन वुच्चति, धातुवसेन पन पटिकूलवसेन वा पच्चवेक्खणाय पच्चयसन्निस्सितसीलं सुज्झतीति अपरे. भिज्जतीति केचि. एके पन पठमं एव परियत्तन्ति वदन्ति, वीमंसितब्बं. ‘‘चीवर’’न्ति एकवचनं एकत्तमत्तं वाचकन्ति अधिप्पायेन ‘‘अन्तरवासकादीसु यं किञ्ची’’ति वुत्तं, जातिसद्दताय पन तस्स पाळियं एकवचनन्ति यत्तकानि चीवरानि योगिना परिहरितब्बानि, तेसं सब्बेसं एकज्झं गहणन्ति सक्का विञ्ञातुं, यं किञ्चीति वा अनवसेसपरियादानमेतं, न अनियमवचनं. ‘‘निवासेति वा पारुपति वा’’ति विकप्पनं पन पटिसेवनपरियायस्स परिभोगस्स विभागदस्सनन्ति तं पञ्ञपेत्वा सयननिसीदन-चीवरकुटिकरणादिवसेनापि परिभोगस्स सङ्गहो दट्ठब्बो.

पयोजनानं मरियादा पयोजनावधि, तस्स परिच्छिन्दनवसेन यो नियमो, तस्स वचनं पयोजना…पे… वचनं. इदानि तं नियमं विवरित्वा दस्सेतुं ‘‘एत्तकमेव ही’’तिआदि वुत्तं. तत्थ अवधारणेन लीळाविभूसाविलम्बनानटम्बरादिवसेन वत्थपरिभोगं निसेधेति. तेनाह ‘‘न इतो भिय्यो’’ति. लीळावसेन हि एकच्चे सत्ता वत्थानि परिदहन्ति चेव उपसंवियन्ति च. यथा तं योब्बने ठिता नागरिकमनुस्सा. एकच्चे विभूसनवसेन, यथा तं रूपूपजीविनिआदयो. विलम्बनवसेन विलम्बका. नटम्बरवसेन भोजादयो. अज्झत्तधातुक्खोभो सीतरोगादिउप्पादको. उतुपरिणामनवसेनाति उतुनो परिवत्तनवसेन विसभागसीतउतुसमुट्ठानेन. वा-सद्देन हेमन्तादीसु हिमपातादिवसेन पवत्तस्स सङ्गहो दट्ठब्बो, न उप्पादेति सीतन्ति अधिप्पायो. यदत्थं पन तं विनोदनं, तं मत्थकप्पत्तं दस्सेतुं ‘‘सीतब्भाहते’’तिआदि वुत्तं. सब्बत्थाति ‘‘उण्हस्स पटिघाताया’’तिआदीसु सब्बेसु सेसपयोजनेसु. यदिपि सूरियसन्तापोपि उण्होव, तस्स पन आतपग्गहणेन गहितत्ता ‘‘अग्गिसन्तापस्सा’’ति वुत्तं. एकच्चो दावग्गिसन्तापो कायं चीवरेन पटिच्छादेत्वा सक्का विनोदेतुन्ति आह ‘‘तस्स वनदाहादीसु सम्भवो वेदितब्बो’’ति. डंसाति पिङ्गलमक्खिका. ते पन यस्मा डंसनसीला, तस्मा वुत्तं ‘‘डंसनमक्खिका’’ति. सप्पादयोति सप्पसतपदिउण्णनाभिसरबूविच्छिकादयो. फुट्ठसम्फस्सोति फुट्ठविसमाह. तिविधा हि सप्पा – दट्ठविसा फुट्ठविसा दिट्ठविसा. तेसु पुरिमका द्वे एव गहिता. सतपदिआदीनम्पि तादिसानं सङ्गण्हनत्थं. नियतपयोजनं एकन्तिकं, सब्बकालिकञ्च पयोजनं. हिरी कुप्पति निल्लज्जता सण्ठाति. तेनाह ‘‘विनस्सती’’ति. कूपावतरणं वा पटिच्छादनं अरहतीति कोपिनं. हिरियितब्बट्ठेन हिरी च तं कोपिनञ्चाति हिरिकोपिनन्ति एवमेत्थ अत्थो दट्ठब्बो. तस्स चाति -सद्दो पुब्बे वुत्तपयोजनानं सम्पिण्डनत्थो.

यं किञ्चि आहारन्ति खादनीयभोजनीयादिभेदं यं किञ्चि आहरितब्बवत्थुं. पिण्डाय भिक्खाय उलतीति पिण्डोलो, तस्स कम्मं पिण्डोल्यं. तेन पिण्डोल्येन भिक्खाचरियाय. पतितत्ताति पक्खिपितत्ता. पिण्डपातो पत्ते पक्खित्तभिक्खाहारो. पिण्डानं वा पातोति घरे घरे लद्धभिक्खानं सन्निपातो. ‘‘नत्थि दवा’’तिआदीसु (दी. नि. अट्ठ. ३.३०५) सहसा किरियापि ‘‘दवा’’ति वुच्चति, ततो विसेसनत्थं ‘‘दवत्थं, कीळानिमित्तन्ति वुत्तं होती’’ति आह. मुट्ठिकमल्ला मुट्ठियुद्धयुज्झनका. आदि-सद्देन निबुद्धयुज्झनकादीनं गहणं. बलमदनिमित्तन्ति बलं निस्साय उप्पज्जनकमदो बलमदो. तं निमित्तं, बलस्स उप्पादनत्थन्ति अत्थो. पोरिसमदनिमित्तन्ति पोरिसमदो वुच्चति पुरिसमानो ‘‘अहं पुरिसो’’ति उप्पज्जनकमानो. असद्धम्मसेवनासमत्थतं निस्साय पवत्तो मानो, रागो एव वा पोरिसमदोति केचि. तं निमित्तं. अन्तेपुरिका राजोरोधा. सब्बेसं सन्निवेसयोग्यताय वेसियो रूपूपजीविनियो. मण्डनं नाम इधावयवपारिपूरीति आह ‘‘अङ्गपच्चङ्गानं पीणभावनिमित्त’’न्ति, परिब्रूहनहेतूति अत्थो. नटा नाम रङ्गनटा. नच्चका लङ्घकादयो. विभूसनं सोभासमुप्पादनन्ति आह ‘‘पसन्नच्छविवण्णतानिमित्त’’न्ति.

एतं पदं. मोहूपनिस्सयप्पहानत्थन्ति मोहस्स उपनिस्सयतापहानाय. दवा हि मोहेन होति, मोहञ्च वड्ढेतीति तस्सा वज्जनेन मोहस्स अनुपनिस्सयता. दोसूपनिस्सयप्पहानत्थन्ति इदं बलमदस्स, पुरिसमदस्स च दोसहेतुनो वसेन वुत्तं, इतरस्स पन वसेन ‘‘रागूपनिस्सयप्पहानत्थ’’न्ति वत्तब्बं. मण्डनविभूसनपटिक्खेपो सिया मोहूपनिस्सयप्पहानायपि, रागूपनिस्सयताय पन उजुपटिपक्खोति वुत्तं ‘‘रागूपनिस्सयप्पहानत्थ’’न्ति. यदिपि एकच्चस्स दवमदे आरब्भ परस्स पटिघसंयोजनादीनं उप्पत्ति होतियेव मनोपदोसिकदेवादीनं विय, अत्तनो पन दवमदे आरब्भ येसं सविसेसं रागमोहमानादयो पापधम्मा उप्पज्जन्ति. ते सन्धाय ‘‘अत्तनो संयोजनुप्पत्तिपटिसेधनत्थ’’न्ति वत्वा मण्डनविभूसनानि पटिच्च सविसेसं परस्सपि रागमोहादयो पवत्तन्तीति ‘‘परस्सपि संयोजनुप्पत्तिपटिसेधनत्थ’’न्ति वुत्तं. अयोनिसो पटिपत्तियाति एत्थ कामसुखल्लिकानुयोगं मुञ्चित्वा सब्बापि मिच्छापटिपत्ति अयोनिसो पटिपत्ति. पुरिमेहि द्वीहि पदेहि अयोनिसो पटिपत्तिया, पच्छिमेहि द्वीहि कामसुखल्लिकानुयोगस्स पहानं वुत्तन्ति वदन्ति. ‘‘चतूहिपि चेतेही’’ति पन वचनतो सब्बेहि उभिन्नम्पि पहानं वुत्तन्ति वेदितब्बं. कामकीळापि दवन्तोगधा होतियेव, पुरिसमदोपि कामसुखल्लिकानुयोगस्स हेतुयेवाति.

चातुमहाभूतिकस्साति चतुमहाभूते सन्निस्सितस्स. रूपकायस्साति चतुसन्ततिरूपसमूहस्स. ठितियाति ठितत्थं. सा पनस्स ठिति पबन्धवसेन इच्छिताति आह ‘‘पबन्धट्ठितत्थ’’न्ति. पवत्तियाति जीवितिन्द्रियप्पवत्तिया. तथा हि जीवितिन्द्रियं ‘‘यापना वत्तना’’ति (ध. स. १९, ६३४) च निद्दिट्ठं. तस्सा च अविच्छेदो आहारूपयोगेन होति. कायस्स चिरतरं याव आयुकप्पो, ताव अवत्थानं यापनाति दस्सेन्तो ‘‘चिरकालट्ठितत्थं वा’’ति आह. इदानि वुत्तमेवत्थं पाकटतरं कातुं ‘‘घरूपत्थम्भमिवा’’तिआदि वुत्तं. तत्थायं योजना – यथा जिण्णघरसामिको घरस्स उपत्थम्भनं करोति तस्स अपतनत्थं, यथा च साकटिको अक्खब्भञ्जनं करोति तस्स सम्पवत्तनत्थं, एवमेस योगी कायस्स ठितत्थं, यापनत्थञ्च पिण्डपातं पटिसेवति परिभुञ्जतीति. एतेन ठिति नाम अपतनं यापना पवत्तीति दस्सेति. न दवमदमण्डनविभूसनत्थन्ति इदं ‘‘यावदेवा’’ति अवधारणेन निवत्तितत्थदस्सनं. तिट्ठन्ति उपादिन्नधम्मा एतायाति ठिति, आयूति आह ‘‘ठितीति जीवितिन्द्रियस्सेतं अधिवचन’’न्ति. तथा हि तं आयु ‘‘ठिती’’ति निद्दिट्ठं, ठितिया यापनायाति कायस्स ठितिहेतुताय ‘‘ठिती’’ति लद्धवोहारस्स जीवितिन्द्रियस्स पवत्तनत्थन्ति अत्थो. तेनाह ‘‘जीवितिन्द्रियपवत्तापनत्थ’’न्ति. आबाधट्ठेनाति विबाधनट्ठेन, रोगट्ठेन वा. जिघच्छापरमा हि रोगा. उपरमत्थन्ति वूपसमत्थं. वणालेपनमिव वणिको. उण्हसीतादीसु अभिभवन्तेसु तप्पटिकारं सीतुण्हं विय पटिसेवतीति सम्बन्धो. मग्गब्रह्मचरियं ठपेत्वा सिक्खत्तयसङ्गहा सासनावचरितब्बा अनुसासनी सासनब्रह्मचरियन्ति आह ‘‘सकलसासनब्रह्मचरियस्स च मग्गब्रह्मचरियस्स चा’’ति. अनुग्गहणत्थन्ति अनु अनु गण्हनत्थं सम्पादनत्थं. कायबलं निस्सायाति यथासमारद्धं गुणविसेसपारिपूरिहेतुभूतं कायबलमत्तं निस्साय. तेनाह ‘‘सिक्खत्तयानुयोगवसेना’’तिआदि. कन्तारनित्थरणत्थिका जायम्पतिका, नदीसमुद्दनित्थरणत्थिका च पुत्तमंसादीनि यथा अगिद्धा अमुच्छिता केवलं तं तं अत्थसिद्धिमेव अवेक्खन्ता पटिसेवन्ति तेहि विना असिज्झनतो, एवमयम्पि केवलं भवकन्तारनित्थरणत्थिको अगिद्धो अमुच्छितो तेन विना असिज्झनतो पिण्डपातं पटिसेवतीति उपमासंसन्दनं.

इतीति पकारत्थे निपातपदं. तेन पटिसेवियमानस्स पिण्डपातस्स पटिसेवनाकारो गय्हतीति आह ‘‘एवं इमिना पिण्डपातपटिसेवनेना’’ति. पुराणन्ति भोजनतो पुरिमकालिकत्ता पुरातनं. पटिहङ्खामीति पटिहनिस्सामि. नवञ्च वेदनं न उप्पादेस्सामीति पटिसेवतीति योजना. कीदिसं, कथञ्चाति आह ‘‘अपरिमित…पे… अञ्ञतरो विया’’ति. अपरिमितं अपरिमाणं भोजनं पच्चयो एतिस्साति अपरिमितभोजनपच्चया, तं अपरिमितभोजनपच्चयं अत्तनो गहणीतेजपमाणतो अतिक्कन्तपमाणभोजनहेतुकन्ति अत्थो. यो बहुं भुञ्जित्वा अत्तनो धम्मताय उट्ठातुं असक्कोन्तो ‘‘आहर हत्थ’’न्ति वदति, अयं आहरहत्थको. यो भुञ्जित्वा अच्चुद्धुमातकुच्छिताय उट्ठितोपि साटकं निवासेतुं न सक्कोति, अयं अलंसाटको. यो भुञ्जित्वा उट्ठातुं असक्कोन्तो तत्थेव परिवत्तति, अयं तत्रवट्टको. यो यथा काकेहि आमसितुं सक्का, एवं याव मुखद्वारं आहारेति, अयं काकमासको. यो भुञ्जित्वा मुखे सन्धारेतुं असक्कोन्तो तत्थेव वमति, अयं भुत्तवमितको. एतेसं अञ्ञतरो विय. अथ वा पुराणवेदना नाम अभुत्तपच्चया उप्पज्जनकवेदना. तं ‘‘पटिहनिस्सामी’’ति पटिसेवति. नववेदना नाम अतिभुत्तपच्चयेन उप्पज्जनकवेदना. तं ‘‘न उप्पादेस्सामी’’ति पटिसेवति. अथ वा नववेदना नाम अभुत्तपच्चयेन उप्पज्जनकवेदना, तस्सा अनुप्पन्नाय अनुप्पज्जनत्थमेव पटिसेवति. अभुत्तपच्चया उप्पज्जनकाति चेतं खुद्दाय विसेसनं. यस्सा अप्पवत्ति भोजनेन कातब्बा, तस्सा दस्सनत्थं. अभुत्तपच्चयेन, भुत्तपच्चयेन च उप्पज्जनकानुप्पज्जनकवेदनासु पुरिमा यथापवत्ता जिघच्छानिमित्ता वेदना. सा हि अभुञ्जन्तस्स भिय्योपवड्ढनवसेन उप्पज्जति. पच्छिमापि खुद्दानिमित्ताव अङ्गदाहसूलादिवेदना पवत्ता. सा हि भुत्तपच्चया पुब्बे अनुप्पन्नाव नुप्पज्जिस्सतीति अयमेतासं विसेसो. विहिंसानिमित्तता चेतासं विहिंसाय विसेसो.

या वेदना. अधुनाति एतरहि. असप्पायापरिमितभोजनं निस्सायाति असप्पायापरिमितस्स आहारस्स भुञ्जनपयोगं आगम्म उप्पज्जतीति अत्थो. पुराणकम्मपच्चयवसेनाति पुब्बे पुरिमजातियं कतत्ता पुराणस्स कम्मस्स पच्चयतावसेन पयोगविपत्तिं आगम्म उप्पज्जनारहताय तं वज्जेत्वा पयोगसम्पत्तिया उपट्ठापनं दुक्खवेदनापच्चयघातो, पटिहननञ्च होतीति आह ‘‘तस्सा पच्चयं विनासेन्तो तं पुराणञ्च वेदनं पटिहङ्खामी’’ति. अयुत्तपरिभोगो पच्चये अपच्चवेक्खित्वा परिभोगो. सो एव कतूपचितकम्मताय कम्मूपचयो. तं निस्साय पटिच्च आयतिं अनागते काले उप्पज्जनतो या चायं ‘‘नववेदना’’ति वुच्चतीति योजना. युत्तपरिभोगवसेनाति पच्चवेक्खित्वा पच्चयानं परिभोगवसेन, तस्सा नववेदनाय मूलं अयुत्तपरिभोगकम्मं अनिब्बत्तेन्तो सब्बेन सब्बं अनुप्पादेन्तो. एत्तावताति ‘‘इति पुराण’’न्तिआदिना वुत्तेन पदद्वयेन. ‘‘विहिंसूपरतिया’’तिआदिना वा पदचतुक्केन युत्तपरिभोगसङ्गहो पब्बजितानुच्छविकस्स पच्चयपरिभोगस्स वुत्तत्ता. अत्तकिलमथानुयोगप्पहानं जिघच्छादिदुक्खपटिघातस्स भासितत्ता. झानसुखादीनं पच्चयभूतस्स कायसुखस्स अविस्सज्जनतो धम्मिकसुखापरिच्चागो च दीपितो होति.

असप्पायापरिमितूपयोगेन जीवितिन्द्रियुपच्छेदको, इरियापथभञ्जनको वा सिया परिस्सयो, सप्पायपरिमितूपयोगेन पन सो न होति. तथा सति चिरकालप्पवत्तिसङ्खाता सरीरस्स यात्रा यापना भविस्सतीति इममत्थं दस्सेन्तो ‘‘परिमितपरिभोगेन…पे… भविस्सती’’ति आह. यो रोगो साद्धो असाद्धो च न होति, सो याप्यरोगो, सो एतस्स अत्थीति याप्यरोगी. सो हि निच्चकालं भेसज्जं उपसेवति, तथा अयम्पीति. यदि यात्रापि यापना, पुब्बेपि ‘‘यापनाया’’ति वुत्तं, को एत्थ विसेसोति? पुब्बे ‘‘यापनाया’’ति जीवितिन्द्रिययापना अधिप्पेता, इध पन चतुन्नम्पि इरियापथानं अविच्छेदसङ्खाता यापना यात्राति अयमेत्थ विसेसो. बुद्धपटिकुट्ठेन मिच्छाजीवेन पच्चयपरियेसना अयुत्तपरियेसना. दायकदेय्यधम्मानं, अत्तनो च पमाणं अजानित्वा पटिग्गहणं, सद्धादेय्यविनिपातनत्थं वा पटिग्गहणं अयुत्तपटिग्गहणं, येन वा आपत्तिं आपज्जति. अपच्चवेक्खित्वा परिभोगो अयुत्तपरिभोगो. तेसं परिवज्जनं धम्मेन समेन पच्चयुप्पादनादिवसेन वेदितब्बं. धम्मेन हि पच्चये परियेसित्वा धम्मेन पटिग्गहेत्वा पच्चवेक्खित्वा परिभुञ्जनं अनवज्जता नाम.

अरतीति उक्कण्ठा. पन्तसेनासनेसु, अधिकुसलधम्मेसु च अनभिरति. तन्दीति पचलायिका निद्दा. विजम्भिताति थिनमिद्धाभिभवेन कायस्स विजम्भना. विञ्ञूहि गरहा विञ्ञूगरहा. एकच्चो हि अनवज्जंयेव सावज्जं करोति, ‘‘लद्धं मे’’ति पमाणाधिकं भुञ्जित्वा तं जीरापेतुं असक्कोन्तो उद्धंविरेचनअधोविरेचनादीहि किलमति, सकलविहारे भिक्खू तस्स सरीरपटिजग्गनभेसज्जपरियेसनापसुता होन्ति. अञ्ञे ते ‘‘किं इद’’न्ति पुच्छित्वा ‘‘असुकस्स उदरं उद्धुमात’’न्तिआदीनि सुत्वा ‘‘निच्चकालमेस एवंपकतिको अत्तनो कुच्छिपमाणं नाम न जानाती’’ति निन्दन्ति, एवं अनवज्जंयेव सावज्जं करोति. एवं अकत्वा ‘‘अनवज्जता च भविस्सती’’ति पटिसेवति. अत्तनो हि पकतिअग्गिबलादिं जानित्वा ‘‘एवं मे अरतिआदीनं अभावेन कायसुखता, अगरहितब्बता च भविस्सती’’ति पमाणयुत्तमेव पटिसेवति. यावतको भोजनेन अत्थो, तस्स साधनेन यावदत्थं उदरस्स परिपूरणेन उदरावदेहकं भोजनं यावदत्थउदरावदेहकभोजनं, तस्स परिवज्जनेन. सेय्याय सयनेन लद्धब्बसुखं सेय्यसुखं, उभोहि पस्सेहि सम्परिवत्तनकं सयन्तस्स उप्पज्जनसुखं पस्ससुखं , मिद्धेन निद्दायनेन उप्पज्जनसुखं मिद्धसुखं, तेसं सेय्य…पे… सुखानं पहानतो चतुन्नं इरियापथानं योग्यभावस्स पटिपादनं कायस्स चतुइरियापथयोग्यभावपटिपादनं, ततो. सुखो इरियापथविहारो फासुविहारो. पच्छिमे विकप्पे, सब्बविकप्पेसु वा वुत्तं फासुविहारलक्खणं आगमेन समत्थेतुं ‘‘वुत्तम्पि हेत’’न्तिआदि वुत्तं. तीसुपि विकप्पेसु आहारस्स ऊनपरिभोगवसेनेव हि फासुविहारो वुत्तोति.

एत्तावताति ‘‘यात्रा’’तिआदिना वुत्तेन पदत्तयेन. ‘‘यात्रा च मे भविस्सती’’ति पयोजनपरिग्गहदीपना. यात्रा हि नं आहारूपयोगं पयोजेतीति. धम्मिकसुखापरिच्चागहेतुको फासुविहारो मज्झिमा पटिपदा अन्तद्वयपरिवज्जनतो. इमस्मिं पन ठाने अट्ठ अङ्गानि समोधानेतब्बानि – ‘‘नेव दवाया’’ति एकं अङ्गं, ‘‘न मदाया’’ति एकं, ‘‘न मण्डनाया’’ति एकं, ‘‘न विभूसनाया’’ति एकं, ‘‘यावदेव इमस्स कायस्स ठितिया यापनाया’’ति एकं, ‘‘विहिंसूपरतिया ब्रह्मचरियानुग्गहाया’’ति एकं, ‘‘इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामी’’ति एकं, ‘‘यात्रा च मे भविस्सती’’ति एकं. ‘‘अनवज्जता च फासुविहारो चा’’ति अयमेत्थ भोजनानिसंसो. महासिवत्थेरो पनाह ‘‘हेट्ठा चत्तारि अङ्गानि पटिक्खेपो नाम, उपरि पन अट्ठङ्गानि समोधानेतब्बानी’’ति. तत्थ ‘‘यावदेव इमस्स कायस्स ठितिया’’ति एकं अङ्गं, ‘‘यापनाया’’ति एकं, ‘‘विहिंसूपरतिया’’ति एकं, ‘‘ब्रह्मचरियानुग्गहाया’’ति एकं, ‘‘इति पुराणञ्च वेदनं पटिहङ्खामी’’ति एकं, ‘‘नवञ्च वेदनं न उप्पादेस्सामी’’ति एकं, ‘‘यात्रा च मे भविस्सती’’ति एकं, ‘‘अनवज्जता चा’’ति एकं. फासुविहारो पन भोजनानिसंसोति. एवं अट्ठङ्गसमन्नागतं आहारं आहारेन्तो पटिसङ्खा योनिसो पिण्डपातं पटिसेवति नाम.

यत्थ यत्थाति भुम्मनिद्देसेन सेन-सद्दस्स अधिकरणत्थवुत्तिमाह. तथा आसन-सद्दस्साति. अड्ढयोगादिम्हीति आदि-सद्देन पासादादिं, मञ्चादिञ्च सङ्गण्हाति. यत्थ यत्थ विहारे वा अड्ढयोगादिम्हि वा आसतीति विहारअड्ढयोगादिके आनेत्वा सम्बन्धितब्बं. इध आदि-सद्देन पीठसन्थतादीनम्पि सङ्गहो वेदितब्बो. परिसहनट्ठेनाति अभिभवनट्ठेन, विबाधनट्ठेनाति अत्थो. उतुयेव उतुपरिस्सयोति सीतुण्हादिउतुयेव असप्पायो वुत्तनयेन उतुपरिस्सयो. तस्स उतुपरिस्सयस्स विनोदनत्थं, अनुप्पन्नस्स अनुप्पादनत्थं, उप्पन्नस्स वूपसमनत्थञ्चाति अत्थो. नानारम्मणतो पटिसंहरित्वा कम्मट्ठानभूते एकस्मिंयेव आरम्मणे चित्तस्स सम्मदेव लयनं पटिसल्लानं, तत्थ आरामो अभिरति पटिसल्लानारामो, तदत्थं. सेनासनं हि विवित्तं योगिनो भावनानुकूलं सुञ्ञागारभावतो. तं पनेतं अत्थद्वयं विभावेतुं ‘‘यो सरीराबाधचित्तविक्खेपकरो’’तिआदि वुत्तं. तत्थ एकीभावसुखत्थन्ति एकीभावहेतुकं सुखं एकीभावसुखं, तदत्थं. गणसङ्गणिककिलेससङ्गणिकाभावेन उप्पज्जनकसुखं.

यदि उतुयेव उतुपरिस्सयो, ‘‘उतु च सीतुण्ह’’न्ति सीतुण्हपटिघातं वत्वा उतुपरिस्सयविनोदनं कस्मा वुत्तन्ति चोदनं सन्धायाह ‘‘कामञ्चा’’तिआदि. तत्थ ‘‘नियतं उतुपरिस्सयविनोदन’’न्ति एतेन ‘‘सीतस्स पटिघाताय उण्हस्स पटिघाताया’’ति एत्थ वुत्तं सीतुण्हं अनियतं कदाचि कदाचि उप्पज्जनकं, उतुपरिस्सयो पन सब्बदाभावी अधिप्पेतोति दस्सेति. वुत्तप्पकारोति ‘‘सीतादिको, असप्पायो’’ति च एवं वुत्तप्पकारो विवटङ्गणरुक्खमूलादीसु निसिन्नस्स अपरिगुत्तिया असंवुतद्वारादिताय पाकटपरिस्सया, असप्पायरूपदस्सनादिना अपाकटपरिस्सया च भिक्खुस्स कायचित्तानं आबाधं करेय्युं. यत्थ गुत्ते सेनासने आबाधं न करोन्ति. एवं जानित्वाति उभयपरिस्सयरहितन्ति एवं ञत्वा पटिसेवन्तो भिक्खु वेदितब्बोति सम्बन्धो.

धातुक्खोभलक्खणस्स, तंहेतुकदुक्खवेदनालक्खणस्स वा रोगस्स पटिपक्खभावो पटिअयनट्ठो. तेनाह ‘‘पच्चनीकगमनट्ठेनाति अत्थो’’ति, वूपसमनट्ठेनाति वुत्तं होति. यस्स कस्सचीति सप्पिआदीसु यस्स कस्सचि. सप्पायस्साति हि तस्स विकारवूपसमेनाति अधिप्पायो. भिसक्कस्स कम्मं तेन विधातब्बतो. तेनाह ‘‘तेन अनुञ्ञातत्ता’’ति. नगरपरिक्खारेहीति नगरं परिवारेत्वा रक्खणकेहि. विवटपरिक्खेपो परिक्खा उड्डापो पाकारो एसिका पलिघो पाकारपत्थण्डिलन्ति सत्त ‘‘नगरपरिक्खारा’’ति वदन्ति. सीलपरिक्खारोति सुविसुद्धसीलालङ्कारो . अरियमग्गो हि इध ‘‘रथो’’ति अधिप्पेतो. तस्स च सम्मावाचादयो अलङ्कारट्ठेन ‘‘परिक्खारो’’ति वुत्ता. जीवितपरिक्खाराति जीवितस्स पवत्तिकारणानि. समुदानेतब्बाति सम्मा उद्धं उद्धं आनेतब्बा परियेसितब्बा. परिवारोपि होति अन्तरायानं परितो वारणतो. तेनाह ‘‘जीवित…पे… रक्खणतो’’ति.

तत्थ अन्तरन्ति विवरं, ओकासोति अत्थो. वेरिकानं अन्तरं अदत्वा अत्तनो सामिकानं परिवारेत्वा ठितसेवका विय रक्खणतो. अस्साति जीवितस्स. कारणभावतोति चिरप्पवत्तिया कारणभावतो. रसायनभूतं हि भेसज्जं सुचिरम्पि कालं जीवितं पवत्तेतियेव. यदिपि अनुप्पन्ना एव दुक्खवेदना भेसज्जपरिभोगेन पटिहञ्ञन्ति, न उप्पन्ना तासं सरसेनेव भिज्जनतो, उप्पन्नसदिसा पन ‘‘उप्पन्ना’’ति वुच्चन्ति. भवति हि तंसदिसेसु तब्बोहारो, यथा सा एव तित्तिरि, तानियेव ओसधानीति. तस्मा वुत्तं ‘‘उप्पन्नानन्ति जातानं भूतानं निब्बत्तान’’न्ति. सञ्चयतो पट्ठाय सो धातुक्खोभो समुट्ठानं एतेसन्ति तंसमुट्ठाना. ‘‘दुक्खवेदना’’ति वत्वा सा अकुसलसभावापि अत्थीति ततो विसेसेतुं ‘‘अकुसलविपाकवेदना’’ति वुत्तं. ब्याबाधनट्ठेन ब्याबाधो, ब्याबाधोव ब्याबज्झं, दुक्खन्ति अत्थो. नत्थि एत्थ ब्याबज्झन्ति अब्याबज्झं, निद्दुक्खता. तेनाह ‘‘अब्याबज्झपरमताया’’ति निद्दुक्खपरमतायाति. तं दुक्खन्ति रोगनिमित्तकं दुक्खं.

चीवरादीनं पच्चयानं निस्सयनं परिभोगो एवाति दस्सेतुं ‘‘ते पटिच्च निस्साया’’ति वत्वा ‘‘परिभुञ्जमाना’’ति वुत्तं. पवत्तन्तीति जीवन्ति. जीवनम्पि हि पवत्तनं, यतो जीवितिन्द्रियं ‘‘पवत्तनरस’’न्ति वुच्चति.

चतुपारिसुद्धिसम्पादनविधिवण्णना

१९. एवं पातिमोक्खसंवरादिभेदेन निद्दिट्ठं सीलं पुन साधनविभागेन दस्सेतुं ‘‘एवमेतस्मि’’न्तिआदिमारद्धं. तत्थ साधीयति सम्पादियति एतेनाति साधनं, सद्धा साधनं एतस्साति सद्धासाधनो. ननु च वीरियसतिपञ्ञाहिपि विना पातिमोक्खसंवरो न सिज्झतीति? सच्चं न सिज्झति, सद्धाय पन विसेसहेतुभावं सन्धाय एवं वुत्तन्ति दस्सेन्तो आह

‘‘सावकविसयातीतत्तासिक्खापदपञ्ञत्तिया’’ति. गरुकलहुकादिभेदे ओतिण्णे वत्थुस्मिं तस्स तस्स अपराधस्स अनुरूपं सिक्खापदपञ्ञापनं नाम सावकानं अविसयो, बुद्धानं एव विसयो. सिक्खापदपञ्ञापनं ताव तिट्ठतु, तस्स कालोपि नाम सावकानं अविसयो, बुद्धानं एव विसयोति दस्सेन्तो ‘‘सिक्खापदपञ्ञत्तियाचनपटिक्खेपो चेत्थ निदस्सन’’न्ति आह. तथा हि वुत्तं ‘‘आगमेहि त्वं सारिपुत्त, आगमेहि त्वं सारिपुत्त, तथागतोव तत्थ कालं जानिस्सती’’ति (पारा. २१). तत्थ च-सद्दो समुच्चयत्थो. तेन ‘‘अपञ्ञत्तं न पञ्ञपेम, पञ्ञत्तं न समुच्छिन्दाम, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तामा’’ति (पारा. ५६५) एवमादीनं सङ्गहो दट्ठब्बो. सद्धायाति सद्दहनेन सत्थरि, धम्मे च सद्धाय पच्चुपट्ठापनेन. जीवितेपि पगेव जीवितपरिक्खारेति अधिप्पायो.

किकीव अण्डन्ति किकीसकुणिका विय अत्तनो अण्डं. सा किर जीवितम्पि परिच्चजित्वा अण्डमेव रक्खति. चमरीव वालधिन्ति चमरीमिगो विय अत्तनो वालधिं. चमरीमिगा किर ब्याधेन परिपातियमाना जीवितम्पि परिच्चजित्वा कण्डकगुम्बादीसु लग्गं अत्तनो वालमेव रक्खन्ति. पियंव पुत्तं एककन्ति आनेत्वा सम्बन्धितब्बं. यथा हि एकपुत्तको कुटुम्बिको तं एकपुत्तं, एकनयनो च तं एकनयनं सुट्ठुतरं रक्खति. तथेव सीलं अनुरक्खमानकाति अनुकम्पनवसेन वुत्तं. सुपेसलाति सुट्ठु पियसीला. सदा सब्बकालं दहरमज्झिमथेरकालेसु. छन्नम्पि गारवानं वसेन सगारवा, गरुकारवन्तोति अत्थो.

एवमेव खोति यथा महासमुद्दो ठितधम्मो वेलं नातिक्कमति, एवमेव. मम सावकाति अरियसावके सन्धायाह. ते हि धुवसीला. इमस्मिं अत्थेति जीवितहेतुपि सीलस्स अवीतिक्कमने.

महावत्तनिअटवी नाम विञ्झाटवी. हिमवन्तपस्से अटवीति केचि. थेरन्ति नामगोत्तवसेन अपञ्ञातं एकं थेरं. निपज्जापेसुं गन्त्वा कस्सचि मा आरोचेय्याति.

पूतिलतायाति गळोचिलताय. समसीसीति जीवितसमसीसी. यस्स हि किलेससीसं अविज्जं मग्गपटिपाटिया अरहत्तमग्गो परियादियति, ततो एकूनवीसतिमे पच्चवेक्खणञाणे पतिट्ठाय भवङ्गोत्तरणे वट्टसीसं जीवितिन्द्रियं चुतिचित्तं परियादियति, सो इमाय वारसमताय ‘‘जीवितसमसीसी’’ति वुच्चति. सो च थेरो तथा परिनिब्बायि. तेन वुत्तं ‘‘समसीसी हुत्वा परिनिब्बायी’’ति. अभयत्थेरो किर महाभिञ्ञो. तस्मा चेतियं कारापेसीति वदन्ति. अप्पेवाति अप्पेव नाम अत्तनो जीवितम्पि जहेय्य, न भिन्देति न भिन्देय्य, न वीतिक्कमेय्य.

सतियाअधिट्ठितानन्ति पगेव उपट्ठिताय सतिया आरक्खवसेन अधिट्ठितानं इन्द्रियानं. अनन्वास्सवनीयतोति द्वारभावेन अभिज्झादीहि अननुबन्धितब्बतो. वरन्ति सेट्ठं. तत्तायाति उण्हाय. आदित्तायाति आदितो पट्ठाय दित्ताय. सम्पज्जलितायाति समन्ततो जलन्तिया. सजोतिभूतायाति एकजालीभूताय. सम्पलिमट्ठन्ति सब्बसो आमट्ठं, अञ्चितन्ति अत्थो. न त्वेव वरन्ति आनेत्वा सम्बन्धितब्बं. रूपेसूति रूपारम्मणेसु. अनुब्यञ्जनसो निमित्तग्गाहोति किलेसानं अनु अनु ब्यञ्जनवसेन उप्पादनेन पाकटीकरणवसेन सुभादिनिमित्तग्गाहो, अथ वा अनुब्यञ्जनसोति हत्थपादादिअनुब्यञ्जनतो, निमित्तग्गाहोति इत्थिपुरिसादिसुभादिनिमित्तग्गहणं. चक्खुद्वारादिपवत्तस्साति चक्खुद्वारादीहि पवत्तस्स. विञ्ञाणस्साति जवनविञ्ञाणस्स. निमित्तादिग्गाहं निसेधेन्तेन सम्पादेतब्बोति सम्बन्धो. असंविहितसाखापरिवारन्ति सम्मा अविहितवतिपरिक्खेपं. परस्सहारीहीति परसन्तकावहारकेहि चोरेहि. समतिविज्झतीति सब्बसो अतिविज्झति अनुपविसति.

रूपेसूति रूपहेतु रूपनिमित्तं. उप्पज्जनकअनत्थतो रक्ख इन्द्रियन्ति सम्बन्धो. एवं सेसेसु. एते हि द्वाराति एते चक्खादिद्वारा. सतिकवाटेन असंवुतत्ता विवटा. ततो एव अरक्खिता. किलेसुप्पत्तिया हेतुभावेन तंसमङ्गिनं हनन्तीति कारणूपचारेनेव वुत्तं. एते वा रूपादयो. किलेसानं आरम्मणभूता द्वारा चक्खादिद्वारा. ते कीदिसा विवटा अरक्खिता असंवुतचक्खादिहेतुं तंसमङ्गिनं हनन्तीति कारणूपचारेनेव वुत्तं. अगारन्ति गेहं. दुच्छन्नन्ति न सम्मा छादितं. अभावितन्ति लोकुत्तरभावनारहितं.

सम्पादितेतिआदिस्स वोदानपक्खस्स अत्थो वुत्तविपरियायेन वेदितब्बो. अयं पन सब्बसो किलेसानं अनुप्पादो अतिउक्कट्ठदेसना मग्गेनागतसदिसत्ता. सम्पादेतब्बोति ‘‘न पुनेवं करिस्स’’न्ति अधिट्ठानसुद्धिया सम्पादेतब्बो.

अधुनापब्बजितेनाति न चिरपब्बजितेन, नवपब्बजितेनाति अत्थो. कामरागेन डय्हामीति कामरागग्गिना परिडय्हामि. सो च पन दाहो इदानि चित्तगतोति दस्सेन्तो आह ‘‘चित्तं मे परिडय्हती’’ति. साधूति आयाचना. निब्बापनन्ति तस्स निब्बापनुपायं. गोतमाति थेरं गोत्तेन आलपति.

सञ्ञायविपरियेसाति ‘‘असुभे सुभ’’न्ति पवत्तसञ्ञाविपरियेसहेतु विपरीतसञ्ञानिमित्तं. निमित्तं परिवज्जेहि कीदिसं? रागूपसञ्हितं रागुप्पत्तिहेतुभूतं सुभनिमित्तं परिवज्जेहि न मनसि करोहि. न केवलं सुभनिमित्तस्सामनसिकारो एव, अथ खो असुभभावनाय अत्तनो चित्तं भावेहि. कथं? एकग्गं सुसमाहितं यथा तं असुभारम्मणे विक्खेपाभावेन एकग्गं, सुट्ठु अप्पितभावेन सुसमाहितञ्च होति, एवं भावेहीति. एवं समथभावनाय कामरागस्स विक्खम्भनं दस्सेत्वा इदानि समुच्छेदनविधिं दस्सेतुं ‘‘सङ्खारे’’तिआदि वुत्तं. तत्थ सङ्खारे परतो पस्साति सब्बेपि सङ्खारे अविधेय्यकताय ‘‘परे’’ति पस्स. अनिच्चताय पन उदयब्बयपटिपीळितत्ता दुक्खतो, अनत्तसभावत्ता, अत्तविरहतो च नो अत्ततो पस्स. एवं लक्खणत्तयं आरोपेत्वा विपस्सनं वड्ढेन्तो मग्गपटिपाटिया चतुत्थमग्गेन सब्बसो निब्बापेहि महारागं तेभूमकस्स अभिभवनतो महाविसयताय महारागं वूपसमेहि. यथा एतरहि, एवं मा डय्हित्थो पुनप्पुनन्ति दळ्हतरं रागविनोदने नियोजेसि.

एवं इन्द्रियसंवरसीलस्स सम्पादने विधिं दस्सेत्वा एवं तं सुसम्पादितं होतीति नयं दस्सेतुं ‘‘अपिचा’’तिआदिना तत्थ परिपूरकारिनो थेरे निदस्सेति. तत्थ ‘‘लेणं न उल्लोकितपुब्ब’’न्ति इदं सब्बत्थेव थेरस्स युगमत्तदस्सिताय वुत्तं. किं पन थेरो सेनासनं न सोधेति ? ‘‘उल्लोका पठमं ओहारेतब्ब’’न्ति हि वुत्तं, अन्तेवासिकादयो एव किरस्स सेनासनं सोधेन्ति. अस्स नागरुक्खस्स.

तस्मिं गामेति महागामे. तरुणा थञ्ञपिवनका पुत्तधीतरो यासं ता तरुणपुत्ता, तासं. लञ्जापेसीति थनपट्टिकाय थने बन्धापेत्वा राजमुद्दिकाय लञ्जापेसि. राजा थेरं चिरतरं दट्ठुं कालविक्खेपं करोन्तो ‘‘स्वे सीलानि गण्हिस्सामी’’ति आह. थेरो रञ्ञो च देविया च वन्दनकाले सत्ताकारमत्तं गण्हाति. इत्थी पुरिसोति पन विवेकं न करोति. तेनाह ‘‘ववत्थानं न करोमी’’ति. ‘‘अहो सुपरिसुद्धसीलो वतायं अय्यो’’ति दण्डदीपिकं गहेत्वा अट्ठासि. अतिपरिसुद्धं पाकटन्ति सप्पायलाभेन कम्मट्ठानं अतिविय परिसुद्धं विभूतं अहोसि. सकलं पब्बतं उन्नादयन्तोति पथविकम्पनेन सकलं पब्बतं एकं निन्नादं करोन्तो. तन्निवासिदेवतानं साधुकारदानेनाति केचि. भन्तोति अनवट्ठितो. बालोति तरुणदारको. उत्रस्तोति ञातकेहि विनाभावेन सन्त्रस्तो.

विसगण्डकरोगोति थनकन्दळरोगमाह. मासरोगादिकोपि विसगण्डकरोगोति वदन्ति. यतो पब्बजितो, ततो पट्ठाय पब्बजितकालतो पभुतीति अत्थो. इन्द्रियानीति इन्द्रियसंवरसीलानि. तेसु हि भिन्नेसु इन्द्रियानिपि भिन्नानीति वुच्चन्ति आरक्खाभावतो, इन्द्रियानेव वा निमित्तानुब्यञ्जनग्गाहस्स द्वारभूतानि भिन्नानि नाम तंसमङ्गिनो अनत्थुप्पत्तितो, विपरियायतो अभिन्नानीति वेदितब्बानि. इन्द्रियानं वा अयोनिसो उपसंहारो भेदनं, योनिसो उपसंहारो अभेदनन्ति अपरे. मित्तत्थेरोवाति महामित्तत्थेरो विय. वरेति सेट्ठे.

तथा वीरियेनाति तथा-सद्देन वीरियं विसेसेति. यथा सति अनवज्जलक्खणाव इन्द्रियसंवरसाधनं, तथा वीरियं अनवज्जलक्खणं आजीवपारिसुद्धिसाधनन्ति. वीरियापेक्खमेव विसेसनं दट्ठब्बं. तेनेवाह ‘‘सम्माआरद्धवीरियस्सा’’ति. अयुत्ता एसना अनेसना, यथावुत्तमिच्छाजीवसङ्गहा. सा एव सत्थुसासनस्स न पतिरूपाति अप्पतिरूपं, तं अनेसनं अप्पतिरूपं. अथ वा पतिरूपविरोधिनी अप्पतिरूपा, परिग्गहितधुतङ्गस्स धुतङ्गनियमविरोधिनी यस्स कस्सचि सल्लेखविकोपिनी पटिपत्ति. इमस्मिं पक्खे च-सद्दो लुत्तनिद्दिट्ठो, अनेसनं, अप्पतिरूपञ्च पहायाति. पटिसेवमानेन परिवज्जयता सम्पादेतब्बाति सम्बन्धो. ‘‘परिसुद्धुप्पादे’’ति इमिनाव धम्मदेसनादीनं परिसुद्धाय समुट्ठानता दीपिता होतीति ‘‘धम्मदेसनादीहि चस्स गुणेहि पसन्नान’’न्ति वुत्तं. आदि-सद्देन बाहुसच्चवत्तपरिपूरणइरियापथसम्पत्तिआदीनं गहणं वेदितब्बं. धुतगुणे चस्स पसन्नानन्ति एत्थापि एसेव नयो. पिण्डपातचरियादीहीति आदि-सद्देन मित्तसुहज्जपंसुकूलचरियादीनं सङ्गहो दट्ठब्बो. धुतङ्गनियमानुलोमेनाति तंतंधुतङ्गनियताय पटिपत्तिया अनुलोमवसेन, अविकोपनवसेनाति अत्थो. महिच्छस्सेव मिच्छाजीवेन जीविका, न अप्पिच्छस्स. अप्पिच्छताय उक्कंसगताय मिच्छाजीवस्स असम्भवो एवाति दस्सेतुं ‘‘एकब्याधिवूपसमत्थ’’न्तिआदि वुत्तं. तत्थ पूतिहरितकीति पूतिमुत्तपरिभावितं, पूतिभावेन वा छड्डितं हरितकं. अरियवंसो एतस्स अत्थीति, अरियवंसे वा नियुत्तोति अरियवंसिको, पच्चयगेधस्स दूरसमुस्सारितत्ता उत्तमो च सो अरियवंसिको चाति उत्तमअरियवंसिको. यस्स कस्सचीति परिग्गहितापरिग्गहितधुतङ्गेसु यस्स कस्सचि.

निमित्तं नाम पच्चये उद्दिस्स यथा अधिप्पायो ञायति एवं निमित्तकम्मं. ओभासो नाम उजुकमेव अकथेत्वा यथा अधिप्पायो विभूतो होति, एवं ओभासनं. परिकथा नाम परियायेन कथनं. तथा उप्पन्नन्ति निमित्तादिवसेन उप्पन्नं.

द्वारं दिन्नन्ति रोगसीसेन परिभोगस्स द्वारं दिन्नं. तस्मा अरोगकालेपि परिभुञ्जितुं वट्टति, आपत्ति न होतीति अत्थो. तेनाह ‘‘किञ्चापि आपत्ति न होती’’तिआदि. न वट्टतीति सल्लेखपटिपत्तियं ठितस्स न वट्टति, सल्लेखं कोपेतीति अधिप्पायो. ‘‘आजीवं पन कोपेती’’ति इमिनाव सेनासनपटिसंयुत्तधुतङ्गधरस्स निमित्तादयो न वट्टन्तीति वदन्ति. तदञ्ञधुतङ्गधरस्सापि न वट्टन्तियेवाति अपरे. अकरोन्तोति यथासकं अनुञ्ञातविसयेपि अकरोन्तो. अञ्ञत्रेवाति ठपेत्वा एव.

गणवासं पहाय अरञ्ञायतने पटिप्पस्सद्धिविवेकस्स मुद्धभूताय अग्गफलसमापत्तिया विहरन्तो महाथेरो ‘‘पविवेकं ब्रूहयमानो’’ति वुत्तो. उदरसन्निस्सितो वाताबाधो उदरवाताबाधो. असम्भिन्नं खीरं एतस्साति असम्भिन्नखीरं, तदेव पायासन्ति असम्भिन्नखीरपायासं, उदकेन असम्मिस्सखीरेन पक्कपायासन्ति अत्थो. तस्साति पायासस्स. उप्पत्तिमूलन्ति ‘‘गिहिकाले मे, आवुसो, माता सप्पिमधुसक्करादीहि योजेत्वा असम्भिन्नखीरपायासं अदासि, तेन मे फासु अहोसी’’ति अत्तनो वचीनिच्छारणसङ्खातं उप्पत्तिहेतुं. ‘‘अपरिभोगारहो पिण्डपातो’’ति कस्मा वुत्तं, ननु थेरस्स ओभासनादिचित्तुप्पत्तियेव नत्थीति? सच्चं नत्थि, अज्झासयं पन अजानन्ता एकच्चे पुथुज्जना तथा मञ्ञेय्युं, अनागते च सब्रह्मचारिनो एवं मम दिट्ठानुगतिं आपज्जेय्युन्ति पटिक्खिपि. अपिच महाथेरस्स परमुक्कंसगता सल्लेखपटिपत्ति. तथा हि दहरभिक्खुनो ‘‘कस्स सम्पन्नं न मनाप’’न्ति (पाचि. २०९, २५७, ६१२, १२२८, १२३४; चूळव. ३४३) वचनं निस्साय याव परिनिब्बाना पिट्ठखादनीयं न खादति.

वचीविञ्ञत्तिविप्फाराति वचीनिच्छारणहेतु. अत्थविञ्ञापनवसेन पवत्तमानो हि सद्दो असतिपि विञ्ञत्तिया तस्स केनचि पच्चयेन पच्चयभावे वचीविञ्ञत्तिवसेनेव पवत्ततीति ‘‘वचीविञ्ञत्तिविप्फारो’’ति वुच्चति. भुत्तोति भुत्तवा सचे भवेय्यं अहं. साति अस्स. अकारलोपेन हि निद्देसो ‘‘एवंस ते’’तिआदीसु (म. नि. १.२३; अ. नि. ६.५८; ८.७) विय. अन्तगुणन्ति अन्तभोगो. बहि चरेति आसयतो निक्खमित्वा गोचरग्गहणवसेन बहि यदि विचरेय्य. परमप्पिच्छं दस्सेतुं लोकवोहारेनेवमाह. लोके हि अयुत्तभोजनं ओदरियं गरहन्ता एवं वदन्ति ‘‘किंसु नाम तस्स अन्तानि बहि चरन्ती’’ति. आराधेमीति आदितो पट्ठाय राधेमि, वसे वत्तेमीति अत्थो.

महातिस्सत्थेरो किर दुब्भिक्खकाले मग्गं गच्छन्तो भत्तच्छेदेन, मग्गकिलमथेन च किलन्तकायो दुब्बलो अञ्ञतरस्स फलितस्स अम्बस्स मूले निपज्जि, बहूनि अम्बफलानि तहं तहं पतितानि होन्ति. तत्थेको वुड्ढतरो उपासको थेरस्स सन्तिकं उपगन्त्वा परिस्समं ञत्वा अम्बपानं पायेत्वा अत्तनो पिट्ठिं आरोपेत्वा वसनट्ठानं नेति. थेरो –

‘‘न पिता नपि ते माता, न ञाति नपि बन्धवो;

करोतेतादिसं किच्चं, सीलवन्तस्स कारणा’’ति. (विसुद्धि. १.२०) –

अत्तानं ओवदित्वा सम्मसनं आरभित्वा विपस्सनं वड्ढेत्वा तस्स पिट्ठिगतो एव मग्गपटिपाटिया अरहत्तं सच्छाकासि. इमं सन्धाय वुत्तं ‘‘अम्बखादकमहातिस्सत्थेरवत्थुपि चेत्थ कथेतब्ब’’न्ति. सब्बथापीति सब्बप्पकारेनपि अनेसनवसेन, चित्तुप्पत्तिवसेनपि, पगेव कायवचीविप्फन्दितवसेनाति अधिप्पायो. तेनाह ‘‘अनेसनाया’’तिआदि.

अपच्चवेक्खितपरिभोगे इणपरिभोगआपत्तिआदीनवस्स, तब्बिपरियायतो पच्चवेक्खितपरिभोगे आनिसंसस्स च दस्सनं आदीनवानिसंसदस्सनं. तस्स पन पच्चयाधिकारत्ता वुत्तं ‘‘पच्चयेसू’’ति. कारणकारणम्पि हि कारणभावेन वुच्चति यथा तिणेहि भत्तं सिद्धन्ति. येन कारणेन भिक्खुनो अपच्चवेक्खितपरिभोगो नाम सिया, तस्मिं वज्जिते पच्चयसन्निस्सितसीलं सिज्झति, विसुज्झति चाति दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं. तत्थ पच्चयगेधन्ति गेधग्गहणेनेव सम्मोहोपि गहितोति दट्ठब्बो तेन सह पवत्तनतो, तदुपनिस्सयतो च. धम्मेन समेन उप्पन्नेति इदं पच्चयानं आगमनसुद्धिदस्सनं, न पच्चयसन्निस्सितसीलविसुद्धिदस्सनं. पच्चयानं हि इदमत्थितं उपधारेत्वा परिभुञ्जनं पच्चयसन्निस्सितसीलं. यस्मा पन ते पच्चया ञायाधिगता एव भिक्खुना परिभुञ्जितब्बा, तस्मा वुत्तं ‘‘धम्मेन समेन उप्पन्ने पच्चये’’ति. यथावुत्तेन विधिनाति ‘‘सीतस्स पटिघाताया’’तिआदिना (म. नि. १.२३; अ. नि. ६.५८; महानि. २०६) वुत्तविधिना.

धातुवसेनवाति ‘‘यथापच्चयं वत्तमानं धातुमत्तमेवेतं, यदिदं चीवरादि, तदुपभुञ्जको च पुग्गलो’’ति एवं धातुमनसिकारवसेन वा. पटिकूलवसेन वाति पिण्डपाते ताव आहारे पटिकूलसञ्ञावसेन, ‘‘सब्बानि पन इमानि चीवरादीनि अजिगुच्छनीयानि, इमं पूतिकायं पत्वा अतिविय जिगुच्छनीयानि जायन्ती’’ति एवं पटिकूलमनसिकारवसेन वा. ततो उत्तरीति पटिलाभकालतो उपरि. अनवज्जोवपरिभोगो आदितोव पञ्ञाय परिसोधितत्ता अधिट्ठहित्वा ठपितपत्तचीवरानं वियाति. पच्चवेक्खणाय आदिसुद्धिदस्सनपरमेतं, न परिभोगकाले पच्चवेक्खणपटिक्खेपपरं. तेनाह ‘‘परिभोगकालेपी’’तिआदि. तत्राति तस्मिं परिभोगकाले पच्चवेक्खणे. सन्निट्ठानकरोति असन्देहकरो एकन्तिको.

थेय्यपरिभोगो नाम अनरहस्स परिभोगो. भगवतापि अत्तनो सासने सीलवतो पच्चया अनुञ्ञाता, न दुस्सीलस्स. दायकानम्पि सीलवतो एव परिच्चागो, न दुस्सीलस्स. अत्तनो कारानं महप्फलभावस्स पच्चासीसनतो. इति सत्थारा अननुञ्ञातत्ता, दायकेहि च अपरिच्चत्तत्ता दुस्सीलस्स परिभोगो थेय्याय परिभोगो थेय्यपरिभोगो. इणवसेन परिभोगो इणपरिभोगो, पटिग्गाहकतो दक्खिणाविसुद्धिया अभावतो इणं गहेत्वा परिभोगो वियाति अत्थो. तस्माति ‘‘सीलवतो’’तिआदिना वुत्तमेवत्थं कारणभावेन पच्चामसति. चीवरं कायतो मोचेत्वा परिभोगे परिभोगे पुरेभत्त…पे… पच्छिमयामेसु पच्चवेक्खितब्बन्ति सम्बन्धो. तथा असक्कोन्तेन यथावुत्तकालविसेसवसेन एकदिवसे चतुक्खत्तुं तिक्खत्तुं द्विक्खत्तुं सकिंयेव वा पच्चवेक्खितब्बं. सचे अरुणं उग्गच्छति, इणपरिभोगट्ठाने तिट्ठति. हिय्यो यं मया चीवरं परिभुत्तं, तं यावदेव सीतस्स पटिघाताय…पे… हिरिकोपीनपटिच्छादनत्थं. हिय्यो यो मया पिण्डपातो परिभुत्तो, सो ‘‘नेव दवाया’’तिआदिना सचे अतीतपरिभोगपच्चवेक्खणं न करेय्याति वदन्ति, तं वीमंसितब्बं. सेनासनम्पि परिभोगे परिभोगेति पवेसे पवेसे. सतिपच्चयताति सतिया पच्चयभावो पटिग्गहणस्स, परिभोगस्स च पच्चवेक्खणसतिया पच्चयभावो युज्जति, पच्चवेक्खित्वाव पटिग्गहेतब्बं, परिभुञ्जितब्बञ्चाति अत्थो. तेनेवाह ‘‘सतिं कत्वा’’तिआदि. एवं सन्तेपीति यदिपि द्वीसुपि ठानेसु पच्चवेक्खणा युत्ता, एवं सन्तेपि. अपरे पनाहु – सति पच्चयताति सति भेसज्जपरिभोगस्स पच्चयभावे, सति पच्चयेति अत्थो. एवं सन्तेपीति पच्चये सतिपीति. तं तेसं मतिमत्तं. तथा हि पच्चयसन्निस्सितसीलं पच्चवेक्खणाय विसुज्झति, न पच्चयस्स भावमत्तेन.

एवं पच्चयसन्निस्सितसीलस्स विसुद्धिं दस्सेत्वा तेनेव पसङ्गेन सब्बापि विसुद्धियो दस्सेतुं ‘‘चतुब्बिधा हि सुद्धी’’तिआदिमाह. तत्थ सुज्झति एतायाति सुद्धि, यथाधम्मं देसनाव सुद्धि देसनासुद्धि. वुट्ठानस्सापि चेत्थ देसनाय एव सङ्गहो दट्ठब्बो. छिन्नमूलापत्तीनं पन अभिक्खुतापटिञ्ञाव देसना. अधिट्ठानविसिट्ठो संवरोव सुद्धि संवरसुद्धि. धम्मेन समेन पच्चयानं परियेट्ठि एव सुद्धि परियेट्ठिसुद्धि. चतूसुपि पच्चयेसु वुत्तविधिना पच्चवेक्खणाव सुद्धि पच्चवेक्खणसुद्धि. एस ताव सुद्धीसु समासनयो. सुद्धिमन्तेसु पन देसना सुद्धि एतस्साति देसनासुद्धि. सेसेसुपि एसेव नयो. सुद्धि-सद्दो पन वुत्तनयोव. एवन्ति संवरभेदं सन्धायाह. पहायाति वज्जेत्वा, अकत्वाति अत्थो.

दातब्बट्ठेन दायं, तं आदियन्तीति दायादा. अननुञ्ञातेसु सब्बेन सब्बं परिभोगाभावतो, अनुञ्ञातेसु एव च परिभोगसम्भवतो भिक्खूहि परिभुञ्जितब्बपच्चया भगवतो सन्तका. ‘‘धम्मदायादा मे, भिक्खवे, भवथ मा आमिसदायादा. अत्थि मे तुम्हेसु अनुकम्पा ‘किन्ति मे सावका धम्मदायादा भवेय्युं नो आमिसदायादा’’’ति (म. नि. १.२९) एवं पवत्तं धम्मदायादसुत्तञ्च एत्थ एतस्मिं अत्थे साधकं.

अवीतरागानं तण्हापरवसताय पच्चयपरिभोगे सामिभावो नत्थि, तदभावेन वीतरागानं तत्थ सामिभावो यथारुचिपरिभोगसम्भवतो. तथा हि ते पटिकूलम्पि अप्पटिकूलाकारेन, अप्पटिकूलम्पि पटिकूलाकारेन, तदुभयम्पि वज्जेत्वा अज्झुपेक्खनाकारेन पच्चये परिभुञ्जन्ति, दायकानञ्च मनोरथं परिपूरेन्ति. तेनाह ‘‘ते हि तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्जन्ती’’ति.

सब्बेसन्ति अरियानं, पुथुज्जनानञ्च. कथं पुथुज्जनानं इमे परिभोगा सम्भवन्ति? उपचारवसेन. यो हि पुथुज्जनस्सापि सल्लेखपटिपत्तियं ठितस्स पच्चयगेधं पहाय तत्थ तत्थ अनुपलित्तेन चित्तेन परिभोगो, सो सामिपरिभोगो विय होति. सीलवतो पन पच्चवेक्खितपरिभोगो दायज्जपरिभोगो विय होति, दायकानं मनोरथस्स अविराधनतो. तथा हि वुत्तं ‘‘दायज्जपरिभोगेयेव वा सङ्गहं गच्छती’’ति. कल्याणपुथुज्जनस्स परिभोगे वत्तब्बमेव नत्थि, तस्स सेक्खसङ्गहतो. सेक्खसुत्तं (सं. नि. ५.१३) हेतस्सत्थस्स साधकं. तेनाह ‘‘सीलवापिही’’तिआदि. पच्चनीकत्ताति यथा इणायिको अत्तनो रुचिया इच्छितदेसं गन्तुं न लभति, एवं इणपरिभोगयुत्तो लोकतो निस्सरितुं न लभतीति तप्पटिपक्खत्ता सीलवतो पच्चवेक्खितपरिभोगो आणण्यपरिभोगोति आह ‘‘आणण्यपरिभोगो वा’’ति. एतेन निप्परियायतो चतुपरिभोगविनिमुत्तो विसुंयेवायं परिभोगोति दस्सेति. इमाय सिक्खायाति सीलसङ्खाताय सिक्खाय. किच्चकारीति पटिञ्ञानुरूपं पटिपज्जनतो युत्तपत्तकारी.

इदानि तमेव किच्चकारितं सुत्तपदेन विभावेतुं ‘‘वुत्तम्पि चेत’’न्तिआदि वुत्तं. तत्थ विहारन्ति पतिस्सयं. सयनासनन्ति मञ्चादिं. उभयेनपि सेनासनमेव वुत्तं. आपन्ति उदकं. सङ्घाटिरजूपवाहनन्ति पंसुमलादिनो सङ्घाटिगतरजस्स धोवनं. सुत्वान धम्मं सुगतेन देसितन्ति चीवरादीसु ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवति सीतस्स पटिघाताया’’तिआदिना (म. नि. १.२३; अ. नि. ६.५८; महानि. २०६) नयेन भगवता देसितं धम्मं सुत्वा. सङ्खाय सेवे वरपञ्ञसावकोति ‘‘पिण्ड’’न्ति वुत्तं पिण्डपातं, विहारादिपदेहि वुत्तं सेनासनं, ‘‘पिपासागेलञ्ञस्स वूपसमनतो पानीयम्पि गिलानपच्चयो’’ति आपमुखेन दस्सितं गिलानपच्चयं, सङ्घाटियादिचीवरन्ति चतुब्बिधं पच्चयं सङ्खाय ‘‘यावदेव इमस्स कायस्स ठितिया’’तिआदिना (म. नि. १.२३; २.२४; ३.७५; सं. नि. ४.१२०; अ. नि. ६.५८; ८.९; ध. स. १३५५) नयेन पच्चवेक्खित्वा. सेवे सेवितुं सक्कुणेय्य उत्तमपञ्ञस्स भगवतो सावको सेखो वा पुथुज्जनो वा.

यस्मा च सङ्खाय सेवी वरपञ्ञसावको, तस्मा हि पिण्डे…पे… पोक्खरे वारिबिन्दु, तथा होति. कालेनाति अरियानं भोजनकाले. लद्धाति लभित्वा. परतोति अञ्ञतो दायकतो. अनुग्गहाति अनुकम्पाय बहुम्हि उपनीते मत्तं सो जञ्ञा जानेय्य सततं सब्बकालं उपट्ठितो उपट्ठितस्सति. आलेपनरूहने यथाति भेसज्जलेपनेन वणस्स रुहने विय, मत्तं जानेय्याति योजना. आहरेति आहरेय्य. ‘‘आहरेय्याहार’’न्ति वा पाठो. यापनत्थन्ति सरीरस्स यापनाय. अमुच्छितोति तण्हामुच्छाय अमुच्छितो गेधं तण्हं अनापन्नो.

अत्तनो मातुलस्स सङ्घरक्खितत्थेरस्सेव नामस्स गहितत्ता भागिनेय्यसङ्घरक्खितसामणेरो. सालिकूरन्ति सालिभत्तं. सुनिब्बुतन्ति सुसीतलं. असञ्ञतोति अपच्चवेक्खणं सन्धायाह. सब्बासवपरिक्खीणोति परिक्खीणसब्बासवो.

पठमसीलपञ्चकवण्णना

२०. परियन्तो एतेसं अत्थीति परियन्तानि, परियन्तानि सिक्खापदानि येसं ते परियन्तसिक्खापदा, तेसं परियन्तसिक्खापदानं. उपसम्पन्नानन्ति ठपेत्वा कल्याणपुथुज्जनसेक्खासेक्खे तदञ्ञेसं उपसम्पन्नानं. सामञ्ञजोतनापि हि विसेसे तिट्ठति. कुसलधम्मे युत्तानन्ति विपस्सनाचारे युत्तपयुत्तानं. सेक्खधम्मा परियन्ता परमा मरियादा एतस्साति सेक्खपरियन्तो. नामरूपपरिच्छेदतो, कुसलधम्मसमादानतो वा पन पट्ठाय याव गोत्रभू, ताव पवत्तकुसलधम्मप्पबन्धो सेक्खधम्मे आहच्च ठितो सेक्खपरियन्तो. सेक्खधम्मानं वा हेट्ठिमन्तभूता सिक्खितब्बा लोकिया तिस्सो सिक्खा सेक्खपरियन्तो, तस्मिं सेक्खपरियन्ते. परिपूरकारीनन्ति किञ्चिपि सिक्खं अहापेत्वा पूरेन्तानं. उपरिविसेसाधिगमत्थं काये च जीविते च अनपेक्खानं. ततो एव सीलपारिपूरिअत्थं परिच्चत्तजीवितानं. दिट्ठिसंकिलेसेन अपरामसनीयतो पारिसुद्धिवन्तं सीलं अपरामट्ठपारिसुद्धिसीलं. किलेसानं सब्बसो पटिप्पस्सद्धिया पारिसुद्धिवन्तं सीलं पटिप्पस्सद्धिपारिसुद्धिसीलं.

अनुपसम्पन्नानं असेक्खानं, सेक्खानं, कल्याणपुथुज्जनानञ्च सीलं महानुभावताय आनुभावतो अपरियन्तमेवाति आह ‘‘गणनवसेन सपरियन्तत्ता’’ति. कायवाचानं संवरणतो, विनयनतो च संवरविनया. पेय्यालमुखेन निद्दिट्ठाति तत्थ तत्थ सत्थारा देसितवित्थारनयेन यथावुत्तगणनतो निद्दिट्ठा. सिक्खाति सीलसङ्खाता सिक्खा. विनयसंवरेति विनयपिटके. गणनवसेन सपरियन्तम्पि उपसम्पन्नानं सीलन्ति हेट्ठा वुत्तं आनेत्वा सम्बन्धितब्बं. यं किञ्चि हि उपसम्पन्नेन सिक्खितब्बं सीलं नाम, तत्थ कस्सचिपि अनवसेसतो अनवसेसवसेन. समादानभावन्ति समादानसब्भावं. लाभ…पे… वसेन अदिट्ठपरियन्तभावो लाभादिहेतु सीलस्स अवीतिक्कमो.

धनं चजे अङ्गवरस्स हेतु पारिपन्थिकचोरादीहि उपद्दुतो. अङ्गं चजे जीवितं रक्खमानो सप्पदट्ठादिकाले. अङ्गं धनं जीवितञ्चापि सब्बं, चजे नरो धम्ममनुस्सरन्तो सुतसोममहाबोधिसत्तादयो विय. तेनाह ‘‘इमं सप्पुरिसानुस्सतिं अविजहन्तो’’ति. जिघच्छापरिस्समेन जीवितसंसये सतिपि. सिक्खापदं अवीतिक्कम्माति अस्सामिकेसु अम्बफलेसु भूमियं पतितेसु समीपेयेव सन्तेसुपि पटिग्गाहकाभावेन अपरिभुञ्जन्तो पटिग्गहणसिक्खापदं अवीतिक्कमित्वा.

सीलवन्तस्साति सीलवन्तभावस्स कारणा, सीलवन्तस्स वा तुय्हं एतादिसं अंसेन वाहणादिकं किच्चं करोति, कारणा सीलस्साति अधिप्पायो. सुधोतजातिमणि वियाति चतूसु पासाणेसु सम्मदेव धोतजातिमणि विय. महासङ्घरक्खितभागिनेय्यसङ्घरक्खितत्थेरानं वियाति महासङ्घरक्खितत्थेरस्स, तस्सेव भागिनेय्यसङ्घरक्खितत्थेरस्स विय च. ‘‘किमत्थं मयं इधागता’’ति महाजनस्स विप्पटिसारो भविस्सतीति अधिप्पायो. अच्छरिकायाति अङ्गुलिफोटनेन. असतियाति सतिसम्मोसेन. अञ्ञाणपकतन्ति अञ्ञाणेन अपरज्झित्वा कतं, अजानित्वा कतन्ति अत्थो.

अप्पस्सुतोपि चे होतीति सुत्तगेय्यादिसुतरहितो होति चे. सीलेसु असमाहितोति पातिमोक्खसंवरादिसीलेसुपि न सम्मा पतिट्ठितो होति चे. नास्स सम्पज्जते सुतन्ति अस्स सीलरहितस्स पुग्गलस्स सुतं अत्तनो, परेसञ्च कत्थचि भवसम्पत्तिआवहं न होति. ‘‘दुस्सीलोयं पुरिसपुग्गलो’’ति हि सिक्खाकामा न तस्स सन्तिकं उपसङ्कमन्ति. बहुस्सुतोपि चेति एत्थ चे-ति निपातमत्तं. पसंसितोति पसंसितो एव नाम.

रागवसेन अपरामट्ठगहणेन तण्हापरामासाभावमाह. तथारूपन्ति रागवसेन अपरामट्ठं. भिन्दित्वाति हनित्वा. सञ्ञपेस्सामीति सञ्ञत्तिं करिस्सामि, अप्पकं वेलं मं विस्सेज्जेतुन्ति अधिप्पायो. अट्टियामीति जिगुच्छामि. हरायामीति लज्जामि.

पलिपन्नोति सीदन्तो, सम्मक्खितो वा. सीलेनेव सद्धिं मरिस्सामीति सीलं अविनासेन्तो तेन सहेव मरिस्सामि, न इदानि कदाचिपि तं परिच्चजिस्सामि. सति हि भवादाने सीलेन वियोगो सिया, भवमेव नादियिस्सामीति अधिप्पायो. रोगं सम्मसन्तोति रोगभूतं वेदनं वेदनामुखेन सेसारूपधम्मे, रूपधम्मे च परिग्गहेत्वा विपस्सन्तो.

रुप्पतोति विकारं आपादियमानसरीरस्स. परिसुस्सतीति समन्ततो सुस्सति. यथा किं? पुप्फं यथा पंसुनि आतपे कतं सूरियातपसन्तत्ते पंसुनि ठपितं सिरीसादिपुप्फं वियाति अत्थो. अजञ्ञन्ति अमनुञ्ञं जिगुच्छनीयं. जञ्ञसङ्खातन्ति बालेहि ‘‘जञ्ञ’’न्ति एवं कित्तितं. जञ्ञरूपं अपस्सतोति यथाभूतं अप्पस्सतो अविद्दसुनो ‘‘जञ्ञ’’न्ति पसंसितं. धिरत्थुमन्ति धि अत्थु इमं, धि-सद्दयोगेन सब्बत्थ उपयोगवचनं, इमस्स पूतिकायस्स धिकारो होतूति अत्थो. दुग्गन्धियन्ति दुग्गन्धिकं दुग्गन्धवन्तं. यत्थ यथावुत्ते पूतिकाये रागहेतु पमत्ता पमादं आपन्ना. पजाति सत्ता. हापेन्ति मग्गं सुगतूपपत्तियाति सुगतूपपत्तिया मग्गं, सीलम्पि हापेन्ति, पगेव झानादिन्ति अधिप्पायो. केवलं ‘‘अरहन्तो’’ति वत्तब्बा सावकखीणासवा, इतरे पन पच्चेकबुद्धा सम्मासम्बुद्धाति सह विसेसनेनाति आह ‘‘अरहन्तादीन’’न्ति. सब्बदरथप्पटिप्पस्सद्धियाति सब्बकिलेसदरथप्पटिप्पस्सद्धिया.

दुतियसीलपञ्चकवण्णना

पाणातिपातादीनन्ति आदि-सद्देन अदिन्नादानादीनं अग्गमग्गवज्झकिलेसपरियोसानानं सङ्गहो दट्ठब्बो. पहानादीति आदि-सद्देन वेरमणिआदीनं चतुन्नं. केसुचि पोत्थकेसु ‘‘पहानवसेना’’ति लिखन्ति, सा पमादलेखा. पाणातिपातस्स पहानं सीलन्ति हिरोत्तप्पकरुणालोभादिपमुखेन येन कुसलचित्तुप्पादेन पाणातिपातो पहीयति, तं पाणातिपातस्स पहानं सीलनट्ठेन सीलं. तथा पाणातिपाता विरति वेरमणी सीलं. पाणातिपातस्स पटिपक्खचेतना चेतना सीलं. पाणातिपातस्स संवरणं पवेसद्वारपिधानं संवरो सीलं. पाणातिपातस्स अवीतिक्कमनं अवीतिक्कमो सीलं. अदिन्नादानस्सातिआदीसुपि एसेव नयो. अभिज्झादीनं पन अनभिज्झादिवसेन पहानं वेदितब्बं. वेरमणी चेतना तंसम्पयुत्ता संवरावीतिक्कमा तप्पमुखा धम्मा.

एवं दसकुसलकम्मपथवसेन पहानसीलादीनि दस्सेत्वा इदानि सउपायानं अट्ठन्नं समापत्तीनं, अट्ठारसन्नं महाविपस्सनानं, अरियमग्गानञ्च वसेन तानि दस्सेतुं ‘‘नेक्खम्मेना’’तिआदि आरद्धं. तत्थ नेक्खम्मेनाति अलोभप्पधानेन कुसलचित्तुप्पादेन. कुसला हि धम्मा कामपटिपक्खा इध ‘‘नेक्खम्म’’न्ति अधिप्पेता. तेनाह ‘‘कामच्छन्दस्स पहानं सील’’न्तिआदि. तत्थ पहानसीलादीनि हेट्ठा वुत्तनयेनेव वेदितब्बानि. विसेसमेव वक्खाम. अब्यापादेनाति मेत्ताय. आलोकसञ्ञायाति विभूतं कत्वा मनसिकरणेन उपट्ठितआलोकसञ्जाननेन . अविक्खेपेनाति समाधिना. धम्मववत्थानेनाति कुसलादिधम्मानं याथावनिच्छयेन. सपच्चयनामरूपववत्थानेनातिपि वदन्ति.

एवं कामच्छन्दादिनीवरणप्पहानेन ‘‘अभिज्झं लोके पहाया’’तिआदिना (विभ. ५३८) वुत्ताय पठमज्झानाधिगमस्स उपायभूताय पुब्बभागपटिपदाय वसेन पहानसीलादीनि दस्सेत्वा इदानि सउपायानं अट्ठसमापत्तिआदीनं वसेन दस्सेतुं ‘‘ञाणेना’’तिआदि वुत्तं. नामरूपपरिग्गहकङ्खावितरणानं हि विबन्धभूतस्स मोहस्स दूरीकरणेन ञातपरिञ्ञाय ठितस्स अनिच्चसञ्ञादयो सिज्झन्ति. तथा झानसमापत्तीसु अभिरतिनिमित्तेन पामोज्जेन. तत्थ अनभिरतिया विनोदिताय झानादीनं समधिगमोति समापत्तिविपस्सनानं अरतिविनोदनअविज्जापदालनादिना उपायोति वुत्तं ‘‘ञाणेन अविज्जाय, पामोज्जेन अरतिया’’ति. उप्पटिपाटिनिद्देसो पन नीवरणसभावाय अविज्जाय हेट्ठानीवरणेसुपि सङ्गहदस्सनत्थन्ति दट्ठब्बं.

‘‘पठमेनझानेन नीवरणान’’न्तिआदीसु कथं झानानं सीलभावो, कथं वा तत्थ विरतिया सम्भवो. सुविसुद्धकायकम्मादिकस्स हि चित्तसमादानवसेन इमानि झानानि पवत्तन्ति, न परित्तकुसलानि विय कायकम्मादिविसोधनवसेन, नापि मग्गफलधम्मा विय दुच्चरितदुराजीवसमुच्छेदपटिप्पस्सम्भनवसेनाति? सच्चमेतं. महग्गतधम्मेसु निप्परियायेन नत्थि सीलनट्ठो, कुतो विरमणट्ठो. परियायेन पनेतं वुत्तन्ति दट्ठब्बं. को पन सो परियायो? यदग्गेन महग्गता कुसलधम्मा पटिपक्खे पजहन्ति, तदग्गेन ततो ओरता. ते च यथा चित्तं नारोहन्ति, एवं संवुता नाम होन्ति. परियुट्ठानसङ्खातो मनोद्वारे वीतिक्कमो नत्थि एतेसूति अवीतिक्कमाति च वुच्चन्ति, चेतना पन तंसम्पयुत्ताति. सोयमत्थो परतो आगमिस्सति. एवञ्च कत्वा वितक्कादिपहानवचनम्पि समत्थितं होति. न हि निप्परियायतो सीलं कुसलधम्मानं पहायकं युज्जति, न चेत्थ अकुसलवितक्कादयो अधिप्पेता. किञ्चापि पठमज्झानूपचारेयेव दुक्खस्स, चतुत्थज्झानूपचारे च सुखस्स पहानं होति, अतिसयपहानं पन सन्धाय वुत्तं ‘‘चतुत्थेन झानेन सुखदुक्खानं पहान’’न्ति. ‘‘आकासानञ्चायतनसमापत्तिया’’तिआदीसु यं वत्तब्बं, तं आरुप्पकथायं (विसुद्धि. १.२७५ आदयो) आगमिस्सति.

अनिच्चस्स, अनिच्चन्ति वा अनुपस्सना अनिच्चानुपस्सना. तेभूमिकधम्मानं अनिच्चतं गहेत्वा पवत्ताय विपस्सनायेतं नामं. निच्चसञ्ञायाति ‘‘सङ्खतधम्मा निच्चा सस्सता’’ति एवं पवत्ताय मिच्छासञ्ञाय, सञ्ञाग्गहणेनेव दिट्ठिचित्तानम्पि गहणं दट्ठब्बं. एस नयो इतो परासुपि. निब्बिदानुपस्सनायाति सङ्खारेसु निब्बिन्दनाकारेन पवत्ताय अनुपस्सनाय. नन्दियाति सप्पीतिकतण्हाय. विरागानुपस्सनायाति विरज्जनाकारेन पवत्ताय अनुपस्सनाय. रागस्साति सङ्खारेसु रागस्स. निरोधानुपस्सनायाति सङ्खारानं निरोधस्स अनुपस्सनाय. यथा वा सङ्खारा निरुज्झन्तियेव, आयतिं पुनब्भववसेन न उप्पज्जन्ति, एवं अनुपस्सना निरोधानुपस्सना. तेनेवाह ‘‘निरोधानुपस्सनाय निरोधेति नो समुदेती’’ति (पटि. म. १.८३). मुञ्चितुकामताय हि अयं बलप्पत्ता. सङ्खारानं पटिनिस्सज्जनाकारेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना. पटिसङ्खा सन्तिट्ठना हि अयं . आदानस्साति निच्चादिवसेन गहणस्स. सन्ततिसमूहकिच्चारम्मणवसेन एकत्तगहणं घनसञ्ञा, तस्सा घनसञ्ञाय. आयूहनस्साति अभिसङ्खरणस्स. सङ्खारानं अवत्थादिविसेसापत्ति विपरिणामो. धुवसञ्ञायाति थिरभावगहणस्स. निमित्तस्साति समूहादिघनवसेन सकिच्चपरिच्छेदताय च सङ्खारानं सविग्गहताय. पणिधियाति रागादिपणिधिया, तण्हावसेन सङ्खारेसु निन्नतायाति अत्थो. अभिनिवेसस्साति अत्तानुदिट्ठिया. अनिच्चदुक्खादिवसेन सब्बतेभूमकधम्मतिरणा अधिपञ्ञाधम्मविपस्सना. सारादानाभिनिवेसस्साति असारेसु सारगहणविपल्लासस्स. यथाभूतञाणदस्सनं थिरभावपत्ता अनिच्चादिअनुपस्सनाव. उदयब्बयञाणन्ति केचि. सप्पच्चयनामरूपदस्सनन्ति अपरे. ‘‘इस्सरकुत्तादिवसेन लोको समुप्पन्नो’’ति अभिनिवेसो सम्मोहाभिनिवेसो. उच्छेदसस्सताभिनिवेसोति केचि. ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिनयप्पवत्ता (म. नि. १.१८; सं. नि. २.२०; महानि. १७४) संसयापत्ति सम्मोहाभिनिवेसोति अपरे. सङ्खारेसु ताणलेणभावगहणं आलयाभिनिवेसो. ‘‘आलयरता आलयसम्मुदिता’’ति (दी. नि. २.६७; म. नि. १.२८१; २.३३७; सं. नि. १.१७२; महाव. ७-८) वचनतो आलयो तण्हा. सा एव चक्खादीसु, रूपादीसु च अभिनिविसनवसेन पवत्तिया आलयाभिनिवेसोति अपरे. ‘‘एवं ठिता ते सङ्खारा पटिनिस्सज्जीयन्ती’’ति पवत्तं ञाणं पटिसङ्खानुपस्सना. अप्पटिसङ्खा पटिसङ्खाय पटिपक्खभूता मोहप्पधाना अकुसलधम्मा. वट्टतो विगतत्ता विवट्टं निब्बानं, तत्थ निन्नभावसङ्खातेन अनुपस्सनेन पवत्ति विवट्टानुपस्सना, सङ्खारुपेक्खा चेव अनुलोमञाणञ्च. सञ्ञोगाभिनिवेसो संयुज्जनवसेन सङ्खारेसु अभिनिविसनं.

दिट्ठेकट्ठानन्ति दिट्ठिया सहजेकट्ठानञ्च पहानेकट्ठानञ्च. ओळारिकानन्ति उपरिमग्गवज्झे किलेसे उपादाय वुत्तं. अञ्ञथा दस्सनेन पहातब्बापि दुतियमग्गवज्झेहि ओळारिका. अणुसहगतानन्ति अणुभूतानं, इदं हेट्ठिममग्गवज्झे उपादाय वुत्तं. सब्बकिलेसानन्ति अवसिट्ठसब्बकिलेसानं. न हि पठममग्गादीहि पहीना किलेसा पुन पहीयन्ति.

‘‘चित्तस्सअविप्पटिसाराय संवत्तन्ती’’तिआदीसु संवरो अविप्पटिसारत्थाय. ‘‘अविप्पटिसारत्थानि खो, आनन्द, कुसलानि सीलानी’’ति (अ. नि. १०.१) वचनतो चेतसो अविप्पटिसारत्थाय भवन्ति. अविप्पटिसारो पामोज्जत्थाय. ‘‘योनिसो मनसि करोतो पामोज्जं जायती’’ति (दी. नि. ३.३५९) वचनतो पामोज्जाय संवत्तन्ति. पामोज्जं पीतिया. ‘‘पमुदितस्स पीति जायती’’ति (दी. नि. १.४६६; ३.३५९; अ. नि. ३.९६; ६.१०; ११.१२) वचनतो पीतिया संवत्तन्ति. पीति पस्सद्धत्थाय. ‘‘पीतिमनस्स कायो पस्सम्भती’’ति (दी. नि. १.४६६; ३.३५९; अ. नि. ३.९६; ६.१०; ११.१२) वचनतो पस्सद्धिया संवत्तन्ति. पस्सद्धि सुखत्थाय. ‘‘पस्सद्धकायो सुखं वेदेती’’ति (दी. नि. १.४६६; ३.३५९; अ. नि. ३.९६; ६.१०; ११.१२) वचनतो सोमनस्साय संवत्तन्तीति. ‘‘सुखत्थाय सुखं वेदेती’’ति चेत्थ सोमनस्सं ‘‘सुख’’न्ति वुत्तं. आसेवनायाति समाधिस्स आसेवनाय. निरामिसे हि सुखे सिद्धे ‘‘सुखिनो चित्तं समाधियती’’ति (दी. नि. १.४६६; ३.३५९; अ. नि. ३.९६; ६.१०; ११.१२) वचनतो समाधि सिद्धोयेव होति, तस्मा समाधिस्स आसेवनाय पगुणबलवभावाय संवत्तन्तीति अत्थो. भावनायाति तस्सेव समाधिस्स वड्ढिया. बहुलीकम्मायाति पुनप्पुनं किरियाय. अलङ्कारायाति तस्सेव समाधिस्स पसाधनभूतसद्धिन्द्रियादिनिप्फत्तिया अलङ्काराय संवत्तन्ति. परिक्खारायाति अविप्पटिसारादिकस्स समाधिसम्भारस्स सिद्धिया तस्सेव समाधिस्स परिक्खाराय संवत्तन्ति. सम्भारत्थो हि इध परिक्खार-सद्दो. ‘‘ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा’’तिआदीसु (म. नि. १.१९१) विय सम्भारोति च पच्चयो वेदितब्बो. कामञ्चायं परिक्खार-सद्दो ‘‘रथो सीलपरिक्खारो’’तिआदीसु (सं. नि. ५.४) अलङ्कारत्थो. ‘‘सत्तहि नगरपरिक्खारेहि सुपरिक्खत्तं होती’’तिआदीसु (अ. नि. ७.६७) परिवारत्थो वुत्तो. इध पन अलङ्कारपरिवारानं विसुं गहितत्ता ‘‘सम्भारत्थो’’ति वुत्तं . परिवारायाति मूलकारणभावेनेव समाधिस्स परिवारभूतसतिवीरियादिधम्मविसेससाधनेन परिवारसम्पत्तिया संवत्तन्ति. पारिपूरियाति वसीभावसम्पापनेन, विपस्सनाय पदट्ठानभावापादनेन च परिपुण्णभावसाधनतो समाधिस्स पारिपूरिया संवत्तन्ति.

एवं सुपरिसुद्धसीलमूलकं सब्बाकारपरिपूरं समाधिं दस्सेत्वा इदानि ‘‘समाहितो पजानाति पस्सति, यथाभूतं जानं पस्सं निब्बिन्दति, निब्बिन्दं विरज्जति , विरागा विमुच्चती’’ति (अ. नि. १०.२; स. नि. ३.१४) वचनतो सीलमूलकानि समाधिपदट्ठानानि पयोजनानि दस्सेतुं ‘‘एकन्तनिब्बिदाया’’तिआदि वुत्तं. निब्बिदाय हि दस्सिताय तस्सा पदट्ठानभूतं यथाभूतञाणदस्सनं दस्सितमेव होति, तस्मिं असति निब्बिदाय असिज्झनतो. निब्बिदादयो अत्थतो विभत्ता एव. यथाभूतञाणदस्सनन्ति पनेत्थ सप्पच्चयनामरूपदस्सनं अधिप्पेतं. एवमेत्थ अमतमहानिब्बानपरियोसानं सीलस्स पयोजनं दस्सितन्ति वेदितब्बं.

इदानि पहानादीसु सीलत्थं दस्सेतुं ‘‘एत्थ चा’’तिआदि आरद्धं. तत्थ पजहनं अनुप्पादनिरोधो पहानन्ति तस्स भावसाधनतं सन्धाय ‘‘पहानन्ति कोचि धम्मो नाम नत्थी’’ति वुत्तं. यथा पनस्स धम्मभावो सम्भवति, तथा हेट्ठा संवण्णितमेव. एवं हिस्स सीलभावो सुट्ठु युज्जति. तं तं पहानन्ति ‘‘पाणातिपातस्स पहानं, अदिन्नादानस्स पहान’’न्ति एवं वुत्तं तं तं पहानं. तस्स तस्स कुसलधम्मस्साति पाणातिपातस्स पहानं मेत्तादिकुसलधम्मस्स, अदिन्नादानस्स पहानं चागादिकुसलधम्मस्साति एवं तस्स तस्स कुसलधम्मस्स. पतिट्ठानट्ठेनाति पतिट्ठानभावेन. पहानं हि तस्मिं सति होति, असति न होति, तस्स ‘‘पतिट्ठान’’न्ति वत्तब्बतं लभतीति कत्वा यस्मिं सन्ताने पाणातिपातादयो तस्स पकम्पहेतवोति तप्पहानं विकम्पाभावकरणेन च समाधानं वुत्तं. एवं सेसपहानेसुपि वत्तब्बं. समाधानं सण्ठपनं, संयमनं वा. इतरे चत्तारोति वेरमणिआदयो चत्तारो धम्मा न पहानं विय वोहारमत्तन्ति अधिप्पायो. ततो ततोति तम्हा तम्हा पाणातिपातादितो. तस्स तस्साति पाणातिपातादिकस्स संवरणवसेन, तस्स तस्स वा संवरस्स वसेन. तदुभयसम्पयुत्तचेतनावसेनाति वेरमणीहि, संवरधम्मेहि च सम्पयुत्ताय चेतनाय वसेन. तं तं अवीतिक्कमन्तस्साति तं तं पाणातिपातादिं अवीतिक्कमन्तस्स पुग्गलस्स, धम्मसमूहस्स वा वसेन चेतसो पवत्तिसब्भावं सन्धाय वुत्ता. तस्मा एकक्खणेपि लब्भन्तीति अधिप्पायो.

सीलसंकिलेसवोदानवण्णना

२१. संकिलिस्सति तेनाति संकिलेसो. को पन सोति आह ‘‘खण्डादिभावो सीलस्स संकिलेसो’’ति. वोदायति विसुज्झति एतेनाति वोदानं, अखण्डादिभावो. लाभयसादीति आदि-सद्देन ञातिअङ्गजीवितादीनं सङ्गहो. सत्तसु आपत्तिक्खन्धेसु आदिम्हि वा अन्ते वा वेमज्झेति च इदं तेसं उद्देसादिपाळिवसेन वुत्तं. न हि अञ्ञो कोचि आपत्तिक्खन्धानं अनुक्कमो अत्थि. खण्डन्ति खण्डवन्तं, खण्डितं वा. छिद्दन्ति एत्थापि एसेव नयो. परियन्ते छिन्नसाटको वियाति वत्थन्ते, दसन्ते वा छिन्नवत्थं विय.

एवन्ति इदानि वुच्चमानाकारेन. मेथुनसंयोगवसेनाति रागपरियुट्ठानेन सदिसभावापत्तिया मिथुनानं इदन्ति मेथुनं, निबन्धनं. मेथुनवसेन समायोगो मेथुनसंयोगो. इध पन मेथुनसंयोगो वियाति मेथुनसंयोगो, तस्स वसेन. इधाति इमस्मिं लोके. एकच्चोति एको. समणो वा ब्राह्मणो वाति पब्बज्जामत्तेन समणो वा जातिमत्तेन ब्राह्मणो वा. द्वयंद्वयसमापत्तिन्ति द्वीहि द्वीहि समापज्जितब्बं, मेथुनन्ति अत्थो. न हेव खो समापज्जतीति सम्बन्धो. उच्छादनं उब्बत्तनं. सम्बाहनं परिमद्दनं. सादियतीति अधिवासेति. तदस्सादेतीति तं उच्छादनादिं अभिरमति. निकामेतीति इच्छति. वित्तिन्ति तुट्ठिं. इदम्पि खोति एत्थ इदन्ति यथावुत्तं सादियनादिं खण्डभावादिवसेन एकं कत्वा वुत्तं. पि-सद्दो वक्खमानं उपादाय समुच्चयत्थो. खो-सद्दो अवधारणत्थो. इदं वुत्तं होति – यदेतं ब्रह्मचारीपटिञ्ञस्स असतिपि द्वयंद्वयसमापत्तियं मातुगामस्स उच्छादनन्हापनसम्बाहनसादियनादि, इदम्पि एकंसेन तस्स ब्रह्मचरियस्स खण्डादिभावापादनतो खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पीति. एवं पन खण्डादिभावापत्तिया सो अपरिसुद्धं ब्रह्मचरियं चरति, न परिसुद्धं, संयुत्तो मेथुनसंयोगेन, न विसंयुत्तो. ततो चस्स न जातिआदीहि परिमुत्तीति दस्सेन्तो ‘‘अयं वुच्चती’’तिआदिमाह.

सञ्जग्घतीति किलेसवसेन महाहसितं हसति. संकीळतीति कायसंसग्गवसेन कीळति. संकेलायतीति सब्बसो मातुगामं केलायन्तो विहरति. चक्खुनाति अत्तनो चक्खुना. चक्खुन्ति मातुगामस्स चक्खुं. उपनिज्झायतीति उपेच्च निज्झायति ओलोकेति. तिरोकुट्टाति कुट्टस्स परतो. तथा तिरोपाकारा. मत्तिकामया भित्ति कुट्टं, इट्ठकामया पाकारोति वदन्ति. या काचि वा भित्ति पोरिसतो दियड्ढरतनुच्चप्पमाणा कुट्टं, कुट्टतो अधिको पाकारो.

अस्साति ब्रह्मचारीपटिञ्ञस्स. पुब्बेति वतसमादानतो पुब्बे. कामगुणेहीति कामकोट्ठासेहि. समप्पितन्ति सुट्ठु अप्पितं सहितं. समङ्गीभूतन्ति समन्नागतं. परिचारयमानन्ति कीळन्तं, उपट्ठहियमानं वा. पणिधायाति पत्थेत्वा. सीलेनातिआदीसु यमनियमादिसमादानवसेन सीलं. अवीतिक्कमवसेन वतं. उभयम्पि सीलं. दुक्करचरियवसेन पवत्तितं वतं. तंतंअकिच्चसम्मततो वा निवत्तिलक्खणं सीलं. तंतंसमादानवतो वेसभोजनकिच्चकरणादिविसेसपटिपत्ति वतं. सब्बथापि दुक्करचरिया तपो. मेथुनविरति ब्रह्मचरियं.

सब्बसोति अनवसेसतो, सब्बेसं वा. अभेदेनाति अवीतिक्कमेन. अपराय च पापधम्मानं अनुप्पत्तिया, गुणानं उप्पत्तिया सङ्गहितोति योजना. तत्थ कुज्झनलक्खणो कोधो. उपनन्धनलक्खणो उपनाहो. परेसं गुणमक्खनलक्खणो मक्खो. युगग्गाहलक्खणो पळासो. परसम्पत्तिउसूयनलक्खणा इस्सा. अत्तसम्पत्तिनिगूहनलक्खणं मच्छरियं. सन्तदोसपटिच्छादनलक्खणा माया. असन्तगुणसम्भावनलक्खणं साठेय्यं. चित्तस्स थद्धभावलक्खणो थम्भो. करणुत्तरियलक्खणो सारम्भो. उन्नतिलक्खणो मानो. अब्भुन्नतिलक्खणो अतिमानो. मज्जनलक्खणो मदो. चित्तवोसग्गलक्खणो पमादो. आदि-सद्देन लोभमोहविपरीतमनसिकारादीनं सङ्गहो.

इदानि ‘‘अखण्डादिभावो पना’’तिआदिना वुत्तमेवत्थं पाकटतरं कातुं ‘‘यानि ही’’तिआदिमाह. तत्थ अनुपहतानीति अनुपद्दुतानि. विवट्टूपनिस्सयताय तण्हादासब्यतो मोचनेन भुजिस्सभावकरणं. अविञ्ञूनं अप्पमाणत्ता वुत्तं ‘‘विञ्ञूहि पसत्थत्ता’’ति. समाधिसंवत्तनं वा एतेसं पयोजनं, समाधिसंवत्तने वा नियुत्तानीति समाधिसंवत्तनिकानि. निद्दानेन सस्ससम्पत्ति विय पटिपक्खविगमेन सीलसम्पदा, सा च तत्थ सति दोसदस्सनेति आह ‘‘सीलविपत्तिया च आदीनवदस्सनेना’’ति. निसम्मकारीनं पयोजनगरुकताय दिट्ठगुणेयेव सम्मापटिपत्तीति वुत्तं ‘‘सीलसम्पत्तिया च आनिसंसदस्सनेना’’ति.

तत्थ सीलविपत्तिया आदीनवो सीलसम्पदाय हेट्ठा दस्सितआनिसंसपटिपक्खतो वेदितब्बो, तं सुविञ्ञेय्यन्ति अवित्थारेत्वा पकारन्तरेहि दस्सेतुं ‘‘अपिचा’’ति आरद्धं. तत्थ यथा सीलसम्पदा सत्तानं मनुञ्ञभावकारणं, एवं सीलविपत्ति अमनुञ्ञभावकारणन्ति आह ‘‘दुस्सीलो…पे… देवमनुस्सान’’न्ति. अननुसासनीयो जिगुच्छितब्बतो. दुक्खितोति सञ्जातदुक्खो. विप्पटिसारीति ‘‘अकतं वत मे कल्याण’’न्तिआदिना पच्चानुतापी. दुब्बण्णोति गुणवण्णेन, कायवण्णेन च विरहितो. अस्साति दुस्सीलस्स. सम्फस्सितानं दुक्खो दुक्खावहो सम्फस्सो एतस्साति दुक्खसम्फस्सो. गुणानुभावाभावतो अप्पं अग्घतीति अप्पग्घो. अनेकवस्सगणिकगूथकूपो वियाति अनेकवस्ससमूहे सञ्चितुक्कारावाटो विय. दुब्बिसोधनो सोधेतुं असक्कुणेय्यो. छवालातं छवडाहे सन्तज्जनुम्मुक्कं. उभतो परिबाहिरोति सामञ्ञतो, गिहिभोगतो च परिहीनो. सब्बेसं वेरी, सब्बे वा वेरी एतस्साति सब्बवेरी, सो एव सब्बवेरिको, पुरिसो. संवासं नारहतीति असंवासारहो. सद्धम्मेति पटिपत्तिसद्धम्मे, पटिवेधसद्धम्मे च.

‘‘अग्गिक्खन्धपरियाये वुत्तदुक्खभागिताया’’ति सङ्खेपेन वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘दुस्सीलानञ्ही’’तिआदि आरद्धं. पञ्चकामगुणपरिभोगसुखे, परेहि कयिरमानवन्दनमाननादिसुखे च अस्सादेन गधितचित्ता पञ्चकाम…पे… गधितचित्ता, तेसं. ते यथावुत्तसुखस्सादा पच्चया एतस्साति तप्पच्चयं. दुक्खन्ति सम्बन्धो.

पस्सथ नोति पस्सथ नु, अपि पस्सथ. महन्तन्ति विपुलं. अग्गिक्खन्धन्ति अग्गिसमूहं. आदित्तन्ति पदित्तं. सम्पज्जलितन्ति समन्ततो पज्जलितं अच्छिविप्फुलिङ्गानि मुच्चन्तं. सजोतिभूतन्ति सपभं समन्ततो उट्ठिताहि जालाहि एकप्पभासमुदयभूतं. तं किं मञ्ञथाति तं इदानि मया वुच्चमानमत्थं किं मञ्ञथाति अनुमतिगहणत्थं पुच्छति. आलिङ्गेत्वाति उपगूहित्वा. उपनिसीदेय्याति तेनेव आलिङ्गनेन उपेच्च निसीदेय्य. यदत्थमेत्थ सत्था अग्गिक्खन्धालिङ्गनं, कञ्ञालिङ्गनञ्च आनेसि, तमत्थं विभावेतुं ‘‘आरोचयामी’’तिआदिमाह . तत्थ आरोचयामीति आमन्तेमि. वोति तुम्हे. पटिवेदयामीति पबोधेमि. दुस्सीलस्साति निस्सीलस्स सीलविरहितस्स. पापधम्मस्साति दुस्सीलत्ता एव हीनज्झासयताय लामकसभावस्स. असुचिसङ्कस्सरसमाचारस्साति अपरिसुद्धकायसमाचारादिताय असुचिस्स हुत्वा सङ्काय सरितब्बसमाचारस्स. दुस्सीलो हि किञ्चिदेव असारुप्पं दिस्वा ‘‘इदं असुकेन कतं भविस्सती’’ति परेसं आसङ्कनीयोव होति, केनचिदेव वा करणीयेन मन्तयन्ते भिक्खू दिस्वा ‘‘कच्चि नु खो इमे मया कतं कम्मं जानित्वा मन्तेन्ती’’ति अत्तनोयेव सङ्काय सरितब्बसमाचारोति. पटिच्छन्नकम्मन्तस्साति लज्जितब्बताय पटिच्छादेतब्बकम्मन्तस्स. अस्समणस्साति न समणस्स. सलाकग्गहणादीसु ‘‘अहम्पि समणो’’ति मिच्छापटिञ्ञाय समणपटिञ्ञस्स. असेट्ठचारिताय अब्रह्मचारिस्स. उपोसथादीसु ‘‘अहम्पि ब्रह्मचारी’’ति मिच्छापटिञ्ञाय ब्रह्मचारिपटिञ्ञस्स. पूतिना कम्मेन सीलविपत्तिया अन्तो अनुपविट्ठत्ता अन्तोपूतिकस्स. छहि द्वारेहि रागादिकिलेसानुवस्सनेन तिन्तत्ता अवस्सुतस्स. सञ्जातरागादिकचवरत्ता, सीलवन्तेहि छड्डेतब्बत्ता च कसम्बुजातस्स. अग्गिक्खन्धूपमाय हीनूपमभूतायाति अत्थो. तेनाह भगवा – ‘‘एतदेव तस्स वर’’न्ति. भगवा दुक्खं दस्सेत्वा दुक्खं दस्सेतीति सम्बन्धो.

वाळरज्जुयाति वाळेहि कतरज्जुया. सा हि खरतरा होति. घंसेय्याति पधंसनवसेन घंसेय्य. तेलधोतायाति तेलेन निसिताय. पच्चोरस्मिन्ति पतिउरस्मिं उराभिमुखं, उरमज्झेति अधिप्पायो. अयोसङ्कुनाति सण्डासेन. फेणुद्देहकन्ति फेणं उद्देहेत्वा, अनेकवारं फेणं उट्ठपेत्वाति अत्थो.

अग्गिक्खन्धालिङ्गनदुक्खतोपि अधिमत्तदुक्खताय कटुकभूतं दुक्खं फलं एतस्साति अग्गिक्खन्धालिङ्गनदुक्खाधिकदुक्खकटुकफलं. कामसुखं अविजहतो भिन्नसीलस्स दुस्सीलस्स कुतो तस्स सुखं नत्थेवाति अधिप्पायो. सादनेति सादियने. न्ति अञ्जलिकम्मसादनं. असीलिनोति दुस्सीलस्स. उपहतन्ति सीलब्यसनेन उपद्दुतं. खतन्ति कुसलमूलानं खणनेन खतं, खणितं वा गुणं सरीरेति अधिप्पायो. सब्बभयेहीति अत्तानुवादादिसब्बभयेहि. उपचारज्झानं उपादाय सब्बेहि अधिगमसुखेहि.

वुत्तप्पकारविपरीततोति सीलविपत्तियं वुत्ताकारपटिपक्खतो ‘‘मनापो होति देवमनुस्सान’’न्तिआदिना. कायगन्धोपि पामोज्जं, सीलवन्तस्स भिक्खुनो. करोति अपि देवानन्ति एत्थ ‘‘गन्धो इसीनं चिरदिक्खितान’’न्तिआदिका (जा. २.१७.५५) गाथा वित्थारेतब्बा. अविघातीति अप्पटिघाती. वधबन्धादिपरिकिलेसा दिट्ठधम्मिका आसवा उपद्दवा. सम्परायिकदुक्खानं मूलं नाम दुस्सील्यं. अन्तमतिक्कन्तं अच्चन्तं, अच्चन्तं सन्ता अच्चन्तसन्ता किलेसपरिळाहसङ्खातदरथानं अभावेन सब्बदा सन्ता. उब्बिज्जित्वाति ञाणुत्रासेन उत्तसित्वा. वोदापेतब्बन्ति विसोधेतब्बं.

सीलनिद्देसवण्णना निट्ठिता.

इति पठमपरिच्छेदवण्णना.