📜

१०. आरुप्पनिद्देसवण्णना

पठमारुप्पवण्णना

२७५. उद्दिट्ठेसूति ‘‘चत्तारो आरुप्पा’’ति एवं उद्दिट्ठेसु, निद्धारणे चेतं भुम्मं. तेनेवाह ‘‘चतूसु आरुप्पेसू’’ति. तत्थ रूपविवेकेन अरूपं, अरूपमेव आरुप्पं झानं, इध पन तदत्थं कम्मट्ठानं अधिप्पेतं. तं भावेतुकामो चतुत्थज्झानं उप्पादेतीति सम्बन्धो. रूपाधिकरणन्ति रूपहेतु. हेतुअत्थो हि एत्थ अधिकरण-सद्दो ‘‘कामाधिकरण’’न्तिआदीसु (म. नि. १.१६८-१६९) विय. दण्डनट्ठेन दण्डो, मुग्गरादि. परपीळाधिप्पायेन तस्स आदानं दण्डादानं. सत्तानं ससनट्ठेन सत्थं, आवुधं. भण्डनं कलहो. विरोधो विग्गहो. नानावादो विवादो. एतन्ति यथावुत्तं दण्डादानादिकं. सब्बसोति अनवसेसतो. आरुप्पे अरूपभावे, आरुप्पे वा भवे. रूपानंयेवाति दिट्ठादीनवानं रूपानंयेव, न अरूपानन्ति अधिप्पायो. निब्बिदायाति विक्खम्भनवसेन निब्बिन्दनत्थाय. विरागायाति विरज्जनत्थाय. निरोधायाति निरुज्झनत्थाय. सब्बमेतं समतिक्कमं सन्धाय वुत्तं. दण्डादानादीनन्ति आदि-सद्देन अदिन्नादानादिकं सब्बं रूपहेतुकं अनत्थं सङ्गण्हाति, न इध पाळियं आगतमेवाति दट्ठब्बं. करजरूपेति यथावुत्तादीनवाधिकरणभावयोग्यं दस्सेतुं वुत्तं, ओळारिकरूपेति अत्थो. आदीनवन्ति दोसं. तस्साति रूपस्स. आलोकोति वण्णविसेसो एवाति तत्थ पवत्तं पटिभागनिमित्तं उग्घाटेत्वा सिया आकासनिमित्तं उग्गहेतुं, न पन परिच्छिन्नाकासकसिणं उग्घाटेत्वा. तस्स हि उग्घाटना नाम रूपनिमित्तेनेव सियाति आह ‘‘ठपेत्वा परिच्छिन्नाकासकसिणं नवसू’’ति. केचि पन ‘‘आलोककसिणम्पि ठपेत्वा अट्ठसू’’ति वदन्ति, तस्स पन ठपने कारणं न दिस्सति, करजरूपं अतिक्कन्तं होति तस्स अनालम्बनतो.

यदि एवं कस्मा ‘‘चतुत्थज्झानवसेना’’ति वुत्तं. ननु पठमज्झानादीनिपि तस्स अनालम्बनवसेनेव पवत्तन्ति पटिभागनिमित्तारम्मणत्ता? सच्चमेतं, ओळारिकङ्गप्पहानतो पन सन्तसभावेन आनेञ्जप्पत्तेन चतुत्थज्झानेन अतिक्कन्तं सुट्ठु अतिक्कन्तं नाम होतीति ‘‘चतुत्थज्झानवसेना’’ति वुत्तं . केचि ‘‘अस्सासपस्सासानं निरुज्झनतो, कामधातुसमतिक्कमनतो चा’’ति वदन्ति, तं अकारणं, इतरेसं चित्तसमुट्ठानरूपानं सम्भवतो, हेट्ठिमज्झानानञ्च अकामधातुसंवत्तनीयतो. तप्पटिभागमेवाति करजरूपपटिभागमेव निमित्तग्गाहसम्भवतो. सदिसञ्च नाम तं न होति, तस्मा किं तस्स समतिक्कमनेनाति अनुयोगं सन्धाय ‘‘कथं? यथा’’तिआदि वुत्तं. तत्थ कथन्ति कथेतुकम्यतापुच्छा. यथाति ओपम्मत्थे निपातो. लेखाचित्तन्ति काळवण्णादिना कतपरिकम्माय लेखाय चित्तं. फलितन्तरन्ति विवरं. दिस्वाति दूरतो दिस्वा. समानरूपसद्दसमुदाचारन्ति सदिसरूपसण्ठानसरप्पयोगं.

आरम्मणवसेनाति ‘‘मम चक्खु सोभनं, मम कायो थिरो, मम परिक्खारा सुन्दरा’’ति एवं आरम्मणकरणवसेन. करजरूपसमङ्गिकालोति अत्तनो अत्तभावरूपेन चेव आरम्मणरूपेन च समन्नागतकालो. तम्पीति कसिणरूपस्सपि. सामिअत्थे हि इदं उपयोगवचनं. भयसन्तासअदस्सनकामता विय समतिक्कमितुकामताति योजना. इदञ्च यथावुत्तानं निब्बिदाविरागनिरोधानं साधारणवचनं. ते हि तयो अपेक्खित्वा भयसन्तासअदस्सनकामता वुत्ता. एको किर सुनखो वने सूकरेन पहटमत्तो पलातो, सो अरूपदस्सनवेलाय भत्तपचनउक्खलिं दूरतो दिस्वा सूकरसञ्ञाय भीतो उत्तसन्तो पलायि, पिसाचभीरुको पुरिसो रत्तिभागे अपरिचिते देसे मत्थकच्छिन्नं तालक्खन्धं दिस्वा पिसाचसञ्ञाय भीतो उत्तसन्तो मुच्छितो पपति, तं सन्धाय वुत्तं ‘‘सूकरा…पे… वेदितब्बा’’ति.

२७६. एवन्ति यथावुत्तं ओपम्मत्थं निगमेन्तो आह. सोति योगावचरो. तस्मिं झाने आदीनवं पस्सतीति सम्बन्धो. रूपन्ति कसिणरूपं. सन्तविमोक्खतोति अरूपज्झानतो. तानि हि ‘‘ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा’’तिआदीसु (अ. नि. ८.७२; १०.९) सन्तविमोक्खाति आगता. सन्ततासिद्धि चस्स अनुस्सुतितो दट्ठब्बा. यथेवाति एव-कारेन येन पकारेन एतं रूपावचरचतुत्थज्झानं दुवङ्गिकं, एवं आरुप्पानिपीति उपेक्खाचित्तेकग्गतावसेन दुवङ्गिकत्तं दस्सेति, न ततियज्झाने विय दुवङ्गिकतामत्तं. ननु चेत्थापि दुवङ्गिकतामत्तमेव भूमिभेदतोति? नायं दोसो उपमोपमेय्यभावस्स भिन्नाधिकरणतो.

तत्थाति तस्मिं रूपावचरचतुत्थज्झाने. निकन्तिन्ति अपेक्खं. परियादायाति आदीनवदस्सनेन तस्मिं झाने खेपेत्वा, अनपेक्खो हुत्वाति अत्थो. सन्ततो मनसिकरणेनेव पणीततो, सुखुमतो च मनसिकारो सिद्धो होतीति आह ‘‘सन्ततो अनन्ततो मनसि करित्वा’’ति. पत्थरित्वाति पगेव वड्ढितं, तदा वड्ढनवसेन वा पत्थरित्वा. तेनाति कसिणरूपेन. उग्घाटेति कसिणन्ति रूपावचरचतुत्थज्झानस्स आरम्मणभूतं पथवीकसिणादिकसिणरूपं अपनेति. उग्घाटनविधिं पन दस्सेन्तो ‘‘उग्घाटेन्तो ही’’तिआदिमाह. तत्थ संवेल्लेतीति पटिसंहरति. अञ्ञदत्थूति एकंसेन. नेव उब्बट्टतीति नेव उट्ठहति. न विवट्टतीति न विनिवट्टति. इमस्साति इमस्स कसिणरूपस्स. अमनसिकारन्ति मनसि अकरणं अचिन्तनं. मनसिकारञ्च पटिच्चाति ‘‘आकासो आकासो’’ति भावनामनसिकारञ्च निस्साय. इदं वुत्तं होति – रूपावचरचतुत्थज्झानस्स आरम्मणभूतं कसिणरूपं न सब्बेन सब्बं मनसि करोतो, तेन च फुट्ठोकासं ‘‘आकासो आकासो’’ति मनसि करोतो यदा तं भावनानुभावेन आकासं हुत्वा उपट्ठाति, तदा सो कसिणं उग्घाटेति नाम, तञ्च तेन उग्घाटितं नाम होतीति. तेनाह ‘‘कसिणुग्घाटिमाकासमत्तं पञ्ञायती’’ति. सब्बमेतन्ति तिविधम्पेतं एकमेव परियायभावतो.

‘‘नीवरणानि विक्खम्भन्ती’’ति कस्मा वुत्तं? ननु रूपावचरपठमज्झानस्स उपचारक्खणेयेव नीवरणानि विक्खम्भितानि, ततो पट्ठाय चस्स न नेसं परियुट्ठानं. यदि सिया, झानतो परिहायेय्य? यं पनेके वदन्ति ‘‘अत्थेव सुखुमानि अरूपज्झानविक्खम्भनेय्यानि नीवरणानि, तानि सन्धायेतं वुत्त’’न्ति, तं तेसं मतिमत्तं. न हि महग्गतकुसलेसु लोकुत्तरकुसलेसु विय ओधिसो पहानं नाम अत्थि. यो पन रूपावचरेहि आरुप्पानं उळारफलतादिविसेसो, सो भावनाविसेसेन सन्ततरपणीततरभावेन तेसुयेव पुरिमपुरिमेहि पच्छिमपच्छिमानं वियाति दट्ठब्बं. ‘‘विक्खम्भन्ती’’ति पन वचनं वण्णभणनवसेन वुत्तं. तथा हि अञ्ञत्थापि हेट्ठा पहीनानं उपरि पहानं वुच्चति. ये पन ‘‘सब्बे कुसला धम्मा सब्बेसं अकुसलानं पटिपक्खाति कत्वा एवं वुत्त’’न्ति वदन्ति, तेहि दुतियज्झानूपचारादीसु नीवरणविक्खम्भनावचनस्स कारणं वत्तब्बं. सति सन्तिट्ठतीति आकासनिमित्तारम्मणा सति सम्मा सूपट्ठिता हुत्वा तिट्ठति. सतिसीसेन चेत्थ उपचारज्झानानुगुणानं सद्धापञ्चमानं सकिच्चयोगं दस्सेति. उपचारेनाति उपचारज्झानेन. इधापीति रूपावचरचतुत्थज्झानं सन्धाय सम्पिण्डनं. तं हि उपेक्खावेदनासम्पयुत्तं. सेसन्ति ‘‘सेसानि कामावचरानी’’तिआदि. यं इध वत्तब्बमवुत्तं, तं पन पथवीकसिणनिद्देसे (विसुद्धि. १.५१ आदयो) वुत्तनयानुसारेन वेदितब्बन्ति आह ‘‘पथवीकसिणे वुत्तनयमेवा’’ति.

एवं यं तत्थ अविसिट्ठं, तं अतिदिसित्वा इदानि विसिट्ठं दस्सेतुं ‘‘अयं पन विसेसो’’तिआदिमाह. यानप्पुतोळि कुम्भिमुखादीनन्ति ओगुण्ठनसिविकादियानानं मुखं यानमुखं, पुतोळिया खुद्दकद्वारस्स मुखं पुतोळिमुखं, कुम्भिमुखन्ति पच्चेकं मुख-सद्दो सम्बन्धितब्बो. आकासंयेव यानमुखादिपरिच्छिन्नं. परिकम्ममनसिकारेनाति परिकम्मभूतेन मनसिकारेन उपचारज्झानेन. परिकम्मं अनुलोमं उपचारोति च अनत्थन्तरञ्हेतं. पेक्खमानो अरूपावचरज्झानचक्खुना.

२७७. सब्बाकारेनाति रूपनिमित्तं दण्डादानसम्भवदस्सनादिना सब्बेन रूपधम्मेसु, पथवीकसिणादिरूपनिमित्तेसु, तदारम्मणज्झानेसु च दोसदस्सनाकारेन, तेसु एव वा रूपादीसु निकन्तिप्पहानअनावज्जितुकामतादिना. रूपज्झानम्पि रूपन्ति वुच्चति उत्तरपदलोपेन ‘‘रूपूपपत्तिया मग्गं भावेती’’तिआदीसु (ध. स. १६०; विभ. ६२५) यथा रूपभवो रूपं. रूपीति हि रूपज्झानलाभीति अत्थो. आरम्मणम्पि कसिणरूपं रूपन्ति वुच्चति पुरिमपदलोपेन यथा ‘‘देवदत्तो दत्तो’’ति. रूपानि पस्सतीति कसिणरूपानि झानचक्खुना पस्सतीति अत्थो. तस्माति यस्मा उत्तरपदलोपेन, पुरिमपदलोपेन च यथाक्कमं रूपज्झानकसिणरूपेसु रूपवोहारो दिस्सति, तस्मा. रूपे रूपज्झाने तंसहगता सञ्ञा रूपसञ्ञा. तदारम्मणस्स चाति -सद्देन यथावुत्तं रूपावचरज्झानं सम्पिण्डेति, तेन पाळियं ‘‘रूपसञ्ञान’’न्ति सरूपेकसेसेन निद्देसो कतोति दस्सेति. विरागाति जिगुच्छनतो. निरोधाति तप्पटिबन्धछन्दरागविक्खम्भनेन निरोधनतो. वुत्तमेवत्थं पाकटतरं कातुं ‘‘किं वुत्तं होती’’तिआदि वुत्तं. तस्स सब्बाकारेन विरागा अनवसेसानं निरोधाति एवं वा एत्थ योजना कातब्बा.

‘‘आरम्मणे अविरत्तस्स सञ्ञासमतिक्कमो न होती’’ति इदं यस्मा इमानि झानानि आरम्मणातिक्कमेन पत्तब्बानि, न अङ्गातिक्कमेनाति कत्वा वुत्तं. यस्मा पनेत्थ सञ्ञासमतिक्कमो आरम्मणसमतिक्कमेन विना न होति, तस्मा ‘‘समतिक्कन्तासु च सञ्ञासु आरम्मणं समतिक्कन्तमेव होती’’ति आह. अवत्वा वुत्तोति सम्बन्धो. समापन्नस्सातिआदीसु कुसलसञ्ञावसेन समापन्नग्गहणं, विपाकसञ्ञावसेन उपपन्नग्गहणं, किरियासञ्ञावसेन दिट्ठधम्मसुखविहारग्गहणं. अरहतो हि झानानि विसेसतो दिट्ठधम्मसुखविहारो. यदि सञ्ञासमतिक्कमस्स अनुनिप्फादिआरम्मणसमतिक्कमो विभङ्गे च अवुत्तो, अथ कस्मा इध गहितोति अनुयोगं सन्धायाह ‘‘यस्मा पना’’तिआदि. आरम्मणसमतिक्कमवसेनापि अयमत्थवण्णना कता, ‘‘तदारम्मणस्स चेतं अधिवचन’’न्तिआदिना विभङ्गे विय सञ्ञासमतिक्कममेव अवत्वाति अधिप्पायो.

२७८. पटिघातेनाति पटिहननेन विसयीविसयसमोधानेन. अत्थङ्गमातिआदीसु पुरिमं पुरिमं पच्छिमस्स पच्छिमस्स अत्थवचनं, तस्मा पटिघसञ्ञानं अत्थङ्गमो झानसमङ्गिकाले अनुप्पत्तीति तस्स इधेव गहणे कारणं अनुयोगमुखेन दस्सेतुं ‘‘कामञ्चेता’’तिआदि वुत्तं. उस्साहजननत्थं पटिपज्जनकानं. एतासं पटिघसञ्ञानं. एत्थ पठमारुप्पकथायं. वचनं अत्थङ्गमवसेन.

किं वा पसंसाकित्तनेन, पटिघसञ्ञानं पन अत्थङ्गमो इधेव वत्तब्बत्ता वुत्तोति दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. तत्थ सभावधम्मस्स अभावो नाम पटिपक्खेन पहीनताय वा पच्चयाभावेन वा. तेसु रूपज्झानसमङ्गिनो पटिघसञ्ञानं अभावो पच्चयाभावमत्तेन, न पटिपक्खाधिगमेनाति दस्सेन्तो आह ‘‘किञ्चापी’’तिआदि. तत्थ ताति पटिघसञ्ञा . रूपावचरन्ति रूपावचरज्झानं. समापन्नस्साति समापज्जित्वा विहरन्तस्स. किञ्चापि न सन्तीति योजना. न पहीनत्ता न सन्तीति न तदा पटिघसञ्ञा पहीनभावेन न सन्ति नाम. तत्थ कारणमाह ‘‘न हि रूपविरागाय रूपावचरभावना संवत्तती’’ति. ननु च पटिघसञ्ञापि अरूपधम्मा एवाति चोदनं सन्धायाह ‘‘रूपायत्ता च एतासं पवत्ती’’ति. अयं पन भावनाति अरूपभावनमाह. धारेतुन्ति अवधारेतुं. इधाति अरूपज्झाने. आनेञ्जाभिसङ्खारवचनादीहि आनेञ्जता. ‘‘ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा’’तिआदिना (अ. नि. ८.७२; १०.९) सन्तविमोक्खता च वुत्ता.

२७९. दोसदस्सनपुब्बकपटिपक्खभावनावसेन पटिघसञ्ञानं सुप्पहीनत्ता महतापि सद्देन अरूपसमापत्तितो न वुट्ठाति. तथा पन न सुप्पहीनत्ता सब्बरूपावचरसमापत्तितो वुट्ठानं सिया, पठमज्झानं पन अप्पकम्पि सद्दं न सहतीति तं समापन्नस्स सद्दो कण्टकोति वुत्तं. आरुप्पभावनाय अभावे चुतितो उद्धं उप्पत्तिरहानं रूपसञ्ञापटिघसञ्ञानं याव अत्तनो विपाकप्पवत्ति, ताव अनुप्पत्तिधम्मतापादनेन समतिक्कमो, अत्थङ्गमो च वुत्तो. नानत्तसञ्ञासु पन या तस्मिं भवे न उप्पज्जन्ति एकन्तरूपनिस्सिता, ता अनोकासताय न उप्पज्जन्ति, न आरुप्पभावनाय निवारितत्ता, अनिवारितत्ता च काचि उप्पज्जन्ति. तस्मा तासं अमनसिकारो अनावज्जनं अपच्चवेक्खणं, जवनपटिपादकेन वा भवङ्गमनस्स अन्तो अकरणं अप्पवेसनं वुत्तं.

तेन च नानत्तसञ्ञामनसिकारहेतूनं रूपानं समतिक्कमा समाधिस्स थिरभावं दस्सेतुं ‘‘सङ्खेपतो’’तिआदि वुत्तं. अपिच इमेहि तीहि पदेहि आकासानञ्चायतनसमापत्तिया वण्णो कथितो सोतूनं उस्साहजननत्थं, पलोभनत्थञ्च. ये हि अकुसला एवंगाहिनो ‘‘सब्बस्सादरहिते आकासे पवत्तितसञ्ञाय को आनिसंसो’’ति, ते ततो मिच्छागाहतो निवत्तेतुं तीहि पदेहि झानस्स आनिसंसो कथितो. तं हि सुत्वा तेसं एवं भविस्सति ‘‘एवं सन्ता किरायं समापत्ति एवं पणीता, हन्दस्सा निब्बत्तनत्थं उस्साहं करिस्सामी’’ति.

२८०. अस्साति आकासस्स. उप्पादो एव अन्तो उप्पादन्तो, तथा वयन्तो. सभावधम्मो हि अहुत्वा सम्भवतो, हुत्वा च विनस्सनतो उदयवयपरिच्छिन्नो. आकासो पन असभावधम्मत्ता तदुभयाभावतो अनन्तो वुत्तो. अजटाकासपरिच्छिन्नाकासानं इध अनधिप्पेतत्ता ‘‘आकासोति कसिणुग्घाटिमाकासो वुच्चती’’ति आह. कसिणं उग्घाटीयति एतेनाति कसिणुग्घाटो, तदेव कसिणुग्घाटिमं. मनसिकारवसेनापीति रूपविवेकमत्तग्गहणेन परिच्छेदस्स अग्गहणतो अनन्तफरणाकारेन पवत्तपरिकम्ममनसिकारवसेनापि. अनन्तं फरतीति अग्गहितपरिच्छेदताय अनन्तं कत्वा परिकम्मसम्फस्सपुब्बकेन झानसम्फस्सेन फुसति. यथा भिसग्गमेव भेसज्जं, एवं आकासानन्तमेव आकासानञ्चं संयोगपरस्स त-कारस्स च-कारं कत्वा. झानस्स पवत्तिट्ठानभावतो आरम्मणं अधिट्ठानट्ठेन ‘‘आयतनमस्सा’’ति वुत्तं, अधिट्ठानट्ठे आयतन-सद्दस्स दस्सनतो. कारणाकरसञ्जातिदेसनिवासत्थेपि आयतन-सद्दो इध युज्जतेव.

विञ्ञाणञ्चायतनकथावण्णना

२८१. चिण्णो चरितो पगुणिकतो आवज्जनादिलक्खणो वसीभावो एतेनाति चिण्णवसीभावो, तेन चिण्णवसीभावेन. रूपावचरसञ्ञं अनतिक्कमित्वा अनधिगन्तब्बतो, तंसहगतसञ्ञामनसिकारसमुदाचारस्स हानभागियभावावहतो, तंसमतिक्कमेनेव तदञ्ञेसं समतिक्कमितब्बानं समतिक्कमसिद्धितो च वुत्तं ‘‘आसन्नरूपावचरज्झानपच्चत्थिका’’ति. वीथिपटिपन्नाय भावनाय उपरूपरिविसेसावहभावतो, पणीतभावसिद्धितो च पठमारुप्पतो दुतियारुप्पं सन्ततरसभावन्ति आह ‘‘नो च विञ्ञाणञ्चायतनमिव सन्ता’’ति वक्खति हि ‘‘सुप्पणीततरा होन्ति, पच्छिमा पच्छिमा इधा’’ति (विसुद्धि. १.२९०). अनन्तं अनन्तन्ति केवलं ‘‘अनन्तं अनन्त’’न्ति न मनसि कातब्बं न भावेतब्बं, ‘‘अनन्तं विञ्ञाणं, अनन्तं विञ्ञाण’’न्ति पन मनसि कातब्बं, ‘‘विञ्ञाणं विञ्ञाण’’न्ति वा.

तस्मिं निमित्तेति तस्मिं पठमारुप्पविञ्ञाणसङ्खाते विञ्ञाणनिमित्ते. चित्तं चारेन्तस्साति भावनाचित्तं पवत्तेन्तस्स. आकासफुटे विञ्ञाणेति कसिणुग्घाटिमाकासं फरित्वा पवत्ते पठमारुप्पविञ्ञाणे आरम्मणभूते. अप्पेतीति अप्पनावसेन पवत्तति. सभावधम्मेपि आरम्मणसमतिक्कमभावनाभावतो इदं अप्पनाप्पत्तं होति चतुत्थारुप्पं विय. अप्पनानयो पनेत्थ वुत्तनयेनेवाति एत्थ दुतियारुप्पज्झाने पुरिमभागे तीणि, चत्तारि वा जवनानि कामावचरानि उपेक्खावेदनासम्पयुत्तानेव होन्ति. ‘‘चतुत्थं पञ्चमं वा अरूपावचर’’न्तिआदिना (विसुद्धि. १.२७६) पठमारुप्पज्झाने वुत्तेन नयेन, अथ वा अप्पनानयोति सभावधम्मेपि आरम्मणे झानस्स अप्पनानयो आरम्मणातिक्कमभावनावसेन आरुप्पं अप्पनं पापुणाति, ‘‘अप्पनाप्पत्तस्सेव हि झानस्स आरम्मणसमतिक्कमनमत्तं तत्थ होती’’ति मरणानुस्सतिनिद्देसे (विसुद्धि. १.१७७) वुत्तनयेन वेदितब्बोति अत्थो.

२८२. सब्बसोति सब्बाकारेन पठमारुप्पे ‘‘आसन्नरूपज्झानपच्चत्थिकता, असन्तसभावता’’ति एवमादिना सब्बेन दोसदस्सनाकारेन, तत्थ वा निकन्तिपहानअनावज्जितुकामतादिआकारेन, सब्बं वा कुसलविपाककिरियाभेदतो अनवसेसन्ति अत्थो. स्वायमत्थो हेट्ठा वुत्तनयेन ञातुं सक्काति आह ‘‘सब्बसोति इदं वुत्तनयमेवा’’ति. झानस्स आकासानञ्चायतनता बाहिरत्थसमासवसेन हेट्ठा वुत्ताति आह ‘‘पुब्बे वुत्तनयेन झानम्पि आकासानञ्चायतन’’न्ति . आरम्मणस्स पन समानाधिकरणसमासवसेनाति सन्दस्सेतुं ‘‘आरम्मणम्पी’’तिआदि वुत्तं. तत्थ ‘‘पुरिमनयेनेवा’’ति इदं ‘‘नास्स अन्तो’’तिआदिना वुत्तपदसिद्धिं सन्धाय वुत्तं. यथा अधिट्ठानट्ठेन, एवं सञ्जातिदेसट्ठेनपि आयतन-सद्देन इध अत्थो युज्जतीति दस्सेतुं ‘‘तथा’’तिआदि वुत्तं. तत्थ सञ्जायति एत्थाति सञ्जाति, सञ्जाति एव देसो सञ्जातिदेसो. झानं अप्पवत्तिकरणेन. आरम्मणं अमनसिकरणेन. उभयम्पि वा उभयता योजेतब्बा. झानस्सपि हि अनावज्जनं, जवनपटिपादकेन वा भवङ्गमनस्स अन्तो अकरणं अमनसिकरणं, आरम्मणस्स च आरम्मणकरणवसेन अप्पवत्तनं अप्पवत्तिकरणन्ति अत्थस्स सम्भवतो एकज्झं कत्वा सामञ्ञनिद्देसेन, एकसेसनयेन वा.

पुब्बे अनन्तस्स आकासस्स आरम्मणकरणवसेन पठमारुप्पविञ्ञाणं अत्तनो फरणाकारेनेव ‘‘अनन्त’’न्ति मनसि कातब्बत्ता ‘‘अनन्तं विञ्ञाण’’न्ति वुत्तन्ति पुन ‘‘मनसिकारवसेन वा अनन्त’’न्ति वुत्तं, सब्बसो मनसिकरणवसेनाति अधिप्पायो. तेनाह ‘‘अनवसेसतो मनसि करोन्तो ‘अनन्त’न्ति मनसि करोती’’ति. झानविभङ्गेपि अयमेवत्थो वुत्तोति दस्सेन्तो ‘‘यं पन विभङ्गे वुत्त’’न्तिआदिमाह. तस्सा पाळिया एवं वा अत्थो वेदितब्बो – तंयेव आकासं फुटं विञ्ञाणं विञ्ञाणञ्चायतनविञ्ञाणेन मनसि करोतीति. अयं पनत्थो युत्तो विय दिस्सति, तंयेव आकासं विञ्ञाणेन फुटं तेन गहिताकारं मनसि करोति. एवं तं विञ्ञाणं अनन्तं फरतीति. यं हि आकासं पठमारुप्पसमङ्गी विञ्ञाणेन अनन्तं फरति, तं फरणाकारसहितमेव विञ्ञाणं मनसि करोन्तो दुतियारुप्पसमङ्गी अनन्तं फरतीति वुच्चति.

मनसिकारवसेन अनन्तफरणाकारेन इध अनन्तता, न आकासस्स विय उप्पादन्तादिअभावेनाति ‘‘नास्स अन्तोति अनन्त’’न्ति एत्तकमेवाह. ‘‘रुळ्हीसद्दो’’ति इमिना ‘‘विञ्ञाणानञ्च’’न्ति एतस्स पदस्स अत्थे विञ्ञाणञ्च-सद्दो निरुळ्होति दस्सेति, यथावुत्तं वा विञ्ञाणं दुतियारुप्पज्झानेन अञ्चीयति वुत्ताकारेन आलम्बीयतीति विञ्ञाणञ्चन्ति एवम्पेत्थ अत्थो दट्ठब्बो. सेसं वुत्तत्थमेवाति आह ‘‘सेसं पुरिमसदिसमेवा’’ति.

आकिञ्चञ्ञायतनकथावण्णना

२८३. ततियारुप्पकम्मट्ठाने यं हेट्ठा वुत्तसदिसं, तं वुत्तनयानुसारेन वेदितब्बं, अपुब्बमेव वण्णयिस्साम. तत्थ तस्सेवाति यं आरब्भ विञ्ञाणञ्चायतनं पवत्तं, तस्सेव. किं पन तन्ति आह ‘‘आकासानञ्चायतनविञ्ञाणस्सा’’ति. एतेन ततो अञ्ञं ततियारुप्पज्झानस्स आरम्मणं नत्थीति दस्सेति. ‘‘आरम्मणभूतस्सा’’ति इमिना तस्स अनारम्मणभूतं दुतियारुप्पविञ्ञाणं निवत्तेति. अभावोति नत्थिता. सुञ्ञताति रित्तता. विवित्ताकारोति विवेको. तीहि पदेहि पठमारुप्पविञ्ञाणस्स अपगममेव वदति. ‘‘मनसि कातब्बो’’ति वत्वा मनसिकारविधिं दस्सेतुं ‘‘तं विञ्ञाण’’न्तिआदि वुत्तं. तत्थ अमनसिकरित्वाति सब्बेन सब्बं मनसि अकत्वा अचिन्तेत्वा. वा-सद्दो अनियमत्थो, तेन तीसु पकारेसु एकेनपि अत्थसिद्धीति दस्सेति.

तस्मिं निमित्तेति तस्मिं पठमारुप्पविञ्ञाणस्स अभावसङ्खाते झानुप्पत्तिनिमित्ते. आकासे फुटेति आकासं फरित्वा पवत्ते. ‘‘आकासफुटे’’ति वा पाठो. सुञ्ञविवित्तनत्थिभावेति सुञ्ञभावे, विवित्तभावे, नत्थिभावे चाति येन आकारेन भावितं, तस्स गहणत्थं वुत्तं. अथ वा सुञ्ञविवित्तनत्थिभावेति सुञ्ञविवित्ततासङ्खाते नत्थिभावे, तेन विनासाभावमेव दस्सेति, न पुरे अभावादिके.

तस्मिं हि अप्पनाचित्तेति आकिञ्चञ्ञायतनज्झानसम्पयुत्ते अप्पनावसेन पवत्ते चित्ते, तस्मिं वा पठमारुप्पस्स अपगमसङ्खाते नत्थिभावे यथावुत्ते अप्पनाचित्ते उप्पन्ने. सो भिक्खु अभावमेव पस्सन्तो विहरतीति सम्बन्धो. पुरिसो कत्थचि गन्त्वा आगन्त्वा सुञ्ञमेव पस्सति, नत्थिभावमेव पस्सतीति योजना. तं ठानन्ति तं सन्निपातट्ठानं. ‘‘परिकम्ममनसिकारेन अन्तरहिते’’ति इमिना आरम्मणकरणाभावेन तस्स अन्तरधानं न नट्ठत्ताति दस्सेति. तत्रिदं ओपम्मसंसन्दनं – यथा सो पुरिसो तत्थ सन्निपतितं भिक्खुसङ्घं दिस्वा गतो, ततो सब्बेसु भिक्खूसु केनचिदेव करणीयेन अपगतेसु आगन्त्वा तं ठानं भिक्खूहि सुञ्ञमेव पस्सति, न भिक्खूनं ततोपि अपगतकारणं, एवमयं योगावचरो पुब्बे विञ्ञाणञ्चायतनज्झानचक्खुना पठमारुप्पविञ्ञाणं दिस्वा पच्छा नत्थीति परिकम्ममनसिकारेन तस्मिं अपगते ततियारुप्पज्झानचक्खुना तस्स नत्थिभावमेव पस्सन्तो विहरति, न तस्स अपगमनकारणं वीमंसति झानस्स तादिसाभोगाभावतोति. सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्माति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयानुसारेन वेदितब्बं.

२८४. नत्थिता परियायासुञ्ञविवित्तभावाति ‘‘नत्थी’’ति पदस्स अत्थं वदन्तेन सुञ्ञविवित्तपदानिपि गहितानि. आमेडितवचनं पन भावनाकारदस्सनं. विभङ्गेपि इमस्स पदस्स अयमेवत्थो वुत्तोति दस्सेतुं ‘‘यम्पि विभङ्गे’’तिआदि वुत्तं. तत्थ तञ्ञेव विञ्ञाणं अभावेतीति यं पुब्बे ‘‘अनन्तं विञ्ञाण’’न्ति मनसि कतं पठमारुप्पविञ्ञाणं, तंयेवाति अत्थो . तंयेव हि आरम्मणभूतं पठमेन विय रूपनिमित्तं ततियेनारुप्पेनाभावेतीति. खयतो सम्मसनन्ति भङ्गानुपस्सनमाह. सा हि सङ्खतधम्मानं भङ्गाभावमेव पस्सन्ती ‘‘विञ्ञाणम्पि अभावेती’’तिआदिना वत्तब्बतं लभतीति अधिप्पायेनाह ‘‘खयतो सम्मसनं विय वुत्त’’न्ति. अस्साति पाठस्स. पुन अस्साति विञ्ञाणस्स. अभावेतीति अभावं करोति. यथा ञाणस्स न उपतिट्ठति, एवं करोति अमनसिकरणतो. ततो एव विभावेति विगतभावं करोति, विनासेति वा यथा न दिस्सति, तथा करणतो. तेनेव अन्तरधापेति तिरोभावं गमेति. न अञ्ञथाति इमिस्सा पाळिया एवमत्थो, न इतो अञ्ञथा अयुज्जमानकत्ताति अधिप्पायो.

अस्साति पठमारुप्पविञ्ञाणाभावस्स. किञ्चनन्ति किञ्चिपि. सभावधम्मस्स अप्पावसेसता नाम भङ्गो एव सियाति आह ‘‘भङ्गमत्तम्पि अस्स अवसिट्ठं नत्थी’’ति. सति हि भङ्गमत्तेपि तस्स सकिञ्चनता सिया. अकिञ्चनन्ति च विञ्ञाणस्स किञ्चि पकारं अग्गहेत्वा सब्बेन सब्बं विभावनमाह. सेसं वुत्तनयमेव.

नेवसञ्ञानासञ्ञायतनकथावण्णना

२८५. नो च सन्ताति यथा नेवसञ्ञानासञ्ञायतनसमापत्ति सङ्खारावसेससुखुमभावप्पत्तिया सविसेसा सन्ता, एवमयं आकिञ्चञ्ञायतनसमापत्ति नो च सन्ता तदभावतो. या अयं खन्धेसु पच्चययापनीयताय, रोगमूलताय च रोगसरिक्खता, दुक्खतासूलयोगादिना गण्डसरिक्खता, पीळाजननादिना सल्लसरिक्खता च, सा सञ्ञाय सति होति, नासतीति वुत्तं ‘‘सञ्ञा रोगो, सञ्ञा गण्डो, सञ्ञा सल्ल’’न्ति. सा चेत्थ पटुकिच्चा पञ्चवोकारभवतो ओळारिकसञ्ञा वेदितब्बा. न केवलं सञ्ञा एव, अथ खो वेदनाचेतनादीनम्पि सङ्गहो दट्ठब्बो. सञ्ञासीसेन पन निद्देसो कतो. एतं सन्तन्ति एतं असन्तभावकररोगादिसरिक्खसञ्ञाविरहतो सन्तं. ततो एव पणीतं. किं पन तन्ति आह ‘‘नेवसञ्ञानासञ्ञा’’ति ? तदपदेसेन तंसम्पयुत्तज्झानमाह ‘‘आदीनव’’न्ति. एत्थ रोगादिसरिक्खसञ्ञादिसब्भावोपि आदीनवो दट्ठब्बो, न आसन्नविञ्ञाणञ्चायतनपच्चत्थिकताव. उपरीति चतुत्थारुप्पे. सा वाति सा एव. वत्तिताति पवत्तिता निब्बत्तिता वळञ्जिता.

तस्मिं निमित्तेति तस्मिं ततियारुप्पसमापत्तिसङ्खाते झाननिमित्ते. मानसन्ति चित्तं ‘‘मनो एव मानस’’न्ति कत्वा, भावनामनसिकारं वा. तं हि मनसि भवन्ति मानसन्ति वुच्चति. झानसम्पयुत्तधम्मानम्पि झानानुगुणताय समापत्तिपरियायो लब्भतीति आह ‘‘आकिञ्चञ्ञायतनसमापत्तिसङ्खातेसु चतूसु खन्धेसू’’ति, आरम्मणभूतेसूति अधिप्पायो.

२८६. यथावुत्तं आकिञ्चञ्ञं आरम्मणपच्चयभावतो आयतनं कारणमस्साति झानं आकिञ्चञ्ञायतनं, आकिञ्चञ्ञमेव आरम्मणपच्चयभूतं झानस्स कारणन्ति आरम्मणं आकिञ्चञ्ञायतनन्ति एवं वा अत्थो दट्ठब्बो. सेसमेत्थ हेट्ठा वुत्तनयानुसारेन वेदितब्बं.

याय सञ्ञाय भावतोति यादिसाय सञ्ञाय अत्थिभावेन. या हि सा पटुसञ्ञाकिच्चस्स अभावतो सञ्ञातिपि न वत्तब्बा, सञ्ञासभावानातिवत्तनतो असञ्ञातिपि न वत्तब्बा, तस्सा विज्जमानत्ताति अत्थो. न्ति तं झानं. तं ताव दस्सेतुन्ति एत्थ न्ति तं ससापटिपदं, यथावुत्तसञ्ञं, तस्सा च अधिगमुपायन्ति अत्थो. नेवसञ्ञीनासञ्ञीति हि पुग्गलाधिट्ठानेन धम्मं उद्धरन्तेन सञ्ञावन्तमुखेन सञ्ञा उद्धटा, अञ्ञथा नेवसञ्ञानासञ्ञायतनन्ति उद्धरितब्बं सिया. सा पन पटिपदा यत्थ पवत्तति, यथा च पवत्तति, तं दस्सेतुं ‘‘आकिञ्चञ्ञायतनं सन्ततो मनसि करोति, सङ्खारावसेससमापत्तिं भावेती’’ति वुत्तं. आकिञ्चञ्ञायतनं हि चतुत्थारुप्पभावनाय पवत्तिट्ठानं, सङ्खारावसेससमापत्ति पवत्तिआकारोति. यत्र हि नामाति या नाम. नत्थिभावम्पीति विञ्ञाणस्स सुञ्ञतम्पि, एवं सुखुमम्पीति अधिप्पायो. सन्तारम्मणतायाति सन्तं आरम्मणं एतिस्साति सन्तारम्मणा, तब्भावो सन्तारम्मणता, ताय, न झानसन्तताय. न हि ततियारुप्पसमापत्ति चतुत्थारुप्पज्झानतो सन्ता.

चोदको ‘‘यं सन्ततो मनसि करोति, न तत्थ आदीनवदस्सनं भवेय्य. असति च आदीनवदस्सने समतिक्कमो एव न सिया’’ति दस्सेन्तो ‘‘सन्ततो चे मनसि करोति, कथं समतिक्कमोहोती’’ति आह. इतरो ‘‘असमापज्जितुकामताया’’ति परिहारमाह, तेन आदीनवदस्सनम्पि अत्थेवाति दस्सेति. सो हीतिआदिना वुत्तमेवत्थं पाकटतरं करोति. तत्थ यस्मिं झाने अभिरति, तत्थ आवज्जनसमापज्जनादिपटिपत्तिया भवितब्बं. सा पनस्स ततियारुप्पे सब्बसो नत्थि, केवलं अञ्ञाभावतो आरम्मणकरणमत्तमेवाति दस्सेन्तो ‘‘किञ्चापी’’तिआदिमाह.

समतिक्कमित्वाव गच्छतीति तेसं सिप्पीनं जीविकं तिणायपि अमञ्ञमानो ते वीतिवत्ततियेव. सोति योगावचरो. न्ति ततियारुप्पसमापत्तिं. पुब्बे वुत्तनयेनाति ‘‘सन्ता वतायं समापत्ती’’तिआदिना वुत्तेन नयेन सन्ततो मनसि करोन्तो. न्ति याय नेवसञ्ञीनासञ्ञी नाम होति, सङ्खारावसेससमापत्तिं भावेतीति वुच्चति, तं सञ्ञं पापुणातीति योजना. सञ्ञासीसेन हि देसना. परमसुखुमन्ति उक्कंसगतसुखुमभावं. सङ्खारावसेससमापत्तिन्ति उक्कंसगतसुखुमताय सङ्खारानं सेसतामत्तं समापत्तिं. तेनाह ‘‘अच्चन्तसुखुमभावप्पत्तसङ्खार’’न्ति. अन्तमतिच्च अच्चन्तं. यतो सुखुमतमं नाम नत्थि, तथापरमुक्कंसगतसुखुमसङ्खारन्ति अत्थो. पठमज्झानूपचारतो पट्ठाय हि तच्छन्तिया विय पवत्तमानाय भावनाय अनुक्कमेन सङ्खारा तत्थ अन्तिमकोट्ठासतं पापिता, ततो परं निरोधो एव, न सङ्खारप्पवत्तीति. तेन वुच्चति ‘‘सङ्खारावसेससमापत्ती’’ति.

२८७. यं तं चतुक्खन्धं. अत्थतोति कुसलादिविसेसविसिट्ठपरमत्थतो. विसेसतो अधिपञ्ञासिक्खाय अधिट्ठानभूतं इधाधिप्पेतन्ति आह ‘‘इध समापन्नस्स चित्तचेतसिका धम्मा अधिप्पेता’’ति. ओळारिकाय सञ्ञाय अभावतोति यदिपि चतुत्थारुप्पविपाकसञ्ञाय चतुत्थारुप्पकुसलसञ्ञा ओळारिका, तथा विपस्सनामग्गफलसञ्ञाहि, तथापि ओळारिकसुखुमता नाम उपादायुपादाय गहेतब्बाति पञ्चवोकारभवपरियापन्नाय विय चतुवोकारेपि हेट्ठा तीसु भूमीसु सञ्ञाय विय ओळारिकाय अभावतो. सुखुमायाति सङ्खारावसेससुखुमभावप्पत्तिया सुखुमाय सञ्ञाय भावतो विज्जमानत्ता. नेवसञ्ञाति एत्थ -कारो अभावत्थो, नासञ्ञन्ति एत्थ -कारो अञ्ञत्थो, -कारो अभावत्थोव, असञ्ञं अनसञ्ञञ्चाति अत्थो. परियापन्नत्ताति एकदेसभावेन अन्तोगधत्ता. एत्थाति चतुत्थारुप्पे. दुतिये अत्थविकप्पे नेवसञ्ञाति एत्थ -कारो अञ्ञत्थो. तथा नासञ्ञाति एत्थ -कारो, -कारो च अञ्ञत्थो एवाति तेन द्वयेन सञ्ञाभावो एव दस्सितोति धम्मायतनपरियापन्नताय आयतनभावो वुत्तोवाति ‘‘अधिट्ठानट्ठेना’’ति वुत्तं निस्सयपच्चयभावतो.

किं पन कारणं, येनेत्थ सञ्ञाव एदिसी जाताति अनुयोगं सन्धायाह ‘‘न केवल’’न्तिआदि. सञ्ञासीसेनायं देसना कता ‘‘नानत्तकाया नानत्तसञ्ञिनो’’तिआदीसु (दी. नि. ३.३४१, ३५९; अ. नि. ९.२४) वियाति दट्ठब्बं. एवं एस अत्थोति कञ्चि विसेसं उपादाय सभावतो अत्थीति वत्तब्बस्सेव धम्मस्स कञ्चि विसेसं उपादाय नत्थीति वत्तब्बतासङ्खातो अत्थो.

अतिथोकम्पि यं तेलमत्थि भन्तेति आह अकप्पियभावं उपादाय, तदेव नत्थि, भन्ते, तेलन्ति आह नाळिपूरणं उपादाय. तेनाह ‘‘तत्थ यथा’’तिआदि.

यदि आरम्मणसञ्जाननं सञ्ञाकिच्चं, तं सञ्ञा समाना कथमयं कातुं न सक्कोतीति आह ‘‘दहनकिच्चमिवा’’तिआदि. सङ्खारावसेससुखुमभावप्पत्तिया एव हेसा पटुसञ्ञाकिच्चं कातुं न सक्कोति, ततो एव च ञाणस्स सुगय्हापि न होति. तेनाह ‘‘निब्बिदाजननम्पि कातुं न सक्कोती’’ति. अकताभिनिवेसोति अकतविपस्सनाभिनिवेसो अप्पवत्तितसम्मसनचारो. पकतिविपस्सकोति पकतिया विपस्सको. खन्धादिमुखेन विपस्सनं अभिनिविसित्वा द्वारालम्बनेहि सद्धिं द्वारप्पवत्तधम्मानं विपस्सको सक्कुणेय्य तब्बिसयउदयब्बयञाणं उप्पादेतुं, यथा पन सक्कोति, तं दस्सेतुं ‘‘सोपी’’तिआदि वुत्तं. कलापसम्मसनवसेनेवाति चतुत्थारुप्पचित्तुप्पादपरियापन्ने फस्सादिधम्मे अविनिब्भुज्ज एकतो गहेत्वा कलापतो समूहतो सम्मसनवसेन नयविपस्सनासङ्खातकलापसम्मसनवसेन. फस्सादिधम्मे विनिब्भुज्जित्वा विसुं विसुं सरूपतो गहेत्वा अनिच्चादिवसेन सम्मसनं अनुपदधम्मविपस्सना. एवं सुखुमत्तं गता यथा धम्मसेनापतिनापि नाम अनुपदं न विपस्सनेय्याति अत्थो.

थेरस्साति अञ्ञतरस्स थेरस्स. अञ्ञाहिपीति एत्थ अयमपरा उपमा – एको किर ब्राह्मणो अञ्ञतरं पुरिसं मनुञ्ञं मत्तिकभाजनं गहेत्वा ठितं दिस्वा याचि ‘‘देहि मे इमं भाजन’’न्ति. सो सुरासित्ततं सन्धाय ‘‘नाय्यो सक्का दातुं, सुरा एत्थ अत्थी’’ति आह. ब्राह्मणो अत्तनो समीपे ठितं पुरिसं उद्दिस्स आह ‘‘तेन हि इमस्स पातुं देही’’ति. इतरो ‘‘नत्थय्यो’’ति आह. तत्थ यथा ब्राह्मणस्स अयोग्यभावं उपादाय ‘‘अत्थी’’तिपि वत्तब्बं, पातब्बताय तत्थ अभावतो ‘‘नत्थी’’तिपि वत्तब्बं जातं, एवं इधापीति दट्ठब्बं.

कस्मा पनेत्थ यथा हेट्ठा ‘‘अनन्तो आकासो, अनन्तं विञ्ञाणं, नत्थि किञ्ची’’ति तत्थ तत्थ भावनाकारो गहितो, एवं कोचि भावनाकारो न गहितोति? केचि ताव आहु – ‘‘भावनाकारो नाम सोपचारस्स झानस्स यथासकं आरम्मणे पवत्तिआकारो, आरम्मणञ्चेत्थ आकिञ्चञ्ञायतनधम्मा. ते पन गय्हमाना एकस्स वा पुब्बङ्गमधम्मस्स वसेन गहेतब्बा सियुं, सब्बे एव वा. तत्थ पठमपक्खे विञ्ञाणस्स गहणं आपन्नन्ति ‘विञ्ञाणं विञ्ञाण’न्ति मनसिकारे चतुत्थारुप्पस्स विञ्ञाणञ्चायतनभावो आपज्जति. दुतियपक्खे पन सब्बसो आकिञ्चञ्ञायतनधम्मारम्मणताय झानस्स ‘आकिञ्चञ्ञं आकिञ्चञ्ञ’न्ति मनसिकारे आकिञ्चञ्ञायतनता वा सिया, अभावारम्मणता वा. सब्बथा नेवसञ्ञानासञ्ञायतनभावो न लब्भती’’ति. तदिदमकारणं तथा झानस्स अप्पवत्तनतो. न हि चतुत्थारुप्पभावना विञ्ञाणमाकिञ्चञ्ञं वा आमसन्ती पवत्तति, किञ्चरहि? ततियारुप्पस्स सन्ततं.

यदि एवं, कस्मा पाळियं ‘‘सन्त’’न्ति न गहितन्ति? किञ्चापि न गहिततं सुत्ते (दी. नि. २.१२९; सं. नि. २.१५२), विभङ्गे (विभ. ६०६ आदयो) पन गहितमेव. यथाह – ‘‘तञ्ञेव आकिञ्चञ्ञायतनं सन्ततो मनसि करोति, सङ्खारावसेससमापत्तिं भावेती’’ति (विभ. ६१९). अथ कस्मा विभङ्गे विय सुत्ते भावनाकारो न गहितोति? वेनेय्यज्झासयतो, देसनाविलासतो च. ये हि वेनेय्या यथा हेट्ठा तीसु आरुप्पेसु ‘‘अनन्तो आकासो, अनन्तं विञ्ञाणं, नत्थि किञ्ची’’ति भावनाकारो गहितो, एवं अग्गहिते एव तस्मिं तमत्थं पटिविज्झन्ति, तेसं वसेन सुत्ते तथा देसना कता, सुत्तन्तगतिकाव अभिधम्मे सुत्तन्तभाजनीये (विभ. ६०५ आदयो) उद्देसदेसना. ये पन वेनेय्या विभजित्वा वुत्तेयेव तस्मिं तमत्थं पटिविज्झन्ति, तेसं वसेन विभङ्गे भावनाकारो वुत्तो. धम्मिस्सरो पन भगवा सम्मासम्बुद्धो धम्मानं देसेतब्बप्पकारं जानन्तो कत्थचि भावनाकारं गण्हाति, कत्थचि भावनाकारं न गण्हाति. सा च देसना यावदेव वेनेय्यविनयत्थाति अयमेत्थ देसनाविलासो. सुत्तन्तदेसना वा परियायकथाति तत्थ भावनाकारो न गहितो, अभिधम्मदेसना पन निप्परियायकथाति तत्थ भावनाकारो गहितोति एवम्पेत्थ भावनाकारस्स गहणे, अग्गहणे च कारणं वेदितब्बं.

अपरे पन भणन्ति – ‘‘चतुत्थारुप्पे विसेसदस्सनत्थं सुत्ते भावनाकारस्स अग्गहणं, स्वायं विसेसो अनुपुब्बभावनाजनितो. सा च अनुपुब्बभावना पहानक्कमोपजनिता पहातब्बसमतिक्कमेन झानानं अधिगन्तब्बतो. तथा हि कामादिविवेकवितक्कविचारवूपसमपीतिविरागसोमनस्सत्थङ्गममुखेन रूपावचरज्झानानि देसितानि, रूपसञ्ञादिसमतिक्कममुखेन अरूपज्झानानि. न केवलञ्च झानानियेव, अथ खो सब्बम्पि सीलं, सब्बापि पञ्ञा पटिपक्खधम्मप्पहानवसेनेव सम्पादेतब्बतो पहातब्बधम्मसमतिक्कमदस्सनमुखेनेव देसना आरुळ्हा. तथा हि ‘‘पाणातिपातं पहाय पाणातिपाता पटिविरतो’’तिआदिना (दी. नि. १.८, १९४) सीलसंवरो, ‘‘चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही’’तिआदिना (दी. नि. १.२१३; म. नि. १.४११, ४२१; ३.१५, ७५) इन्द्रियसंवरो, ‘‘नेव दवाय न मदाया’’तिआदिना (म. नि. १.२३, ४२२; २.२४; ३.७५; सं. नि. २.६३; अ. नि. ६.५८; महानि. २०६; विभ. ५१८) भोजने मत्तञ्ञुता, ‘‘इध भिक्खु मिच्छाजीवं पहाय सम्माआजीवेन जीविकं कप्पेती’’तिआदिना (सं. नि. ५.८) आजीवपारिसुद्धि, ‘‘अभिज्झं लोके पहाय विगताभिज्झेन चेतसा’’तिआदिना (दी. नि. १.२१७; म. नि. १.४१२, ४२५; ३.१६, ७५) जागरियानुयोगो, ‘‘अनिच्चसञ्ञा भावेतब्बा अस्मिमानसमुग्घाताय, अनिच्चसञ्ञिनो, मेघिय, अनत्तसञ्ञा सण्ठाति, अनत्तसञ्ञी अस्मिमानसमुग्घातं गच्छति, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’तिआदिना पञ्ञा पटिपक्खधम्मप्पहानवसेनेव देसिता. तस्मा झानानि देसेन्तो भगवा ‘‘विविच्चेव कामेही’’तिआदिना (दी. नि. १.२२६; सं. नि. २.१५२; अ. नि. ४.१२३) पहातब्बधम्मसमतिक्कमदस्सनमुखेनेव देसेसि. तेन वुत्तं ‘‘कामादिविवेकवितक्कविचारवूपसमपीतिविरागसोमनस्सत्थङ्गममुखेन रूपावचरज्झानानि देसितानि, रूपसञ्ञादिसमतिक्कममुखेन अरूपज्झानानी’’ति. तत्थ यथा रूपावचरं पठमं झानं भावनाविसेसाधिगतेहि वितक्कादीहि विय सद्धादीहिपि तिक्खविसदसूरसभावेहि धम्मेहि समन्नागतत्ता कामच्छन्दादीनं नीवरणानं, तदेकट्ठानञ्च पापधम्मानं विक्खम्भनतो उत्तरिमनुस्सधम्मभावप्पत्तं कामावचरधम्मेहि सण्हसुखुमं, सन्तं, पणीतञ्च होति; दुतियज्झानादीनि पन भावनाविसेसेन ओळारिकङ्गप्पहानतो ततो सातिसयं सण्हसुखुमसण्हसुखुमतरादिभावप्पत्तानि होन्ति. तथा अरूपावचरं पठमज्झानं रूपविरागभावनाभावेन पवत्तमानं आरम्मणसन्ततायपि अङ्गसन्ततायपि पाकतिकपरित्तधम्मेहि विय सब्बरूपावचरधम्मेहि सन्तसुखुमभावप्पत्तं होति. आरम्मणसन्तभावेनापि हि तदारम्मणधम्मा सन्तसभावा होन्ति, सेय्यथापि लोकुत्तरधम्मारम्मणा धम्मा.

सतिपि धम्मतो, महग्गतभावेनापि च अभेदे रूपावचरचतुत्थतो आरुप्पं अङ्गतोपि सन्तमेव, यतस्स सन्तविमोक्खता वुत्ता. दुतियारुप्पादीनि पन पठमारुप्पादितो अङ्गतो, आरम्मणतो च सन्तसन्ततरसन्ततमभावप्पत्तानि तथा भावनाविसेससमायोगतो, स्वायं भावनाविसेसो पठमज्झानूपचारतो पट्ठाय तंतंपहातब्बसमतिक्कमनवसेन तस्स तस्स झानस्स सन्तसुखुमभावं आपादेन्तो चतुत्थारुप्पे सङ्खारावसेससुखुमभावं पापेति. यतो चतुत्थारुप्पं यथा अनुपदधम्मविपस्सनावसेन विपस्सनाय आरम्मणभावं उपगन्त्वा पकतिविपस्सकस्सापि निब्बिदुप्पत्तिया पच्चयो न होति सङ्खारावसेससुखुमभावप्पत्तितो, तथा सयं ततियारुप्पधम्मेसु पवत्तमानं ते याथावतो विभावेतुं न सक्कोति, यथा तदञ्ञज्झानानि अत्तनो आरम्मणं. केवलं पन आरब्भ पवत्तिमत्तमेवस्स तत्थ होति , तयिदं आरम्मणभावेनापि नाम विभूताकारताय ठातुं अप्पहोन्तं आरम्मणकरणे किं पहोति. तस्मा तदस्स अविभूतकिच्चतं दिस्वा सत्था हेट्ठा तीसु ठानेसु भावनाकारं वत्वा तादिसो इध न लब्भतीति दीपेतुं चतुत्थारुप्पदेसनायं सुत्ते भावनाकारं परियायदेसनत्ता न कथेसि.

यस्मा पन सारम्मणस्स धम्मस्स आरम्मणे पवत्तिआकारो अत्थेवाति अतिसुखुमभावप्पत्तं तं दस्सेतुं ‘‘तंयेव आकिञ्चञ्ञायतनं सन्ततो मनसि करोती’’ति (विभ. ६१९) विभङ्गे वुत्तं यथाधम्मसासनभावतो, पुब्बभागवसेन वा विभङ्गे ‘‘सन्ततो मनसि करोती’’ति वुत्तं तदा योगिनो तस्स विभूतभावतो. अप्पनावसेन पन सुत्ते भावनाकारो न गहितो अविभूतभावतो. कम्मट्ठानं हि किञ्चि आदितो अविभूतं होति, यथा तं? बुद्धानुस्सतिआदि. किञ्चि मज्झे, यथा तं? आनापानस्सति. किञ्चि उभयत्थ, यथा तं? उपसमानुस्सतिआदि. चतुत्थारुप्पकम्मट्ठानं पन परियोसाने अविभूतं भावनाय मत्थकप्पत्तियं आरम्मणस्स अविभूतभावतो. तस्मा चतुत्थारुप्पे इमं विसेसं दस्सेतुं सत्थारा सुत्ते भावनाकारो न गहितो, न सब्बेन सब्बं अभावतोति निट्ठमेत्थ गन्तब्बं.

पकिण्णककथावण्णना

२८८. असदिसरूपोति द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभाकेतुमालादीहि रूपगुणेहि अञ्ञेहि असाधारणरूपकायो, सभावत्थो वा रूप-सद्दो ‘‘यं लोके पियरूपं सातरूप’’न्तिआदीसु (दी. नि. २.४००; म. नि. १.१३३; विभ. २०३) विय. तस्मा असदिसरूपोति असदिससभावो, तेन दसबलचतुवेसारज्जादिगुणविसेससमायोगदीपनतो सत्थु धम्मकायसम्पत्तियापि असदिसता दस्सिता होति. इतीति एवं वुत्तप्पकारेन. तस्मिन्ति आरुप्पे. पकिण्णककथापि विञ्ञेय्याति पुब्बे विय असाधारणं तत्थ तत्थ झाने पतिनियतमेव अत्थं अग्गहेत्वा साधारणभावतो तत्थ तत्थेव पकिण्णकं विसटं अत्थं गहेत्वा पवत्ता पकिण्णककथापि विजानितब्बा.

२८९. रूपनिमित्तातिक्कमतोति कसिणरूपसङ्खातस्स पटिभागनिमित्तस्स अतिक्कमनतो. आकासातिक्कमतोति कसिणुग्घाटिमाकासस्स अतिक्कमनतो. आकासे पवत्तितविञ्ञाणातिक्कमतोति पठमारुप्पविञ्ञाणस्स अतिक्कमनतो, न दुतियारुप्पविञ्ञाणातिक्कमनतो. तदतिक्कमतो हि तस्सेव विभावनं होति. दुतियारुप्पविञ्ञाणविभावने हि तदेव अतिक्कन्तं सिया, न तस्स आरम्मणं, न च आरम्मणे दोसं दिस्वा अनारम्मणस्स विभावनातिक्कमो युज्जति. पाळियञ्च ‘‘विञ्ञाणञ्चायतनं सतो समापज्जति…पे… सतो वुट्ठहित्वा तंयेव विञ्ञाणं अभावेती’’ति वुत्तं, न वुत्तं ‘‘तंयेव विञ्ञाणञ्चायतनं अभावेती’’ति, ‘‘तंयेव अभावेती’’ति वा. ‘‘अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्जा’’ति एत्थ पन द्वयं वुत्तं आरम्मणञ्च विञ्ञाणं, विञ्ञाणञ्चायतनञ्च. तस्मिं द्वये येन केनचि, यतो वा वुट्ठितो, तेनेव पधाननिद्दिट्ठेन तं-सद्दस्स सम्बन्धे आपन्ने ‘‘अयञ्च आरम्मणातिक्कमभावना’’ति विञ्ञाणञ्चायतनस्स निवत्तनत्थं विञ्ञाणवचनं. तस्मा पठमारुप्पविञ्ञाणस्सेव अभावनातिक्कमो वुत्तो.

२९०. एवंसन्तेपीति अङ्गातिक्कमे असतिपि. सुप्पणीततराति सुट्ठु पणीततरा, सुन्दरा पणीततरा चाति वा अत्थो. सतिपि चतुन्नं पासादतलानं, साटिकानञ्च तब्भावतो, पमाणतो च समभावे उपरूपरि पन कामगुणानं, सुखसम्फस्सादीनञ्च विसेसेन पणीततरादिभावो विय एतासं चतुन्नं समापत्तीनं आरुप्पभावतो, अङ्गतो च सतिपि समभावे भावनाविसेससिद्धो पन सातिसयो उपरूपरि पणीततरादिभावोति इममत्थं दस्सेति ‘‘यथा ही’’तिआदिना.

२९१. निस्सितोति निस्साय ठितो. दुट्ठिताति न सम्मा ठिता, दुक्खं वा ठिता. तन्निस्सितन्ति तेन निस्सितं, ठानन्ति अत्थो. तन्निस्सितन्ति वा तं मण्डपलग्गं पुरिसं निस्साय ठितं पुरिसन्ति अत्थो. मण्डपलग्गञ्हि अनिस्साय तेन विनाभूते विवित्ते बहि ओकासे ठानं विय आकासलग्गविञ्ञाणस्स विवेके तदपगमे ततियारुप्पस्स ठानन्ति.

२९२. आरम्मणंकरोतेव, अञ्ञाभावेन तं इदन्ति ‘‘आसन्नविञ्ञाणञ्चायतनपच्चत्थिकरूपासन्नाकासारम्मणविञ्ञाणापगमारम्मणं, नो च सन्त’’न्ति च दिट्ठादीनवम्पि तं आकिञ्चञ्ञायतनं इदं नेवसञ्ञानासञ्ञायतनज्झानं अञ्ञस्स तादिसस्स आरम्मणभावयोग्यस्स अभावेन अलाभेन आरम्मणं करोति एव. ‘‘सब्बदिसम्पति’’न्ति इदं जनस्स अगतिकभावदस्सनत्थं वुत्तं. वुत्तिन्ति जीविकं. वत्ततीति जीवति.

२९३. आरुळ्होतिआदीसु अयं सङ्खेपत्थो – यथा कोचि पुरिसो अनेकपोरिसं दीघनिस्सेणिं आरुळ्हो तस्स उपरिमपदे ठितो तस्सा निस्सेणिया बाहुमेव ओलुब्भति अञ्ञस्स अलाभतो, यथा च पंसुपब्बतस्स, मिस्सकपब्बतस्स वा अग्गकोटिं आरुळ्हो तस्स मत्थकमेव ओलुब्भति, यथा च गिरिं सिलापब्बतं आरुळ्हो परिप्फन्दमानो अञ्ञाभावतो अत्तनो जण्णुकमेव ओलुब्भति, तथा एतं चतुत्थारुप्पज्झानं तं ततियारुप्पं ओलुब्भित्वा पवत्ततीति. यं पनेत्थ अत्थतो अविभत्तं, तं उत्तानमेव.

आरुप्पनिद्देसवण्णना निट्ठिता.

इति दसमपरिच्छेदवण्णना.