📜
५. सेसकसिणनिद्देसवण्णना
आपोकसिणकथावण्णना
९१. यथावित्थारितस्स ¶ ¶ अत्थस्स अतिदेसोपि वित्थारट्ठानेयेव तिट्ठतीति आह ‘‘वित्थारकथा होती’’ति. आपोकसिणन्ति आपोकसिणज्झानं, आपोकसिणकम्मट्ठानं वा. सब्बं वित्थारेतब्बन्ति पथवीकसिणकम्मट्ठाने वुत्तनयेन वित्थारेतब्बं. एत्तकम्पीति ‘‘कते वा अकते वाति सब्बं वित्थारेतब्ब’’न्ति एत्तकम्पि अवत्वा. सामुद्दिकेन लोणुदकेन भरितो जलासयो लोणी. नीलादिवण्णसङ्करपरिहरणत्थं ‘‘सुद्धवत्थेन गहित’’न्ति वुत्तं. अञ्ञन्ति भूमिं सम्पत्तं. तथारूपन्ति यादिसं आकासजं उदकं, तादिसं. तेनाह ‘‘विप्पसन्नं अनाविल’’न्ति, यं पन उदकन्ति सम्बन्धो. ‘‘न वण्णो पच्चवेक्खितब्बो’’तिआदीसु यं वत्तब्बं, तं पथवीकसिणकथायं वुत्तमेव. लक्खणं पन इध पग्घरणलक्खणं वेदितब्बं.
वुत्तनयेनेवाति पथवीकसिणभावनायं वुत्तनयेनेव. तरङ्गुट्ठानादि, फेणमिस्सतादि च इध कसिणदोसो. सोति योगावचरो. तस्साति पटिभागनिमित्तस्स.
तेजोकसिणकथावण्णना
९२. सिनिद्धानि सिनेहवन्तानि. सारदारूनि न फेग्गुदारूनि. जालाय चिरट्ठितत्थं सिनिद्धसारदारुग्गहणं. घटिकं घटिकं कत्वाति खन्धसो करित्वा. आलिम्पेत्वाति जालेत्वा. घनजालायाति अविरळवसेन पवत्तअग्गिजालायं.
पतनसदिसन्ति पतमानसदिसं. अकते गण्हन्तस्साति वुत्तनयेन यथा कसिणमण्डलं पञ्ञायति, एवं अनभिसङ्खते केवले तेजस्मिं निमित्तं गण्हन्तस्स.
वायोकसिणकथावण्णना
९३. वुत्तञ्हेतन्ति ¶ एत्थ हि-सद्दो हेतुअत्थो, यस्माति अत्थो. तस्स ‘‘तस्मा’’ति इमिना सम्बन्धो. उच्छग्गन्ति उच्छुखेत्ते यथाठितानं अग्गं. एरितन्ति ¶ वातेन चलितं. समेरितन्ति सब्बसो चलितं. तस्माति यस्मा ‘‘वायोकसिणं…पे… उपलक्खेती’’ति एवं वुत्तं अट्ठकथायं, तस्मा. समसीसट्ठितन्ति उपरि पत्तानं वसेन समसीसं हुत्वा ठितं. वेळुं वा रुक्खं वाति एत्थापि ‘‘समसीसं ठितं घनपत्तवेळुं वा घनपत्तरुक्खं वा’’ति आनेत्वा योजेतब्बं. एकङ्गुलादिप्पमाणेसु केसेसु रस्सभावतो, दीघतरेसु ओलम्बनतो, विरळेसु अनुप्पवेसतो वातप्पहारो न पञ्ञायतीति चतुरङ्गुलप्पमाणग्गहणं, घनग्गहणञ्च कतं. एतस्मिं ठाने पहरतीति सतिं ठपेत्वाति उच्छग्गादीनं पचलनाकारग्गहणमुखेन तेसं पहारके वातसङ्घाते सतिं उपट्ठपेत्वा. तत्थ सतिं ठपेत्वाति तस्मिं कायपदेसस्स सङ्घट्टनवसेन पवत्ते वायुपिण्डे सङ्घट्टनाकारग्गहणमुखेन सतिं उपट्ठपेत्वा. ‘‘उसुमवट्टिसदिस’’न्ति एतेन पुरिमकसिणस्स विय इमस्सापि निमित्तस्स संविग्गहतं दस्सेति. ‘‘निच्चल’’न्ति इमिना निच्चलभावोयेव उग्गहनिमित्ततो इमस्स विसेसोति पटिभागनिमित्तस्सापि उसुमवट्टिसदिसताव विभाविता होति.
नीलकसिणकथावण्णना
९४. अञ्जनराजिवट्टादि वण्णधातुया वा. तथारूपं मालागच्छन्ति अविरळविकसितनीलवण्णपुप्फसञ्छन्नं पुप्फगच्छं. इतरेनाति अकताधिकारेन. गिरिकण्णिकग्गहनेन नीलं गिरिकण्णिकमाह. करण्डपटलं समुग्गपिधानं. पत्तेहियेवाति नीलुप्पलादीनं केसरवण्टानि अपनेत्वा केवलेहि पत्तेहियेव. पूरेतब्बन्ति नीलवण्णं वत्थं गहेत्वा भण्डिकं विय बन्धित्वा यथा नीलमण्डलं हुत्वा पञ्ञायति, तथा चङ्कोटकं वा करण्डपटलं वा पूरेतब्बं. मुखवट्टियं वा अस्साति अस्स चङ्कोटकस्स, करण्डपटलस्स वा मुखवट्टियं बन्धितब्बं. मणितालवण्टं इन्दनीलमणिमयं तालवण्टं.
पीतकसिणकथावण्णना
९५. पीतकसिणे मालागच्छन्ति इक्कटादिमालागच्छं. हरितालं, मनोसिला वा धातु. पत्तङ्गपुप्फेहीति ¶ पत्तङ्गनामिका पीतवण्णपुप्फा एका गच्छजाति, तस्स पुप्फेहि. आसनपूजन्ति चेतियङ्गणे कतं आसनपूजं ¶ . कणिकारपुप्फादिनाति आदि-सद्देन आकुलिकिङ्किरातपुप्फादीनं सङ्गहो दट्ठब्बो.
लोहितकसिणकथावण्णना
९६. लोहितमणि लोहितङ्गमणिआदि. लोहितधातु गेरुकजातिहिङ्गुलिकादि.
ओदातकसिणकथावण्णना
९७. ओदातकसिणे मालागच्छन्ति नन्दियावत्तादिमालागच्छं. धातु कक्कटिमुत्तसेतिकादि.
आलोककसिणकथावण्णना
९८. तथा असक्कोन्तेनाति यथा सूरियालोकादिवसेन ओभासनिमित्तुप्पादनं वुत्तं, तस्स ओभासमण्डलस्स न चिरट्ठितिताय तथा निमित्तुप्पादनं कातुं असक्कोन्तेन. घटमुखेन निग्गच्छनकओभासस्स महन्तभावतो ‘‘घटमुखं पिदहित्वा’’ति वुत्तं. भित्तिमुखन्ति भित्तिअभिमुखं. उट्ठितमण्डलसदिसन्ति भित्तिआदीसु उट्ठितपाकतिकआलोकमण्डलसदिसं. घनविप्पसन्नं आलोकपुञ्जसदिसन्ति भगवतो ब्यामप्पभा विय बहलो, विप्पसन्नो च हुत्वा पुञ्जभूतो आलोको अत्थि चे, तंसदिसोति अत्थो.
परिच्छिन्नाकासकसिणकथावण्णना
९९. छिद्दसदिसमेव होतीति येहि भित्तिपरियन्तादीहि परिच्छिन्नं, तं छिद्दं, तंसदिसं, तेनवाकारेन उग्गहनिमित्तं उपट्ठातीति अत्थो. ‘‘वड्ढियमानम्पि न वड्ढती’’ति उग्गहनिमित्तस्स अवड्ढनीयतं दस्सेतुं वुत्तं. सब्बम्पि हि उग्गहनिमित्तं वड्ढियमानं न वड्ढतियेव. सतिपि च वड्ढेतुकामतायं वड्ढना न सम्भवति भावनाय परिदुब्बलत्ता. भावनावसेन हि निमित्तवड्ढना ¶ . पटिभागनिमित्तं पन तस्मिं उप्पन्ने भावना थिराति कत्वा ‘‘वड्ढियमानं वड्ढती’’ति वुत्तं.
किञ्चापि ¶ पाळियं ‘‘पथवीकसिणादीनि रूपझानारम्मणानि अट्ठेव कसिणानि सरूपतो आगतानि, ओदातकसिणे पन आलोककसिणं, आकासकसिणे च परिच्छिन्नाकासकसिणं अन्तोगधं कत्वा देसना कता’’ति अधिप्पायेनाह ‘‘इति कसिणानि दसबलो, दस यानि अवोचा’’ति. पकिण्णककथापि विञ्ञेय्याति पुब्बे विय असाधारणं तस्मिं तस्मिं कसिणे पटिनियतमेव अत्थं अग्गहेत्वा असाधारणतो, साधारणतो च तत्थ तत्थ पकिण्णकं विसटं अत्थं गहेत्वा पवत्ता पकिण्णककथापि विजानितब्बा.
पकिण्णककथावण्णना
१००. आदिभावोति एत्थ आदि-सद्देन यस्स कस्सचि पथवीपक्खियस्स वत्थुनो निम्मानादिं सङ्गण्हाति. ठाननिसज्जादिकप्पनं वाति एत्थापि ‘‘आकासे वा उदके वा’’ति आनेत्वा सम्बन्धितब्बं. परित्तअप्पमाणनयेनाति नीलादिवण्णं अनामसित्वा परित्तअप्पमाणनयेनेव. एवमादीनीति आदि-सद्देन सरीरतो उदकधारानिम्मानादिं सङ्गण्हाति.
यदेव सो इच्छति तस्स डहनसमत्थताति बहूसु कप्पासपिचुसारदारुआदीसु एकज्झं रासिभूतेसु ठितेसु यं यदेव इच्छति, तस्स तस्सेव डहनसमत्थता. इध आदि-सद्देन अन्धकारविधमनादिं सङ्गण्हाति.
वायुगतिया गमनं वायुगतिगमनं, अतिसीघगमनं. इध आदि-सद्देन यदिच्छितदेसन्तरं पापुणनादिं सङ्गण्हाति.
सुवण्णन्ति अधिमुच्चना सुवण्णभावाधिट्ठानं सेय्यथापि आयस्मा पिलिन्दवच्छो (पारा. ६१९-६२०) तिणण्डुपगपासादादीनं. वुत्तनयेनाति सुवण्णदुब्बण्णनयेन.
वण्णकसिणेसु ¶ तत्थ तत्थ आदि-सद्देन नीलोभासनिम्मानादीनं सङ्गहो दट्ठब्बो. पथवीपब्बतादीति आदि-सद्देन समुद्दादीनं सङ्गहो दट्ठब्बो.
सब्बानेव ¶ दसपि कसिणानि. इमं पभेदं लभन्तीति इमं वड्ढनादिविसेसं पापुणन्ति. एकोति एकच्चो. सञ्जानातीति भावनापञ्ञाय सञ्जानाति. आदि-सद्देन ‘‘आपोकसिण’’न्तिआदिपाळिं सङ्गण्हाति.
उपरिगगनतलाभिमुखं ‘‘पथवीकसिणमेको सञ्जानाती’’ति पाळिपदानि आनेत्वा सम्बन्धितब्बं. तञ्च खो वड्ढनवसेन. तेनाह ‘‘एकच्चो हि उद्धमेव कसिणं वड्ढेती’’ति. हेट्ठाभूमितलाभिमुखन्तिआदीसुपि एसेव नयो. पुब्बे वड्ढनकाले पयोजनं अनपेक्खित्वा वड्ढेन्तानं वसेन वुत्तत्ता इदानि ‘‘तेन तेन वा कारणेन एवं पसारेती’’ति आह, कसिणं वड्ढेतीति अत्थो. यथा किन्ति आह ‘‘आलोकमिव दिब्बचक्खुना रूपदस्सनकामो’’ति. उद्धञ्चे रूपं दट्ठुकामो उद्धं आलोकं पसारेति, अधो चे रूपं दट्ठुकामो अधो आलोकं पसारेति, समन्ततो चे रूपं दट्ठुकामो समन्ततो आलोकं पसारेति, एवमयं कसिणन्ति अत्थो.
एकस्साति पथवीकसिणादीसु एकेकस्स. अञ्ञभावानुपगमनत्थन्ति अञ्ञकसिणभावानुपगमनदीपनत्थं, न अञ्ञं पथवीआदि. न हि उदकेन ठितट्ठाने ससम्भारपथवी अत्थि. अञ्ञो कसिणसम्भेदोति आपोकसिणादिना सङ्करो. सब्बत्थाति सब्बेसु आपोकसिणादीसु सेसकसिणेसु. एकदेसे अट्ठत्वा अनवसेसेन फरणप्पमाणस्स अग्गहणतो फरणं अप्पमाणं. तेनेव हि नेसं कसिणसमञ्ञा. तथा चाह ‘‘तञ्ही’’तिआदि. तत्थ चेतसा फरन्तोति भावनाचित्तेन आलम्बनं करोन्तो. भावनाचित्तञ्हि कसिणं परित्तं वा विपुलं वा एकक्खणे सकलमेव मनसि करोति, न एकदेसन्ति.
१०१. आनन्तरियकम्मसमङ्गिनोति पञ्चसु आनन्तरियकम्मेसु येन केनचि समन्नागता. नियतमिच्छादिट्ठिकाति अहेतुकदिट्ठि अकिरियदिट्ठि नत्थिकदिट्ठीति तीसु मिच्छादिट्ठीसु याय कायचि नियताय मिच्छादिट्ठिया समन्नागता. उभतोब्यञ्जनकपण्डकाति उभतोब्यञ्जनका, पण्डका च. कामञ्चेते अहेतुकपटिसन्धिकत्ता विपाकावरणेन समन्नागता होन्ति, तथापि तिब्बकिलेसत्ता किलेसावरणेन समन्नागता वुत्ता. अहेतुकद्विहेतुकपटिसन्धिकाति अहेतुकपटिसन्धिका ¶ , द्विहेतुकपटिसन्धिका च. दुहेतुकपटिसन्धिकानम्पि हि अरियमग्गपटिवेधो, झानपटिलाभो ¶ च नत्थि, तस्मा तेपि विपाकावरणेन समन्नागता एव.
अपच्चनीकपटिपदायन्ति मग्गस्स अनुलोमपटिपदायं सच्चानुलोमिकायं विपस्सनायं. अच्छन्दिकाति ‘‘कत्तुकम्यताछन्दरहिता’’ति सम्मोहविनोदनियं वुत्तं, तम्पि निब्बानाधिगमत्थमेव कत्तुकम्यताछन्दं सन्धाय वुत्तन्ति दट्ठब्बं. उत्तरकुरुकापि मनुस्सा मारादयो विय अच्छन्दिकट्ठानं पविट्ठा निब्बुतिछन्दरहितत्ता. दुप्पञ्ञाति भवङ्गपञ्ञाय परिहीना. ‘‘भवङ्गपञ्ञाय परिपुण्णायपि यस्स भवङ्गं लोकुत्तरस्स पादकं न होति, सोपि दुप्पञ्ञोयेवा’’ति सम्मोहविनोदनियं वुत्तं. यस्मिं हि भवङ्गे वत्तमाने तंसन्ततियं लोकुत्तरं निब्बत्तति, तं तस्स पादकं नाम होति.
कुसलेसु धम्मेसूति अनवज्जधम्मेसु, सुखविपाकधम्मेसु वा. ओक्कमितुन्ति अधिगन्तुं. कसिणेयेवाति कसिणकम्मट्ठानेयेव. एतेसन्ति कम्मावरणसमन्नागतादीनं. तस्माति यस्मा एते विपाकन्तरायादयो एवं अत्थजानिकरा, अनत्थहेतुभूता च, तस्मा. तिण्णमेव चेत्थ अन्तरायानं गहणं इतरस्स सप्पटिकारत्ता, कम्मन्तरायपक्खिकत्ता वाति दट्ठब्बं. सप्पुरिसूपनिस्सयादीहीति आदि-सद्देन तज्जं योनिसोमनसिकारादिं सङ्गण्हाति. सद्धन्ति कम्मफलसद्धं, रतनत्तयसद्धञ्च. छन्दन्ति भावनानुयोगे तिब्बकत्तुकम्यतासङ्खातं कुसलच्छन्दं. पञ्ञन्ति पारिहारियपञ्ञं. वड्ढेत्वाति यथा भावना इज्झति, तथा परिब्रूहेत्वा. यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यत्ता, हेट्ठा वुत्तनयत्ता च न विभत्तं.
सेसकसिणनिद्देसवण्णना निट्ठिता.
इति पञ्चमपरिच्छेदवण्णना.