📜

११. समाधिनिद्देसवण्णना

आहारेपटिक्कूलभावनावण्णना

२९४. उद्देसो नाम निद्देसत्थो मुदुमज्झिमपञ्ञाबाहुल्लतो, आगतो च भारो अवस्सं वहितब्बोति आह ‘‘एका सञ्ञाति एवं उद्दिट्ठाय आहारे पटिक्कूलसञ्ञाय भावनानिद्देसो अनुप्पत्तो’’ति. तत्थायं सञ्ञा-सद्दो ‘‘रूपसञ्ञा सद्दसञ्ञा’’तिआदीसु (महानि. १४) सञ्जाननलक्खणे धम्मे आगतो, ‘‘अनिच्चसञ्ञा दुक्खसञ्ञा’’तिआदीसु विपस्सनायं आगतो, ‘‘उद्धुमातकसञ्ञाति वा सोपाकरूपसञ्ञाति वा इमे धम्मा एकत्था उदाहु नानत्था’’तिआदीसु समथे आगतो. इध पन समथस्स परिकम्मे दट्ठब्बो. आहारे हि पटिक्कूलाकारग्गहणं, तप्पभावितं वा उपचारज्झानं इध ‘‘आहारे पटिक्कूलसञ्ञा’’ति अधिप्पेतं. तत्थ यस्मिं आहारे पटिक्कूलसञ्ञा भावेतब्बा, तत्थ निब्बेदविरागुप्पादनाय तप्पसङ्गेन सब्बम्पि आहारं किच्चप्पभेदादीनवोपम्मेहि विभावेतुं ‘‘आहरतीति आहारो’’तिआदि आरद्धं.

तत्थ आहरतीति आहारपच्चयसङ्खातेन उप्पत्तिया, ठितिया वा पच्चयभावेन अत्तनो फलं आनेति निब्बत्तेति पवत्तेति चाति अत्थो. कबळं करीयतीति कबळीकारो, वत्थुवसेन चेतं वुत्तं, लक्खणतो पन ओजालक्खणो वेदितब्बो, कबळीकारो च सो यथावुत्तेनत्थेन आहारो चाति कबळीकाराहारो. एस नयो सेसेसुपि. फुसतीति फस्सो. अयं हि अरूपधम्मोपि समानो आरम्मणे फुसनाकारेनेव पवत्तति. तथा हि सो फुसनलक्खणोति वुच्चति. चेतयतीति चेतना, अत्तनो सम्पयुत्तधम्मेहि सद्धिं आरम्मणे अभिसन्दहतीति अत्थो, मनोसन्निस्सिता चेतना मनोसञ्चेतना. उपपत्तिपरिकप्पनवसेन विजानातीति विञ्ञाणं. एवमेत्थ सामञ्ञत्थतो, विसेसत्थतो च आहारा वेदितब्बा. कस्मा पनेते चत्तारोव वुत्ता, अञ्ञे धम्मा किं अत्तनो फलस्स पच्चया न होन्तीति? नो न होन्ति, इमे पन तथा च होन्ति अञ्ञथा चाति समानेपि पच्चयभावे अतिरेकपच्चया होन्ति, तस्मा आहाराति वुच्चन्ति.

कथं? एतेसु हि पठमो सयं यस्मिं कलापे तप्परियापन्नानं यथारहं पच्चयो होन्तोव ओजट्ठमकं रूपं आहरति, दुतियो तिस्सो वेदना आहरति, ततियो तीसु भवेसु पटिसन्धिं आहरति, चतुत्थो पटिसन्धिक्खणे नामरूपं आहरति. तेनाह ‘‘कबळीकाराहारो’’तिआदि. एत्थ च कम्मजादिभेदभिन्ना ओजा सति पच्चयलाभे द्वे तिस्सो पवेणियो घटेन्ती ओजट्ठमकरूपं आहरति, सुखवेदनीयादिभेदभिन्नो फस्साहारो यथारहं तिस्सो वेदना आहरति, पुञ्ञाभिसङ्खारादिभेदभिन्नो मनोसञ्चेतनाहारो कामभवादीसु तीसु भवेसु यथारहं सविञ्ञाणं, अविञ्ञाणञ्च पटिसन्धिं आहरति, विञ्ञाणाहारो यथापच्चयं पटिसन्धिक्खणे नामं रूपं, नामरूपञ्च आहरतीति दट्ठब्बं. अथ वा उपत्थम्भकट्ठेन इमे एव धम्मा आहाराति वुत्ता. यथा हि कबळीकाराहारो रूपकायस्स उपत्थम्भकट्ठेन पच्चयो, एवं अरूपिनो आहारा सम्पयुत्तधम्मानं. तथा हि वुत्तं ‘‘कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो, अरूपिनो आहारा सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१५). अपरो नयो – अज्झत्तिकसन्ततिया विसेसपच्चयत्ता कबळीकाराहारो, फस्सादयो च तयो धम्मा आहाराति वुत्ता. विसेसपच्चयो हि कबळीकाराहारभक्खानं सत्तानं रूपकायस्स कबळीकाराहारो, नामकाये वेदनाय फस्सो, विञ्ञाणस्स मनोसञ्चेतना, नामरूपस्स विञ्ञाणं. यथाह ‘‘सेय्यथापि, भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति (सं. नि. ५.१८३). तथा फस्सपच्चया वेदना, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूप’’न्ति (उदा. १; महाव. १; नेत्ति. २४).

कबळीकाराहारेति कबळीकारे आहारे निकन्ति तण्हा, तं भयं अनत्थावहतो. गधितस्स हि आहारपरिभोगो अनत्थाय होति. हेतुअत्थे भुम्मं. एवं सेसेसु. निकन्तीति निकामना छन्दरागो . भायति एतस्माति भयं, निकन्ति एव भयं निकन्तिभयं. कबळीकाराहारहेतु इमेसं सत्तानं छन्दरागो भयं भयानकं दिट्ठधम्मिकादिभेदस्स अनत्थस्स सकलस्सापि वट्टदुक्खस्स हेतुभावतो. तेनेवाह ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी, अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरुळ्ह’’न्तिआदि (सं. नि. २.६४; कथा. २९६; महानि. ७). उपगमनं अप्पहीनविपल्लासस्स आरम्मणेन समोधानं सङ्गति सुखवेदनीयादिफस्सुप्पत्ति भयं भयानकं तीहि दुक्खताहि अपरिमुच्चनतो. तेनाह ‘‘सुखवेदनीयं, भिक्खवे, फस्सं पटिच्च उप्पज्जति सुखा वेदना (सं. नि. ४.१२९), तस्स वेदनापच्चया तण्हा…पे… दुक्खक्खन्धस्स समुदयो होती’’ति (उदा. १). तत्थ तत्थ भवे उपपज्जति एतेनाति उपपत्ति, उपपज्जनं वा उपपत्ति, खिपनं भयं भयानकं उपपत्तिमूलकेहि ब्यसनेहि अपरिमुत्ततो. तेनाह ‘‘अविद्वा, भिक्खवे, पुरिसपुग्गलो पुञ्ञञ्चे सङ्खारं अभिसङ्खरोति, पुञ्ञुपगं भवति विञ्ञाणं. अपुञ्ञञ्चे सङ्खारं अभिसङ्खरोति, अपुञ्ञुपगं भवति विञ्ञाण’’न्तिआदि (सं. नि. २.५१). पटिसन्धीति भवन्तरादीहि पटिसन्धानं, तं भयं भयानकं पटिसन्धिनिमित्तेहि दुक्खेहि अविमुच्चनतो. तेनाह ‘‘विञ्ञाणे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी, अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरुळ्ह’’न्तिआदि (सं. नि. २.६४).

पुत्तमंसूपमेन ओवादेन दीपेतब्बो निच्छन्दरागपरिभोगाय. एवं हि तत्थ निकन्तिभयं न होति. निच्चम्मा गावी यं यं ठानं उपगच्छति, तत्थ तत्थेव नं पाणिनो खादन्तियेव. एवं फस्से सति वेदना उप्पज्जति, वेदना च दुक्खसल्लादितो दट्ठब्बाति फस्से आदीनवं पस्सन्तस्स उपगमनभयं न होतीति आह ‘‘फस्साहारो निच्चम्मगावूपमेन दीपेतब्बो’’ति. एकादसहि अग्गीहि सब्बसो आदित्ता भवा अङ्गारकासुसदिसाति पस्सतो उपपत्तिभयं न होतीति आह ‘‘मनोसञ्चेतनाहारो अङ्गारकासूपमेन दीपेतब्बो’’ति. चोरसदिसं विञ्ञाणं अनत्थपाततो, पहारसदिसी वेदना दुरधिवासतोति सम्मदेव पस्सतो पटिसन्धिभयं न होतीति आह ‘‘विञ्ञाणाहारो सत्तिसतूपमेन दीपेतब्बो’’ति.

एवं किच्चादिमुखेन आहारेसु आदीनवं विभावेत्वा इदानि तत्थ यथाधिप्पेतं आहारं निद्धारेत्वा पटिक्कूलतो मनसिकारविधिं दस्सेतुं ‘‘इमेसु पना’’तिआदि वुत्तं. उपादायरूपनिद्देसेपि ‘‘कबळीकारो आहारो’’ति (ध. स. ५९५) आगतत्ता ततो विसेसेन्तो ‘‘असितपीतखायितसायितप्पभेदो’’ति आह, भूतकथनं वा एतं. तत्थ असितपीतखायितसायितप्पभेदोति असितब्बपातब्बखायितब्बसायितब्बविभागो कालभेदवचनिच्छाय अभावतो यथा ‘‘दुद्ध’’न्ति. कबळीकारो आहारो वाति अवधारणं यथा फस्साहारादिनिवत्तनं, एवं ओजाहारनिवत्तनम्पि दट्ठब्बं. सवत्थुको एव हि आहारो इध कम्मट्ठानभूतो, तेन आहरीयतीति आहारोति एवमेत्थ अत्थो दट्ठब्बो. आहरतीति आहारोति अयं पनत्थो निब्बत्तितओजावसेन वेदितब्बो. इमस्मिं अत्थेति इमस्मिं कम्मट्ठानसङ्खाते अत्थे. उप्पन्ना सञ्ञाति सञ्ञासीसेन भावनं वदति. तथा हि वक्खति ‘‘पटिक्कूलाकारग्गहणवसेन पना’’तिआदि (विसुद्धि. १.३०५).

कम्मट्ठानं उग्गहेत्वाति कम्मट्ठानं परियत्तिधम्मतो, अत्थतो च सुग्गहितं सुमनसिकतं सूपधारितं कत्वा. तेनाह ‘‘उग्गहतो एकपदम्पि अविरज्झन्तेना’’ति. तत्थ उग्गहतोति आचरियुग्गहतो. एकपदम्पीति एकम्पि पदं, एककोट्ठासम्पि वा, पदेसमत्तम्पीति अत्थो. दसहाकारेहीति कस्मा वुत्तं, ननु अन्तिमजीविकाभावतो, पिण्डपातस्स अलाभलाभेसु परितस्सनगेधादिसमुप्पत्तितो, भुत्तस्स सम्मदजननतो, किमिकुलसंवद्धनतोति एवमादीहिपि आकारेहि आहारे पटिक्कूलता पच्चवेक्खितब्बा? वुत्तं हेतं ‘‘अन्तमिदं, भिक्खवे, जीविकानं यदिदं पिण्डोल्यं, अभिसापोयं, भिक्खवे, लोकस्मिं ‘पिण्डोलो विचरसि पत्तपाणी’’’ति (सं. नि. ३.८०), ‘‘अलद्धा च पिण्डपातं परितस्सति, लद्धा च पिण्डपातं गधितो मुच्छितो अज्झोसन्नो अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जती’’ति (अ. नि. ३.१२४), ‘‘भुत्तो च आहारो कस्सचि कदाचि मरणं वा मरणमत्तं वा दुक्खं आवहति, उक्कोचकादयो, तक्कोटकादयो च द्वत्तिंस द्वत्तिंस कुलप्पभेदा किमयो च नं उपनिस्साय जीवन्ती’’ति.

वुच्चते – अन्तिमजीविकाभावो ताव चित्तसंकिलेसविसोधनत्थं कम्मट्ठानाभिनिवेसतो पगेव मनसि कातब्बो ‘‘माहं छवालातसदिसो भवेय्य’’न्ति. तथा पिण्डपातस्स अलाभलाभेसुपि परितस्सनगेधादिसमुप्पत्तिनिवारणं पगेव अनुट्ठातब्बं सुपरिसुद्धसीलस्स पटिसङ्खानवतो तदभावतो. भत्तसम्मदो अनेकन्तिको, परिभोगन्तोगधो वा वेदितब्बो. किमिकुलसंवद्धनं पन न सङ्गहेतब्बं, सङ्गहितमेव वा ‘‘दसहाकारेही’’ति एत्थ नियमस्स अकतत्ता. इमिना वा नयेन इतरेसम्पेत्थ सङ्गहो दट्ठब्बो यथासम्भवमेत्थ पटिक्कूलतापच्चवेक्खणस्स अधिप्पेतत्ता. तथा हि घरगोळिकवच्चमूसिकजतुकवच्चादिकं सम्भवन्तं गहितं, न एकन्तिकन्ति. तथा परियेसनादीसुपि यथासम्भवं वत्तब्बं.

गमनतोतिआदीसु पच्चागमनम्पि गमनसभागत्ता गमनेनेव सङ्गहितं. पटिक्कमनसालादिउपसङ्कमनं विय परियेसने समानपटिक्कूलं हि असुचिट्ठानक्कमनविरूपदुग्गन्धदस्सनघायनाधिवासनेहि. गमनतोति भिक्खाचारवसेन गोचरगामं उद्दिस्स गमनतो. परियेसनतोति गोचरगामे भिक्खत्थं आहिण्डनतो. परिभोगतोति आहारस्स परिभुञ्जनतो. उभयं उभयेन आसयति, एकज्झं पवत्तमानोपि कम्मबलववत्थितो हुत्वा मरियादवसेन अञ्ञमञ्ञं असङ्करतो सयति तिट्ठति पवत्ततीति आसयो, आमासयस्स उपरि तिट्ठनको पित्तादिको. मरियादत्थो हि अयमाकारो, ततो आसयतो. निदधाति यथाभुत्तो आहारो निचितो हुत्वा तिट्ठति एत्थाति निधानं, आमासयो, ततो निधानतो. अपरिपक्कतोति गहणीसङ्खातेन कम्मजतेजेन अपरिपक्कतो. परिपक्कतोति यथाभुत्तस्स आहारस्स विपक्कभावतो. फलतोति निब्बत्तितो. निस्सन्दतोति इतो चितो च विस्सन्दनतो. सम्मक्खनतोति सब्बसो मक्खनतो. सब्बत्थ आहारे पटिक्कूलता पच्चवेक्खितब्बाति योजना. तंतंकिरियानिप्फत्तिपटिपाटिवसेन चायं गमनतोतिआदिका अनुपुब्बी ठपिता, सम्मक्खनं पन परिभोगादीसु लब्भमानम्पि निस्सन्दवसेन विसेसतो पटिक्कूलन्ति सब्बपच्छा ठपितन्ति दट्ठब्बं.

२९५. एवं महानुभावेति इदानि वत्तब्बपटिपत्तिया महानुभावेति वदन्ति, सब्बत्थककम्मट्ठानपरिहरणादिसिद्धं वा धम्मसुधम्मतं पुरक्खत्वा योगावचरेन एवं पटिपज्जितब्बन्ति दस्सेन्तो ‘‘एवं महानुभावे नाम सासने’’तिआदिमाह. तत्थ नाम-सद्दो सम्भावने दट्ठब्बो. पब्बजितेन गामाभिमुखेन गन्तब्बन्ति योजना. अयञ्च गमनादितो पच्चवेक्खणा योगिनो न अत्तुद्देसिकाव, अथ खो अनुद्देसिकापीति दस्सेन्तो ‘‘सकलरत्ति’’न्तिआदिना धुरद्वयं परिग्गहेसि. परिवेणन्ति परिवेणङ्गणं. वीसतिंसवारेति एत्थ सन्ततिपच्चुप्पन्नवसेन वारपरिच्छेदोति केचि, अपरे पन ‘‘उण्हासनेना’’ति वदन्ति. नीवरणविक्खम्भनञ्हि अप्पत्ता भावना फरणपीतिया अभावतो निसज्जावसेन कायकिलमथं न विनोदतियेवाति इरियापथचलनं होतियेव. वीसतिंसग्गहणं पन यथासल्लक्खितभिक्खाचरणवेलावसेन. अथ वा गमनतो याव सम्मक्खनमनसिकारो एको वारो, एवं वीसतिंसवारे कम्मट्ठानं मनसि करित्वा. निजनसम्बाधानीति जनसम्बाधरहितानि, तेन अप्पाकिण्णतं, अप्पसद्दतं, अप्पनिग्घोसतञ्च दस्सेति. ततो एव पविवेकसुखानि जनविवेकेन इट्ठानि, पविवेकस्स वा झानानुयोगस्स उपकारानि. यस्मा छायूदकसम्पन्नानि, तस्मा सीतलानि. यस्मा सुचीनि, तस्मा रमणीयभूमिभागानीति पुरिमानि द्वे पच्छिमानं द्विन्नं कारणवचनानि. अरियन्ति निद्दोसं. विवेकरतिन्ति झानानुयोगरतिं.

किञ्चापि योगावचरानं वसनट्ठानं नाम सुजग्गितं सुसम्मट्ठमेव होति, कदाचि पन जग्गनतो पच्छा एवम्पि सियाति पटिक्कूलतापच्चवेक्खणाय सम्भवदस्सनत्थं ‘‘पादरजघरगोलिकवच्चादिसम्परिकिण्ण’’न्तिआदि वुत्तन्ति दट्ठब्बं. तत्थ पच्चत्थरणन्ति भूमिया छविरक्खणत्थं अत्थरितब्बं चिमिलिकादिअत्थरणमाह. जतुका खुद्दकवग्गुलियो. उपहतत्ताति दूसितत्ता. ततोति ततो ततो. अप्पेकदा उलूकपारावतादीहीति इधापि ‘‘अप्पेकदा’’ति पदं आनेत्वा सम्बन्धितब्बं. उदकचिक्खल्लादीहीति आदि-सद्देन कचवरादिं सङ्गण्हाति. परिवेणतो विहारङ्गणप्पवेसमग्गो विहाररच्छा.

वितक्कमाळकेति ‘‘कत्थ नु खो अज्ज भिक्खाय चरितब्ब’’न्तिआदिना वितक्कनमाळके. गाममग्गन्ति गामगामिमग्गं. खाणुकण्टकमग्गोति खाणुकण्टकवन्तो मग्गो. दट्ठब्बो होतीति दस्सनेन गमनं उपलक्खेति.

गण्डंपटिच्छादेन्तेनातिआदि एवमज्झासयेन निवासनादि कातब्बन्ति वत्तदस्सनं, गण्डरोगिना वातातपादिपरिस्सयविनोदनत्थं गण्डं पटिच्छादयमानेन विय. अथ वा गण्डं विय गण्डं पटिच्छादयमानेनाति एकं गण्ड-सद्दं आनेत्वा सम्बन्धितब्बं भवति. ‘‘गण्डोति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति (अ. नि. ९.१५; सं. नि. ४.१०३) वचनतो गण्डोति अत्तभावस्स परियायो, विसेसतो रूपकायस्स दुक्खतासूलयोगतो, असुचिपग्घरणतो, उप्पादजराभङ्गेहि उद्धुमातकपक्कपभिज्जनतो. वणचोळकन्ति वणपटिच्छादकवत्थखण्डं. नीहरित्वाति थविकतो उद्धरित्वा. कुणपानिपीति पि-सद्दो गरहायं एवरूपानिपि दट्ठब्बानि भवन्तीति, सम्भवदस्सने वा इदम्पि तत्थ सम्भवतीति. अधिवासेतब्बोति खमितब्बो अञ्ञथा आहारस्स अनुपलब्भनतो. गामद्वारेति गामद्वारसमीपे, उम्मारब्भन्तरे वा. गामरच्छा विनिविज्झित्वा ठिता ओलोकेतब्बा होन्ति युगमत्तदस्सिनापि सताति अधिप्पायो.

पच्चत्थरणादीति घरगोलिकवच्चादिसंकिलिट्ठपच्चत्थरणादिकं. अनेककुणपपरियोसानन्ति एत्थ दुन्निवत्थदुप्पारुतमनुस्ससमाकुलानं गामरच्छानं ओलोकनम्पि आनेत्वा वत्तब्बं. तम्पि हि पटिक्कूलमेवाति. अहो वताति गरहने निपातो. भोति धम्मालपनं. यावञ्चिदं पटिक्कूलो आहारो यदत्थं गमनम्पि नाम एवं जेगुच्छं, दुरधिवासनञ्चाति अत्थो.

२९६. गमनपटिक्कूलन्ति गमनमेव पटिक्कूलं गमनपटिक्कूलं. अधिवासेत्वापीति पि-सद्दो सम्पिण्डनत्थो, तेन ‘‘एत्तकेनापि मुत्ति नत्थि, इतो परम्पि महन्तं पटिक्कूलं सकलं अधिवासेतब्बमेवा’’ति वक्खमानं पटिक्कूलं सम्पिण्डेति. सङ्घाटिपारुतेनाति सङ्घाटिया कप्पनपारुपनेन पारुतसरीरेन. यत्थाति यासु वीथीसु. याव पिण्डिकमंसापीति याव जङ्घपिण्डिकमंसप्पदेसापि. उदकचिक्खल्लेति उदकमिस्से कद्दमे. एकेन चीवरन्ति एकेन हत्थेन निवत्थचीवरं. मच्छा धोवीयन्ति एतेनाति मच्छधोवनं, उदकं. सम्मिस्स-सद्दो पच्चेकं सम्बन्धितब्बो. ओळिगल्लानि उच्छिट्ठोदकगब्भमलादीनं सकद्दमानं सन्दनट्ठानानि, यानि जण्णुमत्तअसुचिभरितानिपि होन्ति. चन्दनिकानि केवलानं उच्छिट्ठोदकगब्भमलादीनं सन्दनट्ठानानि . यतोति ओळिगल्लादितो. ता मक्खिकाति तत्थ सण्डसण्डचारिनो नीलमक्खिका. निलीयन्तीति अच्छन्ति.

ददमानापीतिआदि सतिपि केसञ्चि सद्धानं वसेन सक्कच्चकारे पटिक्कूलपच्चवेक्खणायोग्यं पन असद्धानं वसेन पवत्तनकअसक्कच्चकारमेव दस्सेतुं आरद्धं. तुण्ही होन्ति सयमेव रिञ्चित्वा गच्छिस्सतीति. गच्छाति अपेहि. रेति अम्भो. मुण्डकाति अनादरालपनं. समुदाचरन्तीति कथेन्ति. पिण्डोल्यस्स अन्तिमजीविकाभावेनाह ‘‘कपणमनुस्सेन विय गामे पिण्डाय चरित्वा निक्खमितब्ब’’न्ति.

२९७. तत्थाति तस्मिं पत्तगते आहारे. लज्जितब्बं होति ‘‘उच्छिट्ठं नु खो अयं मय्हं दातुकामो’’ति आसङ्केय्याति, सेदो पग्घरमानो आहारस्स वा उण्हताय, भिक्खुनो वा सपरिळाहतायाति अधिप्पायो. सुक्खथद्धभत्तम्पीति सुक्खताय थद्धम्पि भत्तं, पगेव तक्ककञ्जिकादिना उपसित्तन्ति अधिप्पायो. तेन सेदेन किलिन्नताय पटिक्कूलतं वदति.

तस्मिन्ति पिण्डपाते. सम्भिन्नसोभेति सब्बसो विनट्ठसोभे. वेमज्झतो पट्ठायाति जिव्हाय मज्झतो पट्ठाय. दन्तगूथको दन्तमलं. विचुण्णितमक्खितोति उभयेहि दन्तेहि विचुण्णितो खेळादीहि समुपलित्तो. एवंभूतस्स चस्स यायं पुब्बे वण्णसम्पदा, गन्धसम्पदा, अभिसङ्खारसम्पदा च, सा एकंसेन विनस्सति, रसो पन नस्सेय्य वा न वाति आह ‘‘अन्तरहितवण्णगन्धसङ्खारविसेसो’’ति. सुवानदोणियन्ति सारमेय्यानं भुञ्जनकअम्बणे. सुवानवमथु वियाति वन्तसुनखछड्डनं विय. चक्खुस्स आपाथं अतीतत्ता अज्झोहरितब्बो होतीति उक्कंसगतं तस्स पटिक्कूलभावं विभावेति.

२९८. परिभोगन्ति अज्झोहरणं. एस आहारो अन्तो पविसमानो बहलमधुकतेलमक्खितो विय परमजेगुच्छो होतीति सम्बन्धो. अन्तोति कोट्ठस्स अब्भन्तरे. निधानमनुपगतो आमासयं अप्पत्तोयेव आहारो पित्तादीहि विमिस्सितो होतीति आह ‘‘पविसमानो’’ति. आमासयपक्कासयविनिमुत्तो कोयमासयो नामाति आसङ्कं सन्धायाह ‘‘यस्मा’’तिआदि. पित्तमेवासयो पित्तासयो. अधिको होतीति वुत्तं मन्दपुञ्ञबाहुल्लतो लोकस्स. एवं आसयतोति जेगुच्छो हुत्वा अन्तो पविट्ठो जेगुच्छतरेहि पित्तादीहि विमिस्सितो अतिविय जेगुच्छो होतीति एवं आसयतो पटिक्कूलता पच्चवेक्खितब्बा.

२९९. निधानतोति एत्थापि एसेव नयो. सोति आहारो. दसवस्सिकेनाति जातिया दसवस्सेन सत्तेन. ओकासेति आमासयसङ्खाते पदेसे.

३००. एवरूपेति एदिसे, दसवस्सानि याव वस्ससतं अधोतवच्चकूपसदिसेति अत्थो. निधानन्ति निधातब्बतं. यथावुत्तप्पकारेति सचे पन ‘‘दसवस्सिकेना’’तिआदिना (विसुद्धि. १.२९९) यथावुत्तो पकारो एतस्साति यथावुत्तप्पकारो, तस्मिं. परमन्धकारतिमिसेति अतिविय अन्धकरणमहातमसि. अतिदुग्गन्धजेगुच्छे पदेसे परमजेगुच्छभावं उपगन्त्वा तिट्ठतीति सम्बन्धो. कत्थ किं वियाति आह ‘‘यथा नामा’’तिआदि. कालमेघेन अभिवुट्ठे आवाटे बहुसो वस्सनेन एकच्चं असुचिजातं उप्पिलवित्वा विगच्छेय्याति अकालमेघ-ग्गहणं. तिणपण्णकिलञ्जखण्ड-ग्गहणं न असुभस्सापि असुभेन सम्मिस्सताय असुभभावप्पत्तिदस्सनत्थं. कायग्गिसन्तापकुथितकुथनसञ्जातफेणपुब्बुळकाचितोति गहणितेजेन पक्कुथितनिप्पक्कताय समुप्पन्नफेणपुब्बुळनिचितो. अपरिपक्कतोति अपरिपक्कभावतो.

३०१. सुवण्णरजतादिधातुयो वियाति यथा सुवण्णरजतादिधातुयो विधिना तापियमाना सुवण्णरजतादिके मुञ्चन्तियो सुवण्णरजतादिभावं उपगच्छन्तीति वुच्चन्ति, न एवमयं. अयं पन आहारो कायग्गिना परिपक्को फेणपुब्बुळके मुञ्चन्तो सण्हं करोन्ति एत्थाति ‘‘सण्हकरणी’’ति लद्धनामके निसदे पिसित्वा नाळिके खुद्दकवेळुनाळिकायं वण्णसण्ठानमत्तेन पक्खिप्पमानपण्डुमत्तिका विय करीसभावं उपगन्त्वा पक्कासयं पूरेति, मुत्तभावं उपगन्त्वा मुत्तवत्थिं पूरेतीति योजना. गहणिया इन्धनभागो विय किमिभक्खभागो च अपाकटोव . रसभागो फलतो पकासीयति, अपरिपक्कसभागा च तेति ते अनामसित्वा करीसमुत्तभागा एवेत्थ दस्सिता.

३०२. पटिक्कूलस्स नाम फलेन पटिक्कूलेनेव भवितब्बन्ति दस्सेन्तो ‘‘सम्मा परिपच्चमानो’’तिआदिमाह. नखदन्तादीनीति आदि-सद्देन न केवलं तचादीनि एव द्वत्तिंसाकारपाळियं (म. नि. ३.१५४; खु. पा. ३.द्वत्तिंसाकार) आगतानि, अथ खो अक्खिगूथकण्णगूथदन्तमलजल्लिकासम्भवादीनि द्वत्तिंसकोट्ठासविनिमुत्तानि असुभानि सङ्गण्हन्तो ‘‘नानाकुणपानी’’ति आहाति दट्ठब्बं.

३०३. निस्सन्दमानोति विस्सवन्तो, पग्घरन्तोति अत्थो. आदिना पकारेनाति एत्थ आदि-सद्देन नासिकाय सिङ्घाणिका, मुखेन खेळो, कदाचि पित्तं, सेम्हं, लोहितं वमति, वच्चमग्गेन उच्चारो, पस्सावमग्गेन पस्सावो, सकलकाये लोमकूपेहि सेदजल्लिकाति एवंपकारं असुचिं सङ्गण्हाति. ‘‘पठमदिवसे’’ति इदं निस्सन्ददिवसापेक्खाय वुत्तं. तेनाह ‘‘दुतियदिवसे निस्सन्देन्तो’’ति. विकुणितमुखोति जिगुच्छावसेन सङ्कुचितमुखो. तेनाह ‘‘जेगुच्छी’’ति. मङ्कुभूतोति विमनकजातो ‘‘इमम्पि नाम पोसेमी’’ति. रत्तोति वत्थं विय रङ्गजातेन चित्तस्स विपरिणामाकारेन छन्दरागेन रत्तो. गिद्धोति अभिकङ्खनसभावेन अभिगिज्झनेन गिद्धो गेधं आपन्नो. गधितोति दुम्मोचनीयभावेन गन्थितो विय तत्थ पटिबद्धो. मुच्छितोति रसतण्हाय मुच्छं मोहं आपन्नो. विरत्तोति विगतरागो. अट्टीयमानोति दुक्खियमानो. हरायमानोति लज्जमानो. जिगुच्छमानोति हीळेन्तो.

नवद्वारेहीति पाकटानं महन्तानं वसेन वुत्तं, लोमकूपविवरेहिपि सन्दतेवाति. निलीयतीति अत्तानं अदस्सेन्तो निगूहति, सङ्कुचति वा. एवन्ति एकेन द्वारेन पवेसनं अनेकेहि द्वारेहि अनेकधा निक्खामनं, पकासनं पवेसनं, निगूळ्हं निक्खामनम्पीति सोमनस्सजातेन पवेसनं, मङ्कुभूतेन निक्खामनं, सारत्तेन पवेसनं, विरत्तेन निक्खामनन्ति इमेहि पकारेहि.

३०४. परिभोगकालेपीति पि-सद्देन पविट्ठमत्तोपि नाम पवेसद्वारं जेगुच्छं करोति, पगेव लद्धपरिवासो परिपाकप्पत्तो इतरद्वारानीति दस्सेति. एस आहारो. गन्धहरणत्थन्ति विस्सगन्धापनयनत्थं. कायग्गिनाति गहणितेजानुगतेन कायुस्माना. फेणुद्देहकन्ति फेणानि उट्ठपेत्वा उट्ठपेत्वा. पच्चित्वाति परिपाकं गन्त्वा. उत्तरमानोति उप्पिलवन्तो. सेम्हादीति आदि-सद्देन पित्तादिके सङ्गण्हाति. करीसादीति आदि-सद्देन सेदजल्लिकादिके. इमानि द्वारानि मुखादीनि. एकच्चन्ति पस्सावमग्गं सन्धाय वदति. चोक्खजातिका पन मुखादीनिपि धोवित्वा हत्थं पुन धोवन्तियेव. पुन एकच्चन्ति वच्चमग्गं. द्वत्तिक्खत्तुन्ति द्विक्खत्तुं, तिक्खत्तुं वा. एत्थ च आहारत्थाय गमनपरियेसनानं पटिक्कूलता आहारे पटिक्कूलता वुत्ता. परिभोगस्स तन्निस्सयतो, आसयनिधानानं तंसम्बन्धतो, इतरेसं तब्बिकारतोति अयम्पि विसेसो वेदितब्बो. किमिभक्खभावोपि हिस्स विकारपक्खेयेव ठपेतब्बोति.

३०५. तं निमित्तन्ति यथावुत्तेहि आकारेहि पुनप्पुनं मनसि करोन्तस्स पटिक्कूलाकारवसेन उपट्ठितं कबळीकाराहारसञ्ञितं भावनाय निमित्तं आरम्मणं, न उग्गहपटिभागनिमित्तं. यदि हि तत्थ उग्गहनिमित्तं उप्पज्जेय्य, पटिभागनिमित्तेनपि भवितब्बं. तथा च सति अप्पनाप्पत्तेन झानेन भवितब्बं, न च भवति, कस्मा? भावनाय नानाकारतो, सभावधम्मभावेन च कम्मट्ठानस्स गम्भीरभावतो. तेनाह ‘‘कबळीकाराहारस्स सभावधम्मताय गम्भीरत्ता’’ति. एत्थ हि यदिपि पटिक्कूलाकारवसेन भावना पवत्तति. ये पन धम्मे उपादाय कबळीकाराहारपञ्ञत्ति, ते एव धम्मा पटिक्कूला, न पञ्ञत्तीति पटिक्कूलाकारग्गहणमुखेनपि सभावधम्मेयेव आरब्भ भावनाय पवत्तनतो, सभावधम्मानञ्च सभावेनेव गम्भीरभावतो न तत्थ झानं अप्पेतुं सक्कोति. गम्भीरभावतो हि पुरिमसच्चद्वयं दुद्दसं जातन्ति. यदि उपचारसमाधिना चित्तं समाधियति, कथं कम्मट्ठानं ‘‘सञ्ञा’’ इच्चेव वोहरीयतीति आह ‘‘पटिक्कूलाकारग्गहणवसेन पना’’तिआदि.

इदानि इमिस्सा भावनाय आनिसंसं दस्सेतुं ‘‘इमञ्च पना’’तिआदि वुत्तं. रसतण्हायाति मधुरादिरसविसयाय तण्हाय. पतिलीयतीति सङ्कुचति अनेकाकारं तत्थ पटिक्कूलताय सण्ठितत्ता. पतिकुटतीति अपसक्कति न विसरति. पतिवत्ततीति निवत्तति. कन्तारनित्थरणत्थिकोति महतो दुब्भिक्खकन्तारस्स नित्थरणप्पयोजनो. विगतमदोति मानमदादीनं अभावेन निम्मदो, मदाभावग्गहणेनेव चस्स दवमण्डनविभूसनादीनम्पि अभावो गहितोयेवाति दट्ठब्बं. कबळीकाराहारपरिञ्ञामुखेनाति वुत्तनयेन पटिक्कूलाकारतो कबळीकाराहारस्स परिच्छिज्ज जाननद्वारेन. पञ्चकामगुणिको रागोति अनतिवत्तनट्ठेन पञ्चसु कामगुणेसु नियुत्तो, तप्पयोजनो वा रागो. परिञ्ञं समतिक्कमं गच्छति. रसतण्हाय हि सम्मदेव विगताय रूपतण्हादयोपि विगता एव होन्ति भोजने मत्तञ्ञुताय उक्कंसगमनतो. सति च विसयिसमतिक्कमे विसयो समतिक्कन्तो एव होतीति आह ‘‘सो पञ्चकामगुणपरिञ्ञामुखेन रूपक्खन्धं परिजानाती’’ति. रूपायतनादीसु हि परिञ्ञं गच्छन्तेसु तन्निस्सयभूतानि, तग्गाहका पसादा च सुखेनेव परिञ्ञं गच्छन्तीति. अपरिपक्कादीति आदि-सद्देन आसयनिधानानम्पि सङ्गहो दट्ठब्बो. तत्थ अपरिपक्कं ताव उदरियमेव. आसयग्गहणेन पित्तसेम्हपुब्बलोहितानं, परिपक्कग्गहणेन करीसमुत्तानं, फलग्गहणेन केसादीनं सब्बेसं परिग्गहो सिद्धो होतीति आह ‘‘कायगतासतिभावनापि पारिपूरिं गच्छती’’ति. असुभसञ्ञायाति असुभभावनाय, अविञ्ञाणकअसुभभावनानुयोगस्साति अत्थो. अनुलोमपटिपदं पटिपन्नो होति पटिक्कूलाकारग्गहणेन कायस्स असुचिदुग्गन्धजेगुच्छभावसल्लक्खणतो. इमं पन पटिपत्तिन्ति इमं आहारे पटिक्कूलसञ्ञाभावनं. अमतपरियोसानतन्ति निब्बाननिट्ठितं आहारे पटिक्कूलसञ्ञाभावनासङ्खातं उपचारज्झानं पादकं कत्वा विपस्सनं वड्ढेत्वा निब्बानाधिगमन्ति अत्थो.

आहारेपटिक्कूलभावनावण्णना निट्ठिता.

चतुधातुववत्थानभावनावण्णना

३०६. ‘‘एकं ववत्थानन्ति एवं उद्दिट्ठस्स चतुधातुववत्थानस्स भावनानिद्देसो अनुप्पत्तो’’ति उद्देसो नाम निद्देसत्थो मुदुमज्झपञ्ञाबाहुल्लतो , आगतो च भारो अवस्सं वहितब्बोति कत्वा वुत्तं. तत्थ सतिपि विसयभेदेन ववत्थानस्स भेदे ववत्थानभावसामञ्ञेन पन तं अभिन्नं कत्वा वुत्तं ‘‘एकं ववत्थान’’न्ति, पुब्बभागे वा सतिपि विसयभेदे अत्थसिद्धियं तस्स एकविसयतावाति ‘‘एकं ववत्थान’’न्ति वुत्तं. यथा हि द्वत्तिंसाकारे कम्मं करोन्तस्स योगिनो यदिपि पुब्बभागे विसुं विसुं कोट्ठासेसु मनसिकारो पवत्तति, अपरभागे पन एकस्मिं खणे एकस्मिंयेव कोट्ठासे अत्थसिद्धि होति, न सब्बेसु, एवमिधापीति. तत्थ सिया – यथा पटिक्कूलभावसामञ्ञेन द्वत्तिंसाकारकम्मट्ठाने अभेदतो मनसिकारो पवत्तति, एवं इध धातुभावसामञ्ञेन अभेदतो मनसिकारो पवत्ततीति ‘‘एकं ववत्थान’’न्ति वुत्तन्ति? नयिदमेवं. तत्थ हि पण्णत्तिसमतिक्कमतो पट्ठाय पटिक्कूलवसेनेव सब्बत्थ मनसिकारो पवत्तेतब्बो, इध पन सभावसरसलक्खणतो धातुयो मनसि कातब्बा, न धातुभावसामञ्ञतो. तेनेवाह ‘‘सभावूपलक्खणवसेन सन्निट्ठान’’न्ति. किं वा एतेन पपञ्चेन, अञ्ञेहि एकूनचत्तालीसाय कम्मट्ठानेहि असंसट्ठं चतुधातुववत्थानं नाम एकं कम्मट्ठानन्ति दस्सेतुं ‘‘एकं ववत्थान’’न्ति वुत्तन्ति दट्ठब्बं. ‘‘चतुधातुववत्थानस्स भावनानिद्देसो’’ति कस्मा वुत्तं, ननु चतुधातुववत्थानं भावनाव? सच्चं भावनाव, सकिं पवत्तं पन ववत्थानं, तस्स बहुलीकारो भावनाति वचनभेदेन वुत्तं. कथं पन भावना निद्दिसीयति तस्सा वचीगोचरातिक्कन्तभावतोति? नायं दोसो भावनत्थे भावनावोहारतो. भावनत्थो हि कम्मट्ठानपरिग्गहो इध ‘‘भावना’’ति अधिप्पेतो.

सभावूपलक्खणवसेनाति कक्खळत्तादिकस्स सलक्खणस्स उपधारणवसेन. इदं हि कम्मट्ठानं पथवीकसिणादिकम्मट्ठानं विय न पण्णत्तिमत्तसल्लक्खणवसेन, नीलकसिणादिकम्मट्ठानं विय न नीलादिवण्णसल्लक्खणवसेन, नापि विपस्सनाकम्मट्ठानं विय सङ्खारानं अनिच्चतादिसामञ्ञलक्खणसल्लक्खणवसेन पवत्तति, अथ खो पथवीआदीनं सभावसल्लक्खणवसेन पवत्तति. तेन वुत्तं ‘‘सभावूपलक्खणवसेना’’ति, कक्खळत्तादिकस्स सलक्खणस्स उपधारणवसेनाति अत्थो. सन्निट्ठानन्ति ञाणविनिच्छयो वेदितब्बो, न येवापनकविनिच्छयो, नापि वितक्कादिविनिच्छयो . धातुमनसिकारोति धातूसु मनसिकारो, चतस्सो धातुयो आरब्भ भावनामनसिकारोति अत्थो. कातब्बतो कम्मं, योगिनो सुखविसेसानं कारणभावतो ठानञ्चाति कम्मट्ठानं, चतुन्नं महाभूतानं सभावसल्लक्खणवसेन पवत्तं योगकम्मं. तेनाह ‘‘धातुमनसिकारो, धातुकम्मट्ठानं, चतुधातुववत्थानन्ति अत्थतो एक’’न्ति. तयिदं चतुधातुववत्थानं. ‘‘द्विधा आगत’’न्ति कस्मा वुत्तं, ननु धातुविभङ्गे नातिसङ्खेपवित्थारवसेन आगतं, तस्मा ‘‘तिधा आगत’’न्ति वत्तब्बन्ति? न, तत्थापि अज्झत्तिकानं धातूनं पभेदतो अनवसेसपरियादानस्स कतत्ता, बाहिरानञ्च धातूनं परिग्गहितत्ता . अथ वा द्विधा आगतन्ति एत्थ द्विधाव आगतन्ति न एवं नियमो गहेतब्बो, अथ खो द्विधा आगतमेवाति, तेन ततियस्सापि पकारस्स सङ्गहो सिद्धो होति. सो च नातिसङ्खेपवित्थारनयो ‘‘सङ्खेपतो च वित्थारतो चा’’ति एत्थ आवुत्तिवसेन, -सद्देनेव वा सङ्गहोति दट्ठब्बो. अथ वा यो नातिसङ्खेपवित्थारनयेन अतिसङ्खेपपटिक्खेपमुखेन लब्भमानो वित्थारभागो, तं वित्थारनयन्तोगधमेव कत्वा वुत्तं ‘‘द्विधा आगत’’न्ति. एवञ्च कत्वा ‘‘नातितिक्खपञ्ञस्स धातुकम्मट्ठानिकस्स वसेन वित्थारतो आगत’’न्ति इदञ्च वचनं समत्थितं होति. ‘‘महासतिपट्ठाने’’ति च इदं निदस्सनमत्तं दट्ठब्बं, सतिपट्ठान(दी. नि. २.३७८ आदयो; म. नि. ३.१११ आदयो) कायगतासतिसुत्तादीसुपि (म. नि. ३.१५३ आदयो) तथेव आगतत्ता. राहुलोवादेति महाराहुलोवादे (म. नि. २.११३ आदयो). धातुविभङ्गेति धातुविभङ्गसुत्ते (म. नि. ३.३४२ आदयो), अभिधम्मे धातुविभङ्गे (विभ. १७२ आदयो) च.

कामं महासतिपट्ठाने अत्थेन उपमं परिवारेत्वा देसना आगता, उपमा च नाम यावदेव उपमेय्यत्थविभावनत्थाति उपमं ताव दस्सेत्वा उपमेय्यत्थं विभावेतुं ‘‘सेय्यथापी’’तिआदिना पाळि आनीता. कस्मा पनेत्थ धातुवसेन, तत्थपि चतुमहाभूतवसेन कम्मट्ठाननिद्देसो कतोति? सत्तसुञ्ञतासन्दस्सनत्थं, एत्थ धातुवसेन, तत्थापि ओळारिकभावेन सुपाकटताय, एकच्चवेनेय्यजनचरितानुकुलताय च महाभूतवसेन कम्मट्ठाननिद्देसो कतोति वेदितब्बो. तत्थ पथवीधातूतिआदीसु धातुत्थो नाम सभावत्थो, सभावत्थो नाम सुञ्ञतत्थो, सुञ्ञतत्थो नाम निस्सत्तत्थो. एवं सभावसुञ्ञतनिस्सत्तत्थेन पथवीयेव धातु पथवीधातु. आपोधातुआदीसुपि एसेव नयो. पथवीधातूति सहजरूपधम्मानं पतिट्ठा धातु, तथा आपोधातूति आबन्धनधातु, तेजोधातूति परिपाचनधातु, वायोधातूति वित्थम्भनधातूति एवमेत्थ समासो, भावत्थो च वेदितब्बो. अयमेत्थ सङ्खेपो, वित्थारो पन परतो आगमिस्सति.

एवं तिक्खपञ्ञस्सातिआदीसु एवन्ति यथादस्सितं पाळिं पच्चामसति. नातितिक्खपञ्ञस्स वित्थारदेसनाति कत्वा आह ‘‘तिक्खपञ्ञस्सा’’ति. यथा वत्थयुगं अरहतीति वत्थयुगिको, एवं धातुकम्मट्ठानं अरहति, धातुकम्मट्ठानपयोजनोति वा धातुकम्मट्ठानिको, तस्स धातुकम्मट्ठानिकस्स.

छेकोति तंतंसमञ्ञाय कुसलो, यथाजाते सूनस्मिं नङ्गुट्ठखुरविसाणादिवन्ते अट्ठिमंसादिअवयवसमुदाये अविभत्ते गावीसमञ्ञा, न विभत्ते, विभत्ते पन अट्ठिमंसादिअवयवसमञ्ञाति जाननको. गोघातकोति जीविकत्थाय गुन्नं घातको. अन्तेवासीति कम्मकरणवसेन तस्स समीपवासी तस्स तन्निस्साय जीवनतो. विनिविज्झित्वाति एकस्मिं ठाने अञ्ञं विनिविज्झित्वा. महापथानं वेमज्झट्ठानसङ्खातेति चतुन्नं महापथानं ताय एव विनिविज्झनट्ठानसङ्खाते. यस्मा ते चत्तारो महापथा चतूहि दिसाहि आगन्त्वा समोहिता विय होन्ति, तस्मा तं ठानं चतुमहापथानं, तस्मिं चतुमहापथे. विलीयन्ति भिज्जन्ति विभज्जन्तीति बीला, भागा, -कारस्स ब-कारं, इ-कारस्स च ई-कारं कत्वा. तमेव हि भागत्थं दस्सेतुं ‘‘कोट्ठासं कत्वा’’ति वुत्तं. किञ्चापि ठित-सद्दो ‘‘ठितो वा’’तिआदीसु (अ. नि. ५.२८) विय ठानसङ्खातइरियापथसमङ्गिताय, गतिनिवत्तिअत्थताय वा ठा-सद्दस्स अञ्ञत्थ ठपेत्वा गमनं सेसइरियापथसमङ्गिताय बोधको, इध पन यथा तथा रूपकायस्स पवत्तिआकारबोधको अधिप्पेतोति आह ‘‘चतुन्नं इरियापथानं येन केनचि आकारेन ठितत्तायथाठित’’न्ति . तत्थ आकारेनाति ठानादिना रूपकायस्स पवत्तिआकारेन. ठानादयो हि इरियासङ्खाताय कायिककिरियाय पवत्तिट्ठानताय ‘‘इरियापथा’’ति वुच्चन्ति. यथाठितन्ति यथापवत्तं. यथावुत्तट्ठानमेवेत्थ पणिधानन्ति अधिप्पेतन्ति आह ‘‘यथाठितत्ताव यथापणिहित’’न्ति. ठितन्ति वा कायस्स ठानसङ्खातइरियापथसमायोगपरिदीपनं. पणिहितन्ति तदञ्ञइरियापथसमायोगपरिदीपनं. ठितन्ति वा कायसङ्खातानं रूपधम्मानं तस्मिं तस्मिं खणे सकिच्चवसेन अवट्ठानपरिदीपनं. पणिहितन्ति पच्चयकिच्चवसेन तेहि तेहि पच्चयेहि पकारतो निहितं पणिहितन्ति एवमेत्थ अत्थो वेदितब्बो. धातुसोति धातुं धातुं पथवीआदिधातुं विसुं विसुं कत्वा. पच्चवेक्खतीति पति पति अवेक्खति ञाणचक्खुना विनिब्भुजित्वा पस्सति.

यथा छेकोतिआदिना पाळिया सद्दत्थविवरणवसेन वुत्तमेवत्थं इदानि भावत्थविभावनवसेन दस्सेतुं ‘‘यथा गोघातकस्सा’’तिआदि वुत्तं. तत्थ पोसेन्तस्साति मंसूपचयपरिब्रूहनाय कुण्डकभत्तकप्पासट्ठिआदीहि संवड्ढेन्तस्स. वधितं मतन्ति हिंसितं हुत्वा मतं. मतन्ति च मतमत्तं. तेनेवाह ‘‘तावदेवा’’ति. गावीति सञ्ञा न अन्तरधायति यानि अङ्गपच्चङ्गानि उपादाय गावीसमञ्ञा, मतमत्तायपि गाविया तेसं सन्निवेसस्स अविनट्ठत्ता. बिलासोति बिलं बिलं कत्वा. विभजित्वाति अट्ठिसङ्घाततो मंसं विवेचेत्वा, ततो वा विवेचितं मंसं भागसो कत्वा. तेनेवाह ‘‘मंससञ्ञा पवत्तती’’ति. पब्बजितस्सपि अपरिग्गहितकम्मट्ठानस्स. घनविनिब्भोगन्ति सन्ततिसमूहकिच्चघनानं विनिब्भुजनं विवेचनं. धातुसो पच्चवेक्खतोति यथावुत्तं घनविनिब्भोगं कत्वा धातुसो पच्चवेक्खन्तस्स. सत्तसञ्ञाति अत्तानुदिट्ठिवसेन पवत्ता सत्तसञ्ञाति वदन्ति, वोहारवसेन पवत्तसत्तसञ्ञायपि तदा अन्तरधानं युत्तमेव याथावतो घनविनिब्भोगस्स सम्पादनतो. एवं हि सति यथावुत्तओपम्मत्थेन ओपमेय्यत्थो अञ्ञदत्थु संसन्दति समेति. तेनेवाह ‘‘धातुवसेनेव चित्तं सन्तिट्ठती’’ति.

३०७. एवं धातुकम्मट्ठानस्स सङ्खेपतो आगतट्ठानं दस्सेत्वा इदानि वित्थारतो आगतट्ठानं दस्सेतुं ‘‘महाहत्थिपदूपमे पना’’तिआदि वुत्तं. एवन्ति इमिना राहुलोवाद- (म. नि. २.११३ आदयो) धातुविभङ्गेसु (म. नि. ३.३४२ आदयो; विभ. १७२ आदयो) धातुकम्मट्ठानस्स वित्थारतो आगमनमेव उपसंहरति, न सब्बं देसनानयं अञ्ञथापि तत्थ देसनानयस्स आगतत्ता.

तत्राति तस्मिं यथादस्सिते महाहत्थिपदूपमपाठे. अज्झत्तिकाति सत्तसन्तानपरियापन्ना. अज्झत्तं पच्चत्तन्ति पदद्वयेनापि तंतंपाटिपुग्गलिकधम्मो वुच्चतीति आह ‘‘उभयम्पि नियकस्स अधिवचन’’न्ति. ससन्ततिपरियापन्नताय पन अत्तनि गहेतब्बभावूपगमनवसेन अत्तानं अधिकिच्च पवत्तं अज्झत्तं. तंतंसन्ततिपरियापन्नताय पच्चत्तं. तेनेवाह ‘‘अत्तनि पवत्तत्ता अज्झत्तं, अत्तानं पटिच्च पटिच्च पवत्तत्ता पच्चत्त’’न्ति. कक्खळन्ति कथिनं. यस्मा तं थद्धभावेन सहजातानं पतिट्ठा होति, तस्मा ‘‘थद्ध’’न्ति वुत्तं. खरिगतन्ति खरीसु खरसभावेसु गतं तप्परियापन्नं, खरसभावमेवाति अत्थो. यस्मा पन खरसभावं फरुसाकारेन उपट्ठानतो फरुसाकारं होति, तस्मा वुत्तं ‘‘फरुस’’न्ति. तेनाह ‘‘दुतियं आकारवचन’’न्ति. उपादिन्नं नाम सरीरट्ठकं. तं पन कम्मसमुट्ठानतं सन्धाय उपादिन्नम्पि अत्थि अनुपादिन्नम्पि, तण्हादीहि आदिन्नगहितपरामट्ठवसेन सब्बम्पेतं उपादिन्नमेवाति दस्सेतुं ‘‘उपादिन्नन्ति दळ्हं आदिन्न’’न्तिआदि वुत्तं. तत्थ ‘‘मम’’न्ति गहितं ‘‘अह’’न्ति परामट्ठन्ति योजना. सेय्यथिदन्ति कथेतुकम्यतापुच्छावाचीति आह ‘‘तं कतमन्ति चेति अत्थो’’ति. ततोति पच्छा. न्ति तं अज्झत्तिकादिभेदतो दस्सितं पथवीधातुं. दस्सेन्तोति वत्थुविभागेन दस्सेन्तो. किञ्चापि मत्थलुङ्गं अट्ठिमिञ्जेनेव सङ्गहेत्वा इध पाळियं विसुं न उद्धटं, पटिसम्भिदामग्गे (पटि. म. १.४) पन वीसतिया आकारेहि परिपुण्णं कत्वा दस्सेतुं विसुं गहितन्ति तम्पि सङ्गण्हन्तो थद्धभावाधिकताय पथवीधातुकोट्ठासेसुयेव ‘‘मत्थलुङ्गं पक्खिपित्वा वीसतिया आकारेहि पथवीधातु निद्दिट्ठाति वेदितब्बा’’ति आह. ‘‘यं वा पनञ्ञम्पि किञ्ची’’ति वा इमिना पाळियं मत्थलुङ्गस्स सङ्गहो दट्ठब्बो. तस्मा इध ‘‘यं वा पनञ्ञम्पि किञ्ची’’ति इदं पुब्बापरापेक्खं ‘‘मत्थलुङ्गं पक्खिपित्वा वीसतिया आकारेहि पथवीधातु निद्दिट्ठाति वेदितब्बा, यं वा पनञ्ञम्पि किञ्ची’’ति वचनतो. पुन यं वा पनञ्ञम्पि किञ्चीति अवसेसेसु तीसु कोट्ठासेसूति योजेतब्बं. तीसु कोट्ठासेसूति तिप्पकारेसु कोट्ठासेसु. न हि ते तयो कोट्ठासा.

विस्सन्दनभावेनाति पग्घरणसभावेन. अप्पोतीति विसरति. पप्पोतीति पापुणाति, ससम्भारआपवसेन चेतं वुत्तं. सो हि विस्सन्दनभावेन ससम्भारपथवीसङ्खातं तं तं ठानं विसरति, पापुणाति च, लक्खणापवसेनेव वा. सोपि हि सहजातअञ्ञमञ्ञनिस्सयादिपच्चयताय सेसभूतत्तयसङ्खातं तं तं ठानं द्रवभावसिद्धेन विस्सन्दनभावेन आबन्धत्तं, आसत्तत्तं, अविप्पकिण्णञ्च करोन्तं ‘‘अप्पोति पप्पोती’’ति वत्तब्बतं अरहतीति.

तेजनवसेनाति निसितभावेन तिक्खभावेन. वुत्तनयेनाति कम्मसमुट्ठानादिवसेन ‘‘नानाविधेसू’’ति आपोधातुयं वुत्तनयेन. कुपितेनाति खुभितेन. उसुमजातोति उस्माभिभूतो. जीरतीति जिण्णो होति. तेजोधातुवसेन लब्भमाना इमस्मिं काये जरापवत्ति पाकटजरावसेन वेदितब्बाति दस्सेतुं ‘‘इन्द्रियवेकल्लत’’न्तिआदि वुत्तं. सरीरे पकतिउसुमं अतिक्कमित्वा उण्हभावो सन्तापो, सरीरस्स दहनवसेन पवत्तो महादाहो परिदाहोति अयमेतेसं विसेसो. येन जीरीयतीति च एकाहिकादिजररोगेन जरीयतीतिपि अत्थो युज्जति. सतक्खत्तुं तापेत्वा तापेत्वा सीतुदके पक्खिपित्वा उद्धटा सप्पि ‘‘सतधोतसप्पी’’ति वदन्ति. असितन्ति भुत्तं. खायितन्ति खादितं. सायितन्ति अस्सादितं. सम्मा परिपाकं गच्छतीति समवेपाकिनिया गहणिया वसेन वुत्तं, असम्मापरिपाकोपि पन विसमवेपाकिनिया तस्सा एव वसेन वेदितब्बो. रसादिभावेनाति रसरुधिरमंसमेदन्हारुअट्ठिअट्ठिमिञ्जसुक्कवसेन. विवेकन्ति पुथुभावं अञ्ञमञ्ञं विसदिसभावं. असितादिभेदस्स हि आहारस्स परिणामे रसो होति, तं पटिच्च रसधातु उप्पज्जतीति अत्थो. एवं ‘‘रसस्स परिणामे रुधिर’’न्तिआदिना सब्बं नेतब्बं.

वायनवसेनाति समुदीरणवसेन, सवेगगमनवसेन वा. उग्गारहिक्कादीति एत्थ आदि-सद्देन उद्देकखिपनादिपवत्तनकवातानं सङ्गहो दट्ठब्बो . उच्चारपस्सावादीति आदि-सद्देन पित्तसेम्हलसिकाकेवलदुग्गन्धादिनीहरणकानं सङ्गहो दट्ठब्बो. यदिपि कुच्छि-सद्दो उदरपरियायो, कोट्ठ-सद्देन पन अन्तन्तरस्स वुच्चमानत्ता तदवसिट्ठो उदरप्पदेसो इध कुच्छि-सद्देन वुच्चतीति आह ‘‘कुच्छिसया वाताति अन्तानं बहिवाता’’ति. समिञ्जनपसारणादीति आदि-सद्देन आलोकनविलोकनउद्धरणातिहरणादिका सब्बा कायिककिरिया सङ्गहिता. ‘‘अस्सासपस्सासा चित्तसमुट्ठानावा’’ति एतेन अस्सासपस्सासानं सरीरं मुञ्चित्वा पवत्ति नत्थीति दीपेति. न हि बहिद्धा चित्तसमुट्ठानस्स सम्भवो अत्थीति. यदि एवं कथं ‘‘पस्सासोति बहिनिक्खमननासिकवातो, दीघनासिकस्स नासिकग्गं, इतरस्स उत्तरोट्ठं फुसन्तो पवत्तती’’ति वचनं? तं निक्खमनाकारेन पवत्तिया चित्तसमुट्ठानस्स, सन्ताने पवत्तउतुसमुट्ठानस्स च वसेन वुत्तन्ति वेदितब्बं. सब्बत्थाति आपोधातुआदीनं तिस्सन्नं धातूनं निद्देसं सन्धायाह. तत्थ आपोधातुनिद्देसे ‘‘यं वा पनञ्ञ’’न्ति इमिना सम्भवस्स, तेजोधातुनिद्देसे सरीरे पाकतिकउस्माय, वायोधातुनिद्देसे धमनिजालानुसटस्स तत्थ तत्थ चम्मखीलपीळकादिनिब्बत्तकवायुनो सङ्गहो दट्ठब्बो. समिञ्जनादिनिब्बत्तकवाता चित्तसमुट्ठानाव. यदि एवं, कथं ‘‘पुरिमा पञ्च चतुसमुट्ठाना’’ति वचनं? न हि समिञ्जनादिनिब्बत्तका एव अङ्गमङ्गानुसारिनो वाता, अथ खो तदञ्ञेपीति नत्थि विरोधो.

इतीति वुत्तप्पकारपरामसनं. तेनाह ‘‘वीसतिया आकारेही’’तिआदि. एत्थाति एतस्मिं वित्थारतो आगते धातुकम्मट्ठानेति अत्थो. तेन अयं वण्णना न केवलं महाहत्थिपदूपमस्सेव (म. नि. १.३०० आदयो), अथ खो महाराहुलोवाद- (म. नि. २.११३ आदयो) धातुविभङ्गसुत्तानम्पि (म. नि. ३.३४२ आदयो) अत्थसंवण्णना होतियेवाति दस्सितं होति. भावनानयेपि एसेव नयो. तथा हि वुत्तं ‘‘एवं राहुलोवादधातुविभङ्गेसुपी’’ति.

३०८. भावनानयेति भावनाय नये. येन कम्मट्ठानभावना इज्झति, तस्मिं भावनाविधिम्हीति अत्थो. एत्थाति धातुकम्मट्ठाने. यस्मा येसं ‘‘तिक्खपञ्ञो नातितिक्खपञ्ञो’’ति इमेसं दुविधानं पुग्गलानं वसेन इदं कम्मट्ठानं द्विधा आगतं द्विधा देसितं, तस्मा कम्मट्ठानाभिनिवेसोपि तेसं द्विधाव इच्छितब्बोति तं ताव दस्सेतुं ‘‘तिक्खपञ्ञस्स भिक्खुनो’’तिआदि आरद्धं. लोमा पथवीधातूतीति एत्थ इति-सद्दो आदिअत्थो . एवं वित्थारतो धातुपरिग्गहोति ‘‘केसा पथवीधातु, लोमा पथवीधातू’’तिआदिना एवं द्वाचत्तालीसाय आकारेहि वित्थारतो धातुकम्मट्ठानपरिग्गहो. पपञ्चतोति दन्धतो सणिकतो. यं थद्धलक्खणन्ति केसादीसु यं थद्धलक्खणं कक्खळभावो. यं आबन्धनलक्खणन्तिआदीसुपि एसेव नयो. एवं मनसि करोतोति वत्थुं अनामसित्वा एवं लक्खणमत्ततो मनसिकारं पवत्तेन्तस्स. अस्साति तिक्खपञ्ञस्स. कम्मट्ठानं पाकटं होतीति योगकम्मस्स पवत्तिट्ठानभूतं तदेव लक्खणं विभूतं होति, तस्स वा लक्खणस्स सुट्ठु उपट्ठानतो तं आरब्भ पवत्तमानं मनसिकारसङ्खातं कम्मट्ठानं विभूतं विसदं होति, तिक्खपञ्ञस्स इन्द्रियपाटवेन संखित्तरुचिभावतो. सब्बसो मन्दपञ्ञस्स भावनाव न इज्झतीति आह ‘‘नातितिक्खपञ्ञस्सा’’ति. एवं मनसि करोतोति वुत्तनयेन सङ्खेपतो मनसि करोतो. अन्धकारं अविभूतं होतीति अनुपट्ठानतो अन्धं विय करोन्तं अपाकटं होति कम्मट्ठानन्ति योजना. पुरिमनयेनाति ‘‘केसा पथवीधातू’’तिआदिना पुब्बे वुत्तनयेन. वत्थुआमसनेन वित्थारतो मनसि करोन्तस्स पाकटं होति कम्मट्ठानं, नातितिक्खपञ्ञस्स अखिप्पनिसन्तिताय वित्थाररुचिभावतो.

इदानि यथावुत्तमत्थं उपमाय विभावेतुं ‘‘यथा द्वीसु भिक्खूसू’’तिआदि वुत्तं. तत्थ पेय्यालमुखन्ति पेय्यालपाळिया मुखभूतं द्वारभूतं आदितो वारं, वारद्वयं वा. वित्थारेत्वाति अनवसेसतो सज्झायित्वा. उभतोकोटिवसेनेवाति तस्स तस्स वारस्स आदिअन्तग्गहणवसेनेव. ओट्ठपरियाहतमत्तन्ति ओट्ठानं सम्फुसनमत्तं. यथा गन्थपरिवत्तने तिक्खपञ्ञस्स भिक्खुनो सङ्खेपो रुच्चति, न वित्थारो. इतरस्स च वित्थारो रुच्चति, न सङ्खेपो, एवं भावनानयेपीति उपमासंसन्दनं वेदितब्बं.

तस्माति यस्मा तिक्खपञ्ञस्स सङ्खेपो, नातितिक्खपञ्ञस्स च वित्थारो सप्पायो, तस्मा. यस्मा कम्मट्ठानं अनुयुञ्जितुकामस्स सीलविसोधनादिपुब्बकिच्चं इच्छितब्बं, तं सब्बाकारसम्पन्नं हेट्ठा वुत्तमेवाति इध न आमट्ठं. यस्मा पन विवेकट्ठकायस्स, विवेकट्ठचित्तस्सेव च भावना इज्झति , न इतरस्स, तस्मा तदुभयं दस्सेन्तो ‘‘रहोगतेन पटिसल्लीनेना’’ति आह. तत्थ रहोगतेनाति रहसि गतेन, एकाकिना भावनानुकूलट्ठानं उपगतेनाति अत्थो. पटिसल्लीनेनाति पति पति पुथुत्तारम्मणतो चित्तं निसेधेत्वा कम्मट्ठाने सल्लीनेन, तत्थ संसिलिट्ठचित्तेनाति अत्थो. सकलम्पि अत्तनो रूपकायं आवज्जेत्वाति उद्धं पादतला, अधो केसमत्थका, तिरियं तचपरियन्तं सब्बम्पि अत्तनो करजकायं धातुवसेन मनसि करोन्तो यस्मा चातुमहाभूतिको अयं कायो, तस्मा ‘‘अत्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातू’’ति चतुमहाभूतवसेन समन्नाहरित्वाति अत्थो. इदानि तासं धातूनं लक्खणतो, उपट्ठानाकारतो च मनसिकारविधिं दस्सेतुं ‘‘यो इमस्मिं काये’’तिआदि वुत्तं.

तत्थ थद्धभावोति लक्खणमाह. थद्धत्तलक्खणा हि पथवीधातु. खरभावोति उपट्ठानाकारं, ञाणेन गहेतब्बाकारन्ति अत्थो. द्रवभावो लक्खणं आपोधातुया पग्घरणसभावत्ता. आबन्धनं उपट्ठानाकारो. उण्हभावो लक्खणं तेजोधातुया उस्मासभावत्ता. परिपाचनं उपट्ठानाकारो. वित्थम्भनं लक्खणं वायोधातुया उपत्थम्भनसभावत्ता. समुदीरणं उपट्ठानाकारो, उपट्ठानाकारो च नाम धातूनं सकिच्चकरणवसेन ञाणस्स विभूताकारो. कस्मा पनेत्थ उभयग्गहणं? पुग्गलज्झासयतो. एकच्चस्स हि धातुयो मनसि करोन्तस्स ता सभावतो गहेतब्बतं गच्छन्ति, एकच्चस्स सकिच्चकरणतो, यो रसोति वुच्चति. तत्रायं योगी धातुयो मनसि करोन्तो आदितो पच्चेकं सलक्खणतो, सरसतोपि परिग्गण्हाति. तेनाह ‘‘यो इमस्मिं काये थद्धभावो वा खरभावो वा…पे… एवं संखित्तेन धातुयो परिग्गहेत्वा’’ति. तत्थ परिग्गहेत्वाति परिग्गाहकभूतेन ञाणेन धातुयो लक्खणतो, रसतो वा परिच्छिज्ज गहेत्वा. अयं ताव संखित्ततो भावनानये कम्मट्ठानाभिनिवेसो.

एवं पन धातुयो परिग्गहेत्वा ‘‘अत्थि इमस्मिं काये पथवीधातु थद्धभावो वा खरभावो वा, आपोधातु द्रवभावो वा आबन्धनभावो वा, तेजोधातु उण्हभावो वा परिपाचनभावो वा, वायोधातु वित्थम्भनभावो वा समुदीरणभावो वा’’ति एवं लक्खणादीहि सद्धिंयेव धातुयो मनसि करोन्तेन कालसतम्पि कालसहस्सम्पि पुनप्पुनं आवज्जितब्बं मनसि कातब्बं, तक्काहतं वितक्कपरियाहतं कातब्बं. तस्सेवं मनसि करोतो यं लक्खणादीसु सुपाकटं हुत्वा उपट्ठाति, तदेव गहेत्वा इतरं विस्सज्जेत्वा तेन सद्धिं ‘‘पथवीधातु आपोधातू’’तिआदिना मनसिकारो पवत्तेतब्बो. एवं मनसि करोन्तेन हि अनुपुब्बतो, नातिसीघतो, नातिसणिकतो, विक्खेपपटिबाहनतो, पण्णत्तिसमतिक्कमनतो, अनुपट्ठानमुञ्चनतो, लक्खणतो, तयो च सुत्तन्ताति इमेहि दसहाकारेहि मनसिकारकोसल्लं अनुट्ठातब्बं.

तत्थ अनुपुब्बतोति अनुपटिपाटितो आचरियस्स सन्तिके उग्गहितपटिपाटितो, सा च देसनापटिपाटियेव . एवं अनुपुब्बतो मनसि करोन्तेनापि नातिसीघतो मनसि कातब्बं. अतिसीघतो मनसि करोतो हि अपरापरं कम्मट्ठानमनसिकारो निरन्तरं पवत्तति, कम्मट्ठानं पन अविभूतं होति, न विसेसं आवहति. तस्मा नातिसीघतो मनसि कातब्बं. यथा च नातिसीघतो, एवं नातिसणिकतोपि. अतिसणिकतो मनसि करोतो हि कम्मट्ठानं परियोसानं न गच्छति, विसेसाधिगमस्स पच्चयो न होति. अतिसीघं अतिसणिकञ्च मग्गं गच्छन्ता पुरिसा एत्थ निदस्सेतब्बा. विक्खेपपटिबाहनतोति कम्मट्ठानं विस्सज्जेत्वा बहिद्धा पुथुत्तारम्मणे चेतसो विक्खेपो पटिबाहितब्बो. बहिद्धा विक्खेपे हि सति कम्मट्ठाना परिहायति परिधंसति. एकपदिकमग्गगामी पुरिसो चेत्थ निदस्सेतब्बो. पण्णत्तिसमतिक्कमनतोति ‘‘या अयं पथवीधातू’’तिआदिका पण्णत्ति, तं अतिक्कमित्वा लक्खणेसु एव चित्तं ठपेतब्बं.

एवं पण्णत्तिं विजहित्वा कक्खळलक्खणादीसु एव मनसिकारं पवत्तेन्तस्स लक्खणानि सुपाकटानि सुविभूतानि हुत्वा उपट्ठहन्ति. तस्सेवं पुनप्पुनं मनसिकारवसेन चित्तं आसेवनं लभति. सब्बो रूपकायो धातुमत्ततो उपट्ठाति सुञ्ञो निस्सत्तो निज्जीवो यन्तं विय यन्तसुत्तेन अपरापरं परिवत्तमानो. सचे पन बहिद्धापि मनसिकारं उपसंहरति, अथस्स आहिण्डन्ता मनुस्सतिरच्छानादयो सत्ताकारं विजहित्वा धातुसमूहवसेनेव उपट्ठहन्ति, तेहि करियमाना किरिया धातुमयेन यन्तेन पवत्तियमाना हुत्वा उपट्ठाति, तेहि अज्झोहरियमानं पानभोजनादि धातुसङ्घाते पक्खिप्पमानो धातुसङ्घातो विय उपट्ठाति. अथस्स तथा लद्धासेवनम्पि चित्तं यदि अच्चारद्धवीरियताय उद्धच्चवसेन वा अतिलीनवीरियताय कोसज्जवसेन वा भावनाविधिं न ओतरेय्य, तदा अधिचित्तसुत्तं (अ. नि. ३.१०३), अनुत्तरसीतिभावसुत्तं (अ. नि. ६.८५), बोज्झङ्गसुत्तन्ति (सं. नि. ५.१९४-१९५) इमेसु तीसु सुत्तेसु आगतनयेन वीरियसमाधियोजना कातब्बा. तेन वुत्तं ‘‘तयो च सुत्तन्ता’’ति. एवं पन वीरियसमतं योजेत्वा तस्मिंयेव लक्खणे मनसिकारं पवत्तेन्तस्स यदा सद्धादीनि इन्द्रियानि लद्धसमतानि सुविसदानि पवत्तन्ति, तदा असद्धियादीनं दूरीभावेन सातिसयं थामप्पत्तेहि सत्तहि बलेहि लद्धूपत्थम्भानि वितक्कादीनि झानङ्गानि पटुतरानि हुत्वा पातुभवन्ति, तेसं उजुविपच्चनीकताय नीवरणानि विक्खम्भितानियेव होन्ति सद्धिं तदेकट्ठेहि पापधम्मेहि. एत्तावता चानेन उपचारज्झानं समधिगतं होति धातुलक्खणारम्मणं . तेन वुत्तं ‘‘पुनप्पुनं पथवीधातु आपोधातूति…पे… उपचारमत्तो समाधि उप्पज्जती’’ति.

तत्थ धातुमत्ततोति विसेसनिवत्तिअत्थो मत्त-सद्दो. तेन यं इतो बाहिरका, लोकियमहाजनो च ‘‘सत्तो जीवो’’तिआदिकं विसेसं इमस्मिं अत्तभावे अविज्जमानं विकप्पनामत्तेनेव समारोपेन्ति, तं निवत्तेति. तेनेवाह ‘‘निस्सत्ततो निज्जीवतो’’ति. आवज्जितब्बन्ति समन्नाहरितब्बं. मनसि कातब्बन्ति पुनप्पुनं भावनावसेन धातुमत्ततो धातुलक्खणं मनसि ठपेतब्बं. पच्चवेक्खितब्बन्ति तदेव धातुलक्खणं पति पति अवेक्खितब्बं, भावनासिद्धेन ञाणचक्खुना अपरापरं पच्चक्खतो पस्सितब्बं.

तस्सेवं वायममानस्साति तस्स योगिनो एवं वुत्तप्पकारेन भावनं अनुयुञ्जन्तस्स, तत्थ च भावनाअनुयोगे सक्कच्चकारिताय, सातच्चकारिताय, सप्पायसेविताय, समथनिमित्तसल्लक्खणेन, बोज्झङ्गानं अनुपवत्तनेन, काये च जीविते च निरपेक्खवुत्तिताय, अन्तरा सङ्कोचं अनापज्जन्तेन भावनं उस्सुक्कापेत्वा उस्सोळ्हियं अवट्ठानेन सम्मदेव वायामं पयोगं परक्कमं पवत्तेन्तस्स. धातुप्पभेदावभासनपञ्ञापरिग्गहितोति पथवीआदीनं धातूनं सभावलक्खणावभासनेन अवभासनकिच्चाय भावनापञ्ञाय आदिमज्झपरियोसानेसु अविजहनेन सब्बतो गहितो महग्गतभावं अप्पत्तताय उपचारमत्तो सिखाप्पत्तो कामावचरसमाधि उप्पज्जति. उपचारसमाधीति च रुळ्हीवसेन वेदितब्बं. अप्पनं हि उपेच्च चारी समाधि उपचारसमाधि, अप्पना चेत्थ नत्थि. तादिसस्स पन समाधिस्स समानलक्खणताय एवं वुत्तं. कस्मा पनेत्थ अप्पना न होतीति? तत्थ कारणमाह ‘‘सभावधम्मारम्मणत्ता’’ति. सभावधम्मे हि तस्स गम्भीरभावतो असति भावनाविसेसे अप्पनाझानं न उप्पज्जति, लोकुत्तरं पन झानं विसुद्धिभावनानुक्कमवसेन, आरुप्पं आरम्मणातिक्कमभावनावसेन अप्पनाप्पत्तं होतीति मरणानुस्सतिनिद्देसे (विसुद्धि. १.१७७) वुत्तोवायमत्थो.

एवं रूपकाये अविसेसेन चतुन्नं धातूनं परिग्गण्हनवसेन धातुकम्मट्ठानं दस्सेत्वा इदानि तत्थ अट्ठिआदीनं विनिब्भुजनवसेन सङ्खेपतो सुत्ते आगतं धातुमनसिकारविधिं दस्सेतुं ‘‘अथ वा पना’’तिआदि आरद्धं. तत्थ ये इमे चत्तारो कोट्ठासा वुत्ताति सम्बन्धो. यथापच्चयं ठिता सन्निवेसविसिट्ठा कट्ठवल्लितिणमत्तिकायो उपादाय यथा अगारसमञ्ञा, न तत्थ कोचि अगारो नाम अत्थि, एवं यथापच्चयं सन्निवेसविसिट्ठानि पवत्तमानानि अट्ठिन्हारुमंसचम्मानि पटिच्च सरीरसमञ्ञा, न एत्थ कोचि अत्ता जीवो. केवलं तेहि परिवारितमाकासमत्तन्ति दस्सेति. देसना सत्तसुञ्ञतासन्दस्सनपराति इममत्थं विभावेन्तो ‘‘निस्सत्तभावदस्सनत्थ’’न्तिआदिमाह. तत्थ अट्ठिञ्च पटिच्चाति पण्हिकट्ठिकादिभेदं पटिपाटिया उस्सितं हुत्वा ठितं अतिरेकतिसतभेदं अट्ठिं उपादाय. न्हारुञ्चाति तमेव अट्ठिसङ्घाटं आबन्धित्वा ठितं नवसतप्पभेदं न्हारुं. मंसन्ति तमेव अट्ठिसङ्घाटं अनुलिम्पित्वा ठितं नवपेसिसतप्पभेदं मंसं. चम्मन्ति मच्छिकपत्तकच्छायाय छविया सञ्छादितं सकलसरीरं परियोनन्धित्वा ठितं बहलचम्मं पटिच्च उपादाय. सब्बत्थ -सद्दो समुच्चयत्थो. आकासो परिवारितोति यथा भित्तिपादादिवसेन ठपितं कट्ठं, तस्सेव आबन्धनवल्लि, अनुलेपनमत्तिका, छादनतिणन्ति एतानि कट्ठादीनि अन्तो, बहि च परिवारेत्वा ठितो आकासो अगारन्त्वेव सङ्खं गच्छति, गेहन्ति पण्णत्तिं लभति, एवमेव यथावुत्तानि अट्ठिआदीनि अन्तो, बहि च परिवारेत्वा ठितो आकासो तानेव अट्ठिआदीनि उपादाय रूपन्त्वेव सङ्खं गच्छति, सरीरन्ति वोहारं लभति. यथा च कट्ठादीनि पटिच्च सङ्खं गतं अगारं लोके ‘‘खत्तियगेहं, ब्राह्मणगेह’’न्ति वुच्चति, एवमिदम्पि ‘‘खत्तियसरीरं ब्राह्मणसरीर’’न्ति वोहरीयति, नत्थेत्थ कोचि सत्तो वा जीवो वाति अधिप्पायो.

तेति ते चत्तारो कोट्ठासे विनिब्भुजित्वा विनिब्भुजित्वाति योजना. तंतंअन्तरानुसारिनाति अट्ठिन्हारूनं न्हारुमंसानं मंसचम्मानन्ति तेसं तेसं कोट्ठासानं विवरानुपातिना ञाणसङ्खातेन हत्थेन. विनिब्भुजित्वा विनिब्भुजित्वाति अनेकक्खत्तुं विनिवेठेत्वा. अथ वा विनिब्भुजित्वा विनिब्भुजित्वाति पच्चेकं अट्ठिआदीनं अन्तरानुसारिना ञाणहत्थेन विनिब्भोगं कत्वा. एतेसूति सकलम्पि अत्तनो रूपकायं चतुधा कत्वा विभत्तेसु यथावुत्तेसु अट्ठिआदीसु चतूसु कोट्ठासेसु. पुरिमनयेनेवाति ‘‘यो इमस्मिं काये थद्धभावो वा’’तिआदिना पुब्बे वुत्तनयेनेव. यं पनेत्थ वत्तब्बं भावनाविधानं, तं अनन्तरनये वुत्ताकारेनेव वत्तब्बं.

३०९. वित्थारतो आगते पन ‘‘चतुधातुववत्थाने’’ति आनेत्वा योजना. एवं इदानि वुच्चमानाकारेन वेदितब्बो भावनानयो. ‘‘द्वाचत्तालीसाय आकारेहि धातुयो उग्गण्हित्वा’’ति कस्मा वुत्तं, ननु आदितो द्वत्तिंसाकारा धातुयो न होन्तीति? वत्थुसीसेन धातूनंयेव उग्गहेतब्बत्ता नायं दोसो. वुत्तप्पकारेति ‘‘गोचरगामतो नातिदूरनाच्चासन्नतादीहि पञ्चहि अङ्गेहि समन्नागते’’तिआदिना (विसुद्धि. १.५३) वुत्तप्पकारे. कतसब्बकिच्चेनाति पलिबोधुपच्छेदादिकं कतं सब्बकिच्चं एतेनाति कतसब्बकिच्चो, तेनस्स सीलविसोधनादि पन कम्मट्ठानुग्गहणतो पगेव सिद्धं होतीति दस्सेति. ससम्भारसङ्खेपतोति सम्भरीयन्ति एतेन बुद्धिवोहाराति सम्भारो, तन्निमित्तं. किं पनेतं? पथवीआदि. केसादीसु हि वीसतिया आकारेसु ‘‘पथवी’’ति बुद्धिवोहारा पथवीनिमित्तका थद्धतं उपादाय पवत्तनतो. तस्मा तत्थ पथवीसम्भारो नाम सविसेसाय तस्सा अत्थिताय केसादयो सह सम्भारेहीति ससम्भारा. आपोकोट्ठासादीसुपि एसेव नयो. ससम्भारानं सङ्खेपो ससम्भारसङ्खेपो, ततो ससम्भारसङ्खेपतो भावेतब्बन्ति योजना. सङ्खेपतो वीसतिया, द्वादससु, चतूसु, छसु च कोट्ठासेसु यथाक्कमं पथवीआदिका चतस्सो धातुयो परिग्गहेत्वा धातुववत्थानं ससम्भारसङ्खेपतो भावना. तेनाह ‘‘इध भिक्खु वीसतिया कोट्ठासेसू’’तिआदि.

ससम्भारविभत्तितोति ससम्भारानं केसादीनं विभागतो केसादिके वीसति कोट्ठासे पुब्बे विय एकज्झं अग्गहेत्वा विभागतो पथवीधातुभावेन ववत्थापनं. आपोकोट्ठासादीसुपि एसेव नयो. सलक्खणसङ्खेपतोति लक्खीयति एतेनाति लक्खणं, धम्मानं सभावो, इध पन थद्धतादि. तस्मा थद्धलक्खणादिवन्तताय सह लक्खणेहीति सलक्खणा, केसादयो द्वाचत्तालीस आकारा. तेसं सङ्खेपतो. इदं वुत्तं होति – केसादिके वीसति कोट्ठासे एकज्झं गहेत्वा तत्थ थद्धतादिकं चतुब्बिधम्पि लक्खणं ववत्थपेत्वा भावना सलक्खणसङ्खेपतो भावना. एस नयो आपोकोट्ठासादीसुपि. सलक्खणविभत्तितोति थद्धलक्खणादिना सलक्खणानं केसादीनं विभागतो केसादीसु द्वाचत्तालीसाय आकारेसु पच्चेकं थद्धतादीनं चतुन्नं चतुन्नं लक्खणानं ववत्थापनवसेन भावना.

एवं चतूहि आकारेहि उद्दिट्ठं भावनानयं निद्दिसितुं ‘‘कथं ससम्भारसङ्खेपतो भावेती’’तिआदि आरद्धं. एत्थ च यथा तिक्खपञ्ञो पुग्गलो तिक्खताय परोपरियत्तसब्भावतो तिक्खिन्द्रियमुदिन्द्रियतावसेन दुविधोति. तत्थ तिक्खिन्द्रियस्स वसेन सङ्खेपतो पठमनयो वुत्तो, मुदिन्द्रियस्स वसेन दुतियो. एवं नातितिक्खपञ्ञोपि पुग्गलोति. तत्थ यो विसदिन्द्रियो पुग्गलो, तस्स वसेन ससम्भारसङ्खेपतो, सलक्खणसङ्खेपतो च भावनानयो निद्दिट्ठो. यो पन नातिविसदिन्द्रियो, तस्स वसेन ससम्भारविभत्तितो, सलक्खणविभत्तितो च भावनानयो निद्दिट्ठोति वेदितब्बो. तस्स एवं ववत्थापयतो एव धातुयो पाकटा होन्ति सविसेसं धातूनं परिग्गहितत्ता. भावनाविधानं पनेत्थ हेट्ठा वुत्तनयेनेव वेदितब्बं.

३१०. यस्साति नातिविसदिन्द्रियं पुग्गलं सन्धाय वदति. एवं भावयतोति ससम्भारसङ्खेपतो भावेन्तस्स. येन विधिना उग्गहेत्वा कुसलो होति, सो सत्तविधो विधि ‘‘उग्गहकोसल्ल’’न्ति वुच्चति, तन्निब्बत्तं वा ञाणं. एवं मनसिकारकोसल्लम्पि वेदितब्बं. द्वत्तिंसाकारेति धातुमनसिकारवसेन परिग्गहिते केसादिके द्वत्तिंसविधे कोट्ठासे. ‘‘द्वत्तिंसाकारे’’ति च इदं तेजवायुकोट्ठासेसु वण्णादिवसेन ववत्थानस्स अभावतो वुत्तं. सब्बं तत्थ वुत्तविधानं कातब्बन्ति ‘‘वचसा मनसा’’तिआदिना वुत्तउग्गहकोसल्लुद्देसतो पट्ठाय याव ‘‘अनुपुब्बमुञ्चनादिवसेना’’ति पदं, ताव आगतं सब्बं भावनाविधानं कातब्बं सम्पादेतब्बं. वण्णादिवसेनाति वण्णसण्ठानदिसोकासपरिच्छेदवसेन. अयञ्च वण्णादिवसेन मनसिकारो धातुपटिक्कूलवण्णमनसिकारानं साधारणो पुब्बभागोति निब्बत्तितधातुमनसिकारमेव दस्सेतुं ‘‘अवसाने एवं मनसिकारो पवत्तेतब्बो’’ति वुत्तं.

३११. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्माति एते ‘‘सीसकटाहपलिवेठनचम्मं केसा’’ति एवं वोहरियमाना भूतुपादायधम्मा ‘‘मयि केसा जाता, मयमेत्थ जाता’’ति एवं अञ्ञमञ्ञं आभोगपच्चवेक्खणसुञ्ञा. इमिना कारणस्स च फलस्स च अब्यापारताय धातुमत्ततं सन्दस्सेति, तेन च आभोगपच्चवेक्खणानम्पि एवमेव अब्यापारता दीपिताति दट्ठब्बं. न हि तानि, तेसं कारणानि च तथा तथा आभुजित्वा, पच्चवेक्खित्वा च उप्पज्जन्ति, पच्चयभावं वा गच्छन्तीति. इतीति वुत्तप्पकारपरामसनं. अचेतनोति न चेतनो, चेतनारहितो वा. अब्याकतोति अब्याकतरासिपरियापन्नो. सुञ्ञोति अत्तसुञ्ञो. ततो एव निस्सत्तो. थद्धलक्खणाधिकताय थद्धो. ततो एव पथवीधातूति एवं मनसिकारो पवत्तेतब्बोति सम्बन्धो. एवं सब्बत्थ.

३१२. सुञ्ञगामट्ठानेति एत्थ सुञ्ञगामग्गहणं परमत्थतो वेदकविरहदस्सनत्थं कायस्स.

३१३. मधुकट्ठिकेति मधुकबीजानि.

३१४. गेहथम्भानं आधारभावेन ठपितसिलायो पासाणउदुक्खलकानीति अधिप्पेतानि.

३१५. दुग्गन्धादिभावे चस्स सदिसभावदस्सनत्थं अल्लगोचम्मग्गहणं.

३१६. येभुय्येन मंसपेसीनं बहलताय महामत्तिकग्गहणं.

३१७. कुट्टदारूसूति दारुकुट्टिकाय कुटिया भित्तिपादभूतेसु कट्ठेसु.

३१८. पण्हिकट्ठिआदीनं आधारभावो विय गोप्फकट्ठिआदीनं आधेय्यभावोपि असमन्नाहारसिद्धोति दस्सनत्थं ‘‘पण्हिकट्ठिगोप्फकट्ठिं उक्खिपित्वा ठित’’न्तिआदिं वत्वा पुन ‘‘सीसट्ठिगीवट्ठिके पतिट्ठित’’न्तिआदि वुत्तं.

३१९. सिन्नवेत्तग्गादीसूति सेदितवेत्तकळीरादीसु.

३२१. उरट्ठिसङ्घाटो पञ्जरसदिसताय ‘‘उरट्ठिपञ्जर’’न्ति वुत्तो. तस्स अथिरभावदस्सनत्थं जिण्णसन्दमानिकपञ्जरं निदस्सनभावेन गहितं.

३२२. यमकमंसपिण्डेति मंसपिण्डयुगळे.

३२३. किलोमकस्स सेतवण्णताय ‘‘पिलोतिकपलिवेठिते’’ति पिलोतिकं निदस्सनभावेन वुत्तं. एवमेव न वक्कहदयानि सकलसरीरे च मंसं जानातीति एत्थ न वक्कहदयानि जानन्ति ‘‘मयं पटिच्छन्नकिलोमकेन पटिच्छन्नानी’’ति, न सकलसरीरे च मंसं जानाति ‘‘अहं पटिच्छन्नकिलोमकेन पटिच्छन्न’’न्ति योजेतब्बं.

३२४. कोट्ठमत्थकपस्सन्ति कुसूलस्स अब्भन्तरे मत्थकपस्सं.

३२५. द्विन्नं थनानमन्तरेति द्विन्नं थनप्पदेसानं वेमज्झे, थनप्पदेसो च अब्भन्तरवसेन वेदितब्बो.

३२७. एकवीसतिअन्तभोगेति एकवीसतिया ठानेसु ओभग्गोभग्गे अन्तमण्डले.

३२८. आमासये ठितो परिभुत्ताहारो उदरियन्ति अधिप्पेतन्ति आह ‘‘उदरियं उदरे ठितं असितपीतखायितसायित’’न्ति.

३३१. अबद्धपित्तं संसरणलोहितं विय, कायुस्मा विय च कम्मजरूपपटिबद्धवुत्तिकन्ति आह ‘‘आबद्धपित्तं जीवितिन्द्रियपटिबद्धं सकलसरीरं ब्यापेत्वा ठित’’न्ति. पटिबद्धतावचनेन चस्स जीवितिन्द्रिये सति सब्भावमेव दीपेति, न जीवितिन्द्रियस्स विय एकन्तकम्मजतन्ति दट्ठब्बं. पित्तकोसकेति महाकोसाटकीकोससदिसे पित्ताधारे. यूसभूतोति रसभूतो.

३३२. उच्छिट्ठोदकगब्भमलादीनं छड्डनट्ठानं चन्दनिका, तस्सं चन्दनिकायं.

३३३. पुब्बासयो मन्दपञ्ञानं केसञ्चिदेव होतीति कत्वा असब्बसाधारणन्ति अधिप्पायेनाह ‘‘पुब्बो अनिबद्धोकासो’’ति.

३३४. पित्तं वियाति अबद्धपित्तं विय. सकलसरीरन्ति जीवितिन्द्रियपटिबद्धं सब्बं सरीरप्पदेसं. वक्कहदययकनपप्फासानि तेमेन्तन्ति एत्थ यकनं हेट्ठाभागपूरणेन, इतरानि तेसं उपरि थोकं थोकं पग्घरणेन च तेमेतीति दट्ठब्बं. हेट्ठा लेड्डुखण्डादीनि तेमयमानेति तेमकतेमितब्बानं अब्यापारतासामञ्ञनिदस्सनत्थं एव उपमा दट्ठब्बा, न ठानसामञ्ञनिदस्सनत्थं. सन्निचितलोहितेन हि तेमेतब्बानं केसञ्चि हेट्ठा, कस्सचि उपरि ठितता कायगतासतिनिद्देसे (विसुद्धि. १.२०६) दस्सिताति. यकनस्स हेट्ठाभागट्ठानं ‘‘मयि लोहितं ठित’’न्ति न जानाति, वक्कादीनि ‘‘अम्हे तेमयमानं लोहितं ठित’’न्ति न जानन्तीति एवं योजना वेदितब्बा.

३३६. पत्थिन्नसिनेहोति थिनभावं घनभावं गतसिनेहो. सकलसरीरे मंसन्ति योजना, तञ्च थूलसरीरं सन्धाय वुत्तं. मेदस्स सतिपि पत्थिन्नताय घनभावे मंसस्स विय न बद्धताति वुत्तं ‘‘पत्थिन्नयूसो’’ति. तेनेवस्स आपोकोट्ठासता.

३३७. उदकपुण्णेसुतरुणतालट्ठिकूपकेसूति नातिपरिणतानं सजलकानं अग्गतो छिन्नानं तालसलाटुकानं विवरानि सन्धाय वुत्तं.

३३८. वसाय अत्तनो आधारे अभिब्यापनमुखेन अब्यापारतासामञ्ञं विभावेतब्बन्ति आचामगततेलं निदस्सितन्ति दट्ठब्बं.

३३९. खेळुप्पत्तिपच्चये अम्बिलग्गमधुरग्गादिके.

३४३. केसादीसु मनसिकारं पवत्तेत्वा तेजोकोट्ठासेसु पवत्तेतब्बो मनसिकारोति विभत्तिं परिणामेत्वा योजेतब्बं. येन सन्तप्पतीति येन कायो सन्तप्पति, अयं सन्तप्पनकिच्चो. तेजोति तस्स परिग्गण्हनाकारो एव पच्चामट्ठो. येन जीरीयतीतिआदीसुपि एसेव नयो.

३४४. अस्सासपस्सासवसेनाति अन्तोपविसनबहिनिक्खमननासिकावातभावेन. ‘‘एवं पवत्तमनसिकारस्सा’’ति इमिना वुत्ताकारेन ससम्भारविभत्तितो पवत्तकम्मट्ठानमनसिकारस्स. धातुयो पाकटा होन्तीति वित्थारतो परिग्गहितत्ता धातुयो विभूता होन्ति. इधापि भावनाविधानं हेट्ठा वुत्तनयेनेव वेदितब्बं.

३४५. तत्थेवाति तेसुयेव वीसतिया कोट्ठासेसु. परिपाचनलक्खणं वित्थम्भनलक्खणन्ति एत्थापि ‘‘तत्थेवा’’ति आनेत्वा सम्बन्धितब्बं.

पुन तत्थेवाति तेसुयेव द्वादससु कोट्ठासेसूति अत्थो. एत्थ च केसादिकोट्ठासानं संविग्गहताय तत्थ विज्जमाना आपोधातुआदयो न्हानियचुण्णादीसु उदकादयो विय सुविञ्ञेय्याति ‘‘तत्थेव आबन्धनलक्खण’’न्तिआदि वुत्तं.

सन्तप्पनादितेजोकोट्ठासेसु पन वायोधातुआदयो न तथा सुविञ्ञेय्याति कत्वा ‘‘तेन अविनिभुत्त’’न्ति वुत्तं, न तत्थेवाति. यदि एवं, वायुकोट्ठासेसु कथं तत्थेवाति? वायुकोट्ठासापि हि उद्धङ्गमवातादयो पिण्डाकारेनेव परिग्गहेतब्बतं उपगच्छन्ति, न पन सन्तप्पनादितेजोकोट्ठासाति नायं दोसो. तत्थ तेनाति तेन तेजेन. अविनिभुत्तन्ति अविनाभूतं, तंतंकलापगतवसेन वा एवं वुत्तं. एवं ववत्थापयतोति वुत्ताकारेन सलक्खणसङ्खेपतो धातुयो ववत्थापेन्तस्स . वुत्तनयेनाति ‘‘तस्सेवं वायममानस्सा’’तिआदिना (विसुद्धि. १.३०८) हेट्ठा वुत्तनयेन.

३४६. एवम्पि भावयतोति सलक्खणसङ्खेपतो धातुयो परिग्गहेत्वा भावेन्तस्सापि. पुब्बे वुत्तनयेनाति ससम्भारविभत्तितो भावनायं वुत्तेन नयेन. एवन्ति यथा केसे, एवं. सब्बकोट्ठासेसूति एकचत्तालीसभेदेसु सेससब्बकोट्ठासेसु एवमेत्थ अट्ठसट्ठिधातुसतस्स परिग्गहो वुत्तो होति. भावनाविधानं पनेत्थ हेट्ठा वुत्तनयमेव.

इदानि वचनत्थादिमुखेनपि धातूसु मनसिकारविधानं दस्सेतुं ‘‘वचनत्थतो’’तिआदि वुत्तं. तत्थ वचनत्थतोति यस्मा सब्बपठमं कम्मट्ठानस्स उग्गहणं वचनवसेन होति वचनद्वारेन तदत्थस्स आदितो गहेतब्बतो, तस्मा वचनत्थतोपि धातूनं मनसिकातब्बता वुत्ता. कलापतोति वचनत्थवसेन विसेसतो, सामञ्ञतो च धातुयो परिग्गहेत्वा ठितस्स यस्मा ता पिण्डसो पवत्तन्ति, न पच्चेकं, तस्मा कलापतोपि मनसिकातब्बता वुत्ता. ते पन कलापा परमाणुपरिमाणा होन्तीति तप्परियापन्नानं पथवीधातुआदीनं एकस्मिं सरीरे परिमेय्यपरिच्छेदं दस्सेतुं चुण्णतो मनसिकातब्बता वुत्ता. सो पनायं तासं चुण्णतो मनसिकारो सङ्घाटवसेन होतीति निब्बट्टितसरूपमेव परिग्गहेतब्बं दस्सेतुं लक्खणादितो मनसिकारो वुत्तो. लक्खणादितो धातुयो परिग्गण्हन्तेन सलक्खणविभत्तितो कम्मट्ठानाभिनिवेसे यस्मा द्वाचत्तालीसाय कोट्ठासानं वसेन धातूसु परिग्गय्हमानासु ‘‘एत्तका उतुसमुट्ठाना, एत्तका चित्तादिसमुट्ठाना’’ति अयं विभागो ञातब्बो होति, तस्मा समुट्ठानतो मनसिकारो वुत्तो.

एवं परिञ्ञातसमुट्ठानानम्पि तासं सद्दानुसारेन विना विसेससामञ्ञपरिग्गहो कातब्बोति दस्सेतुं नानत्तेकत्ततो मनसिकारो वुत्तो. लक्खणविसेसतो विनिभुत्तरूपापि एता अनिद्दिसितब्बट्ठानताय पदेसेन अविनिभुत्ताति अयं विसेसो परिग्गहेतब्बोति दस्सेतुं विनिब्भोगाविनिब्भोगतो मनसिकारो वुत्तो. सतिपि अविनिब्भोगवुत्तियं काचिदेव कासञ्चि सभागा, काचि विसभागाति अयम्पि विसेसो परिग्गहेतब्बोति दस्सेतुं सभागविसभागतो मनसिकारो वुत्तो. सभागविसभागापि धातुयो अज्झत्तिका ईदिसकिच्चविसेसयुत्ता, बाहिरा तब्बिपरीताति अयं विसेसो परिग्गहेतब्बोति दस्सेतुं अज्झत्तिकबाहिरविसेसतो मनसिकारो वुत्तो. सजातिसङ्गहादिको धातुसङ्गहविसेसोपि परिग्गहितब्बोति दस्सेतुं सङ्गहतो मनसिकारो वुत्तो. सन्धारणादीहि यथासककिच्चेहि अञ्ञमञ्ञूपत्थम्भभावतोपि धातुयो परिग्गहेतब्बाति दस्सेतुं पच्चयतो मनसिकारो वुत्तो. अब्यापारनयतो धातुयो परिग्गहेतब्बाति दस्सेतुं असमन्नाहारतो मनसिकारो वुत्तो. अत्तनो पच्चयधम्मविसेसतो, पच्चयभावविसेसतो च धातुयो परिग्गहेतब्बाति दस्सेतुं पच्चयविभागतो मनसिकारो वुत्तोति एवमेतेसं तेरसन्नं आकारानं परिग्गहे कारणं वेदितब्बं. आकारेहीति पकारेहि, कारणेहि वा.

३४७. तत्थ पत्थटत्ताति पुथुत्ता, तेन पुथुभावतो पुथुवी, पुथुवी एव पथवीति निरुत्तिनयेन सद्दत्थमाह. पत्थनट्ठेन वा पथवी, पतिट्ठाभावेन पत्थायति उपतिट्ठतीति अत्थो. ‘‘अप्पोती’’ति पदस्स अत्थो हेट्ठा वुत्तो एव. आपीयतीति सोसीयति, पिवीयतीति केचि. ‘‘अयं पनत्थो ससम्भारापे युज्जती’’ति वदन्ति, लक्खणापेपि युज्जतेव. सोपि हि फरुसपाचनविसोसनाकारेन सेसभूतत्तयेन पीयमानो विय पवत्ततीति. अप्पायतीति ब्रूहेति. परिब्रूहनरसा हि आपोधातु. तेजतीति निसेति, तिक्खभावेन सेसभूतत्तयं उस्मापयतीति अत्थो. वायतीति समीरेति, देसन्तरुप्पत्तिहेतुभावेन भूतसङ्घातं गमेतीति अत्थो.

एवं ताव विसेसतो वचनत्थं वत्वा इदानि सामञ्ञतो वत्तुं ‘‘अविसेसेन पना’’तिआदि वुत्तं. सलक्खणधारणतोति यथा तित्थियपरिकप्पितो ‘‘पकति अत्ता’’ति एवमादिको सभावतो नत्थि, न एवमेता. एता पन सलक्खणं सभावं धारेन्तीति धातुयो. दुक्खादानतोति दुक्खस्स विदहनतो. एता हि धातुयो कारणभावेन ववत्थिता हुत्वा अयलोहादिधातुयो विय अयलोहादिं अनेकप्पकारं संसारदुक्खं विदहन्ति. दुक्खाधानतोति अनप्पकस्स दुक्खस्स विधानमत्ततो अवसवत्तनतो, तं वा दुक्खं एताहि कारणभूताहि सत्तेहि अनुविधीयति, तथाविहितञ्च तं एतास्वेव धीयति ठपीयतीति एवं दुक्खाधानतो, धातुयो. अपिच ‘‘निज्जीवट्ठो धातुट्ठो’’ति वुत्तोवायमत्थो. तथा हि भगवा ‘‘छधातुरोयं भिक्खु पुरिसो’’तिआदीसु (म. नि. ३.३४३-३४५) जीवसञ्ञासमूहननत्थं धातुदेसनं अकासीति. इति वचनत्थमुखेनपि असाधारणतो, साधारणतो च धातूनं सरसलक्खणमेव विभावीयतीति आह ‘‘एवं विसेससामञ्ञवसेन वचनत्थतो मनसि कातब्बा’’ति. मनसिकारो पन वचनत्थमुखेन धातुयो परिग्गहेत्वा ठितस्स हेट्ठा वुत्तनयेनेव वेदितब्बो.

३४८. आकारेहीति पकारेहि. अथ वा आकरीयन्ति दिस्सन्ति एत्थ धातुयोति आकारा, कोट्ठासा. अट्ठधम्मसमोधानाति यथावुत्तानं पच्चयविसेसेन विसिट्ठरूपानं वण्णादीनं अट्ठन्नं धम्मानं समवधानतो सन्निवेसविसेसवसेन सहावट्ठानतो तं उपादाय. केसाति सम्मुति समञ्ञामत्तं होति. तेसंयेव विनिब्भोगाति तेसंयेव वण्णादीनं विनिब्भुजनतो. यथा हि वण्णादयो अट्ठ धम्मा पञ्ञाय विनिब्भुज्जमाना अञ्ञमञ्ञब्यतिरेकेन परमत्थतो उपलब्भन्ति, न एवं वण्णादिब्यतिरेकेन परमत्थतो केसा उपलब्भन्ति. तस्मा ये च धम्मे समुदिते उपादाय ‘‘केसा’’ति सम्मुति, तेसु विसुं विसुं कतेसु नत्थि ‘‘केसा’’ति सम्मुति, वोहारमत्तन्ति अत्थो.

‘‘अट्ठधम्मकलापमत्तमेवा’’ति इदं केसपञ्ञत्तिया उपादायभूते वण्णादिके एकत्तेन गहेत्वा वुत्तं, न तेसं अट्ठधम्ममत्तभावतो. कम्मसमुट्ठानो कोट्ठासोति केसेसु ताव केसमूलं, एवं लोमादीसुपि यथारहं वेदितब्बं. दसधम्मकलापोपीति एत्थ असितादिपरिपाचको तेजोकोट्ठासो नवधम्मकलापोपीति वत्तब्बो. यदिमे केसादिकोट्ठासा यथारहं अट्ठनवदसधम्मसमूहभूता , अथ कस्मा पथवीआदिधातुमत्ततो मनसि करीयन्तीति आह ‘‘उस्सदवसेन पना’’तिआदि. यस्मा अयं धातुमनसिकारो यावदेव सत्तसञ्ञासमुग्घाटनत्थो, धम्मविनिब्भोगो च सातिसयं सत्तसञ्ञासमुग्घाटाय संवत्तति, तस्मा कोट्ठासेसु एवं धम्मविभागो वेदितब्बो. एत्थ हि उदरियं करीसं पुब्बो मुत्तञ्च उतुसमुट्ठाना, असितादिपरिपाचकतेजो कम्मसमुट्ठानो, अस्सासपस्सासवातो चित्तसमुट्ठानोति छ एकसमुट्ठाना, सेदोअस्सु खेळो सिङ्घाणिकाति चत्तारो उतुचित्तवसेन द्विसमुट्ठाना, सेसा द्वत्तिंस चतुसमुट्ठाना.

तेसु असितादिपरिपाचके तेजोकोट्ठासे एको कलापो जीवितनवको, अञ्ञेसु एकसमुट्ठानेसु उतुसमुट्ठानो, चित्तसमुट्ठानो वा एकेको अट्ठको, द्विसमुट्ठानेसु उतुचित्तवसेन द्वे द्वे अट्ठका, चतुसमुट्ठानेसु उतुचित्ताहारसमुट्ठाना तयो तयो अट्ठका, उतुचित्तसमुट्ठानेसु सद्दनवका, अट्ठसु तेजोवायोकोट्ठासेसु अट्ठ जीवितनवका, सेसेसु चतुवीसतिया कोट्ठासेसु कायभावदसकद्वयसहिता, चक्खादिसञ्ञितेसु मंसकोट्ठासेसु चक्खुसोतघानजिव्हावत्थुदसकसहिता चाति परिपुण्णायतनके रूपकाये भेदं अनामसित्वा एकत्तवसेन गय्हमाना सत्तचत्तालीसाधिकसतरूपकलापा रूपविभागतो साधिकं दियड्ढरूपसहस्सं होति, कोट्ठासानं पन अवयवविभागेन तदवयवकलापानं भेदे गय्हमाने रूपधम्मानं असङ्ख्येय्यभेदता वेदितब्बा . एवं धम्मविभागतो अनेकभेदभिन्नापि इमे द्वाचत्तालीस कोट्ठासा उस्सदग्गहणेन चतुधातुवसेनेव ववत्थपेतब्बा. तेनाह ‘‘उस्सदवसेन पन…पे… मनसि कातब्बा’’ति. तत्थ मनसिकारविधि वुत्तनयेनेव वेदितब्बो.

३४९. मज्झिमेन पमाणेनाति आरोहपरिणाहेहि मज्झिमसरीरे लब्भमानेन मज्झिमेन परिमाणेन. परिग्गय्हमानाति पञ्ञाय परितक्केत्वा गय्हमाना. परमाणुभेदसञ्चुण्णाति एत्थ यथा ‘‘अङ्गुलस्स अट्ठमो भागो यवो, यवस्स अट्ठमो भागो ऊका, ऊकाय अट्ठमो भागो लिक्खा, लिक्खाय अट्ठमो भागो रथरेणु, रथरेणुस्स अट्ठमो भागो तज्जारी, तज्जारिया अट्ठमो भागो अणु, एवं अणुनो अट्ठमो भागो परमाणु नामा’’ति केचि. अट्ठकथायं (विभ. अट्ठ. ५१५) पन ‘‘सत्तधञ्ञमासप्पमाणं एकं अङ्गुलं, सत्तऊकापमाणो एको धञ्ञमासो, सत्तलिक्खापमाणा एका ऊका, छत्तिंसरथरेणुप्पमाणा एका लिक्खा, छत्तिंसतज्जारिप्पमाणो एको रथरेणु, छत्तिंसअणुप्पमाणा एका तज्जारी, छत्तिंसपरमाणुप्पमाणो एको अणू’’ति वुत्तं. तस्मा अणुनो छत्तिंसतिमभागमत्तो परमाणु नाम आकासकोट्ठासिको मंसचक्खुस्स अगोचरो दिब्बचक्खुस्सेव गोचरभूतो. तं सन्धायाह ‘‘परमाणुभेदसञ्चुण्णा’’ति, यथावुत्तपरमाणुप्पभेदेन चुण्णविचुण्णभूता. सुखुमरजभूताति ततोयेव अतिविय सुखुमरजभावं गता.

दोणमत्ता सियाति सोळस नाळिमत्ता. इधापि ‘‘मज्झिमेन पमाणेना’’ति आनेत्वा सम्बन्धितब्बं. तेन ‘‘पकतिया चतुमुट्ठिकं कुडुवं, चतुकुडुवं नाळि, ताय नाळिया सोळस नाळियो दोणं, तं पन मगधनाळिया द्वादस नाळियो होन्ती’’ति वदन्ति. सङ्गहिताति यथा न विप्पकिरति, एवं आबन्धनवसेन सम्पिण्डित्वा गहिता. अनुपालिताति यथा पग्घरणसभावाय आपोधातुया वसेन किलिन्नभावं, पिच्छिलभावं वा नापज्जति, एवं अनुरक्खिता. वित्थम्भिताति सङ्घातवायुना अतिविय वित्थम्भनं पापिता. न विकिरति न विद्धंसतीति सुखुमरजभूतापि पथवीधातु आबन्धनपरिपाचनसमुदीरणकिच्चाहि आपोतेजोवायोधातूहि लद्धपच्चया सिनेहेन तेमिता तेजसा परिपक्का वायुना वित्थम्भनं पापिता पिट्ठचुण्णा विय न इतो चितो च विकिरति न विद्धंसति, अथ खो पिण्डिता घनभूता हुत्वा नानप्पकारेन गहेतब्बतं आपज्जति. तेनाह ‘‘अविकिरियमाना’’तिआदि. तत्थ विकप्पन्ति विभागं. यदिपि तेजोवायोधातुयोपि सविग्गहा रूपधम्मभावतो, यादिसो पन घनभावो पथवीआपोधातूसु लब्भति , न तादिसो तेजोवायोधातूसु लब्भतीति मेय्यभावाभावतो तत्थ चुण्णभेदो न उद्धटो. तथा हि ससम्भारतेजोवायूसुपि मेय्यभावो न लब्भतेव.

यूसगताति यूसभावं द्रवभावं गता. ततो एव आबन्धनाकारभूता. न पग्घरतीति न ओगळति. न परिस्सवतीति न विस्सन्दति. पीणितपीणितभावं दस्सेतीति आपोधातुया ब्रूहनरसताय वुत्तं.

उसुमाकारभूताति एतेन काये पाकतिकउस्मापि गहणीसङ्खाताय तस्सायेव तेजोधातुया वसेन होतीति दस्सेति. परिपाचेतीति सन्तेजेति. सा हि यथाभुत्तस्स आहारस्स सम्मा परिणामनेन रसादिसम्पत्तिया हेतुभावं गच्छन्ती इमं कायं परिपाचेति सन्तेजेतीति वुच्चति. तेनेवाह ‘‘न पूतिभावं दस्सेती’’ति. कम्मूपनिस्सयाय, चित्तप्पसादहेतुकाय च सरीरे वण्णसम्पदाय तेजोधातु विसेसपच्चयो, पगेव उतुआहारसमुट्ठानाय रूपसम्पत्तिया यथावुत्ततेजोधातूति आह ‘‘वण्णसम्पत्तिञ्चस्स आवहती’’ति.

समुदीरणवित्थम्भनलक्खणाति एत्थ समुदीरणं अनुपेल्लनं, विसोसनन्ति केचि. वित्थम्भनं सेसभूतत्तयस्स थम्भितत्तापादनं, उप्पीलनन्ति एके. तायाति वित्थम्भनलक्खणाय वायोधातुया. अपरायाति समुदीरणलक्खणाय. सा हि पेल्लनसभावा. तेनाह ‘‘समब्भाहतो’’ति. समब्भाहनञ्च रूपकलापस्स देसन्तरुप्पत्तिया हेतुभावो. अवघट्टनं आसन्नतरुप्पत्तिया. लाळेतीति परिवत्तेति. इदानि यदत्थं चुण्णतो मनसिकारो आगतो, तं निगमनवसेन दस्सेतुं ‘‘एवमेत’’न्तिआदि वुत्तं. तत्थ धातुयन्तन्ति सुत्तेन विय यन्तरूपकं असतिपि कत्तुभूते अत्तनि चित्तवसेन धातुमयं यन्तं पवत्तति, इधापि मनसिकारविधि वुत्तनयेनेव वेदितब्बो.

३५०. यदिपि चतुन्नं धातूनं लक्खणादयो हेट्ठा तत्थ तत्थ वुत्ता एव, तथापि ते अनवसेसतो दस्सेत्वा विसुं कम्मट्ठानपरिग्गहविधिं दस्सेतुं ‘‘लक्खणादितो’’तिआदि आरद्धं. तत्थ लक्खीयति एतेनाति लक्खणं, कक्खळत्तं लक्खणमेतिस्साति कक्खळत्तलक्खणा. ननु च कक्खळत्तमेव पथवीधातूति? सच्चमेतं, तथापि विञ्ञाताविञ्ञातसद्दत्थतावसेन अभिन्नेपि धम्मे कप्पनासिद्धेन भेदेन एवं निद्देसो कतो. एवं हि अत्थविसेसावबोधो होतीति. अथ वा लक्खीयतीति लक्खणं, कक्खळत्तं हुत्वा लक्खियमाना धातु कक्खळत्तलक्खणाति एवमेत्थ अत्थो दट्ठब्बो. सेसासुपि एसेव नयो. पतिट्ठानरसाति सहजातधम्मानं पतिट्ठाभावकिच्चा. ततो एव नेसं सम्पटिच्छनाकारेन ञाणस्स पच्चुपतिट्ठतीति सम्पटिच्छनपच्चुपट्ठाना. पदट्ठानं पनेत्थ अञ्ञधम्मताय न उद्धटं, साधारणभावसब्भावतो वा दूरकारणं विय. यथा वा धम्मुद्देसवारवण्णनादीसु रसादिना अञ्ञेसं पच्चयभावं दस्सेत्वा पच्चयवन्ततादस्सनत्थं पदट्ठानं उद्धटं, न एवमिध. इध पन धातूनं अनञ्ञसाधारणविसेसविभावनपराय चोदनाय अञ्ञधम्मभूतं पदट्ठानं न उद्धटन्ति दट्ठब्बं. ब्रूहनरसाति सहजातधम्मानं वड्ढनकिच्चा. तथा हि सा नेसं पीणितभावं दस्सेतीति वुच्चति. सङ्गहपच्चुपट्ठानाति बाहिरउदकं विय न्हानीयचुण्णस्स सहजातधम्मानं सङ्गहणपच्चुपट्ठाना. मद्दवानुप्पदानपच्चुपट्ठानाति बाहिरग्गि विय जतुलोहादीनं सहजातधम्मानं मुदुभावानुप्पदानपच्चुपट्ठाना. अभिनीहारो भूतसङ्घाटस्स देसन्तरुप्पत्तिहेतुभावो, नीहरणं वा बीजतो अङ्कुरस्स विय.

३५१. उतुसमुट्ठानाव कम्मादिवसेन अनुप्पत्तितो. उतुचित्तसमुट्ठाना कदाचि उतुतो, कदाचि चित्ततो उप्पज्जनतो. अवसेसाति वुत्तावसेसा केसादयो चतुवीसति, आदितो तयो तेजोकोट्ठासा, पञ्च वायोकोट्ठासा चाति द्वत्तिंस. सब्बेपीति ते सब्बेपि कम्मादिवसेन उप्पज्जनतो चतुसमुट्ठाना. केसादीनम्पि हि मंसतो अविमुत्तभागो कम्माहारचित्तसमुट्ठानोव होतीति.

३५२. नानत्तेकत्ततोति विसेससामञ्ञतो. धम्मानं हि अञ्ञमञ्ञं विसदिसता नानत्तं, समानता एकत्तं. सब्बासम्पीति चतुन्नम्पि. सलक्खणादितोति सकं लक्खणं सलक्खणं, ततो सलक्खणादितो. आदि-सद्देन रसपच्चुपट्ठानानं विय मुदुसण्हफरुसभावादीनम्पि सङ्गहो दट्ठब्बो. ‘‘कम्मसमुट्ठानादिवसेन नानत्तभूतान’’न्ति कस्मा वुत्तं, ननु कम्मसमुट्ठानादिवसेन चतुन्नं धातूनं एकत्तं होति साधारणत्ताति? न, ‘‘अञ्ञा एव धातुयो कम्मसमुट्ठाना, अञ्ञा उतुआदिसमुट्ठाना’’तिआदिकं भेदं सन्धाय तथा वचनतो. एतासं धातूनं. रुप्पनलक्खणं रुप्पनसभावं. किम्पनेतं रुप्पनं नाम? या सीतादिविरोधिपच्चयसन्निपाते विसदिसुप्पत्ति, तस्मिं वा सति यो विज्जमानस्सेव विसदिसुप्पत्तिया हेतुभावो, तं रुप्पनं. अनतीतत्ताति अपरिच्चजनतो.

महन्तपातुभावो चेत्थ ससम्भारधातुवसेन वेदितब्बो, तथा महाविकारता महाभूतसामञ्ञलक्खणधातुवसेन, महापरिहारता, महत्तविज्जमानता च उभयवसेनाति. भूतसद्दापेक्खाय ‘‘एतानी’’ति नपुंसकनिद्देसो. महन्तानि पातुभूतानि अनेकसतसहस्स रूपकलापसङ्घाटताय समूहवसेन, सन्ततिवसेन च अपरिमितपरिमाणानं, अनेकयोजनायामवित्थारानञ्च उप्पज्जनतो. चत्तारि नहुतानीति चत्तारि दससहस्सानि. देवदानवादीनं तिगावुतादिसरीरवसेन महन्तानि पातुभूतानि.

तत्थायं वचनत्थो – महन्तानि भूतानि जातानि निब्बत्तानीति महाभूतानीति. अनेकाभूतविसेसदस्सनेन, अनेकब्भुतदस्सनेन च अनेकच्छरियदस्सनवसेन महन्तो अब्भुतो, महन्तानि वा अभूतानि एत्थाति महाभूतो, मायाकारो. यक्खादयो जातिवसेनेव महन्ता भूताति महाभूता, निरुळ्हो वा अयं तेसु महाभूतसद्दो दट्ठब्बो. पथवीआदयो पन वञ्चकताय, अनिद्दिसितब्बट्ठानताय च महाभूता विय महाभूता. भूतसद्दस्स उभयलिङ्गताय नपुंसकता कता. तत्थ वञ्चकता सयं अनीलादिसभावानि हुत्वा नीलादिसभावस्स उपट्ठापनं, अनित्थिपुरिसादिसभावानेव च हुत्वा इत्थिपुरिसादिआकारस्स उपट्ठापनं. तथा अञ्ञमञ्ञस्स अन्तो, बहि च अट्ठितानंयेव अञ्ञमञ्ञं निस्साय अवट्ठानतो अनिद्दिसितब्बट्ठानता. यदि हि इमा धातुयो अञ्ञमञ्ञस्स अन्तो ठिता, न सकिच्चकरा सियुं अञ्ञमञ्ञानुप्पवेसनतो, अथ बहि ठिता विनिब्भुत्ता सियुं. तथा सति अविनिब्भुत्तवादो हायेय्य, तस्मा न निद्दिसितब्बट्ठाना. एवं सन्तेपि पतिट्ठानादिना यथासकं किच्चविसेसेन सेसानं तिण्णं तिण्णं उपकारिका होन्ति, येन सहजातादिना पच्चयेन पच्चया होन्ति. तेनाह ‘‘न च अञ्ञमञ्ञं निस्साय न तिट्ठन्ती’’ति. मनापेहीति मनोहरेहि चातुरियवन्तेहि. वण्णसण्ठानविक्खेपेहीति काळसामतादिवण्णेहि, पुथुलविवरकिसतादिसण्ठानेहि, हत्थभमुकादिविक्खेपेहि च. सरसलक्खणन्ति सभावभूतं लक्खणं, सकिच्चकं वा सभावं.

महापरिहारतोति एत्थ वचनत्थं वदन्तो आह ‘‘महन्तेहि…पे… भूतानि, महापरिहारानि वा भूतानी’’ति. तत्थ पच्छिमत्थे पुरिमपदे उत्तरपदस्स परिहार-सद्दस्स लोपं कत्वा ‘‘महाभूतानी’’ति वुत्तं.

तथा हीति ततो एव विकारस्स महन्तत्ता एवाति तं विकारं दस्सेतुं ‘‘भूमितो’’तिआदि वुत्तं. तत्थ अच्चिमतोति अग्गिस्स. कोटिसतसहस्सं एकं कोटिसतसहस्सेकं चक्कवाळन्ति तं सब्बं आणाखेत्तभावेन एकं कत्वा वदति. विलीयतीति विपत्तिकरमेघाभिवुट्ठेन खारुदकेन लवणं विय विलयं गच्छति विद्धंसति. कुपितेनाति खुभितेन. विकीरतीति विधमति विद्धंसति.

अनुपादिन्नेसु विकारमहत्तं दस्सेत्वा उपादिन्नेसु दस्सेन्तो ‘‘पत्थद्धो’’तिआदिमाह. तत्थ कट्ठमुखेन वाति वा-सद्दो उपमत्थो. यथा कट्ठमुखेन सप्पेन डट्ठो पत्थद्धो होति, एवं पथवीधातुप्पकोपेन सो कायो कट्ठमुखेव होति, कट्ठमुखमुखगतो विय पत्थद्धो होतीति अत्थो. अथ वा वा-सद्दो अवधारणत्थो. सो ‘‘पथवीधातुप्पकोपेन वा’’ति एवं आनेत्वा सम्बन्धितब्बो. अयञ्हेत्थ अत्थो – कट्ठमुखेन डट्ठोपि कायो पथवीधातुप्पकोपेनेव पत्थद्धो होति, तस्मा पथवीधातुया अवियुत्तो सो कायो सब्बदा कट्ठमुखमुखगतो विय होतीति. वा-सद्दो वा अनियमत्थो, तत्रायमत्थो – कट्ठमुखेन डट्ठो कायो पत्थद्धो होति वा, न वा होति मन्तागदवसेन, पथवीधातुप्पकोपेन पन मन्तागदरहितो सो कायो कट्ठमुखमुखगतो विय होति एकन्तपत्थद्धोति.

पूतियोति कुथितो. सन्तत्तोति सब्बसो तत्तो समुप्पन्नदाहो. सञ्छिन्नोति समन्ततो छिन्नो परमाणुभेदसञ्चुण्णो आयस्मतो उपसेनत्थेरस्स सरीरं विय. महाविकारानि भूतानीति महाविकारवन्तानि भूतानि महाभूतानीति पुरिमपदे उत्तरपदलोपेन निद्देसो दट्ठब्बो. ‘‘पथवी’’तिआदिना सब्बलोकस्स पाकटानिपि विपल्लासं मुञ्चित्वा यथासभावतो परिग्गण्हने महन्तेन वायामेन विना न परिग्गण्हन्तीति दुविञ्ञेय्यसभावत्ता ‘‘महन्तानी’’ति वुच्चन्ति. तानि हि सुविञ्ञेय्यानि. ‘‘अमहन्तानी’’ति मन्त्वा ठिता तेसं दुप्परिग्गहतं दिस्वा ‘‘अहो महन्तानि एतानी’’ति जानातीति महाभूतेकदेसतादीहि वा कारणेहि महाभूतानि. एता हि धातुयो महाभूतेकदेसतो, महाभूतसामञ्ञतो, महाभूतसन्निस्सयतो, महाभूतभावतो, महाभूतपरियोसानतो चाति इमेहिपि कारणेहि ‘‘महाभूतानी’’ति वुच्चन्ति.

तत्थ महाभूतेकदेसतोति ‘‘भूतमिदन्ति, भिक्खवे, समनुपस्सथा’’तिआदीसु (म. नि. १.४०१) हि अविसेसेन खन्धपञ्चकं ‘‘भूत’’न्ति वुच्चति. तत्थ यदिदं कामभवे, रूपभवे, पञ्चवोकारभवे, एकच्चे च सञ्ञीभवे पवत्तं खन्धपञ्चकं, तं महाविसयताय ‘‘महाभूत’’न्ति वत्तब्बतं अरहति. पथवीआदयो पन चतस्सो धातुयो तस्स महाभूतस्स एकदेसभूता ‘‘महाभूता’’ति वुच्चन्ति. समुदायेसु हि पवत्तवोहारा अवयवेसुपि दिस्सन्ति यथा ‘‘समुद्दो दिट्ठो, पटो दड्ढो’’ति च. महाभूतसमञ्ञतोति तदधीनवुत्तिताय भवन्ति एत्थ उपादारूपानीति भूतानि, पथवीआदयो चतस्सो धातुयो. सा पनायमेतासु भूतसमञ्ञा अनञ्ञत्थवुत्तिताय उपादारूपानं अविपरीतट्ठा, लोकस्स चेता बहूपकारा, चक्खुसमुद्दादीनं निस्सयभूता चाति महन्तानि भूतानीति समञ्ञायिंसु. महाभूतसन्निस्सयतोति महन्तानं महानुभावानं महासम्मतमन्धातुप्पभुतीनं रञ्ञं, सक्कादीनं देवानं, वेपचित्तिआदीनं असुरानं, महाब्रह्मादीनं ब्रह्मानं, गुणतो वा महन्तानं बुद्धानं, पच्चेकबुद्धानं, सावकानं उपादायुपादाय वा सब्बेसम्पि भूतानं सत्तानं निस्सयभूतताय महन्ता भूता एतेसूति महाभूता. चातुमहाभूतिको हि नेसं कायोति. महाभूतभावतोति बहुभूतभावतो. अयं हि महा-सद्दो ‘‘महाजनो सन्निपतितो’’तिआदीसु बहुभावे दिस्सति. पथवीआदयो च धातुयो एकस्मिम्पि अत्तभावे अपरिमेय्यप्पभेदा पवत्तन्ति. तस्मा महन्ता बहू अनेकसतसहस्सप्पभेदा भूताति महाभूता. महाभूतपरियोसानतोति महाभूतस्स वसेन परियोसानप्पत्तितो.

‘‘कालो घसति भूतानि, सब्बानेव सहत्तना;

यो च कालघसो भूतो, स भूतपचनिं पची’’ति. (जा. १.२.१९०) –

हि एवमादीसु खीणासवो ‘‘भूतो’’ति वुत्तो. सो हि उच्छिन्नभवनेत्तिकताय आयतिं अप्पटिसन्धिकत्ता एकन्ततो ‘‘भूतो’’ति वुच्चति, न इतरे, भविस्सन्तीति वोहारं अनतीतत्ता. भूतो एव इध पूजावसेन ‘‘महाभूतो’’ति वुत्तो यथा ‘‘महाखीणासवो, महामोग्गल्लानो’’ति च. इमासञ्च धातूनं अनादिमति संसारे पबन्धवसेन पवत्तमानानं यथावुत्तस्स महाभूतस्सेव सन्ताने परियोसानप्पत्ति, नाञ्ञत्र. तस्मा महाभूते भूता परियोसानं पत्ताति महाभूता पुरिमपदे भूत-सद्दस्स लोपं कत्वा. एवमेता धातुयो महाभूतेकदेसतादीहि महाभूताति वेदितब्बा. पथवीआदीनं कक्खळपग्घरणादिविसेसलक्खणसमङ्गिता अपरिच्चत्तधातुलक्खणानंयेवाति आह ‘‘धातुलक्खणं अनतीतत्ता’’ति. न हि सामञ्ञपरिच्चागेन विसेसो, विसेसनिरपेक्खं वा सामञ्ञं पवत्तति. तथा हि वदन्ति –

‘‘तमत्थापेक्खतो भेदं, ससामञ्ञं जहाति नो;

गण्हाति संसयुप्पादा, समेवेकत्थकं द्वय’’न्ति.

सलक्खणधारणेन चाति येन सलक्खणधारणेन ‘‘धातुयो’’ति वुच्चन्ति, तेनेव ‘‘धम्मा’’तिपि वुच्चन्ति उभयथापि निस्सत्तनिज्जीवताय एव विभावनतो. तेनेवाह – ‘‘छधातुरोयं भिक्खु पुरिसो, धम्मेसु धम्मानुपस्सी विहरती’’ति च. अरूपानं खणतो रूपानं खणस्स नातिइत्तरतायाह ‘‘अत्तनो खणानुरूप’’न्ति. धरणेनाति ठानेन, पवत्तनेनाति अत्थो. खयट्ठेनाति खणभङ्गुताय. भयट्ठेनाति उदयवयपटिपीळनादिना सप्पटिभयताय. असारकट्ठेनाति अत्तसारविरहेन.

३५३. सहुप्पन्नाव एताति एता चतस्सो धातुयो सह उप्पन्नाव सह पवत्तमानाव समानकाले लब्भमानापि अवकंसतो सब्बपरियन्तिमे उतुचित्ताहारसमुट्ठानेसु सुद्धट्ठके, कम्मजेसु जीवितनवकेति एकेकस्मिं सुद्धट्ठकादिकलापेपि पदेसेन अविनिब्भुत्ता विसुं विसुं अनिद्दिसितब्बट्ठानताय. यत्थ हि तिस्सन्नं धातूनं पतिट्ठावसेन पथवी, तत्थेव तस्सा आबन्धनपरिपाचनसमुदीरणवसेन इतरा. एस नयो सेसासुपि.

३५४. पुरिमा द्वे गरुकत्ता सभागा अञ्ञमञ्ञन्ति अधिप्पायो. एत्थ च ननु पथवियापि लहुभावो अत्थि. तथा हि सा ‘‘कक्खळं मुदुकं सण्हं फरुसं गरुकं लहुक’’न्ति निद्दिट्ठा, आपेपि लहुभावो लब्भतेवाति? न, निप्परियायगरुभावस्स अधिप्पेतत्ता. गरुभावो एव हि पथवीधातुया गरुतरं उपादाय लहुभावोति परियायेन वुत्तो सीतभावो विय तेजोधातुया. यदि एवं रूपस्स लहुताति कथं? अयम्पि वुत्तनया एव लहुताकारं उपादाय लब्भनतो. न हि परिच्छेदविकारलक्खणानि परमत्थतो लब्भन्ति निप्फन्नरूपानं अवत्थाविसेससभावतो. तस्मा परमत्थसिद्धं गरुभावं सन्धाय वुत्तं ‘‘पुरिमा द्वे गरुकत्ता सभागा’’ति. ‘‘तथा’’ति पदेन ‘‘सभागा’’ति इममत्थं उपसंहरति. ‘‘द्वे’’ति पन इदं यथा ‘‘पुरिमा’’ति एत्थ, एवं ‘‘पच्छिमा’’ति एत्थापि आनेत्वा सम्बन्धितब्बं. विसभागा गरुकलहुकभावतोति अधिप्पायो. यथा च गरुकलहुकभावेहि, एवं पेय्यभावापेय्यभावेहि च सभागविसभागता योजेतब्बा.

३५५. अज्झत्तिका हेट्ठा वुत्तअज्झत्तिका, सत्तसन्तानपरियापन्नाति अत्थो. विञ्ञाणवत्थु विञ्ञत्तिइन्द्रियानन्ति चक्खादीनं छन्नं विञ्ञाणवत्थूनं, द्विन्नं विञ्ञत्तीनं, इत्थिपुरिसिन्द्रियजीवितिन्द्रियानञ्च. ये पन ‘‘विञ्ञाणवत्थूति हदयवत्थु गहित’’न्ति वदन्ति, तेसं इन्द्रिय-ग्गहणेन अट्ठन्नम्पि रूपिन्द्रियानं गहणं वेदितब्बं. ‘‘वुत्तविपरीतप्पकारा’’ति इदं बाहिरानं धातूनं यथा सब्बसो विञ्ञाणवत्थुविञ्ञत्तिइन्द्रियानं अनिस्सयता च इरियापथविरहो च वुत्तविपरियायो, एवं चतुसमुट्ठानतापीति कत्वा वुत्तं, न लक्खणरूपस्स विय कुतोचिपि समुट्ठानस्स अभावतो उतुसमुट्ठानताय तासं. लहुतादिनिस्सयतापि अज्झत्तिकानं धातूनं वत्तब्बा, न वा वत्तब्बा. विञ्ञत्ति-ग्गहणं हि लक्खणन्ति.

३५६. इतराहीति आपोतेजोवायुधातूहि. एकसङ्गहाति सजातिसङ्गहेन एकसङ्गहा. समानजातियानं हि सङ्गहो सहजातिसङ्गहो. तेनाह ‘‘समुट्ठाननानत्ताभावतो’’ति.

३५७. तिण्णंमहाभूतानं पतिट्ठा हुत्वा पच्चयो होतीति येहि महाभूतेहि सम्पिण्डनवसेन सङ्गहिता, परिपाचनवसेन अनुपालिता, समुदीरणवसेन वित्थम्भिता च, तेसं अत्तना सहजातानं तिण्णं महाभूतानं पतिट्ठा हुत्वा ततो एव सन्धारणवसेन अवस्सयो होति, वुत्तनयेन वा पतिट्ठा हुत्वा सहजातादिवसेन पच्चयो होतीति. एस नयो सेसासुपि.

३५८. यदिपि अञ्ञमञ्ञआभोगपच्चवेक्खणरहिता एते धम्माति हेट्ठा धातूनं असमन्नाहारता दस्सिता एव, अथापि इमिनाव नयेन विसुं कम्मट्ठानपरिग्गहो कातब्बोति दस्सेन्तो ‘‘पथवीधातु चेत्था’’तिआदिमाह. तत्थ पथवीधातु चेत्थाति -सद्दो सम्पिण्डनत्थो, तेन अयम्पि एको मनसिकारप्पकारोति दीपेति. एत्थाति एतासु धातूसु. अहं ‘‘पथवीधातू’’ति वा ‘‘पच्चयो होमी’’ति वा न जानातीति अत्तनि विय अत्तनो किच्चे च आभोगाभावं दस्सेत्वा उपकारकस्स विय उपकत्तब्बानम्पि आभोगाभावं दस्सेतुं ‘‘इतरानिपी’’तिआदि वुत्तं. सब्बत्थाति सब्बासु धातूसु, तत्थापि अत्तकिच्चुपकत्तब्बभेदेसु सब्बेसु.

३५९. पच्चयविभागतोति पच्चयधम्मविभागतो चेव पच्चयभावविभागतो च. ‘‘पच्चयतो’’ति हि इमिना पथवीआदीनं अञ्ञासाधारणो पतिट्ठाभावादिना सेसभूतत्तयस्स पच्चयभावो वुत्तो. इध पन येहि धम्मेहि पथवीआदीनं उप्पत्ति, तेसं पथवीआदीनञ्च अनवसेसतो पच्चयभावविभागो वुच्चतीति अयं इमेसं द्विन्नं आकारानं विसेसो. कम्मन्ति कुसलाकुसलं रूपुप्पादकं कम्मं. चित्तन्ति यं किञ्चि रूपुप्पादकं चित्तं. आहारोति अज्झत्तिको रूपुप्पादको आहारो. उतूति यो कोचि उतु, अत्थतो तेजोधातु. कम्ममेवाति अवधारणं समुट्ठानसङ्कराभावदस्सनत्थं, तेन अकम्मजानम्पि केसञ्चि कम्मस्स परियायपच्चयभावो दीपितो होति. तथा हि वक्खति ‘‘कम्मपच्चयचित्तसमुट्ठान’’न्तिआदि. ननु च कम्मसमुट्ठानानं कम्मतो अञ्ञेनपि पच्चयेन भवितब्बन्ति? भवितब्बं, सो पन कम्मगतिकोवाति पटियोगीनिवत्तनत्थं अवधारणं कतं, तेनाह ‘‘न चित्तादयो’’ति. चित्तादिसमुट्ठानानन्ति एत्थापि अयमत्थो यथारहं वत्तब्बो. इतरेति चित्तादितो अञ्ञे. जनकपच्चयोति समुट्ठापकतं सन्धाय वुत्तं, पच्चयो पन कम्मपच्चयोव. वुत्तं हि ‘‘कुसलाकुसला चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२७).

सेसानन्ति चित्तादिसमुट्ठानानं. परियायतो उपनिस्सयपच्चयो होतीति पट्ठाने (पट्ठा. १.१.९) अरूपानंयेव उपनिस्सयपच्चयस्स आगतत्ता निप्परियायेन रूपधम्मानं उपनिस्सयपच्चयो नत्थि. सुत्ते पन ‘‘पुग्गलं उपनिस्साय वनसण्डं उपनिस्साया’’ति वचनतो सुत्तन्तिकपरियायेन विना अभावो उपनिस्सयपच्चयोति वेदितब्बो. चित्तं जनकपच्चयो होतीति सहजातनिस्सयाहारादिवसेन पच्चयो होन्तं चित्तं समुट्ठापकतं उपादाय ‘‘जनकपच्चयो होती’’ति वुत्तं. आहारउतूसुपि एसेव नयो.

एवं कम्मादीनं पच्चयधम्मानं वसेन धातूसु पच्चयविभागं दस्सेत्वा इदानि तंसमुट्ठानानं धातूनम्पि वसेन पच्चयविभागं दस्सेन्तो पठमं ताव ‘‘कम्मसमुट्ठानं महाभूत’’न्तिआदिना उद्दिसित्वा पुन ‘‘तत्थ कम्मसमुट्ठाना पथवीधातू’’तिआदिना निद्दिसति. तत्थ कम्मसमुट्ठाना पथवीधातूति ‘‘कम्मसमुट्ठानं महाभूत’’न्ति एत्थ सामञ्ञतो वुत्ता कम्मजपथवीधातु. कम्मसमुट्ठानानं इतरासन्ति कम्मजानं आपोधातुआदीनं तिस्सन्नं धातूनं सहुप्पत्तिया अत्तनो उपकारकानं तासं उपकारकतो, आधारभावतो, उप्पादतो याव भङ्गाधरणतो, विगमाभावतो च सहजातअञ्ञमञ्ञनिस्सयअत्थिअविगतवसेन चेव पतिट्ठावसेन च पच्चयो होति, होन्ती च कम्मं विय अत्तनो, तासञ्च न जनकवसेन पच्चयो होति असमुट्ठापकत्ता तासं. कामञ्चेत्थ निस्सयपच्चय-ग्गहणेनेव पतिट्ठाभावो सङ्गहितो, पथवीधातुया पन अनञ्ञसाधारणकिच्चं सहजातानं पतिट्ठाभावोति इमं विसेसं दस्सेतुं ‘‘पतिट्ठावसेन चा’’ति विसुं कत्वा वुत्तं. आबन्धनवसेन चातिआदीसुपि एसेव नयो. तिसन्ततिमहाभूतानन्ति उतुचित्ताहारसमुट्ठानानं चतुमहाभूतानं अञ्ञमञ्ञं अवोकिण्णानं, अविच्छेदेन पवत्तिं उपादाय सन्ततीति सन्ततिग्गहणं. पथवीधातुया पतिट्ठाभावो नाम सहजातानं धम्मानंयेवाति आह ‘‘न पतिट्ठावसेना’’ति. न आबन्धनवसेनातिआदीसुपि एसेव नयो. एत्थाति एतेसु कम्मसमुट्ठानमहाभूतेसु. ‘‘चित्तसमुट्ठाना पथवीधातु चित्तसमुट्ठानानं इतरास’’न्तिआदीसु सुकरो तन्तिनयो नेतुन्ति ‘‘चित्तआहार…पे… एसेव नयो’’ति अतिदिसति.

सहजातादिपच्चयवसप्पवत्तासु च पनाति एत्थ -सद्दो समुच्चयत्थो, पन-सद्दो विसेसत्थो, तदुभयेन च यथावुत्तसहजातादिपच्चयेहि पवत्तमाना धातुयो इमिना विसेसेन पवत्तन्तीति इममत्थं दीपेति.

इदानि तं विसेसं दस्सेतुं ‘‘एकं पटिच्चा’’तिगाथमाह. तत्थ एकं धातुं पटिच्च तिस्सो धातुयो चतुधा सम्पवत्तन्ति, तिस्सो धातुयो पटिच्च एकाव धातु चतुधा सम्पवत्तति, द्वे धातुयो पटिच्च द्वे धातुयो छधा सम्पवत्तन्तीति योजना. अत्थो पन पथवीआदीसु एकेकिस्सा पच्चयभावे इतरासं तिस्सन्नं तिस्सन्नं पच्चयुप्पन्नताति अयमेको चतुक्को, तिस्सन्नं तिस्सन्नं पच्चयभावे इतराय एकेकिस्सा पच्चयुप्पन्नताति अयमपरो चतुक्को, पठमदुतिया, ततियचतुत्था, पठमततिया, दुतियचतुत्था, पठमचतुत्था, दुतियततियाति इमासं द्विन्नं द्विन्नं पच्चयभावे तत्थ तत्थ इतरासं द्विन्नं द्विन्नं पच्चयुप्पन्नताति अयमेको छक्को. एवं पच्चयभावेन चतुधा, छधा च पवत्तमानानं एककद्विकतिकवसेन तिकदुकएककवसेन च यथाक्कमं पच्चयपच्चयुप्पन्नताविभागो वेदितब्बो. अयञ्च पच्चयभावो सहजातअञ्ञमञ्ञनिस्सयअत्थिअविगतपच्चयवसेन, तत्थापि च अञ्ञमञ्ञमुखेनेव वेदितब्बो. यं सन्धाय वुत्तं पटिच्चवारे ‘‘एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता उप्पज्जन्ती’’ति (पट्ठा. १.१.५३).

अभिक्कमपटिक्कमादीति आदि-सद्देन आदानविस्सज्जनादिकायिककिरियाकरणस्स सङ्गहो दट्ठब्बो. उप्पीळनस्स पच्चयो होति घट्टनकिरियाय पथवीधातुवसेन सिज्झनतो. सावाति पथवीधातुयेव. आपोधातुया अनुगता आपोधातुया तत्थ अप्पधानभावं, पथवीधातुया च पधानभावन्ति पतिट्ठाभावे विय पतिट्ठापनेपि सातिसयकिच्चत्ता तस्सा पतिट्ठापनस्स पादट्ठपनस्स पच्चयो होतीति सम्बन्धो. अवक्खेपनस्साति अधोनिक्खिपनस्स. तत्थ च गरुतरसभावाय आपोधातुया सातिसयो ब्यापारोति आह ‘‘पथवीधातुया अनुगता आपोधातू’’ति. तथा उद्धङ्गतिका तेजोधातूति उद्धरणे वायोधातुया तस्सा अनुगतभावो वुत्तो. तिरियं गतिकाय वायोधातुया अतिहरणवीतिहरणेसु सातिसयो ब्यापारोति तेजोधातुया तस्सा अनुगतभावो गहितो. तत्थ ठितट्ठानतो अभिमुखं पादस्स हरणं अतिहरणं, पुरतो हरणं. ततो थोकं वीतिक्कम्म हरणं वीतिहरणं, पस्सतो हरणं.

एकेकेन मुखेनाति ‘‘पत्थटत्ता पथवी’’तिआदिना (विसुद्धि. १.३४७) विभत्तेसु तेरससु आकारेसु एकेकेन धातूनं परिग्गण्हनमुखेन. स्वायन्ति सो अयं उपचारसमाधि. कथं पनस्स ववत्थानपरियायोति आह ‘‘चतुन्नं धातून’’न्तिआदि.

३६०. इदानि इमिस्सा भावनाय आनिसंसे दस्सेतुं ‘‘इदञ्च पना’’तिआदि वुत्तं. सुञ्ञतं अवगाहतीति धातुमत्ततादस्सनेन रूपकायस्स अनत्तकतं ववत्थापयतो तदनुसारेन नामकायस्सापि अनत्तकता सुपाकटा होतीति सब्बसो अत्तसुञ्ञतं परियोगाहति तत्थ पतिट्ठहति. सत्तसञ्ञं समुग्घातेतीति ततो एव ‘‘सत्तो पोसो इत्थी पुरिसो’’ति एवं पवत्तं अयाथावसञ्ञं उग्घातेति समूहनति. वाळमिगयक्खरक्खसादिविकप्पं अनावज्जमानोति ससन्ताने विय परसन्तानेपि धातुमत्तताय सुदिट्ठत्ता खीणासवो विय ‘‘इमे सीहब्यग्घादयो वाळमिगा, इमे यक्खरक्खसा’’ति एवमादिविकप्पं अकरोन्तो भयभेरवं सहति अभिभवति. यथावुत्तविकप्पनापज्जनं हि भयभेरवसहनस्स कारणं वुत्तं. उग्घातो उप्पिलावितत्तं. निग्घातो दीनभावप्पत्ति. महापञ्ञो च पन होति धातुवसेन काये सम्मदेव घनविनिब्भोगस्स करणतो. तथा हिदं कम्मट्ठानं बुद्धिचरितस्स अनुकूलन्ति वुत्तं, सुगतिपरायणो वा इन्द्रियानं अपरिपक्कतायन्ति अधिप्पायो.

एकूनवीसतिभावनानयपटिमण्डितस्स

चतुधातुववत्थाननिद्देसस्स लीनत्थवण्णना निट्ठिता.

३६१. ‘‘को समाधी’’तिआदिना सरूपादिपुच्छा यावदेव विभागावबोधनत्था. सरूपादितो हि ञातस्स पभेदो वुच्चमानो सुविञ्ञेय्यो होति सङ्खेपपुब्बकत्ता वित्थारस्स, वित्थारविधिना च सङ्खेपविधि सङ्गय्हतीति ‘‘समाधिस्स वित्थारं भावनानयञ्च दस्सेतु’’न्ति वुत्तं. अथ वा ‘‘को समाधी’’तिआदिनापि समाधिस्सेव पकारभेदो दस्सीयति, भावनानिसंसोपि भावनानयनिस्सितो एवाति अधिप्पायेन ‘‘वित्थारं भावनानयञ्च दस्सेतु’’न्ति वुत्तं. सब्बप्पकारतोति पलिबोधुपच्छेदादिकस्स सब्बस्स भावनाय पुब्बकिच्चस्स करणप्पकारतो चेव सब्बकम्मट्ठानभावनाविभावनतो च.

‘‘समत्ता होती’’ति वत्वा तमेव समत्तभावं विभावेतुं ‘‘दुविधोयेवा’’तिआदि वुत्तं. इध अधिप्पेतो समाधीति लोकियसमाधिं आह. दससु कम्मट्ठानेसूति यानि हेट्ठा ‘‘उपचारावहानी’’ति वुत्तानि दस कम्मट्ठानानि, तेसु. अप्पनापुब्बभागचित्तेसूति अप्पनाय पुब्बभागचित्तेसु अट्ठन्नं झानानं पुब्बभागचित्तुप्पादेसु. एकग्गताति एकावज्जनवीथियं, नानावज्जनवीथियञ्च एकग्गता. अवसेसकम्मट्ठानेसूति ‘‘अप्पनावहानी’’ति वुत्तेसु तिंसकम्मट्ठानेसु.

समाधिआनिसंसकथावण्णना

३६२. दिट्ठधम्मो वुच्चति पच्चक्खभूतो अत्तभावो, तत्थ सुखविहारो दिट्ठधम्मसुखविहारो. कामं ‘‘समापज्जित्वा’’ति एतेन अप्पनासमाधियेव विभावितो, ‘‘एकग्गचित्ता’’ति पन पदेन उपचारसमाधिनोपि गहणं होतीति ततो निवत्तनत्थं ‘‘अप्पनासमाधिभावना’’ति वुत्तं. न खो पनेतेति एते बाहिरकभाविता झानधम्मा चित्तेकग्गतामत्तकरा. अरियस्स विनये बुद्धस्स भगवतो सासने ‘‘सल्लेखा’’ति न वुच्चन्ति किलेसानं सल्लेखनपटिपदा न होतीति कत्वा, सासने पन अविहिंसादयोपि सल्लेखाव लोकुत्तरपादकत्ता.

सम्बाधेति तण्हासंकिलेसादिना संकिलिट्ठताय परमसम्बाधे अतिविय सङ्कटट्ठानभूते संसारप्पवत्ते. ओकासाधिगमनयेनाति अत्थपटिलाभयोग्गस्स नवमखणसङ्खातस्स ओकासस्स अधिगमनयेन. तस्स हि दुल्लभताय अप्पनाधिगमम्पि अनधिगमयमानो संवेगबहुलो पुग्गलो उपचारसमाधिम्हियेव ठत्वा विपस्सनाय कम्मं करोति ‘‘सीघं संसारदुक्खं समतिक्कमिस्सामी’’ति.

अभिञ्ञापादकन्ति इद्धिविधादिअभिञ्ञाञाणपादकभूतं अधिट्ठानभूतं. होतीति वुत्तनयाति एत्थ इति-सद्दो पकारत्थो, तेन ‘‘इमिना पकारेन वुत्तनया’’ति सेसाभिञ्ञानम्पि वुत्तप्पकारं सङ्गण्हाति. सति सति आयतनेति पुरिमभवसिद्धे अभिञ्ञाधिगमस्स कारणे विज्जमाने. अभिञ्ञाधिगमस्स हि अधिकारो इच्छितब्बो, यो ‘‘पुब्बहेतू’’ति वुच्चति. न समापत्तीसु वसीभावो. तेनाह भगवा ‘‘सति सति आयतने’’ति (म. नि. ३.१५८; अ. नि. ३.१०२). अभिञ्ञासच्छिकरणीयस्साति वक्खमानविभागाय अभिविसिट्ठाय पञ्ञाय सच्छिकातब्बस्स. धम्मस्साति भावेतब्बस्स चेव विभावेतब्बस्स च धम्मस्स. अभिञ्ञासच्छिकिरियाय चित्तं अभिनिन्नामेतीति योजना. तत्र तत्रेवाति तस्मिं तस्मिंयेव सच्छिकातब्बधम्मे. सक्खिभावाय पच्चक्खकारिताय भब्बो सक्खिभब्बो, तस्स भावो सक्खिभब्बता, तं सक्खिभब्बतं.

तं तं भवगमिकम्मं आरब्भ भवपत्थनाय अनुप्पन्नायपि कम्मस्स कतूपचितभावेनेव भवपत्थनाकिच्चं सिज्झतीति दस्सेन्तो आह ‘‘अपत्थयमाना वा’’ति. सह ब्येति पवत्ततीति सहब्यो, सहायो, इध पन एकभवूपगो अधिप्पेतो, तस्स भावो सहब्यता, तं सहब्यतं.

किं पन अप्पनासमाधिभावनायेव भवविसेसानिसंसा, उदाहु इतरापीति चोदनं मनसि कत्वा आह ‘‘उपचारसमाधिभावनापी’’तिआदि.

निब्बानन्ति तिस्सन्नं दुक्खतानं निब्बुतिं. रूपधम्मे परियापन्ना विज्जमानापि सङ्खारदुक्खता चित्तस्स अभावेन असन्तसमाव. तेनाह ‘‘सुखं विहरिस्सामा’’ति. सोळसहि ञाणचरियाहीति अनिच्चानुपस्सनादुक्खअनत्तनिब्बिदाविरागनिरोधपटिनिस्सग्गविवट्टानुपस्सनाति इमाहि अट्ठहि, अट्ठहि च अरियमग्गफलञाणेहीति एवं सोळसहि. नवहि समाधिचरियाहीति पञ्चन्नं रूपज्झानानं, चतुन्नं अरूपज्झानानञ्च वसेन एवं नवहि. केचि पन ‘‘चत्तारो रूपज्झानसमाधी, चत्तारो अरूपज्झानसमाधी, उभयेसं उपचारसमाधिं एकं कत्वा एवं नवा’’ति वदन्ति.

समाधिभावनायोगेति समाधिभावनाय अनुयोगे अनुयुञ्जने, समाधिभावनासङ्खाते वा योगे. योगोति भावना वुच्चति. यथाह ‘‘योगा वे जायती भूरी’’ति (ध. प. २८२).

३६३. समाधिपीति पि-सद्देन सीलं सम्पिण्डेति.

समाधिनिद्देसवण्णना निट्ठिता.

इति एकादसमपरिच्छेदवण्णना.

पठमो भागो निट्ठितो.