📜
८. अनुस्सतिकम्मट्ठाननिद्देसवण्णना
मरणस्सतिकथावण्णना
१६७. इतोति ¶ ¶ देवतानुस्सतिया. सा हि छसु अनुस्सतीसु सब्बपच्छा निद्दिट्ठत्ता आसन्ना, पच्चक्खा च. अनन्तरायाति तदनन्तरं उद्दिट्ठत्ता वुत्तं. मरणस्स सति मरणस्सतीति मरणं ताव दस्सेतुं ‘‘तत्थ मरण’’न्तिआदि वुत्तं. कामञ्चेत्थ खन्धानं भेदो ‘‘जरामरणं द्वीहि खन्धेहि सङ्गहित’’न्ति (धातु. ७१) वचनतो चुतिखन्धानं विनासो मरणन्ति वत्तब्बं, विसेसतो पन तं जीवितिन्द्रियस्स विनासभावेन कम्मट्ठानिकानं पच्चुपतिट्ठतीति ‘‘जीवितिन्द्रियस्स उपच्छेदो’’ति वुत्तं. तेनेवाह निद्देसे ‘‘कळेवरस्स निक्खेपो जीवितिन्द्रियस्सुपच्छेदो’’ति (विभ. २३६; दी. नि. २.३९०; म. नि. १.९२, १२३). तत्थ एकभवपरियापन्नस्साति एकेन भवेन परिच्छिन्नस्स. जीवितिन्द्रियस्स उपच्छेदोति जीवितिन्द्रियप्पबन्धस्स विच्छेदो आयुक्खयादिवसेन अन्तरधानं. समुच्छेदमरणन्ति अरहतो सन्तानस्स सब्बसो उच्छेदभूतं मरणं. सङ्खारानं खणभङ्गसङ्खातन्ति सङ्खतधम्मानं उदयवयपरिच्छिन्नस्स पवत्तिखणस्स भङ्गो निरोधोति सङ्खं गतं. खणिकमरणन्ति यथावुत्तखणवन्तं तस्मिंयेव खणे लब्भमानं मरणं. यं खन्धप्पबन्धं उपादाय रुक्खादिसमञ्ञा, तस्मिं अनुपच्छिन्नेपि अल्लतादिविगमनं निस्साय मतवोहारो सम्मुतिमरणं. न तं इध अधिप्पेतन्ति तं समुच्छेदखणिकसम्मुतिमरणं इध मरणानुस्सतियं नाधिप्पेतं अबाहुल्लतो, अनुपट्ठहनतो, असंवेगवत्थुतो चाति अधिप्पायो.
अधिप्पेतं सतिया आरम्मणभावेन. आयुआदीनं खयकाले मरणं कालमरणं. तेसं अपरिक्खीणकाले मरणं अकालमरणं. ‘‘कालमरणं पुञ्ञक्खयेना’’ति इदं यथाधिकारं सम्पत्तिभववसेन वुत्तं, विपत्तिभववसेन पन ‘‘पापक्खयेना’’ति वत्तब्बं.
आयुसन्तानजनकपच्चयसम्पत्तियाति ¶ आयुप्पबन्धस्स पवत्तापनकानं आहारादिपच्चयानं सम्पत्तियं. विपक्कविपाकत्ताति अत्तनो फलानुरूपं दातब्बविपाकस्स दिन्नत्ता. गतिकालाहारादिसम्पत्तियाअभावेनाति ¶ देवानं विय गतिसम्पत्तिया, पठमकप्पियानं विय कालसम्पत्तिया, उत्तरकुरुकादीनं विय आहारसम्पत्तिया च अभावेन. आदि-सद्देन उतुसुक्कसोणितादिं परिग्गय्हति. अज्जतनकालपुरिसानं वियाति विय-सद्दो अट्ठाने पट्ठपितो, अज्जतनकालपुरिसानं वस्ससतमत्तपरिमाणस्स विय आयुनो खयवसेनाति योजना. एवं हि अनागतेपि परमायुनो सङ्गहो कतो होति, अतीते पन गतिसम्पत्तिया विय कालाहारादिसम्पत्तिया भावेन अनेकवस्ससहस्स परिमाणोपि आयु अहोसि. अयञ्च विभागो वत्तमानस्स अन्तरकप्पस्स वसेन वुत्तोति दट्ठब्बं. कलाबुराजादीनन्ति आदि-सद्देन नन्दयक्खनन्दमाणवकादीनं सङ्गहो दट्ठब्बो. तं सब्बम्पीति यं ‘‘कालमरणं अकालमरणं, तत्थापि पुञ्ञक्खयमरणं आयुक्खयमरणं उभयक्खयमरणं उपक्कममरण’’न्ति वुत्तप्पभेदं मरणं, तं सब्बम्पि.
१६८. योनिसोति उपायेन. मनसिकारोति मरणारम्मणो मनसिकारो. येन पन उपायेन मनसिकारो पवत्तेतब्बो, तं ब्यतिरेकमुखेन दस्सेतुं ‘‘अयोनिसो पवत्तयतो’’तिआदि वुत्तं. तत्थ अयोनिसो पवत्तयतोति अनुपायेन सतिं, संवेगं, ञाणञ्च अनुपट्ठपेत्वा मरणं अनुस्सरतो. तदेतं सब्बम्पीति सोकपामोज्जानं उप्पज्जनं, संवेगस्स अनुप्पज्जनं, सन्तासस्स उप्पज्जनञ्च यथाक्कमं सतिसंवेगञाणविहरतो होति. यो हि ‘‘मरणं नामेतं जातस्स एकन्तिक’’न्ति पण्डितानं वचनं सरति, तत्थ संवेगजातो होति सम्पजानो च, तस्स इट्ठजनमरणादिनिमित्तं सोकादयो अनोकासाव. तस्माति यस्मा अयोनिसो मनसिकारं पवत्तयतो एते दोसा, तस्मा. तत्थ तत्थाति अरञ्ञसुसानादीसु. हतमतसत्तेति चोरादीहि हते, सरसेन मते च सत्ते. दिट्ठपुब्बा सम्पत्ति येसं ते दिट्ठपुब्बसम्पत्ती, तेसं दिट्ठपुब्बसम्पत्तीनं. योजेत्वाति उपट्ठपेत्वा. एकच्चस्साति तिक्खिन्द्रियस्स ञाणुत्तरस्स.
१६९. वधकपच्चुपट्ठानतोति घातकस्स विय पति पति उपट्ठानतो आसन्नभावतो. सम्पत्तिविपत्तितोति आरोग्यादिसम्पत्तीनं विय जीवितसम्पत्तिया विपज्जनतो. उपसंहरणतोति परेसं मरणं दस्सेत्वा अत्तनो ¶ मरणस्स उपनयनतो. कायबहुसाधारणतोति सरीरस्स बहूनं साधारणभावतो. आयुदुब्बलतोति जीवितस्स दुब्बलभावतो. अनिमित्ततोति मरणस्स ववत्थितनिमित्ताभावतो ¶ . अद्धानपरिच्छेदतोति कालस्स परिच्छन्नभावतो. खणपरित्ततोति जीवितक्खणस्स इत्तरभावतो.
वधकपच्चुपट्ठानतोति एत्थ विय-सद्दो लुत्तनिद्दिट्ठोति दस्सेन्तो ‘‘वधकस्स विय पच्चुपट्ठानतो’’ति वत्वा तमेवत्थं विवरन्तो ‘‘यथा ही’’तिआदिमाह. तत्थ चारयमानोति आगुरेन्तो पहरणाकारं करोन्तो. पच्चुपट्ठितोव उपगन्त्वा ठितो समीपे एव. जरामरणं गहेत्वाव निब्बत्तन्ति ‘‘यथा हि अहिच्छत्तकमकुळं उग्गच्छन्तं पंसुविरहितं न होति, एवं सत्ता निब्बत्तन्ता जरामरणविरहिता न होन्ती’’ति एत्तकेन उपमा. अहिच्छत्तकमकुळं कदाचि कत्थचि पंसुविरहितम्पि भवेय्य, सत्ता पन कथञ्चिपि जरामरणविरहिता न होन्तीति खणिकमरणं ताव उपमाभावेन दस्सेत्वा इधाधिप्पेतं मरणं दस्सेतुं ‘‘तथा ही’’तिआदि वुत्तं. अथ वा यदिमे सत्ता जरामरणं गहेत्वाव निब्बत्तन्ति, निब्बत्तिसमनन्तरमेव मरितब्बन्ति चोदनं सन्धायाह ‘‘तथा ही’’तिआदि. अवस्सं मरणतोति अवस्सं मरितब्बतो, एकन्तेन मरणसब्भावतो वा. पब्बतेय्याति पब्बततो आगता. हारहारिनीति पवाहे पतितस्स तिणपण्णादिकस्स अतिविय हरणसीला. सन्दतेवाति सवति एव. वत्ततेवाति पवाहवसेन वत्तति एव न तिट्ठति.
यमेकरत्तिन्ति यस्सं एकरत्तियं, भुम्मत्थे उपयोगवचनं दट्ठब्बं, अच्चन्तसंयोगे वा. पठमन्ति सब्बपठमं पटिसन्धिक्खणे. गब्भेति मातुकुच्छियं. माणवोति सत्तो. येभुय्येन सत्ता रत्तियं पटिसन्धिं गण्हन्तीति रत्तिग्गहणं. अब्भुट्ठितोवाति उट्ठितअब्भो विय, अभिमुखभावेन वा उट्ठितोव मरणस्साति अधिप्पायो. सो यातीति सो माणवो याति, पठमक्खणतो पट्ठाय गच्छतेव. स गच्छं न निवत्ततीति सो एवं गच्छन्तो खणमत्तम्पि न निवत्तति, अञ्ञदत्थु मरणंयेव उपगच्छति.
कुन्नदीनन्ति पब्बततो पतितानं खुद्दकनदीनं. पातो आपोरसानुगतबन्धनानन्ति पुरिमदिवसे दिवा सूरियसन्तापेन अन्तो अनुपविसित्वा पुन रत्तियं बन्धनमूलं उपगतेन आपोरसेन तिन्तसिथिलबन्धनताय पातो आपोरसानुगतबन्धनानं.
अच्चयन्तीति ¶ अतिक्कमन्ति. उपरुज्झतीति निरुज्झति. उदकमेव ओदकं, उदकोघं वा ¶ . यस्मा अच्चयन्ति अहोरत्ता, तस्मा जीवितं उपरुज्झति. यस्मा जीवितं उपरुज्झति, तस्मा आयु खीयति मच्चानं. पपततोति पपतनतो भयं सामिकानं रुक्खे ठत्वा कम्मे विनियुञ्जितुकामानं, हेट्ठा पविट्ठानं वा. उग्गमनं पति उग्गमननिमित्तं. मा मं अम्म निवारय पब्बज्जायाति अधिप्पायो.
कोचि मित्तमुखसत्तुरन्धगवेसी सह वत्तमानोपि न हनेय्य, अयं पन एकंसेन हनतियेवाति दस्सेतुं ‘‘सहजातिया आगततो’’ति वत्वा ‘‘जीवितहरणतो चा’’ति वुत्तं.
१७०. नन्ति सम्पत्तिं. सुखीति दिब्बसदिसेहि भोगेहि, आधिपतेय्येन च सुखसमङ्गी. देहबन्धेनाति सरीरेन. असोकोति असोकमहाराजा. सोकमागतोति सोचितब्बतं गतो.
आरोग्यं योब्बनानं. ब्याधिजरापरियोसानता जीवितस्स मरणपरियोसानताय उदाहरणवसेन आनीता, पच्चयभागवसेन वा. लोकोयेव लोकसन्निवासो यथा सत्तावासाति, सन्निवसितब्बताय वा सत्तनिकायो लोकसन्निवासो. अनुगतोति अनुबन्धो पच्चत्थिकेन विय. अनुसटोति अनुपविट्ठो उपविसेन विय. अभिभूतोति अज्झोत्थटो मद्दहत्थीहि विय. अब्भाहतोति पहटो भूतेहि विय.
सेलाति सिलामया, न पंसुआदिमया. विपुलाति महन्ता अनेकयोजनायामवित्थारा. नभं आहच्चाति विपुलत्ता एव आकासं अभिविहच्च सब्बदिसासु फरित्वा. अनुपरियेय्युन्ति अनुविचरेय्युं. निप्पोथेन्ताति अत्तना आघातितं चुण्णविचुण्णं करोन्ता. अधिवत्तन्तीति अधिभवन्ति. कुलेन वा रूपेन वा सीलेन वा सुतेन वा सद्धादीहि वा सेट्ठोति सम्भावनाय खत्तियादीसु न कञ्चि परिवज्जेति. तेहि एव निहीनोति अवमञ्ञमानाय सुद्दादीसु न कञ्चि परिवज्जेति. अञ्ञदत्थु सब्बमेव अभिमद्दति निम्मथति. दण्डादिउपाया च तत्थ अविसया एवाति दस्सेतुं ‘‘न तत्थ हत्थीनं भूमी’’तिआदि वुत्तं. तत्थ मन्तयुद्धेनाति ¶ आथब्बणवेदविहितेन मन्तसङ्गामप्पयोगेन. धनेनाति धनदानेन. वा-सद्दो अवुत्तविकप्पनत्थो. तेन सामं, भेदञ्च सङ्गण्हाति.
१७१. परेहि सद्धिं अत्तनो उपसंहरणतोति परेहि मतेहि सद्धिं ‘‘तेपि नाम मता, किमङ्गं ¶ पन मादिसा’’ति अत्तनो मरणस्स उपनयनतो. यसमहत्ततोति परिवारमहत्ततो, विभवमहत्ततो च. पुञ्ञमहत्ततोति महापुञ्ञभावतो. थाममहत्ततोति वीरियबलमहत्ततो. युधिट्ठिलो धम्मपुत्तो. चानुरो यो बलदेवेन निब्बुद्धं कत्वा मारितो.
सह इद्धीहीति वेजयन्तकम्पननन्दोपनन्ददमनादीसु दिट्ठानुभावाहि अत्तनो इद्धीहि सद्धिं मच्चुमुखं पविट्ठो.
कलं नग्घन्ति सोळसिन्ति सोळसन्नं पूरणभागं न अग्घन्ति. इदं वुत्तं होति – आयस्मतो थेरस्स सारिपुत्तस्स पञ्ञं सोळसभागे कत्वा ततो एकं भागं सोळसधा गहेत्वा लद्धं एकभागसङ्खातं कलं सम्मासम्बुद्धं ठपेत्वा अञ्ञेसं सत्तानं पञ्ञा न अग्घन्तीति.
सब्बस्सापि संकिलेसपक्खस्स समुग्घातो ञायेन आरद्धवीरियस्स होतीति आह ‘‘ञाणवीरियबलेना’’ति. सम्मादिट्ठिसम्मावायामेसु हि सिद्धेसु अट्ठङ्गिको अरियमग्गो सिद्धोव होतीति. एकाकीभावेन खग्गविसाणकप्पा. परतोघोसेन विना सयमेव भूता पटिविद्धाकुप्पाति सयम्भुनो.
हत्थगतसुवण्णवलयानं अञ्ञमञ्ञं सङ्घट्टनं वंसकळीरस्स कत्थचि असत्तताति एवमादिकं तं तं निमित्तं कारणं आगम्म. वीमंसन्ताति पवत्तिनिवत्तियो उपपरिक्खन्ता. महन्तानं सीलक्खन्धादीनं एसनट्ठेन महेसयो. एकचरियनिवासेनाति एकचरियनिवासमत्तेन, न सीलादिना. खग्गमिगसिङ्गसमा उपमा येसं, खग्गमिगसिङ्गं वा समूपमा येसं ते खग्गसिङ्गसमूपमा.
तम्बनखतुङ्गनखतादिअसीतिअनुब्यञ्जनपटिमण्डितेहि सुप्पतिट्ठितपादतादीहि द्वत्तिंसाय महापुरिसलक्खणेहि विचित्रो अच्छरियब्भुतो रूपकायो एतस्साति असीति…पे… रूपकायो. सह वासनाय सब्बेसं किलेसानं ¶ पहीनत्ता सब्बाकारपरिसुद्धसीलक्खन्धादिगुणरतनेहि समिद्धो धम्मकायो एतस्साति सब्बाकार…पे… धम्मकायो. ठानसोति तङ्खणेयेव.
एवं ¶ महानुभावस्साति एवं यथावुत्तरूपकायसम्पत्तिया, धम्मकायसम्पत्तिया च विञ्ञायमानविपुलापरिमेय्यबुद्धानुभावस्स, वसं नागतं अनुपगमनवसेनाति अधिप्पायो.
मरणं सामञ्ञं एतस्साति मरणसामञ्ञो, तस्स भावो मरणसामञ्ञता, ताय.
१७२. किमिकुलानन्ति किमिसमूहानं, किमिजातीनं वा. जीयन्तीति जरं पापुणन्ति.
निक्खन्तेति वीतिवत्ते. पटिहितायाति पच्चानुगताय. सो ममस्स अन्तरायोति सा यथावुत्ता न केवलं कालकिरियाव, अथ खो मम अतिदुल्लभं खणं लभित्वा ठितस्स सत्थुसासनमनसिकारस्स अन्तरायो अस्स भवेय्य. ब्यापज्जेय्याति विपत्तिं गच्छेय्य. सत्थकेन विय अङ्गपच्चङ्गानं कन्तनका मरणकाले सन्धिबन्धनच्छेदनकवाता सत्थकवाता.
१७३. अबलन्ति बलहीनं. दुब्बलन्ति तस्सेव वेवचनं. अभावत्थो हि अयं दु-सद्दो ‘‘दुस्सीलो (अ. नि. ५.२१३; अ. नि. १०.७५) दुप्पञ्ञो’’तिआदीसु (म. नि. १.४४९) विय. तदेतं आयु. अस्सासपस्सासानं समवुत्तिता अपरापरं पवेसनिक्खमोव. बहि निक्खन्तनासिकवाते अन्तो अपविसन्ते, पविट्ठे वा अनिक्खमन्तेति एकस्सेव पवेसनिक्खमो विय वुत्तं, तं नासिकवातभावसामञ्ञेनाति दट्ठब्बं. अधिमत्तताय अच्चासन्नअधिट्ठानादिना. तदभावो हि इरियापथानं समवुत्तिता. अतिसीतेन अभिभूतस्स कायस्स विपज्जनं महिंसरट्ठादीसु हिमपातकालेन दीपेतब्बं. तत्थ हि सत्ता सीतेन भिन्नसरीरा जीवितक्खयं पापुणन्ति. अतिउण्हेन अभिभूतस्स विपज्जनं मरुकन्तारे उण्हाभितत्ताय पच्छिं, तत्थ ठपितं उपरि साटकं, पुत्तञ्च अक्कमित्वा मताय इत्थिया दीपेतब्बं. महाभूतानं समवुत्तिता पकोपाभावो ¶ . पथवीधातुआदीनं पकोपेन सरीरस्स विकारापत्ति परतो धातुकम्मट्ठानकथायं आगमिस्सति. युत्तकालेति भुञ्जितुं युत्तकाले खुद्दाभिभूतकाले.
१७४. अववत्थानतोति कालादिवसेन ववत्थानाभावतो. ववत्थानन्ति चेत्थ परिच्छेदो अधिप्पेतो, न असङ्करतो ववत्थानं, निच्छयो चाति आह ‘‘परिच्छेदाभावतो’’ति. न नायरेति न ञायन्ति.
इतो ¶ परन्ति एत्थ परन्ति परं अञ्ञं कालन्ति अत्थो. तेन ओरकालस्सापि सङ्गहो सिद्धो होति. परमायुतो ओरकालं एव चेत्थ ‘‘पर’’न्ति अधिप्पेतं. ततो परं सत्तानं जीवनस्स अभावतो ‘‘ववत्थानाभावतो’’ति वत्तुं न सक्काति. अब्बुदपेसीतिआदीसु ‘‘अब्बुदकाले पेसिकाले’’तिआदिना काल-सद्दो पच्चेकं योजेतब्बो. कालोति इध पुब्बण्हादिवेला अधिप्पेता. तेनाह ‘‘पुब्बण्हेपि ही’’तिआदि. इधेव देहेन पतितब्बन्ति सम्बन्धो. अनेकप्पकारतोति नगरे जातानं गामे, गामे जातानं नगरे, वने जातानं जनपदे, जनपदे जातानं वनेतिआदिना अनेकप्पकारतो. इतो चुतेनाति इतो गतितो चुतेन. इध इमिस्सं गतियं. यन्तयुत्तगोणो वियाति यथा यन्ते युत्तगोणो यन्तं नातिवत्तति, एवं लोको गतिपञ्चकन्ति एत्तकेन उपमा.
१७५. अप्पं वा भिय्योति वस्ससततो उपरि ‘‘दस वा वस्सानि, वीसति वा’’तिआदिना दुतियं वस्ससतं अपापुणन्तो अप्पकं वा जीवतीति अत्थो. गमनीयोति गन्धब्बो उपपज्जनवसेन. सम्परायोति परलोको.
हीळेय्याति परिभवेय्य न सम्भावेय्य. नन्ति आयुं. सुपोरिसोति साधुपुरिसो पञ्ञवा. चरेय्याति सुचरितं चरेय्य. तेनाह ‘‘आदित्तसीसोवा’’ति.
सत्तहि उपमाहीति –
‘‘सेय्यथापि, ब्राह्मण, तिणग्गे उस्सावबिन्दु सूरिये उग्गच्छन्ते खिप्पंयेव पटिविगच्छति, न चिरट्ठितिकं होति. उदके उदकपुब्बुळं. उदके ¶ दण्डराजि. नदी पब्बतेय्या दूरङ्गमा सीघसोता हारहारिनी. बलवा पुरिसो जिव्हग्गे खेळपिण्डं संयूहित्वा अकसिरेनेव वमेय्य. दिवसं सन्तत्ते अयोकटाहे मंसपेसि पक्खित्ता खिप्पंयेव पटिविगच्छति, न चिरट्ठितिका होति. गावी वज्झा आघातनं नीयमाना यं यदेव पादं उद्धरति, सन्तिकेव होति वधस्स, सन्तिकेव मरणस्स, एवमेवं खो, ब्राह्मण, गोवज्झूपमं जीवितं मनुस्सानं परित्तं लहुकं बहुदुक्खं बहुपायासं मन्तायं बोद्धब्बं, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरण’’न्ति (अ. नि. ७.७४) –
एवमागताहि ¶ इमाहि सत्तहि उपमाहि अलङ्कतं.
रत्तिन्दिवन्ति एकं रत्तिन्दिवं. भगवतो सासनन्ति अरियमग्गपटिवेधावहं सत्थु ओवादं. बहुं वत मे कतं अस्साति बहुं वत मया अत्तहितं पब्बजितकिच्चं कतं भवेय्य. तदन्तरन्ति तं खणं तत्तकं वेलं. एकं पिण्डपातन्ति एकं दिवसं यापनप्पहोनकं पिण्डपातं. दन्धन्ति मन्दं चिराय. अविस्सासियो अविस्सासनीयो.
१७६. चित्ते धरन्तेयेव सत्तानं जीवितवोहारो, चित्तस्स च अतिइत्तरो खणो लहुपरिवत्तिभावतो. यथाह भगवा ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं लहुपरिवत्तं, यथयिदं चित्त’’न्ति (अ. नि. १.४८; कथा. ३३५). तस्मा सत्तानं जीवितं एकचित्तक्खणिकत्ता लहुसं इत्तरन्ति दस्सेन्तो ‘‘परमत्थतो’’तिआदिमाह. तत्थ ‘‘परमत्थतो’’ति इमिना यायं ‘‘यो चिरं जीवति, सो वस्ससत’’न्तिआदिना सत्तानं (दी. नि. २.७; सं. नि. १.१४५; अ. नि. ७.७४) जीवितप्पवत्ति वुत्ता, सा पबन्धविसयत्ता वोहारवसेनाति तं पटिक्खिपति. ‘‘अतिपरित्तो’’ति इमिना –
‘‘सेय्यथापि, भिक्खवे, चत्तारो दळ्हधम्मा धनुग्गहा सुसिक्खिता कतहत्था कतूपासना चतुद्दिसा ठिता अस्सु, अथ पुरिसो आगच्छेय्य ‘अहं इमेसं…पे… कतूपासनानं चतुद्दिसा कण्डे खित्ते अप्पतिट्ठिते पथवियं गहेत्वा आहरिस्सामी’ति. यथा ¶ च, भिक्खवे, तस्स पुरिसस्स जवो, यथा च चन्दिमसूरियानं जवो, ततो सीघतरो. यथा च, भिक्खवे, तस्स पुरिसस्स जवो, यथा च चन्दिमसूरियानं जवो, यथा च या देवता चन्दिमसूरियानं पुरतो धावन्ति, तासं देवतानं जवो, ततो सीघतरं आयुसङ्खारा खीयन्ती’’ति (सं. नि. २.२२८) –
एवं वुत्तं परित्तम्पि पटिक्खिपति. तत्र हि गमनस्सादानं देवपुत्तानं हेट्ठुपरियेन पटिमुखं धावन्तानं सिरसि, पादे च बद्धखुरधारासन्निपाततोपि परित्तको रूपजीवितिन्द्रियस्स सो खणो वुत्तो, चित्तस्स पन अतिविय परित्ततरो, यस्स उपमापि नत्थि. तेनेवाह ‘‘यावञ्चिदं, भिक्खवे, उपमापि न सुकरा, याव लहुपरिवत्तं चित्त’’न्ति (अ. नि. १.४८). जीवितक्खणोति जीवनक्खणो. एकचित्तप्पवत्तिमत्तोयेव एकस्स चित्तस्स पवत्तिमत्तेनेव ¶ सत्तानं परमत्थतो जीवनक्खणस्स परिच्छिन्नत्ता. इदानि तमत्थं उपमाय पकासेन्तो ‘‘यथा नामा’’तिआदिमाह. तत्थ पवत्तमानन्ति पवत्तन्तं. एकचित्तक्खणिकन्ति एकचित्तक्खणमत्तवन्तं. तस्मिं चित्ते निरुद्धमत्तेति येन वत्तमानचित्तक्खणेन ‘‘जीवती’’ति वुच्चति, तस्मिं चित्ते निरोधं भङ्गं पत्तमत्ते तंसमङ्गी सत्तो निरुद्धो मतोति वुच्चति. वुत्तमेवत्थं पाळिया विभावेतुं ‘‘यथाहा’’तिआदि वुत्तं. तेन तीसुपि कालेसु सत्तानं परमत्थतो जीवनं नाम चित्तक्खणवसेनेवाति दस्सेति.
जीवितन्ति जीवितिन्द्रियं. सुखदुक्खाति सुखदुक्खवेदना. उपेक्खापि हि सुखदुक्खासु एव अन्तोगधा इट्ठानिट्ठभावतो. अत्तभावोति जीवितवेदनाविञ्ञाणानि ठपेत्वा अवसिट्ठधम्मा वुत्ता. केवलाति अत्तना, निच्चभावेन वा अवोमिस्सा. एकचित्तसमायुत्ताति एकेकेन चित्तेन सहिता. लहुसो वत्तति खणोति वुत्तनयेन एकचित्तक्खणिकताय लहुको अतिइत्तरो जीवितादीनं खणो वत्तति.
ये निरुद्धा मरन्तस्साति चवन्तस्स सत्तस्स चुतितो उद्धं ‘‘निरुद्धा’’ति वत्तब्बा ये खन्धा. तिट्ठमानस्स वा इधाति ये वा इध पवत्तियं तिट्ठन्तस्स धरन्तस्स भङ्गप्पत्तिया निरुद्धा खन्धा. सब्बेपि सदिसा ते सब्बेपि एकसदिसा. कथं? गता अप्पटिसन्धिका पुन आगन्त्वा पटिसन्धानाभावेन विगता. यथा ¶ हि चुतिखन्धा न निवत्तन्ति, एवं ततो पुब्बेपि खन्धा, तस्मा एकचित्तक्खणिकं सत्तानं जीवितन्ति अधिप्पायो.
अनिब्बत्तेन न जातोति अनुप्पन्नेन चित्तेन जातो न होति अजातो नाम होति. पच्चुप्पन्नेन वत्तमानेन चित्तेन जीवति जीवमानो नाम होति. चित्तभङ्गा मतो लोकोति चुतिचित्तस्स विय सब्बस्सपि तस्स तस्स चित्तस्स भङ्गप्पत्तिया अयं लोको परमत्थतो मतो नाम होति निरुद्धस्स अप्पटिसन्धिकत्ता. एवं सन्तेपि पञ्ञत्ति परमत्थिया या तं तं धरन्तं चित्तं उपादाय ‘‘तिस्सो जीवति, फुस्सो जीवती’’ति वचनप्पवत्तिया विसयभूता सन्तानपञ्ञत्ति, सा एत्थ परमत्थिया परमत्थभूता. तथा हि वदन्ति ‘‘नामगोत्तं न जीरती’’ति (सं. नि. १.७६).
१७७. अञ्ञतरञ्ञतरेन आकारेन. चित्तन्ति कम्मट्ठानारम्मणं चित्तं. आसेवनं लभतीति भावनासेवनं ¶ लभति, बहिद्धा विक्खेपं पहाय एकत्तवसेन मरणारम्मणमेव होतीति. तेनाह ‘‘मरणारम्मणा सति सन्तिट्ठती’’ति. सभावधम्मानं भेदो सभावधम्मगतिको एवाति आह ‘‘सभावधम्मत्ता पन आरम्मणस्सा’’ति. तेनाह भगवा ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्न’’न्तिआदि (सं. नि. २.२०). संवेजनीयत्ताति संवेगजननतो महाभूतेसु महाविकारता विय गय्हमाना मरणं अनुस्सरियमानं उपरूपरि उब्बेगमेव आवहतीति तत्थ न भावनाचित्तं अप्पेतुं सक्कोति. यदि सभावधम्मत्ता अप्पनं न पापुणाति, लोकुत्तरज्झानं एकच्चानि अरूपज्झानानि च कथन्ति आह ‘‘लोकुत्तरज्झानं पना’’तिआदि. विसुद्धिभावनानुक्कमवसेनाति हेट्ठिमविसुद्धिया आनुभावेन अधिगतातिसयाय पटिपदाञाणदस्सनविसुद्धिभावनाय, सब्बसङ्खारेहि निब्बिन्दनविरज्जनादिविसंयोगाधिमुत्तिअप्पनाय च पटिपक्खभूतानं पापधम्मानं विगमोति एवंभूतस्स विसुद्धिभावनानुक्कमस्स वसेन लोकुत्तरज्झानं अप्पनाप्पत्तमेव होति. आरम्मणसमतिक्कमनमत्तं तत्थ होतीति अञ्ञेसं सभावधम्मारम्मणकम्मट्ठानानं विय चित्तस्स समाधाने ब्यापारो नत्थि. यथासमाहितेन पन चित्तेन आरम्मणसमतिक्कमनमत्तमेव भावनाय कातब्बं, तस्मा सभावधम्मेपि आरुप्पज्झानं अप्पेतीति.
सततं ¶ अप्पमत्तो होति संवेगबहुलत्ता, ततो एवस्स सब्बभवेसु अनभिरतिसञ्ञापटिलाभो. जीवितनिकन्तिं जहाति मरणस्स अवस्संभावितादस्सनतो. पापगरही होति अनिच्चसञ्ञापटिलाभतो, ततो एव असन्निधिबहुलता, विगतमलमच्छेरता च. तदनुसारेनाति अनिच्चसञ्ञापरिचयानुसारेन. अभावितमरणाति अभावितमरणानुस्सरणा. अभयो असम्मूळ्हो कालं करोति पगेव मरणसञ्ञाय सूपट्ठितत्ता.
कायगतासतिकथावण्णना
१७८. बुद्धा उप्पज्जन्ति एत्थाति बुद्धुप्पादो, बुद्धानं उप्पज्जनकालो, तस्मा. अञ्ञत्र तं ठपेत्वा, अञ्ञस्मिं कालेति अत्थो. न पवत्तपुब्बन्ति अपवत्तपुब्बं. ततो एव सब्बतित्थियानं अविसयभूतं. ननु च सुनेत्तसत्थारादयो (अ. नि. ६.५४; ७.६६, ७३), अञ्ञे च तापसपरिब्बाजका सरीरं ‘‘असुभ’’न्ति जानिंसु. तथा हि सुमेधतापसेन सरीरं जिगुच्छन्तेन वुत्तं –
‘‘यन्नूनिमं ¶ पूतिकायं, नानाकुणपपूरितं;
छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको’’ति. (बु. वं. २.८) –
आदि. कामं बोधिसत्ता, अञ्ञे च तापसादयो सरीरं ‘‘असुभ’’न्ति जानन्ति, कम्मट्ठानभावेन पन न जानन्ति. तेन वुत्तं ‘‘अञ्ञत्र बुद्धुप्पादा’’तिआदि. संवेगाय संवत्तति याथावतो कायसभावप्पवेदनतो. अत्थायाति दिट्ठधम्मिकादिअत्थाय. योगक्खेमायाति चतूहि योगेहि खेमभावाय. सतिसम्पजञ्ञायाति सब्बत्थ सतिअविप्पवासाय च सत्तट्ठानियसम्पजञ्ञाय च. ञाणदस्सनपटिलाभायाति विपस्सनाञाणाधिगमाय. विज्जाविमुत्तिफलसच्छिकिरियायाति तिस्सो विज्जा, चित्तस्स अधिमुत्ति निब्बानं, चत्तारि सामञ्ञफलानीति एतेसं पच्चक्खकरणाय. अमतस्स निब्बानस्स अधिगमहेतुताय, अमतसदिसातप्पकसुखसहितताय च कायगतासति ‘‘अमत’’न्ति वुत्ता. परिभुञ्जन्तीति झानसमापज्जनेन वळञ्जन्ति. परिहीनन्ति जिनं. विरद्धन्ति अनधिगमेन विरज्झितं. आरद्धन्ति साधितं निप्फादितं. अनेकेहि आकारेहि तेसु तेसु सुत्तन्तेसु पसंसित्वा यं तं कायगतासतिकम्मट्ठानं निद्दिट्ठन्ति सम्बन्धो ¶ . कत्थ पन निद्दिट्ठन्ति? कायगतासतिसुत्ते (म. नि. ३.१५३ आदयो). तत्थ हि ‘‘कथं भाविता च भिक्खवे’’तिआदिना अयं देसना आगता. तत्रायं सङ्खेपत्थो – भिक्खवे, केन पकारेन कायगतासतिभावना भाविता, केन च पकारेन पुनप्पुनं कता आनापानज्झानादीनं निप्फत्तिया महप्फला, तेसं तेसं विज्जाभागियानं, अभिञ्ञासच्छिकरणीयानञ्च धम्मानं, अरतिरतिसहनतादीनञ्च संसिद्धिया महानिसंसा च होतीति? आनापानपब्बन्ति आनापानकम्मट्ठानावधि. एस नयो सेसेसुपि.
धातुमनसिकारकम्मट्ठानेन यदिपि उपचारसमाधि इज्झति, सम्मसनवारो पन तत्थ सातिसयोति धातुमनसिकारपब्बम्पि ‘‘विपस्सनावसेन वुत्त’’न्ति वुत्तं. ‘‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’’ति (दी. नि. २.३७९; म. नि. १.११२) तत्थ तत्थ असुभानिच्चतादीहि सद्धिं काये आदीनवस्स विभावनवसेन देसनाय आगतत्ता ‘‘नवसिवथिक…पे… वुत्तानी’’ति वुत्तं. एत्थ उद्धुमातकादीसूति एतेसु सिवथिकपब्बेसु आगतउद्धुमातकादीसु. आनापानस्सतिवसेनाति आनापानस्सतिभावनावसेन. यो उपरि ‘‘करीसं मत्थलुङ्ग’’न्ति मत्थलुङ्गकोट्ठासो गय्हति, तं इध पाळियं (म. नि. ३.१५४) अट्ठिमिञ्जेनेव सङ्गण्हित्वा देसना आगताति दस्सेन्तो ‘‘मत्थलुङ्गं अट्ठिमिञ्जेन सङ्गहेत्वा’’ति आह ¶ . इधाति इमस्मिं अनुस्सतिनिद्देसे. कायं गता, काये वा गता सति कायगतासतीति सतिसीसेन इदं द्वत्तिंसाकारकम्मट्ठानं अधिप्पेतन्ति योजना.
१७९. चतुमहाभूतिकन्ति चतुमहाभूतसन्निस्सयं. पूतिकायन्ति पूतिभूतं परमदुग्गन्धकायं. ठानगमनावत्थं सरीरं सन्धाय, तस्स वा अवयवेसु सब्बहेट्ठिमं पादतलन्ति वुत्तं ‘‘उद्धं पादतला’’ति. तिरियं तचपरिच्छिन्नन्ति एत्थ ननु केसलोमनखानं, तचस्स च अतचपरिच्छिन्नता अत्थीति? किञ्चापि अत्थि, तचपरिच्छिन्नबहुलताय पन कायस्स तचपरिच्छिन्नता होतीति एवं वुत्तं. तचो परियन्तो अस्साति तचपरियन्तोति एतेन पन वचनेन कायेकदेसभूतो तचो गहितो एव, तप्पटिबद्धा च केसादयो तदनुपविट्ठमूला तचपरियन्ताव होन्तीति ¶ द्वत्तिंसाकारसमूहो सब्बोपि कायो तचपरियन्तो वुत्तोति वेदितब्बो.
अत्थीति वचनविपल्लासेन वुत्तं, निपातपदं वा एतं. तस्मा तीसुपि सङ्खासु तदेवस्स रूपं. तेनाह ‘‘संविज्जन्ती’’ति. अक्खरचिन्तकेहि सरीरे काय-सद्दं वण्णन्तेहिपि असुचिसमुदायभावेनेव इच्छितब्बोति दस्सेन्तो ‘‘असुचिसञ्चयतो’’ति वत्वा पुन नं निरुत्तिनयेन दस्सेतुं ‘‘कुच्छितान’’न्तिआदि वुत्तं. तत्थ आयभूततोति उप्पत्तिट्ठानभूतत्ता. ‘‘पूरं नानप्पकारस्सा’’ति वुत्तं. ‘‘के पन ते पकारा? येहि नानप्पकारं असुचि वुत्त’’न्ति ते केसादिके दस्सेतुं पाळियं ‘‘केसा लोमा’’तिआदि वुत्तन्ति इममत्थं दीपेन्तो आह ‘‘एते केसादयो द्वत्तिंसाकारा’’ति. आकारा पकाराति हि एको अत्थोति. एवं सम्बन्धोति ‘‘अत्थि इमस्मिं काये नखा’’तिआदिना सब्बकोट्ठासेसु ‘‘अत्थि इमस्मिं काये’’ति पदत्तयेन सम्बन्धो वेदितब्बो.
परितोति तिरियं, समन्ततो वा पादतलकेसमूलेसु च तचस्स लब्भनतो. सुचिभावन्ति सुचिनो सब्भावं, सुचिमेव वा.
१८०. येन विधिना उग्गहे कुसलो होति, सो सत्तविधो विधि ‘‘उग्गहकोसल्ल’’न्ति वुच्चति, तन्निब्बत्तं वा ञाणं. मनसिकारकोसल्लेपि एसेव नयो.
सज्झायन्ता वाति सज्झायं करोन्ता एव. तेसं किर चत्तारो मासे सज्झायन्तानं सज्झायमग्गेनेव ¶ कोट्ठासे उपधारेन्तानं पटिपाटिया द्वत्तिंसाकारा विभूततरा हुत्वा खायिंसु, पटिक्कूलसञ्ञा सण्ठासि, ते तस्मिं निमित्ते झानं अप्पेत्वा झानपादकं विपस्सनं वड्ढेत्वा दस्सनमग्गं पटिविज्झिंसु. तेन वुत्तं ‘‘सज्झायन्ता व सोतापन्ना अहेसु’’न्ति.
परिच्छिन्दित्वाति तचपञ्चकादिवसेनेव परिच्छेदं कत्वा. पथवीधातुबहुलभावतो मत्थलुङ्गस्स करीसावसाने तन्तिआरोपनमाह. एत्थ च मंसं, न्हारु, अट्ठि, अट्ठिमिञ्जं वक्कं, वक्कं अट्ठिमिञ्जं, अट्ठि, न्हारु, मंसं, तचो, दन्ता, नखा, लोमा, केसाति एवं वक्कपञ्चकादीसु अनुलोमसज्झायं वत्वा पटिलोमसज्झायो पुरिमेहि सम्बन्धो वुत्तो. स्वायं सम्मोहविनोदनियं ¶ (विभ. अट्ठ. ३५६) विसुं तिपञ्चाहं, पुरिमेहि एकतो तिपञ्चाहन्ति छपञ्चाहं सज्झायो वुत्तो, तत्थ आदिअन्तदस्सनवसेन वुत्तोति दट्ठब्बो. अनुलोमपटिलोमसज्झायेपि हि पटिलोमसज्झायो अन्तिमो होति, सज्झायप्पकारन्तरं वा एतम्पीति वेदितब्बं.
हत्थसङ्खलिकाति अङ्गुलिपन्तिमाह.
मनसा सज्झायोति चित्तेन चिन्तनमाह, यं मानसं ‘‘जप्पन’’न्ति वुच्चति, सम्मदेव अज्झायोति वा सज्झायो, चिन्तनन्ति अत्थो. चिरतरं सुट्ठु पवत्तनेन पगुणभूता कम्मट्ठानतन्ति समावज्जित्वा मनसि करोन्तस्स आदितो पट्ठाय याव परियोसाना कत्थचि असज्जमाना निरन्तरमेव उपट्ठाति, तदनुसारेन तदत्थोपि विभूततरो हुत्वा खायतीति आह ‘‘वचसा सज्झायो हि…पे… पटिवेधस्स पच्चयो होती’’ति. लक्खणपटिवेधस्साति असुभलक्खणपटिवेधस्स.
पटिक्कूलसभावसल्लक्खणस्स कस्सचि वण्णग्गहणमुखेन कोट्ठासा ववत्थानं गच्छन्ति, कस्सचि सण्ठानग्गहणमुखेन, कस्सचि दिसाविभागग्गहणमुखेन, कस्सचि पतिट्ठितोकासग्गहणमुखेन, कस्सचि सब्बसो परिच्छिज्जग्गहणमुखेनाति वण्णादितो सल्लक्खणं उग्गहकोसल्लावहं वुत्तन्ति तं दस्सेन्तो ‘‘केसादीनं वण्णो ववत्थपेतब्बो’’तिआदिमाह.
अत्तनो भागो सभागो, सभागेन परिच्छेदो सभागपरिच्छेदो, हेट्ठुपरितिरियपरियन्तेहि, सकोट्ठासिककेसन्तरादीहि ¶ च परिच्छेदोति अत्थो. अमिस्सकतावसेनाति कोट्ठासन्तरेहि अवोमिस्सकतावसेन. असभागो हि इध ‘‘विसभागो’’ति अधिप्पेतो, न विरुद्धसभागो. स्वायमत्थो केसादिसद्दतो एव लब्भति. सद्दन्तरत्थापोहनवसेन सद्दो अत्थं वदतीति ‘‘केसा’’ति वुत्ते ‘‘अकेसा न होन्ती’’ति अयमत्थो विञ्ञायति. के पन ते अकेसा? लोमादयो, न च घटादीसु पसङ्गोपकरणेनेव तेसं निवत्तितत्ता.
पटिक्कूलवसेनेव कथितं धातुविभागस्स सामञ्ञतोपि अगहितत्ता. तत्थेव विसुं धातुकम्मट्ठानस्स कथितत्ता च धातुविभङ्गो पक्कुसातिसुत्तं ¶ (म. नि. ३.३४२) विभङ्गप्पकरणे धातुविभङ्गपाळि (विभ. १७२ आदयो) च. यस्स वण्णतो उपट्ठाति केसादि, तं पुग्गलं सन्धाय झानानि केसादीसु वण्णकसिणारम्मणानि विभत्तानि. ञत्वा आचिक्खितब्बन्ति यदत्थं वुत्तं, तं दस्सेतुं ‘‘तत्थ धातुवसेना’’तिआदि वुत्तं. इधाति इमस्मिं पटिक्कूलमनसिकारपब्बे. कायगतासतिसुत्ते (म. नि. ३.१५३ आदयो) हि पटिक्कूलमनसिकारपब्बं गहेत्वा इध कायगतासतिभावना निद्दिसीयति.
१८१. न एकन्तरिकायाति एकन्तरिकायपि न मनसि कातब्बं, पगेव द्वन्तरिकादिनाति अधिप्पायो. न भावनं सम्पादेति, लक्खणपटिवेधं न पापुणाति एकन्तरिकाय मनसि करोन्तोति सम्बन्धो.
ओक्कमनविस्सज्जनन्ति पटिपज्जितब्बविस्सज्जेतब्बे मग्गे. पुच्छित्वाव गन्तब्बं होति गहेतब्बविस्सज्जेतब्बट्ठानस्स असल्लक्खणतो. कम्मट्ठानं परियोसानं पापुणातीति आदितो पट्ठाय याव परियोसाना मनसिकारमत्तं होतीति अधिप्पायो. अविभूतं पन होति पटिक्कूलाकारस्स सुट्ठु असल्लक्खणतो. ततो एव न विसेसं आवहति.
कम्मट्ठानं परियोसानं न गच्छतीति पटिपाटिया सब्बकोट्ठासे मनसि करोतोयेव विभूता हुत्वा उपट्ठहन्ति. ते सातिसयं पाटिक्कूलतो मनसि करोन्तस्स कम्मट्ठानं परियोसानं गच्छेय्य, इमस्स पन अतिविय दन्धं मनसि करोतो विभूततो उपट्ठानमेव नत्थि, कुतो पटिक्कूलताय सण्ठानं. तेनाह ‘‘विसेसाधिगमस्स पच्चयो न होती’’ति.
बहिद्धा ¶ पुथुत्तारम्मणेति ‘‘असुचि पटिक्कूल’’न्ति केसादीसु पवत्तेतब्बं असुभानुपस्सनं हित्वा सुभादिवसेन गय्हमाना केसादयोपि इध ‘‘बहिद्धा पुथुत्तारम्मणमेवा’’ति वेदितब्बा. रूपादयो हि नीलादिवसेन पुथुसभावताय पुथुत्तारम्मणं नाम, नानारम्मणन्ति अत्थो. असमाधानं चेतसो विरूपो खेपोति विक्खेपो. सो सतिं सूपट्ठितं कत्वा सक्कच्चं कम्मट्ठानं मनसि करोन्तेन पटिबाहितब्बो. परिहायतीति हायति. परिधंसतीति विनस्सति.
या ¶ अयं केसा लोमातिआदिका लोकसङ्केतानुगता. पण्णत्तीति अट्ठ धम्मे उपादाय पण्णत्ति. तं केसादिपण्णत्तिं. अतिक्कमित्वाति पटिक्कूलभावनाय अतिक्कमित्वा उग्घाटेत्वा. तस्सा उग्घाटितत्ता तस्मिं तस्मिं कोट्ठासे पटिक्कूलतो उपट्ठहन्ते ‘‘पटिक्कूल’’न्ति चित्तं ठपेतब्बं. इदानि तमत्थं उपमाय विभावेन्तो ‘‘यथा ही’’तिआदिमाह. तत्रिदं उपमासंसन्दनं – मनुस्सा विय योगावचरो. उदपानं विय कोट्ठासा. तालपण्णादिसञ्ञाणं विय केसादिपञ्ञत्ति. तेन मनुस्सानं उदपाने न्हानपिवनादि विय योगावचरस्स पुब्बभागे केसा लोमाति पण्णत्तिवसेन मनसिकारो. अभिण्हसञ्चारेन मनुस्सानं सञ्ञाणेन विना उदपाने किच्चकरणं विय योगावचरस्स मनसिकारबलेन पण्णत्तिं अतिक्कमित्वा पटिक्कूलभावेयेव चित्तं ठपेत्वा भावनानुयोगो. पुब्बभागे…पे… पाकटो होतीति ‘‘केसा लोमा’’तिआदिना (म. नि. ३.१५४) भावनमनुयुञ्जन्तस्स केसादिपञ्ञत्तिया सद्धिंयेव कोट्ठासानं पटिक्कूलभावो पुब्बभागे पाकटो होति. अथाति पच्छा भावनाय वीथिपटिपन्नकाले. पटिक्कूलभावेयेव चित्तं ठपेतब्बन्ति कोट्ठासानं पटिक्कूलाकारेयेव भावनाचित्तं पवत्तेतब्बं.
अनुपुब्बेन मुञ्चनं अनुपुब्बमुञ्चनं, अनुपट्ठहन्तस्स अनुपट्ठहन्तस्स मुञ्चनन्ति अत्थो. कथं पन अनुपट्ठानं होतीति आह ‘‘आदिकम्मिकस्सा’’तिआदि. परियोसानकोट्ठासमेव आहच्च तिट्ठतीति इदं कम्मट्ठानं तन्तिअनुसारेन आदितो कम्मट्ठानमनसिकारो पवत्ततीति कत्वा वुत्तं. तथा हिस्स मनसा सज्झायो विय मनसिकारो ते ते कोट्ठासे आमट्ठमत्ते कत्वा गच्छति, न लक्खणसल्लक्खणवसेन. यदा पन ने लक्खणसल्लक्खणवसेन सुट्ठु उपधारेन्तो मनसि करोति, तदा केचि उपट्ठहन्ति, केचि न उपट्ठहन्ति. तत्थ पटिपज्जनविधिं दस्सेन्तो ‘‘अथस्सा’’तिआदिमाह. तत्थ कम्मन्ति मनसिकारकम्मं ताव कातब्बं. कीव चिरन्ति? याव द्वीसु उपट्ठितेसु, तेसम्पि द्विन्नं एको सुट्ठुतरं उपट्ठहति ताव.
उक्कुट्ठुक्कुट्ठिट्ठानेयेव ¶ उट्ठहित्वाति पुब्बे विय एकत्थकताय उक्कुट्ठिया कमेन सब्बतालेसु पतित्वा उट्ठहित्वा उट्ठहित्वा परियन्ततालं ¶ , आदितालञ्च आगन्त्वा ततो ततो तत्थ तत्थेव कताय उक्कुट्ठिया उट्ठहित्वाति अत्थो.
द्वे भिक्खाति द्वीसु गेहेसु लद्धभिक्खा.
अप्पनातोति अप्पनाकारतो द्वत्तिंसाकारे अप्पना होन्ति. किं पच्चेकं कोट्ठासेसु होति उदाहु अञ्ञथाति विचारणायं आह ‘‘अप्पनाकोट्ठासतो’’ति, कोट्ठासतो कोट्ठासतोति अत्थो. तेनाह ‘‘केसादीसू’’तिआदि.
अधिचित्तन्ति समथविपस्सनाचित्तं.
अनुयुत्तेनाति युत्तप्पयुत्तेन, भावेन्तेनाति अत्थो. कालेनकालन्ति काले काले. समाधिनिमित्तं उपलक्खितसमाधानाकारो समाधि एव. मनसि कातब्बन्ति चित्ते कातब्बं, उप्पादेतब्बन्ति अत्थो. समाधिकारणं वा आरम्मणं समाधिनिमित्तं, तं आवज्जितब्बन्ति अत्थो. पग्गहनिमित्तउपेक्खानिमित्तेसुपि एसेव नयो. ठानं अत्थीति वचनसेसो. तं भावना चित्तं कोसज्जाय संवत्तेय्य, एतस्स संवत्तनस्स ठानं कारणं अत्थीति अत्थो. तं वा मनसिकरणचित्तं कोसज्जाय संवत्तेय्य, एतस्स ठानं कारणं अत्थीति अत्थो. मुदुन्ति सुभावितभावेन मुदुभूतं, वसीभावप्पत्तन्ति अत्थो. मुदुत्ता एव कम्मञ्ञं कम्मक्खमं कम्मयोग्गं. पभस्सरन्ति उपक्किलेसविगमेन परिसुद्धं, परियोदातन्ति अत्थो. न च पभङ्गूति कम्मनियभावूपगमनेन न च पभिज्जनसभावं सुद्धन्तं विय सुवण्णं विनियोगक्खमं. तेनाह ‘‘सम्मा समाधियति आसवानं खयाया’’ति.
उक्कं बन्धतीति मूसं सम्पादेति. आलिम्पेतीति आदीपेति जालेति. तञ्चाति तं पिळन्धनविकतिसङ्खातं अत्थं पयोजनं अस्स सुवण्णकारस्स अनुभोति पहोति साधेति. अस्स वा सुवण्णस्स अत्थं सुवण्णकारो अनुभोति पापुणाति.
अभिञ्ञाय इद्धिविधादिञाणेन सच्छिकरणीयस्स इद्धिविधपच्चनुभवनादिकस्स अभिञ्ञा सच्छिकरणीयस्स ¶ . यस्स पच्चक्खं अत्थि, सो सक्खि. सक्खिनो भब्बता सक्खिभब्बता, सक्खिभवनन्ति वुत्तं होति. सक्खि च सो ¶ भब्बो चाति वा सक्खिभब्बो. अयञ्हि इद्धिविधादीनं भब्बो, तत्थ च सक्खीति सक्खिभब्बो, तस्स भावो सक्खिभब्बता, तं पापुणाति. सति सति आयतनेति तस्मिं तस्मिं पुब्बहेतुआदिके कारणे सति.
सीतिभावन्ति निब्बानं, किलेसदरथवूपसमं वा. निग्गण्हातीति उद्धटं चित्तं उद्धच्चपाततो रक्खणवसेन निग्गण्हाति. पग्गण्हातीति लीनं चित्तं कोसज्जपाततो रक्खणवसेन पग्गण्हाति. सम्पहंसेतीति समप्पवत्तं चित्तं तथापवत्तियं पञ्ञाय तोसेति, उत्तेजेति वा. यदा वा निरस्सादं चित्तं भावनाय न पक्खन्दति, तदा जातिआदीनि संवेगवत्थूनि (अ. नि. अट्ठ. १.१.४१८; इतिवु. अट्ठ. ३७) पच्चवेक्खित्वा सम्पहंसेति समुत्तेजेति. अज्झुपेक्खतीति यदा पन चित्तं अलीनं अनुद्धतं सम्मदेव भावनावीथिं ओतिण्णं होति, तदा पग्गहनिग्गहसम्पहंसनेसु कञ्चि ब्यापारं अकत्वा समप्पवत्तेसु युगेसु सारथि विय अज्झुपेक्खति उपेक्खकोव होति. पणीताधिमुत्तिकोति पणीते उत्तमे मग्गफले अधिमुत्तो निन्नपोणपब्भारो.
सुग्गहितं कत्वाति यथावुत्तं उग्गहकोसल्लसङ्खातं विधिं सुट्ठु उग्गहितं परियापुणनादिना सुपरिग्गहितं कत्वा. सुट्ठु ववत्थपेत्वाति मनसिकारकोसल्लसङ्खातं विधिं सम्मदेव सल्लक्खणवसेन उपधारेत्वा. विसेसन्ति पुब्बेनापरं भावनाय विसेसं. पुनप्पुनं परिवत्तेत्वाति कम्मट्ठानतन्तिं पगुणभावं पापेन्तो भिय्यो भिय्यो वाचाय, मनसा च परिवत्तेत्वा. गण्ठिट्ठानन्ति यथा रुक्खस्स दुब्बिनिभेदो अरञ्ञस्स वा गहनभूतो पदेसो ‘‘गण्ठिट्ठान’’न्ति वुच्चति, एवं कम्मट्ठानतन्तिया अत्थतो दुब्बिनिभेदो गहनभूतो च पदेसो ‘‘गण्ठिट्ठान’’न्ति वुच्चति. तं परिपुच्छनादिलद्धेन ञाणफरसुना छिन्दित्वा.
निमित्तन्ति कम्मट्ठाननिमित्तं, असुभाकारो. एदिसेन पयोजनेन लुञ्चनम्पि अनवज्जन्ति दस्सेतुं ‘‘लुञ्चित्वा’’ति वुत्तं. छिन्नट्ठानेति मुण्डितट्ठाने. वट्टतियेव निस्सरणज्झासयेन ओलोकनतो. उस्सदवसेनाति अफलितानं, फलितानं वा बहुलतावसेन. दिस्वाव निमित्तं गहेतब्बं दस्सनयोग्यताय तचपञ्चकस्स, इतरेसु सुत्वा च ञत्वा च निमित्तं गहेतब्बं.
कोट्ठासववत्थापनकथावण्णना
१८२. अद्दारिट्ठकवण्णाति ¶ ¶ अभिनवारिट्ठफलवण्णा. कण्णचूळिकाति उपरिकण्णसक्खलिकाय परभागं सन्धाय वुत्तं. तिरियं अञ्ञमञ्ञेन परिच्छिन्ना, कथं? द्वे केसा एकतो नत्थीति.
आसयोति निस्सयो, पच्चयोति अत्थो.
१८४. असम्भिन्नकाळका अञ्ञेन वण्णेन असम्मिस्सकाळका.
१८५. पत्तसदिसत्ता नखा एव नखपत्तानि. नखा तिरियं अञ्ञमञ्ञेन परिच्छिन्नाति विसुं ववत्थिततं सन्धाय वुत्तं. तमेव हि अत्थं दस्सेतुं ‘‘द्वे नखा एकतो नत्थी’’ति आह.
१८६. दन्तपाळियाति दन्तावलिया. यानकउपत्थम्भिनीति सकटस्स धुरट्ठाने उपत्थम्भकदण्डो. दन्तानं आधारभूता अट्ठि हनुकट्ठि.
१८७. सङ्कड्ढियमानाति सम्पिण्डियमाना. कोसकारककोसो उपल्लिण्डुपोट्टलकं, यं ‘‘कोसेय्यफल’’न्तिपि वुच्चति. पुटबन्धउपाहनो सकलपिट्ठिपादच्छादनउपाहनो. आनिसदं आसनपदेसो. तूणिरो सरावासो. गलकञ्चुकं कण्ठत्ताणं. कीटकुलावकं खरमुखकुटि.
अनुलोमेन पटिलोमेन चाति एत्थ अंसपदेसतो पट्ठाय बाहुनो पिट्ठिपदेसेन ओतरणं अनुलोमो, मणिबन्धतो पट्ठाय बाहुनो पुरिमभागेन आरोहनं पटिलोमो. तेनेव नयेनाति दक्खिणहत्थे वुत्तेन नयेन अनुलोमेन पटिलोमेन चाति अत्थो. सुखुमम्पीति यथावुत्तओळारिकचम्मतो सुखुमं. अन्तोमुखचम्मादिकोट्ठासेसु वा तचेन परिच्छिन्नत्ता यं दुरुपलक्खणीयं, तं ‘‘सुखुम’’न्ति वुत्तं. तञ्हि वुत्तनयेन ञाणेन तचं विवरित्वा पस्सन्तस्स पाकटं होति. इध छविपि तचगतिका एवाति ‘‘तचो उपरि आकासेन परिच्छिन्नो’’ति वुत्तो.
१८८. निसदपोतो ¶ ¶ सिलापुत्तको. उद्धनकोटीति मत्तिकापिण्डेन कतउद्धनस्स कोटि. तालगुळपटलं नाम पक्कतालफललसिकं तालपट्टिकादीसु लिम्पित्वा सुक्खापेत्वा उद्धरित्वा गहितपटलं. सुखुमन्ति यथावुत्तमंसतो सुखुमं. पण्हिकमंसादिथूलानं सकलसरीरस्स किसानं येभुय्येन मंसेन पटिच्छादितत्ता वुत्तं ‘‘तिरियं अञ्ञमञ्ञेन परिच्छिन्न’’न्ति.
१८९. जालाकारो कञ्चुको जालकञ्चुको. विसुं ववत्थितभावेनेव न्हारू तिरियं अञ्ञमञ्ञेन परिच्छिन्ना.
१९०. दन्तानं विसुं गहितत्ता ‘‘ठपेत्वा द्वत्तिंस दन्तट्ठीनी’’ति वुत्तं. एकं जण्णुकट्ठि, एकं ऊरुट्ठीति एक-ग्गहणं ‘‘एकेकस्मिं पादे’’ति अधिकतत्ता. एवं तिमत्तानीति एवं मत्तसद्देहि आनिसदट्ठिआदीनि इध अवुत्तानिपि दस्सेतीति वेदितब्बं. एवञ्च कत्वा ‘‘अतिरेकतिसतअट्ठिकसमुस्सय’’न्ति (विसुद्धि. १.१२२) इदञ्च वचनं समत्थितं होति.
कीळागोळकानि सुत्तेन बन्धित्वा अञ्ञमञ्ञं घट्टेत्वा कीळनगोळकानि. धनुकदण्डो दारकानं कीळनकखुद्दकधनुकं. तत्थ जङ्घट्ठिकस्स पतिट्ठितट्ठानन्ति जण्णुकट्ठिम्हि पविसित्वा ठितट्ठानन्ति अधिप्पायो. तेन ऊरुट्ठिना पतिट्ठितं ठानं यं कटिट्ठिनो, तं अग्गच्छिन्नमहापुन्नागफलसदिसं.
कुम्भकारेन निप्फादितं उद्धनं कुम्भकारिकउद्धनं. सीसकपट्टवेठकं वेठेत्वा ठपितं सीसमयं पट्टकं. येन सुत्तं कन्तन्ति, तस्मिं तक्कम्हि विज्झित्वा ठपितगोळका वट्टना नाम, वट्टनानं आवळि वट्टनावळि.
मण्डलाकारेन छिन्नवंसकळीरखण्डानि वंसकळीरचक्कलकानि. अवलेखनसत्थकं उच्छुतचावलेखनसत्थकं.
१९२. वक्कभागेन परिच्छिन्नन्ति वक्कपरियन्तेन भागेन परिच्छिन्नं. इतो परेसुपि एवरूपेसु एसेव नयो.
१९३. यं ¶ निस्सायाति यं लोहितं निस्साय, निस्सयनिस्सयोपि ‘‘निस्सयो’’त्वेव वुच्चति. भवति हि कारणकारणेपि कारणवोहारो यथा ‘‘चोरेहि गामो दड्ढो’’ति. अथ वा यस्मिं रूपकलापे हदयवत्थु ¶ , तम्पि लोहितगतिकमेव हुत्वा तिट्ठतीति ‘‘यं निस्साया’’ति वुत्तं.
१९४. पण्डुकधातुकन्ति पण्डुसभावं.
१९५. परियोनहनमंसन्ति पटिच्छादकमंसं.
१९६. उदरजिव्हामंसन्ति जिव्हासण्ठानं उदरस्स मत्थकपस्से तिट्ठनकमंसं. ‘‘नील’’न्ति वत्वा नीलं नाम बहुधातुकन्ति आह ‘‘निग्गुण्डिपुप्फवण्ण’’न्ति.
१९७. पप्फासमंसन्ति यथाठाने एव लम्बित्वा थोकं परिवत्तकमंसं. निरसन्ति निहीनरसं. निरोजन्ति निप्पभं, ओजारहितं वा.
१९८. ओभग्गाति अवभुजित्वा ठिता. सक्खरसुधावण्णन्ति मरुम्बेहि कतसुधावण्णं. ‘‘सेतसक्खरसुधावण्ण’’न्तिपि पाठो, सेतसक्खरवण्णं, सुधावण्णञ्चाति अत्थो.
१९९. अन्तस्स आभुजित्वा आभुजित्वा ठितप्पदेसा अन्तभोगट्ठानानि. तेसं बन्धनभूतं अन्तगुणं नामाति दस्सेन्तो आह ‘‘अन्तगुणन्ति अन्तभोगट्ठानेसु बन्धन’’न्ति. कुद्दालफरसुकम्मादीनि करोन्तानं अन्तभोगे अगळन्ते एकतो आबन्धित्वा, किं विय? यन्तसुत्तकमिव यन्तफलकानीति. किमिव तत्थ ठितन्ति आह ‘‘पादपुञ्छन…पे… ठित’’न्ति. पुरिमञ्चेत्थ आबन्धनस्स, दुतियं ठानाकारस्स निदस्सनन्ति दट्ठब्बं.
२००. असितं नाम भुत्तं ओदनादि. पीतं नाम पिवनवसेन अज्झोहटपानकादि. खायितं नाम संखादितं पिट्ठमूलफलखज्जादि. सायितं नाम अस्सादितं अम्बपक्कमधुफाणितादि.
यत्थाति ¶ यस्मिं उदरे. यन्ति च उदरमेव पच्चामसति. यत्थ पानभोजनादीनि पतित्वा तिट्ठतीति सम्बन्धो. सुवानवमथु सारमेय्यवन्तं. विवेकन्ति विभागं.
२०१. हेट्ठानाभिपिट्ठिकण्टकमूलानं ¶ अन्तरेति पुरिमभागवसेन नाभिया हेट्ठापदेसस्स पच्छिमभागवसेन हेट्ठिमपिट्ठिकण्टकानं वेमज्झे. वेळुनाळिकसदिसो पदेसोति अधिप्पायो.
२०४. पूतिभावं आपन्नं कुक्कुटण्डं पूतिकुक्कुटण्डं. उद्देको पित्तादीहि विना केवलो उद्धङ्गमवातो.
२०६. वक्कहदययकनपप्फासे तेमयमानन्ति एत्थ यकनं हेट्ठाभागपूरणेनेव तेमेति, इतरानि तेसं उपरि थोकं थोकं पग्घरणेनाति दट्ठब्बं.
२०७. उतुविकारो उण्हवलाहकादिहेतुको. विसमच्छिन्नो भिसादिकलापो विसमं उदकं पग्घरति, एवमेवं सरीरं केसकूपादिविवरेहि उपरि, हेट्ठा, तिरियञ्च सेदं विसमं पग्घरतीति दस्सेतुं विसमच्छिन्न-ग्गहणं कतं.
२०८. विसमाहारन्ति तदापवत्तमानसरीरावत्थाय असप्पायाहारं, अतिकटुकअच्चुण्हादिविसभागाहारं वा. सम्मोहविनोदनियं (विभ. अट्ठ. ३५६) पन ‘‘विसभागाहार’’न्त्वेव वुत्तं तदा पवत्तमानानं धातूनं विसभागत्ता.
२०९. ‘‘न्हानकाले’’ति इदं उदकस्स उपरि सिनेहस्स सम्भवदस्सनत्थं वुत्तं. परिब्भमन्तसिनेहबिन्दुविसटसण्ठानाति विसटं हुत्वा परिब्भमन्तसिनेहबिन्दुसण्ठाना. उतुविसभागो बहिद्धासमुट्ठानो. धातुविसभागो अन्तोसमुट्ठानो. ते पदेसाति ते हत्थतलादिपदेसा.
२१०. किञ्चीति ¶ उण्हादिरसानं अञ्ञतरं आहारवत्थु. नेसन्ति सत्तानं. हदयं आगिलायतीति विसभागाहारादिं पटिच्च हदयप्पदेसो विवत्तति.
२११. दधिनो ¶ विस्सन्दनअच्छरसो दधिमुत्तं. गळित्वाति सन्दित्वा. तालुमत्थकविवरेन ओतरित्वाति मत्थकविवरतो आगन्त्वा तालुमत्थकेन ओतरित्वा.
२१२. तेलं विय सकटस्स नाभिअक्खसीसानं अट्ठिसन्धीनं अब्भञ्जनकिच्चं साधयमाना. कटकटायन्तीति ‘‘कट कटा’’ति सद्दं करोन्ति. अनुरवदस्सनं हेतं. दुक्खन्तीति दुक्खितानि सञ्जातदुक्खानि होन्ति.
२१३. समूलकूलमासं झापेत्वा छारिकं अवस्सावेत्वा गहितयूसो मासखारो. उच्छिट्ठोदकगब्भमलादीनं छड्डनट्ठानं चन्दनिका. रवणघटं नाम पकतिया सम्मुखमेव होति. यस्स पन आरग्गमत्तम्पि उदकस्स पविसनमुखं नत्थि, तं दस्सेतुं ‘‘अमुखे रवणघटे’’ति वुत्तं. आयूहनन्ति समीहनं.
२१४. एवञ्हीतिआदि यथावुत्ताय उग्गहकोसल्लपटिपत्तिया निगमनं. इदानि यथावुत्तं मनसिकारकोसल्लपटिपत्तिम्पि निगमनवसेन गहेत्वा कम्मट्ठानं मत्थकं पापेत्वा दस्सेतुं ‘‘अनुपुब्बतो’’तिआदि आरद्धं. तत्थ पण्णत्तिसमतिक्कमावसानेति केसादिपण्णत्तिसमतिक्कमवसेन पवत्ताय भावनाय अवसाने. अपुब्बापरियमिवाति एकज्झमिव. केसाति इति-सद्दो आदिअत्थो, पकारत्थो वा, एवमादिना इमिना पकारेन वाति अत्थो. ते धम्माति वण्णादिवसेन ववत्थापिता पटिक्कूलाकारतो उपट्ठिता कोट्ठासधम्मा.
बहिद्धापीति ससन्तानतो बहिपि, परसन्तानकायेपीति अत्थो. मनसिकारं उपसंहरतीति यथावुत्तं पटिक्कूलमनसिकारं उपनेति. यथा इदं, तथा एतन्ति. एवं सब्बकोट्ठासेसु पाकटीभूतेसूति यथा अत्तनो काये, एवं परेसम्पि काये सब्बेसु केसादिकोट्ठासेसु पटिक्कूलवसेन विभूतभावेन उपट्ठितेसूति अत्थो. अयमेत्थ कसिणेसु वड्ढनसदिसो योगिनो भावनाविसेसो दस्सितो.
अनुपुब्बमुञ्चनादीति ¶ आदि-सद्देन सुत्तन्तनयेन विभावितं वीरियसमतायोजनं सङ्गण्हाति. पुनप्पुनं मनसि करोतोति वुत्तनयेन अत्तनो ¶ काये केसादिके ‘‘पटिक्कूला पटिक्कूला’’ति अभिण्हसो मनसिकारं पवत्तेन्तस्स यदा सद्धादीनि इन्द्रियानि लद्धसमथानि विसदानि पवत्तन्ति, तदा अस्सद्धियादीनं दूरीभावेन सातिसयं बलप्पत्तेहि सत्तहि सद्धम्मेहि लद्धूपत्थम्भानि वितक्कादीनि झानङ्गानि पटुतरानि हुत्वा पातुभवन्ति. तेसं उजुविपच्चनीकताय नीवरणानि विक्खम्भितानेव होन्ति सद्धिं तदेकट्ठेहि पापधम्मेहि. उपचारसमाधिना चित्तं समाधियति, सो तंयेव निमित्तं आसेवन्तो भावेन्तो बहुलीकरोन्तो अप्पनं पापुणाति. तेन वुत्तं ‘‘अनुक्कमेन अप्पना उप्पज्जती’’ति. सब्बाकारतोति वण्णादिवसेन पञ्चधापि. साति अप्पना.
यदि पनेतं कम्मट्ठानं अविञ्ञाणकासुभकम्मट्ठानानि विय पठमज्झानवसेन सिज्झति, अथ कस्मा ‘‘कायगतासती’’ति वुत्तन्ति आह ‘‘एवं पठमज्झानवसेना’’तिआदि. नानावण्णसण्ठानादीसु द्वत्तिंसाय कोट्ठासेसु पवत्तमानाय सतिया किच्चमेत्थ सातिसयन्ति आह ‘‘सतिबलेन इज्झनतो’’ति.
पन्तसेनासनेसु, अधिकुसलेसु च अरतिं, कामगुणेसु च रतिं सहति अभिभवतीति अरतिरतिसहो सरीरसभावचिन्तनेन अनभिरतिया पहीनत्ता. तथा कोट्ठासभावनाय अत्तसिनेहस्स परिक्खीणत्ता भयभेरवं सहति, सीतादीनञ्च अधिवासकजातिको होति. अत्तसिनेहवसेन हि पुरिसस्स भयभेरवं होति, दुक्खस्स च अनधिवासनं. इमं पन कोट्ठासभावनमनुयुत्तस्स न केवलं पठमज्झानमत्तमेव, उत्तरिपि पटिवेधो अत्थीति दस्सेतुं ‘‘केसादीन’’न्तिआदि वुत्तं.
आनापानस्सतिकथावण्णना
२१५. यं तं एवं पसंसित्वा आनापानस्सतिकम्मट्ठानं निद्दिट्ठन्ति सम्बन्धो. तत्थ यस्मा ‘‘कथं भावितो’’तिआदिकाय पुच्छापाळिया अत्थे विभाविते थोमनापाळियापि अत्थो विभावितोयेव होति भेदाभावतो, तस्मा तं लङ्घित्वा ‘‘कथं भावितो चा’’तिआदिना आरभति. तत्थ हि इतो पसंसाभावो ‘‘अयम्पि खो’’ति वचनञ्च विसेसो. तेसु पसंसाभावं ¶ दस्सेतुं ‘‘एवं पसंसित्वा’’ति वुत्तं. पसंसा च तत्थ अभिरुचिजननेन उस्साहनत्था. तञ्हि सुत्वा भिक्खू ‘‘भगवा इमं समाधिं अनेकेहि आकारेहि पसंसति, सन्तो ¶ किरायं समाधि पणीतो च असेचनको च सुखो च विहारो पापधम्मे च ठानसो अन्तरधापेती’’ति सञ्जाताभिरुचयो उस्साहजाता सक्कच्चं अनुयुञ्जितब्बं पटिपज्जितब्बं मञ्ञन्ति. ‘‘अयम्पि खो’’ति पदस्स ये इमे मया निब्बानमहासरस्स ओतरणतित्थभूता कसिणज्झानअसुभज्झानादयो देसिता, न केवलं ते एव, अयम्पि खोति भगवा अत्तनो पच्चक्खभूतं समाधिं देसनानुभावेन तेसम्पि भिक्खूनं आसन्नं, पच्चक्खञ्च करोन्तो सम्पिण्डनवसेन एवमाहाति सम्बन्धमुखेन अत्थो वेदितब्बो.
सोळसवत्थुकन्ति चतूसु अनुपस्सनासु चतुन्नं चतुक्कानं वसेन सोळसट्ठानं. सब्बाकारपरिपूरोति कम्मट्ठानपाळिया पदत्थो पिण्डत्थो उपमा चोदना परिहारो पयोजनन्ति एवमादीहि सब्बेहि आकारेहि परिपुण्णो. निद्देसोति कम्मट्ठानस्स निस्सेसतो वित्थारो.
२१६. कथन्ति इदं पुच्छनाकारविभावनपदं. पुच्छा चेत्थ कथेतुकम्यतावसेन अञ्ञासं असम्भवतो. सा च उपरि देसनं आरुळ्हानं सब्बेसं पकारविसेसानं आमसनवसेनाति इममत्थं दस्सेन्तो ‘‘कथन्ति…पे… कम्यतापुच्छा’’ति आह. कथं बहुलीकतोति एत्थापि ‘‘आनापानस्सतिसमाधी’’ति पदं आनेत्वा सम्बन्धितब्बं. तत्थ कथन्ति आनापानस्सतिसमाधिबहुलीकारं नानप्पकारतो वित्थारेतुकम्यतापुच्छा. बहुलीकतो आनापानस्सतिसमाधीति तथापुट्ठधम्मनिदस्सनन्ति इममत्थं ‘‘एसेव नयो’’ति इमिना अतिदिसति. तथा सन्तभावादयोपि तस्स येहि भावनाबहुलीकारेहि सिद्धा, तग्गहणेनेव गहिता होन्तीति दस्सेतुं ‘‘कथं बहुलीकतो…पे… वूपसमेतीति एत्थापि एसेव नयो’’ति वुत्तं.
‘‘पुन च परं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका चत्तारो सतिपट्ठाने भावेन्ती’’तिआदीसु (म. नि. २.२४७) उप्पादनवड्ढनट्ठेन भावना वुच्चतीति तदुभयवसेन अत्थं दस्सेन्तो ‘‘भावितोति उप्पादितो वड्ढितो वा’’ति आह. तत्थ भावं विज्जमानतं इतो गतोति भावितो, उप्पादितो पटिलद्धमत्तोति अत्थो. उप्पन्नो पन लद्धासेवनो, भावितो पगुणभावं आपादितो, वड्ढितोति अत्थो ¶ . आनापानपरिग्गाहिकायाति दीघरस्सादिविसेसेहि सद्धिं अस्सासपस्सासे परिच्छिज्जगाहिकाय, ते आरब्भ पवत्ताय, सतियं ¶ पच्चयभूतायन्ति अत्थो. पुरिमस्मिञ्हि अत्थे समाधिस्स सतिया सहजातादिपच्चयभावो वुत्तो सम्पयुत्तवचनतो, दुतियस्मिं पन उपनिस्सयभावोपि. उपचारज्झानसहगता हि सति अप्पनासमाधिस्स उपनिस्सयो होतीति. बहुलीकतोति बहुलं पवत्तितो, तेन आवज्जनादिवसीभावप्पत्तिमाह. यो हि वसीभावं आपादितो, सो इच्छितिच्छितक्खणे समापज्जितब्बतो पुनप्पुनं पवत्तीयति. तेन वुत्तं ‘‘पुनप्पुनं कतो’’ति. यथा ‘‘इधेव, भिक्खवे, समणो’’ति (म. नि. १.१३९; अ. नि. ४.२४१), ‘‘विविच्चेव कामेही’’ति (दी. नि. १.२२६; सं. नि. २.१५२; अ. नि. ४.१२३) च एवमादीसु पठमपदे वुत्तो एव-सद्दो दुतियादीसुपि वुत्तो एव होति, एवमिधापीति आह ‘‘उभयत्थ एवसद्देन नियमो वेदितब्बो’’ति. उभयपदनियमेन लद्धगुणं दस्सेतुं ‘‘अयञ्ही’’तिआदि वुत्तं.
असुभकम्मट्ठानन्ति असुभारम्मणझानमाह. तं हि असुभेसु योगकम्मभावतो, योगिनो सुखविसेसानं कारणभावतो च ‘‘असुभकम्मट्ठान’’न्ति वुच्चति. ‘‘केवल’’न्ति इमिना आरम्मणं निवत्तेति. पटिवेधवसेनाति झानपटिवेधवसेन. झानञ्हि भावनाविसेसेन इज्झन्तं अत्तनो विसयं पटिविज्झन्तमेव पवत्तति, यथासभावतो पटिविज्झीयति चाति ‘‘पटिवेधो’’ति वुच्चति. ओळारिकारम्मणत्ताति बीभच्छारम्मणत्ता. पटिक्कूलारम्मणत्ताति जिगुच्छितब्बारम्मणत्ता. परियायेनाति कारणेन, लेसन्तरेन वा. आरम्मणसन्ततायाति अनुक्कमेन विचेतब्बतं पत्तं आरम्मणस्स परमसुखुमतं सन्धायाह. सन्ते हि सन्निसिन्ने आरम्मणे पवत्तमानो धम्मो सयम्पि सन्निसिन्नोव होति. तेनाह ‘‘सन्तो वूपसन्तो निब्बुतो’’ति, निब्बुतसब्बपरिळाहोति अत्थो. आरम्मणसन्तताय तदारम्मणधम्मानं सन्तता लोकुत्तरधम्मारम्मणाहि पच्चवेक्खणाहि दीपेतब्बा.
नास्स सन्तपणीतभावावहं किञ्चि सेचनन्ति असेचनको. असेचनकत्ता अनासित्तको. अनासित्तकत्ता एव अब्बोकिण्णो असम्मिस्सो परिकम्मादिना. ततो एव पाटियेक्को विसुंयेवेको. आवेणिको असाधारणो. सब्बमेतं सरसतो एव सन्तभावं दस्सेतुं ¶ वुत्तं. परिकम्मं वा सन्तभावनिमित्तं, परिकम्मन्ति च कसिणकरणादीनि निमित्तुप्पादपरियोसानं, तादिसं इध नत्थीति अधिप्पायो. तदा हि कम्मट्ठानं निरस्सादत्ता असन्तमप्पणीतं सिया. उपचारेन वा नत्थि एत्थ सन्तताति योजना. यथा उपचारक्खणे नीवरणविगमेन, अङ्गपातुभावेन ¶ च परेसं सन्तता होति, न एवमिमस्स. अयं पन आदिसमन्ना…पे… पणीतो चाति योजना. केचीति उत्तरविहारवासिके सन्धायाह. अनासित्तकोति उपसेचनेन न आसित्तको. तेनाह ‘‘ओजवन्तो’’ति, ओजवन्तसदिसोति अत्थो. मधूरोति इट्ठो, चेतसिकसुखपटिलाभसंवत्तनं तिकचतुक्कज्झानवसेन, उपेक्खाय वा सन्तभावेन सुखगतिकत्ता सब्बेसम्पि वसेन वेदितब्बं. झानसमुट्ठानपणीतरूपफुट्ठसरीरतावसेन पन कायिकसुखपटिलाभसंवत्तनं दट्ठब्बं, तञ्च खो झानतो वुट्ठितकाले. इमस्मिं पक्खे ‘‘अप्पितप्पितक्खणे’’ति इदं हेतुम्हि भुम्मवचनं दट्ठब्बं. अविक्खम्भितेति झानेन सकसन्तानतो अनीहटे अप्पहीने. अकोसल्लसम्भूतेति अकोसल्लं वुच्चति अविज्जा, ततो सम्भूते. अविज्जापुब्बङ्गमा हि सब्बे पापधम्मा. खणेनेवाति अत्तनो पवत्तिक्खणेनेव. अन्तरधापेतीति एत्थ अन्तरधापनं विनासनं, तं पन झानकत्तुकस्स इधाधिप्पेतत्ता परियुट्ठानप्पहानं होतीति आह ‘‘विक्खम्भेती’’ति. वूपसमेतीति विसेसेन उपसमेति. विसेसेन उपसमनं पन सम्मदेव उपसमनं होतीति आह ‘‘सुट्ठु उपसमेती’’ति.
ननु च अञ्ञोपि समाधि अत्तनो पवत्तिक्खणेनेव पटिपक्खधम्मे अन्तरधापेति वूपसमेति, अथ कस्मा अयमेव समाधि एवं विसेसेत्वा वुत्तोति? पुब्बभागतो पट्ठाय नानावितक्कवूपसमसब्भावतो. वुत्तञ्हेतं – ‘‘आनापानस्सति भावेतब्बा वितक्कुपच्छेदाया’’ति (अ. नि. ९.१; उदा. ३१). अपिच तिक्खपञ्ञस्स ञाणुत्तरस्सेतं कम्मट्ठानं, ञाणुत्तरस्स च किलेसप्पहानं इतरेहि सातिसयं, यथा सद्धाधिमुत्तेहि दिट्ठिप्पत्तस्स. तस्मा इमं विसेसं सन्धाय ‘‘ठानसो अन्तरधापेति वूपसमेती’’ति वुत्तं. अथ वा निमित्तपातुभावे सति खणेनेव अङ्गपातुभावसब्भावतो अयमेव समाधि ‘‘ठानसो अन्तरधापेति वूपसमेती’’ति वुत्तो. यथा तं महतो अकालमेघस्स उट्ठितस्स धारानिपाते खणेनेव पथवियं ¶ रजोजल्लस्स वूपसमो. तेनाह – ‘‘सेय्यथापि, भिक्खवे, महाअकालमेघो उट्ठितो’’तिआदि (सं. नि. ५.९८५; पारा. १६५). सासनिकस्स झानभावना येभुय्येन निब्बेधभागियाव होतीति आह ‘‘निब्बेधभागियत्ता’’ति. बुद्धानं पन एकंसेन निब्बेधभागियाव होति. इममेव हि कम्मट्ठानं भावेत्वा सब्बेपि सम्मासम्बुद्धा सम्मासम्बोधिं अधिगच्छन्ति. अरियमग्गस्स पादकभूतो अयं समाधि अनुक्कमेन वड्ढित्वा अरियमग्गभावं उपगतो विय होतीति आह ‘‘अनुपुब्बेन अरियमग्गवुद्धिप्पत्तो’’ति.
अयं ¶ पनत्थो विरागनिरोधपटिनिस्सग्गानुपस्सनानं वसेन सम्मदेव युज्जति. हेट्ठा पपञ्चवसेन वुत्तमत्थं सुखग्गहणत्थं सङ्गहेत्वा दस्सेन्तो ‘‘अयं पनेत्थ सङ्खेपत्थो’’ति आह, पिण्डत्थोति वुत्तं होति.
२१७. तमत्थन्ति तं ‘‘कथं भावितो’’तिआदिना पुच्छावसेन सङ्खेपतो वुत्तमत्थं. ‘‘इध तथागतो लोके उप्पज्जती’’तिआदीसु (दी. नि. १.१९०; म. नि. १.२९१; अ. नि. ३.६१) इध-सद्दो लोकं उपादाय वुत्तो, ‘‘इधेव तिट्ठमानस्सा’’तिआदीसु (दी. नि. २.३६९) ओकासं, ‘‘इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो’’तिआदीसु (म. नि. १.३०) पदपूरणमत्तं, ‘‘इध भिक्खु धम्मं परियापुणाती’’तिआदीसु (अ. नि. ५.७३) पन सासनं, ‘‘इध, भिक्खवे, भिक्खू’’ति इधापि सासनमेवाति दस्सेन्तो ‘‘भिक्खवे, इमस्मिं सासने भिक्खू’’ति वत्वा तमत्थं पाकटं कत्वा दस्सेतुं ‘‘अयञ्ही’’तिआदि वुत्तं. तत्थ सब्बप्पकारआनापानस्सतिसमाधिनिब्बत्तकस्साति सब्बप्पकारग्गहणं सोळस पकारे सन्धाय. ते हि इमस्मिंयेव सासने. बाहिरका हि जानन्ता आदितो चतुप्पकारमेव जानन्ति. तेनाह ‘‘अञ्ञसासनस्स तथाभावपटिसेधनो’’ति, यथावुत्तस्स पुग्गलस्स निस्सयभावपटिसेधनोति अत्थो. एतेन ‘‘इध भिक्खवे’’ति इदं अन्तोगधेवसद्दन्ति दस्सेति. सन्ति हि एकपदानिपि सावधारणानि यथा ‘‘वायुभक्खो’’ति. तेनेवाह ‘‘इधेव, भिक्खवे, समणो’’तिआदि. परिपुण्णसमणकरणधम्मो हि सो, यो सब्बप्पकारआनापानस्सतिसमाधिनिब्बत्तको. परप्पवादाति परेसं अञ्ञतित्थियानं नानप्पकारा वादा तित्थायतनानि.
अरञ्ञादिकस्सेव ¶ भावनानुरूपसेनासनतं दस्सेतुं ‘‘इमस्स ही’’तिआदि वुत्तं. दुद्दमो दमथं अनुपगतो गोणो कूटगोणो. यथा थनेहि सब्बसो खीरं न पग्घरति, एवं दोहपटिबन्धिनी कूटधेनु. रूपसद्दादिके पटिच्च उप्पज्जनको अस्सादो रूपारम्मणादिरसो. पुब्बे आचिण्णारम्मणन्ति पब्बज्जतो पुब्बे, अनादिमति वा संसारे परिचितारम्मणं.
निबन्धेय्याति बन्धेय्य. सतियाति सम्मदेव कम्मट्ठानसल्लक्खणसम्पवत्ताय सतिया. आरम्मणेति कम्मट्ठानारम्मणे. दळ्हन्ति थिरं, यथा सतोकारिस्स उपचारप्पनाभेदो समाधि इज्झति, तथा थामगतं कत्वाति अत्थो.
विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानन्ति ¶ सब्बेसं बुद्धानं, एकच्चानं पच्चेकबुद्धानं, बुद्धसावकानञ्च विसेसाधिगमस्स चेव अञ्ञकम्मट्ठानेन अधिगतविसेसानं दिट्ठधम्मसुखविहारस्स च पदट्ठानभूतं.
वत्थुविज्जाचरियो विय भगवा योगीनं अनुरूपनिवासट्ठानुपदिसनतो.
भिक्खु दीपिसदिसो अरञ्ञे एकिको विहरित्वा पटिपक्खनिम्मथनेन इच्छितत्थसाधनतो. फलमुत्तमन्ति सामञ्ञफलमाह. परक्कमजवयोग्गभूमिन्ति भावनुस्साहजवस्स योग्गकरणभूमिभूतं.
२१८. एवं वुत्तलक्खणेसूति अभिधम्मपरियायेन (विभ. ५३०), सुत्तन्तपरियायेन च वुत्तलक्खणेसु. रुक्खसमीपन्ति ‘‘यावता मज्झन्हिके काले समन्ता छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूलन्ति वुच्चती’’ति एवं वुत्तं रुक्खस्स समीपट्ठानं. अवसेससत्तविधसेनासनन्ति पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जन्ति एवं वुत्तं.
उतुत्तयानुकूलं धातुचरियानुकूलन्ति गिम्हादिउतुत्तयस्स, सेम्हादिधातुत्तयस्स, मोहादिचरियत्तयस्स च अनुकूलं. तथा हि गिम्हकाले च अरञ्ञं अनुकूलं, हेमन्ते रुक्खमूलं, वस्सकाले सुञ्ञागारं, सेम्हधातुकस्स सेम्हपकतिकस्स अरञ्ञं, पित्तधातुकस्स रुक्खमूलं ¶ , वातधातुकस्स सुञ्ञागारं अनुकूलं, मोहचरितस्स अरञ्ञं, दोसचरितस्स रुक्खमूलं, रागचरितस्स सुञ्ञागारं अनुकूलं. अलीनानुद्धच्चपक्खिकन्ति असङ्कोचाविक्खेपपक्खिकं. सयनञ्हि कोसज्जपक्खिकं, ठानचङ्कमनानि उद्धच्चपक्खिकानि, न एवं निसज्जा. ततो एवस्स सन्तता. निसज्जाय दळ्हभावं पल्लङ्काभुजनेन, अस्सासपस्सासानं पवत्तनसुखतं उपरिमकायस्स उजुकट्ठपनेन, आरम्मणपरिग्गहूपायं परिमुखं सतिया ठपनेन दस्सेन्तो. ऊरुबद्धासनन्ति ऊरूनमधोबन्धनवसेन निसज्जा. हेट्ठिमकायस्स अनुजुकं ठपनं निसज्जा-वचनेनेव बोधितन्ति ‘‘उजुं काय’’न्ति एत्थ काय-सद्दो उपरिमकायविसयोति आह ‘‘उपरिमसरीरं उजुकं ठपेत्वा’’ति. तं पन उजुकट्ठपनं सरूपतो, पयोजनतो च दस्सेतुं ‘‘अट्ठारसा’’तिआदि वुत्तं. न पणमन्तीति न ओनमन्ति. न परिपततीति ¶ न विगच्छति वीथिं न विलङ्घति, ततो एव पुब्बेनापरं विसेसुप्पत्तिया वुद्धिं फातिं उपगच्छति. इध परि-सद्दो अभि-सद्देन समानत्थोति आह ‘‘कम्मट्ठानाभिमुख’’न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरक्खित्वाति अत्थो. परीति परिग्गहट्ठो ‘‘परिणायिका’’तिआदीसु (ध. स. १६) विय. निय्यानट्ठो पटिपक्खतो निग्गमनट्ठो. तस्मा परिग्गहितनिय्यानन्ति सब्बथा गहितासम्मोसं परिच्चत्तसम्मोसं सतिं कत्वा, परमं सतिनेपक्कं उपट्ठपेत्वाति अत्थो.
२१९. सतोवाति सतिया समन्नागतो एव सरन्तो एव अस्ससति नास्स काचि सतिविरहिता अस्सासप्पवत्ति होतीति अत्थो. सतो पस्ससतीति एत्थापि सतोव पस्ससतीति एव-सद्दो आनेत्वा वत्तब्बो. सतोकारीति सतो एव हुत्वा, सतिया एव वा कातब्बस्स कत्ता, करणसीलो वा. यदि ‘‘सतोव अस्ससति सतो पस्ससती’’ति एतस्स विभङ्गे (म. नि. ३.१४८; सं. नि. ५.९८६; पारा. १६५) वुत्तं, अथ कस्मा ‘‘अस्ससति पस्ससति’’च्चेव अवत्वा ‘‘सतोकारी’’ति वुत्तं? एकरसं देसनं कातुकामताय. पठमचतुक्के पदद्वयमेव हि वत्तमानकालवसेन आगतं, इतरानि अनागतकालवसेन. तस्मा एकरसं देसनं कातुकामताय सब्बत्थ (पटि. म. १.१६५ आदयो) ‘‘सतोकारि’’च्चेव वुत्तं.
दीघं ¶ अस्सासवसेनाति दीघअस्सासवसेन विभत्तिअलोपं कत्वा निद्देसो. दीघन्ति वा भगवता वुत्तअस्सासवसेन. चित्तस्स एकग्गतं अविक्खेपन्ति विक्खेपस्स पटिपक्खभावतो ‘‘अविक्खेपो’’ति लद्धनामचित्तस्स एकग्गभावं पजानतो. सति उपट्ठिता होतीति आरम्मणं उपगन्त्वा ठिता होति. ताय सतिया तेन ञाणेनाति यथावुत्ताय सतिया, यथावुत्तेन च ञाणेन. इदं वुत्त होति – दीघं अस्सासं आरम्मणभूतं अविक्खित्तचित्तस्स, असम्मोहतो वा पजानन्तस्स तत्थ सति उपट्ठिता एव होति, तं सम्पजानन्तस्स आरम्मणकरणवसेन, असम्मोहवसेन वा सम्पजञ्ञं, तदधीनसतिसम्पजञ्ञेन तंसमङ्गी योगावचरो सतोकारी नाम होतीति. पटिनिस्सग्गानुपस्सी अस्सासवसेनाति पटिनिस्सग्गानुपस्सी हुत्वा अस्ससनस्स वसेन. ‘‘पटिनिस्सग्गानुपस्सीअस्सासवसेना’’ति वा पाठो. तस्स पटिनिस्सग्गानुपस्सिनो अस्सासा पटिनिस्सग्गानुपस्सीअस्सासा, तेसं वसेनाति अत्थो. विनयनयेन अन्तो उट्ठितससनं अस्सासो, बहि उट्ठितससनं पस्सासो. सुत्तन्तनयेन पन बहि उट्ठहित्वापि अन्तो ससनतो अस्सासो, अन्तो उट्ठहित्वापि बहि ससनतो पस्सासो. अयमेव च नयो –
‘‘अस्सासादिमज्झपरियोसानं ¶ सतिया अनुगच्छतो अज्झत्तं विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता चा’’ति, ‘‘पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धा विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता चा’’ति (पटि. म. १.१५७) –
इमाय पाळिया समेति.
पठमं अब्भन्तरवातो बहि निक्खमति, तस्मा पवत्तिक्कमेन अस्सासो पठमं वुत्तोति वदन्ति. तालुं आहच्च निब्बायतीति तालुं आहच्च निरुज्झति. तेन किर सम्पतिजातो बालदारको खिपितं करोति. एवं तावातिआदि यथावुत्तस्स अत्थस्स निगमनं. केचि ‘‘एवं तावाति अनेन पवत्तिक्कमेन अस्सासो बहिनिक्खमनवातोति गहेतब्बन्ति अधिप्पायो’’ति वदन्ति.
अद्धानवसेनाति ¶ कालद्धानवसेन. अयं हि अद्धान-सद्दो कालस्स, देसस्स च वाचको. तत्थ देसद्धानं उदाहरणभावेन दस्सेत्वा कालद्धानवसेन अस्सासपस्सासानं दीघरस्सतं विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ ओकासद्धानन्ति ओकासभूतं अद्धानं. फरित्वाति ब्यापेत्वा. चुण्णविचुण्णापि अनेककलापभावेन. दीघं अद्धानन्ति दीघं पदेसं. तस्माति सणिकं पवत्तिया दीघसन्तानताय ‘‘दीघा’’ति वुच्चन्ति. एत्थ च हत्थिआदिसरीरे, सुनखादिसरीरे च अस्सासपस्सासानं देसद्धानविसिट्ठेन कालद्धानवसेनेव दीघरस्सता वुत्ताति वेदितब्बा. ‘‘सणिकं पूरेत्वा सणिकमेव निक्खमन्ति’’, ‘‘सीघं पूरेत्वा सीघमेव निक्खमन्ती’’ति च वचनतो. मनुस्सेसूति समानप्पमाणेसुपि मनुस्ससरीरेसु. दीघं अस्ससन्तीति दीघं अस्सासप्पबन्धं पवत्तेन्तीति अत्थो. पस्ससन्तीति एत्थापि एसेव नयो. सुनखससादयो विय रस्सं अस्ससन्ति च पस्ससन्ति चाति योजना. इदं पन दीघं, रस्सञ्च अस्ससनं, पस्ससनञ्च तेसं सत्तानं सरीरसभावोति दट्ठब्बं. तेसन्ति सत्तानं. तेति अस्सासपस्सासा. इत्तरमद्धानन्ति अप्पकं कालं.
नवहाकारेहीति भावनमनुयुञ्जन्तस्स पुब्बेनापरं अलद्धविसेसस्स केवलं अद्धानवसेन आदितो ¶ वुत्ता तयो आकारा, ते च खो एकच्चो अस्सासं सुट्ठु सल्लक्खेति, एकच्चो पस्सासं, एकच्चो तदुभयन्ति इमेसं तिण्णं पुग्गलानं वसेन. केचि पन ‘‘अस्ससतिपि पस्ससतिपीति एकज्झं वचनं भावनाय निरन्तरं पवत्तिदस्सनत्थ’’न्ति वदन्ति. छन्दवसेन पुब्बे विय तयो, तथा पामोज्जवसेनाति इमेहि नवहाकारेहि.
कामं चेत्थ एकस्स पुग्गलस्स तयो एव आकारा लब्भन्ति, तन्तिवसेन पन सब्बेसं पाळिआरुळ्हत्ता, तेसं वसेन परिकम्मस्स कातब्बत्ता च ‘‘तत्रायं भिक्खु नवहाकारेही’’ति वुत्तं. एवं पजानतोति एवं यथावुत्तेहि आकारेहि अस्सासपस्सासे पजानतो, तत्थ मनसिकारं पवत्तेन्तस्स. एकेनाकारेनाति दीघं अस्सासादीसु चतूसु आकारेसु एकेन आकारेन, नवसु तीसु वा एकेन. तथा हि वक्खति –
‘‘दीघो रस्सो च अस्सासो, पस्सासोपि च तादिसो;
चत्तारो वण्णा वत्तन्ति, नासिकग्गे व भिक्खुनो’’ति.
अयं ¶ भावना अस्सासपस्सासकायानुपस्सनाति कत्वा वुत्तं ‘‘कायानुपस्सनासतिपट्ठानभावना सम्पज्जती’’ति.
इदानि पाळिवसेनेव ते नव आकारे, भावनाविधिञ्च दस्सेतुं ‘‘यथाहा’’तिआदि आरद्धं. तत्थ कथं पजानातीति पजाननविधिं कथेतुकम्यताय पुच्छति. दीघं अस्सासन्ति वुत्तलक्खणं दीघं अस्सासं. अद्धानसङ्खातेति ‘‘अद्धान’’न्ति सङ्खं गते दीघे काले, दीघं खणन्ति अत्थो. कोट्ठासपरियायो वा सङ्खात-सद्दो ‘‘थेय्यसङ्खात’’न्तिआदीसु (पारा. ९१) विय, तस्मा अद्धानसङ्खातेति अद्धानकोट्ठासे, देसभागेति अत्थो. छन्दो उप्पज्जतीति भावनाय पुब्बेनापरं विसेसं आवहन्तिया लद्धस्सादत्ता तत्थ सातिसयो कत्तुकामतालक्खणो कुसलच्छन्दो उप्पज्जति. छन्दवसेनाति तथापवत्तछन्दस्स वसेन सविसेसं भावनमनुयुञ्जन्तस्स कम्मट्ठानं वुद्धिं फातिं गमेन्तस्स. ततो सुखुमतरन्ति यथावुत्तछन्दप्पवत्तिया पुरिमतो सुखुमतरं. भावनाबलेन हि पटिप्पस्सद्धदरथपरिळाहताय कायस्स अस्सासपस्सासा सुखुमतरा हुत्वा पवत्तन्ति. पामोज्जं उप्पज्जतीति अस्सासपस्सासानं सुखुमतरभावेन आरम्मणस्स सन्ततरताय, कम्मट्ठानस्स च वीथिपटिपन्नताय भावनाचित्तसहगतो पमोदो खुद्दिकादिभेदा ¶ तरुणपीति उप्पज्जति. चित्तं विवत्ततीति अनुक्कमेन अस्सासपस्सासानं अतिविय सुखुमतरभावप्पत्तिया अनुपट्ठहने विचेतब्बाकारप्पत्तेहि चित्तं विनिवत्ततीति केचि. भावनाबलेन पन सुखुमतरभावप्पत्तेसु अस्सासपस्सासेसु तत्थ पटिभागनिमित्ते उप्पन्ने पकतिअस्सासपस्सासतो चित्तं निवत्तति. उपेक्खा सण्ठातीति तस्मिं पटिभागनिमित्ते उपचारप्पनाभेदे समाधिम्हि उप्पन्ने पुन झाननिब्बत्तनत्थं ब्यापाराभावतो अज्झुपेक्खनं होतीति. सा पनायं उपेक्खा तत्रमज्झत्तुपेक्खाति वेदितब्बा.
इमेहि नवहि आकारेहीति इमेहि यथावुत्तेहि नवहि पकारेहि पवत्ता. दीघं अस्सासपस्सासा कायोति दीघाकारा अस्सासपस्सासा चुण्णविचुण्णापि समूहट्ठेन कायो. अस्सासपस्सासे निस्साय उप्पन्ननिमित्तम्पेत्थ अस्सासपस्साससमञ्ञमेव वुत्तं. उपट्ठानं सतीति आरम्मणं उपगन्त्वा तिट्ठतीति सति उपट्ठानं नाम. अनुपस्सना ¶ ञाणन्ति समथवसेन निमित्तस्स अनुपस्सना, विपस्सनावसेन अस्सासपस्सासे, तन्निस्सयञ्च कायं ‘‘रूप’’न्ति, चित्तं तंसम्पयुत्तधम्मे च ‘‘अरूप’’न्ति ववत्थपेत्वा नामरूपस्स अनुपस्सना च ञाणं, तत्थ यथाभूतावबोधो. कायो उपट्ठानन्ति सो कायो आरम्मणकरणवसेन उपगन्त्वा सति एत्थ तिट्ठतीति उपट्ठानं नाम. एत्थ च ‘‘कायो उपट्ठान’’न्ति इमिना इतरकायस्सापि सङ्गहो होति यथावुत्तसम्मसनचारस्सापि इध इच्छितत्ता. नो सतीति सो कायो सति नाम न होति. सति उपट्ठानञ्चेव सति च सरणट्ठेन, उपतिट्ठनट्ठेन च. ताय सतियाति यथावुत्ताय सतिया. तेन ञाणेनाति यथावुत्तेनेव ञाणेन. तं कायन्ति तं अस्सासपस्सासकायञ्चेव तन्निस्सयरूपकायञ्च. अनुपस्सतीति झानसम्पयुत्तञाणेन चेव विपस्सनाञाणेन च अनु अनु पस्सति. तेन वुच्चति काये कायानुपस्सनासतिपट्ठानभावनाति तेन अनुपस्सनेन यथावुत्ते काये अयं कायानुपस्सनासतिपट्ठानभावनाति वुच्चति.
इदं वुत्तं होति – या अयं यथावुत्ते अस्सासपस्सासकाये, तस्स निस्सयभूते करजकाये च कायस्सेव अनुपस्सना अनुदकभूताय मरीचिया उदकानुपस्सना विय न अनिच्चादिसभावे काये निच्चादिभावानुपस्सना, अथ खो यथारहं अनिच्चदुक्खानत्तासुभभावस्सेवानुपस्सना. अथ वा काये ‘‘अह’’न्ति वा ‘‘मम’’न्ति वा ‘‘इत्थी’’ति वा ‘‘पुरिसो’’ति वा गहेतब्बस्स कस्सचि अभावतो तादिसं अननुपस्सित्वा कायमत्तस्सेव अनुपस्सना ¶ कायानुपस्सना, ताय कायानुपस्सनाय सम्पयुत्ता सतियेव उपट्ठानं सतिपट्ठानं, तस्स भावना वड्ढना कायानुपस्सनासतिपट्ठानभावनाति.
एस नयोति ‘‘नवहि आकारेही’’तिआदिना वुत्तविधिं रस्स-पदे अतिदिसति. एत्थाति एतस्मिं यथादस्सिते ‘‘कथं दीघं अस्ससन्तो’’तिआदिना (म. नि. ३.१४८; सं. नि. ५.९८६; पारा. १६५) आगते पाळिनये. इधाति इमस्मिं रस्सपदवसेन आगते पाळिनये.
अयन्ति योगावचरो. अद्धानवसेनाति दीघकालवसेन. इत्तरवसेनाति परित्तकालवसेन. इमेहि आकारेहीति इमेहि नवहि आकारेहि.
तादिसोति ¶ दीघो, रस्सो च. चत्तारो वण्णाति चत्तारो आकारा, ते च दीघादयो एव. नासिकग्गे व भिक्खुनोति गाथाबन्धसुखत्थं रस्सं कत्वा वुत्तं ‘‘नासिकग्गे वा’’ति, वा-सद्दो अनियमत्थो, तेन उत्तरोट्ठं सङ्गण्हाति.
२२०. सब्बकायपटिसंवेदीति सब्बस्स कायस्स पटि पटि पच्चेकं सम्मदेव वेदनसीलो जाननसीलो, तस्स वा पटि पटि सम्मदेव वेदो एतस्स अत्थि, तं वा पटि पटि सम्मदेव वेदमानोति अत्थो. तत्थ तत्थ सब्ब-ग्गहणेन अस्सासादिकायस्स अनवसेसपरियादाने सिद्धेपि अनेककलापसमुदायभावतो तस्स सब्बेसम्पि भागानं संवेदनदस्सनत्थं पटि-सद्दग्गहणं. तत्थ सक्कच्चकारीभावदस्सनत्थं सं-सद्दग्गहणन्ति इममत्थं दस्सेन्तो ‘‘सकलस्सा’’तिआदिमाह. तत्थ यथा समानेपि अस्सासपस्सासेसु योगिनो पटिपत्तिविधाने पच्चेकं सक्कच्चंयेव पटिपज्जितब्बन्ति दस्सेतुं विसुं देसना कता, एवं तमेवत्थं दीपेतुं सतिपि अत्थस्स समानताय ‘‘सकलस्सा’’तिआदिना पदद्वयस्स विसुं विसुं अत्थवण्णना कताति वेदितब्बं. पाकटं करोन्तोति विभूतं करोन्तो, सब्बसो विभावेन्तोति अत्थो. पाकटीकरणं विभावनं तत्थ असम्मुय्हनं ञाणेनेव नेसं पवत्तनेन होतीति दस्सेन्तो ‘‘एवं विदितं करोन्तो’’तिआदिमाह. तत्थ तस्माति यस्मा ञाणसम्पयुत्तचित्तेनेव अस्सासपस्सासे पवत्तेति, न विप्पयुत्तचित्तेन, तस्मा एवंभूतो सब्बकायपटिसंवेदी अस्ससिस्सामि पस्ससिस्सामीति सिक्खतीति वुच्चति बुद्धादीहीति योजना. चुण्णविचुण्णविसटेति अनेककलापताय चुण्णविचुण्णभावेन ¶ विसटे. आदि पाकटो होति सतिया, ञाणस्स च वसेन तथा पुब्बाभिसङ्खारस्स पवत्तत्ता. तादिसेन भवितब्बन्ति चतुत्थपुग्गलसदिसेन भवितब्बं, पगेव सतिं, ञाणञ्च पच्चुपट्ठपेत्वा तीसुपि ठानेसु ञाणसम्पयुत्तमेव चित्तं पवत्तेतब्बन्ति अधिप्पायो.
एवन्ति वुत्तप्पकारेन सब्बकायपटिसंवेदनवसेनेव. घटतीति उस्सहति. वायमतीति वायामं करोति, मनसिकारं पवत्तेतीति अत्थो. तथाभूतस्साति आनापानस्सतिं भावेन्तस्स. संवरोति सति ¶ , वीरियम्पि वा. ताय सतियाति या आनापाने आरब्भ पवत्ता सति, ताय. तेन मनसिकारेनाति यो सो तत्थ सतिपुब्बङ्गमो भावनामनसिकारो, तेन सद्धिन्ति अधिप्पायो. आसेवतीति ‘‘तिस्सो सिक्खायो’’ति वुत्ते अधिकुसलधम्मे आसेवति. तदासेवनञ्हेत्थ सिक्खनन्ति अधिप्पेतं.
पुरिमनयेति पुरिमस्मिं भावनानये, पठमवत्थुद्वयेति अधिप्पायो. तत्थापि कामं ञाणुप्पादनं लब्भतेव अस्सासपस्सासानं याथावतो दीघरस्सभावावबोधसब्भावतो, तथापि तं न दुक्करं यथापवत्तानं तेसं गहणमत्तभावतोति तत्थ वत्तमानकालप्पयोगो कतो. इदं पन दुक्करं पुरिसस्स खुरधारायं गमनसदिसं, तस्मा सातिसयेनेत्थ पुब्बाभिसङ्खारेन भवितब्बन्ति दीपेतुं अनागतकालप्पयोगो कतोति इममत्थं दस्सेतुं ‘‘तत्थ यस्मा’’तिआदि वुत्तं. तत्थ ञाणुप्पादनादीसूति आदि-सद्देन कायसङ्खारपस्सम्भनपीतिपटिसंवेदनादिं सङ्गण्हाति. केचि पनेत्थ ‘‘संवरसमादानानं सङ्गहो’’ति वदन्ति.
कायसङ्खारन्ति अस्सासपस्सासं. सो हि चित्तसमुट्ठानोपि समानो करजकायप्पटिबद्धवुत्तिताय तेन सङ्खरीयतीति कायसङ्खारोति वुच्चति. यो पन ‘‘कायसङ्खारो वचीसङ्खारो’’ति (म. नि. १.१०२) एवमागतो कायसङ्खारो चेतनालक्खणो सतिपि द्वारन्तरुप्पत्तियं येभुय्यवुत्तिया, तब्बहुलवुत्तिया च कायद्वारेन लक्खितो, सो इध नाधिप्पेतो. पस्सम्भेन्तोतिआदीसु पच्छिमं पच्छिमं पदं पुरिमस्स पुरिमस्स अत्थवचनं, तस्मा पस्सम्भनं नाम वूपसमनं, तञ्च तथापयोगे असति उप्पज्जनारहस्स ओळारिकस्स कायसङ्खारस्स पयोगसम्पत्तिया अनुप्पादनन्ति दट्ठब्बं. तत्राति ‘‘ओळारिकं कायसङ्खारं पस्सम्भेन्तो’’ति एत्थ. अपरिग्गहितकालेति कम्मट्ठानस्स अनारद्धकाले, ततो एव कायचित्तानम्पि अपरिग्गहितकाले. ‘‘निसीदति ¶ पल्लङ्कं आभुजित्वा उजुं कायं पणिधाया’’ति हि इमिना कायपरिग्गहो, ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति इमिना चित्तपरिग्गहो वुत्तो. तेनेवाह ‘‘कायोपि चित्तम्पि परिग्गहिता होन्ती’’ति. कायोति करजकायो. सदरथाति सपरिळाहा, सा ¶ च नेसं सदरथता गरुभावेन विय ओळारिकताय अविनाभाविनीति आह ‘‘ओळारिका’’ति. बलवतराति सबला थूला. सन्ता होन्तीति चित्तं तावं बहिद्धा विक्खेपाभावेन एकग्गं हुत्वा कम्मट्ठानं परिग्गहेत्वा पवत्तमानं सन्तं होति वूपसन्तं, ततो एव तंसमुट्ठाना रूपधम्मा लहुमुदुकम्मञ्ञभावप्पत्ता, तदनुगुणताय सेसं तिसन्ततिरूपन्ति एवं चित्ते, काये च वूपसन्ते पवत्तमाने तन्निस्सिता अस्सासपस्सासा सन्तसभावा अनुक्कमेन सुखुमतरसुखुमतमा हुत्वा पवत्तन्ति. तेन वुत्तं ‘‘यदा पनस्स कायोपी’’तिआदि.
आभुजनं आभोगो, ‘‘पस्सम्भेमी’’ति पठमावज्जना. सम्मा अनु अनु आहरणं समन्नाहारो, तस्मिंयेव अत्थे अपरापरं पवत्तआवज्जना. तस्सेव अत्थस्स मनसि करणं चित्ते ठपनं मनसिकारो. वीमंसा पच्चवेक्खणा.
सारद्धेति सदरथे सपरिळाहे. अधिमत्तन्ति बलवं ओळारिकं. लिङ्गविपल्लासेन वुत्तं. कायसङ्खारोति हि अधिप्पेतो. ‘‘अधिमत्तं हुत्वा पवत्तती’’ति किरियाविसेसनं वा एतं. सुखुमन्ति एत्थापि एसेव नयो. कायम्हीति एत्थ ‘‘चित्ते चा’’ति आनेत्वा सम्बन्धितब्बं.
२२१. पठमज्झानतो वुट्ठाय करियमानं दुतियज्झानस्स नानावज्जनं परिकम्मं पठमज्झानं विय दूरसमुस्सारितपटिपक्खन्ति कत्वा तंसमुट्ठानो कायसङ्खारो पठमज्झाने च दुतियज्झानूपचारे च ओळारिकोति सदिसो वुत्तो. एस नयो सेसूपचारद्वयेपि. अथ वा दुतियज्झानादीनं अधिगमाय पटिपज्जतो दुक्खापटिपदादिवसेन किलमतो योगिनो कायकिलमथचित्तूपघातादिवसेन, वितक्कादिसङ्खोभेन च सपरिफन्दताय चित्तप्पवत्तिया दुतियज्झानादिउपचारेसु कायसङ्खारस्स ओळारिकता वेदितब्बा. अतिसुखुमोति अञ्ञत्थ लब्भमानो कायसङ्खारो चतुत्थज्झाने अतिक्कन्तसुखुमो. सुखुमभावोपिस्स तत्थ नत्थि, कुतो ओळारिकता अप्पवत्तनतो. तेनाह ‘‘अप्पवत्तिमेव पापुणाती’’ति.
लाभिस्स ¶ सतो अनुपुब्बसमापत्तिसमापज्जनवेलं, एकासनेनेव वा सब्बेसं झानानं पटिलाभं ¶ सन्धाय मज्झिमभाणका हेट्ठिमहेट्ठिमज्झानतो उपरूपरिझानूपचारेपि सुखुमतरं इच्छन्ति. तत्थ हि सोपचारानं झानानं उपरूपरि विसेसवन्तता, सन्तता च सम्भवेय्य, एकावज्जनूपचारं वा सन्धाय एवं वुत्तं. एवञ्हि हेट्ठा वुत्तवादेन इमस्स वादस्स अविरोधो सिद्धो भिन्नविसयत्ता. सब्बेसञ्ञेवाति उभयेसम्पि. यस्मा ते सब्बेपि वुच्चमानेन विधिना पस्सद्धिमिच्छन्तियेव. ‘‘अपरिग्गहितकाले पवत्तकायसङ्खारो परिग्गहितकाले पटिप्पस्सम्भती’’ति इदं सदिससन्तानताय वुत्तं. न हि ते एव ओळारिका अस्सासादयो सुखुमा होन्ति. पस्सम्भनाकारो पन नेसं हेट्ठा वुत्तोयेव.
महाभूतपरिग्गहे सुखुमोति चतुधातुमुखेन विपस्सनाभिनिवेसं सन्धाय वुत्तं. सकलरूपपरिग्गहे सुखुमो भावनाय उपरूपरि पणीतभावतो. तेनेवाह ‘‘रूपारूपपरिग्गहे सुखुमो’’ति. लक्खणारम्मणिकविपस्सनाति कलापसम्मसनमाह. निब्बिदानुपस्सनतो पट्ठाय बलवविपस्सना. ततो ओरं दुब्बलविपस्सना. पुब्बे वुत्तनयेनाति ‘‘अपरिग्गहितकाले’’तिआदिना समथनये वुत्तेन नयेन ‘‘अपरिग्गहे पवत्तो कायसङ्खारो महाभूतपरिग्गहे पटिप्पस्सम्भती’’तिआदिना विपस्सनानयेपि पटिप्पस्सद्धि योजेतब्बाति वुत्तं होति.
अस्साति इमस्स ‘‘पस्सम्भयं कायसङ्खार’’न्ति पदस्स. चोदनासोधनाहीति अनुयोगपरिहारेहि. एवन्ति इदानि वुच्चमानाकारेन.
कथन्ति यं इदं ‘‘पस्सम्भयं…पे… सिक्खती’’ति (पटि. म. १.१७१) वुत्तं, तं कथं केन पकारेन कायसङ्खारस्स पस्सम्भनं, योगिनो च सिक्खनं होतीति कथेतुकम्यताय पुच्छित्वा कायसङ्खारे सरूपतो, ओळारिकसुखुमतो, वूपसमतो, अनुयोगपरिहारतो च दस्सेतुं ‘‘कतमे कायसङ्खारा’’तिआदि आरद्धं. तत्थ कायिकाति रूपकाये भवा. कायपटिबद्धाति कायसन्निस्सिता. काये सति होन्ति, असति न होन्ति, ततो एव ते अकायसमुट्ठानापि कायेन सङ्खरीयन्तीति कायसङ्खारा. पस्सम्भेन्तोति ओळारिकोळारिकं पस्सम्भेन्तो. सेसपदद्वयं तस्सेव वेवचनं. ओळारिकञ्हि कायसङ्खारं अवूपसन्तसभावं सन्निसीदापेन्तो ¶ ‘‘पस्सम्भेन्तो’’ति वुच्चति, अनुप्पादनिरोधं पापेन्तो ‘‘निरोधेन्तो’’ति, सुट्ठु सन्तसभावं नयन्तो ‘‘वूपसमेन्तो’’ति.
यथारूपेहीति ¶ यादिसेहि. कायसङ्खारेहीति ओळारिकेहि कायसङ्खारेहि. आनमनाति अभिमुखभावेन कायस्स नमना. विनमनाति विसुं विसुं पस्सतो नमना. सन्नमनाति सब्बतो, सुट्ठु वा नमना. पणमनाति पच्छतो नमना. इञ्जनादीनि आनमनादीनं वेवचनानि, अधिमत्तानि वा अभिमुखं चलनादीनि आनमनादयो, मन्दानि इञ्जनादयो. पस्सम्भयं कायसङ्खारन्ति तथारूपं आनमनादीनं कारणभूतं ओळारिकं कायसङ्खारं पस्सम्भेन्तो. तस्मिं हि पस्सम्भिते आनमनादयोपि पस्सम्भिता एव होन्ति.
सन्तं सुखुमन्ति यथारूपेहि कायसङ्खारेहि कायस्स अपरिप्फन्दनहेतूहि आनमनादयो न होन्ति, तथारूपं दरथाभावतो सन्तं, अनोळारिकताय सुखुमं. पस्सम्भयं कायसङ्खारन्ति सामञ्ञतो एकं कत्वा वदति. अथ वा पुब्बे ओळारिकोळारिकं कायसङ्खारं पटिप्पस्सम्भेन्तो अनुक्कमेन कायस्स अपरिप्फन्दनहेतुभूते सुखुमसुखुमतरे उप्पादेत्वा तेपि पटिप्पस्सम्भेत्वा परमसुखुमताय कोटिप्पत्तं यं कायसङ्खारं पटिप्पस्सम्भेति, तं सन्धाय वुत्तं ‘‘सन्तं सुखुमं पस्सम्भयं कायसङ्खार’’न्ति.
इतीतिआदि चोदकवचनं. तत्थ इतीति पकारत्थे निपातो. किराति अरुचिसूचने, एवं चेति अत्थो. अयञ्हेत्थ अधिप्पायो – वुत्तप्पकारेन यदि अतिसुखुमम्पि कायसङ्खारं पस्सम्भेतीति. एवं सन्तेति एवं सति तया वुत्ताकारे लब्भमाने. वातूपलद्धियाति वातस्स उपलद्धिया. च-सद्दो समुच्चयत्थो, अस्सासादिवातारम्मणस्स चित्तस्स पभावना उप्पादना पवत्तना न होति, ते च तेन पस्सम्भेतब्बाति अधिप्पायो. अस्सासपस्सासानञ्च भावनाति ओळारिके अस्सासपस्सासे भावनाय पटिप्पस्सम्भेत्वा सुखुमानं तेसं पभावना च न होति, उभयेसं तेसं तेन पटिप्पस्सम्भेतब्बतो. आनापानस्सतियाति आनापानारम्मणाय सतिया च पवत्तनं न होति, आनापानानं अभावतो. ततो एव तंसम्पयुत्तस्स आनापानस्सतिसमाधिस्स च पभावना उप्पादनापि न होति. न हि कदाचि आरम्मणेन विना सारम्मणधम्मा सम्भवन्ति. न च नं तन्ति एत्थ नन्ति निपातमत्तं ¶ . तं वुत्तविधानं समापत्तिं पण्डिता पञ्ञवन्तो न चेव समापज्जन्तिपि ततो न वुट्ठहन्तिपीति योजना. एवं चोदको सब्बेन सब्बं अभावूपनयनं पस्सम्भनन्ति अधिप्पायेन चोदेति.
पुन इति किरातिआदि यथावुत्ताय चोदनाय विस्सज्जना. तत्थ किराति ‘‘यदी’’ति एतस्स ¶ अत्थे निपातो. इति किर सिक्खति, मया वुत्ताकारेन यदि सिक्खतीति अत्थो. एवं सन्तेति एवं पस्सम्भने सति. पभावना होतीति यदिपि ओळारिका कायसङ्खारा पटिप्पस्सम्भन्ति, सुखुमा पन अत्थेवाति अनुक्कमेन परमसुखुमभावप्पत्तस्स वसेन निमित्तुप्पत्तिया आनापानस्सतिया, आनापानस्सतिसमाधिस्स च पभावना इज्झतेवाति अधिप्पायो.
यथा कथं वियाति यथावुत्तविधानं तं कथं विय दट्ठब्बं, अत्थि किञ्चि तदत्थसम्पटिपादने ओपम्मन्ति अधिप्पायो. इदानि ओपम्मं दस्सेतुं ‘‘सेय्यथापी’’तिआदि वुत्तं. तत्थ सेय्यथापीति ओपम्मत्थे निपातो. कंसेति कंसभाजने. निमित्तन्ति निमित्तस्स, तेसं सद्दानं पवत्ताकारस्साति अत्थो. सामिअत्थे हि इदं उपयोगवचनं. सुग्गहितत्ताति सुट्ठु गहितत्ता. सुमनसिकतत्ताति सुट्ठु चित्ते ठपितत्ता. सूपधारितत्ताति सम्मदेव उपधारितत्ता सल्लक्खितत्ता. सुखुमका सद्दाति अनुरवे आह, ये अप्पका. अप्पत्थो हि अयं क-सद्दो. सुखुमसद्दनिमित्तारम्मणतापीति सुखुमो सद्दोव निमित्तं सुखुमसद्दनिमित्तं, तदारम्मणतायपि. किं वुत्तं होति? कामं तदासुखुमापि सद्दा निरुद्धा, सद्दनिमित्तस्स पन सुग्गहितत्ता सुखुमतरसद्दनिमित्तारम्मणभावेनापि चित्तं पवत्तति. आदितो पट्ठाय हि तस्स तस्स निरुद्धस्स सद्दस्स निमित्तं अविक्खित्तेन चित्तेन उपधारेन्तस्स अनुक्कमेन परियोसाने अतिसुखुमसद्दनिमित्तम्पि आरम्मणं कत्वा चित्तं पवत्ततेव. चित्तं न विक्खेपं गच्छति तस्मिं यथाउपट्ठिते निमित्ते समाधानसब्भावतो.
एवं सन्तेतिआदि वुत्तस्सेवत्थस्स निगमनवसेन वुत्तं. तत्थ यस्स सुत्तपदस्स सद्धिं चोदनासोधनाहि अत्थो वुत्तो, तं उद्धरित्वा कायानुपस्सनासतिपट्ठानानि विभागतो दस्सेतुं ‘‘पस्सम्भय’’न्तिआदि वुत्तं. तं सब्बं वुत्तनयत्ता उत्तानमेव.
२२२. आदिकम्मिकस्स ¶ कम्मट्ठानवसेनाति समथकम्मट्ठानं सन्धाय वुत्तं. विपस्सनं कम्मट्ठानं पन इतरचतुक्केसुपि लब्भतेव. एत्थाति पठमचतुक्के. पञ्चसन्धिकन्ति पञ्चपब्बं, पञ्चभागन्ति अत्थो.
कम्मट्ठानस्स उग्गण्हनन्ति कम्मट्ठानगन्थस्स उग्गण्हनं. तदत्थपरिपुच्छा कम्मट्ठानस्स परिपुच्छना ¶ . अथ वा गन्थतो, अत्थतो च कम्मट्ठानस्स उग्गण्हनं उग्गहो. तत्थ संसयपरिपुच्छना परिपुच्छा. कम्मट्ठानस्स उपट्ठानन्ति निमित्तुपट्ठानं, एवं भावनमनुयुञ्जन्तस्स ‘‘एवमिध निमित्तं उपट्ठाती’’ति उपधारणं, तथा कम्मट्ठानप्पना ‘‘एवं झानमप्पेती’’ति. कम्मट्ठानस्स लक्खणन्ति गणनानुबन्धनाफुसनानं वसेन भावनं उस्सुक्कापेत्वा ठपनाय सम्पत्ति, ततो परम्पि वा सल्लक्खणादिवसेन मत्थकप्पत्तीति कम्मट्ठानसभावस्स सल्लक्खणं. तेनाह ‘‘कम्मट्ठानसभावूपधारणन्ति वुत्तं होती’’ति.
अत्तनापि न किलमति ओधिसो कम्मट्ठानस्स उग्गण्हनतो. ततो एव आचरियम्पि न विहेसेति धम्माधिकरणम्पि भावनाय मत्थकं पापनतो. तस्माति तं निमित्तं अत्तनो अकिलमनआचरियाविहेसनहेतु. थोकन्ति थोकं थोकं. उग्गहेतब्बतो उग्गहो, सब्बोपि कम्मट्ठानविधि, न पुब्बे वुत्तउग्गहमत्तं. आचरियतो उग्गहो आचरियुग्गहो, ततो. एकपदम्पीति एककोट्ठासम्पि.
२२३. अनुवहनाति अस्सासपस्सासानं अनुगमनवसेन सतिया निरन्तरं अनुपवत्तना. फुसनाति अस्सासपस्सासे गणेन्तस्स गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तस्स यथा अप्पना होति, तथा चित्तं ठपेन्तस्स च नासिकग्गादिट्ठानस्स नेसं फुसना. यस्मा पन गणनादिवसेन विय फुसनावसेन विसुं मनसिकारो नत्थि, फुट्ठफुट्ठट्ठानेयेव गणनादि कातब्बन्ति दस्सेतुं इध फुसनागहणन्ति दीपेन्तो ‘‘फुसनाति फुट्ठट्ठान’’न्ति आह. ठपनाति समाधानं. तं हि सम्मदेव आरम्मणे चित्तस्स आधानं ठपनं होति. तथा हि समाधि ‘‘चित्तस्स ठिति सण्ठिती’’ति (ध. स. ११.१५) निद्दिट्ठो. समाधिप्पधाना पन अप्पनाति आह ‘‘ठपनाति अप्पना’’ति. अनिच्चतादीनं सल्लक्खणतो सल्लक्खणा विपस्सना. पवत्ततो, निमित्ततो च विनिवट्टनतो विवट्टना नाम मग्गो. सकलसंकिलेसपटिप्पस्सद्धिभावतो ¶ सब्बसो सुद्धीति पारिसुद्धि फलं. तेसन्ति विवट्टनापारिसुद्धीनं. पटिपस्सनाति पटि पटि दस्सनं पेक्खनं. तेनाह ‘‘पच्चवेक्खणा’’ति.
खण्डन्ति एकं तीणि पञ्चाति एवं गणनाय खण्डनं. ओकासेति गणनविधिं सन्धायाह. गणननिस्सितोव न कम्मट्ठाननिस्सितो. ‘‘सिखाप्पत्तं नु खो’’ति इदं चिरतरं गणनाय मनसि करोन्तस्स वसेन वुत्तं. सो हि तथा लद्धं अविक्खेपमत्तं निस्साय एवं मञ्ञेय्य ¶ . ‘‘अस्सासपस्सासेसु यो उपट्ठाति, तं गहेत्वा’’ति इदं अस्सासपस्सासेसु यस्स एकोव पठमं उपट्ठाति, तं सन्धाय वुत्तं, यस्स पन उभोपि उपट्ठहन्ति, तेन उभयम्पि गहेत्वा गणेतब्बं. ‘‘यो उपट्ठाती’’ति इमिना च द्वीसु नासापुटवातेसु यो पाकटतरो उपट्ठाति, सो गहेतब्बोति अयम्पि अत्थो दीपितोति दट्ठब्बं. पवत्तमानं पवत्तमानन्ति आमेडितवचनेन निरन्तरं अस्सासपस्सासानं उपलक्खणं दस्सेति. एवन्ति वुत्तप्पकारेन उपलक्खेत्वा वाति अत्थो. पाकटा होन्ति गणनावसेन बहिद्धा विक्खेपाभावतो.
पलिघस्स परिवत्तनं, तं यत्थ निक्खिपन्ति, सो पलिघत्थम्भो. तियामरत्तिन्ति अच्चन्तसंयोगे उपयोगवचनं. पुरिमनयेनाति सीघगणनाय, गोपालकगणनायाति अत्थो. एको द्वे तीणि चत्तारि पञ्चाति गणनाविधिदस्सनं. तस्मा अट्ठातिआदीसुपि एकतो पट्ठायेव पच्चेकं अट्ठादीनि पापेतब्बानि. सीघं सीघं गणेतब्बमेव. कस्माति तत्थ कारणं, निदस्सनञ्च दस्सेति ‘‘गणनपटिबद्धे ही’’तिआदिना. तत्थ अरीयति तेन नावाति अरित्तं, पाजनदण्डो. अरित्तेन उपत्थम्भनं अरित्तुपत्थम्भनं, तस्स वसेन.
निप्परियायतो निरन्तरप्पवत्ति नाम ठपनायमेवाति आह ‘‘निरन्तरं पवत्तं विया’’ति. अन्तो पविसन्तं वातं मनसि करोन्तो अन्तो चित्तं पवेसेति नाम. बहि चित्तनीहरणेपि एसेव नयो. वातब्भाहतन्ति अब्भन्तरगतं वातं बहुलं मनसि करोन्तस्स वातेन तं ठानं अब्भाहतं विय, मेदेन पूरितं विय च होति, तथा उपट्ठाति. नीहरतो फुट्ठोकासं ¶ मुञ्चित्वा, तथा पन नीहरतो वातस्स गतिसमन्नेसनमुखेन नानारम्मणेसु चित्तं विधावतीति आह ‘‘पुथुत्तारम्मणे चित्तं विक्खिपती’’ति.
एतन्ति एतं अस्सासपस्सासजातं.
२२४. अनुगमनन्ति पवत्तपवत्तानं अस्सासपस्सासानं आरम्मणकरणवसेन सतिया अनु अनु पवत्तनं अनुगच्छनं. तेनेवाह ‘‘तञ्च खो न आदिमज्झपरियोसानानुगमनवसेना’’ति. नाभि आदि तत्थ पठमं उप्पज्जनतो. पठमुप्पत्तिवसेन हि इध आदिचिन्ता, न उप्पत्तिमत्तवसेन. तथा हि ते नाभितो पट्ठाय याव नासिकग्गा सब्बत्थ उप्पज्जन्तेव. यत्थ यत्थ च उप्पज्जन्ति, तत्थ तत्थेव भिज्जन्ति धम्मानं गमनाभावतो. यथापच्चयं पन देसन्तरुप्पत्तियं ¶ गतिसमञ्ञा. हदयं मज्झन्ति हदयसमीपं तस्स उपरिभागो मज्झं. नासिकग्गं परियोसानन्ति नासिकट्ठानं तस्स परियोसानं अस्सासपस्साससमञ्ञाय तदवधिभावतो. तथा हेते ‘‘चित्तसमुट्ठाना’’ति वुत्ता, न च बहिद्धा चित्तसमुट्ठानानं सम्भवो अत्थि. तेनाह ‘‘अब्भन्तरं पविसनवातस्स नासिकग्गं आदी’’ति. पविसननिक्खमनपरियायो पन तंसदिसवसेन वुत्तोति वेदितब्बो. विक्खेपगतन्ति विक्खेपं उपगतं, विक्खित्तं असमाहितन्ति अत्थो. सारद्धायाति सदरथभावाय. इञ्जनायाति कम्मट्ठानमनसिकारस्स चलनाय.
विक्खेपगतेन चित्तेनाति हेतुम्हि करणवचनं, इत्थम्भूतलक्खणे वा. सारद्धाति सदरथा. इञ्जिताति इञ्जनका चलनका. तथा फन्दिता.
आदिमज्झपरियोसानवसेनाति आदिमज्झपरियोसानानुगमनवसेन न मनसि कातब्बन्ति सम्बन्धो. ‘‘अनुबन्धनाय मनसि करोन्तेन फुसनावसेन च ठपनावसेन च मनसि कातब्ब’’न्ति येनाधिप्पायेन वुत्तं, तं विवरितुं ‘‘गणनानुबन्धनावसेन विया’’तिआदिमाह. तत्थ विसुं मनसिकारो नत्थीति गणनाय, अनुबन्धनाय च विना यथाक्कमं केवलं फुसनावसेन, ठपनावसेन च कम्मट्ठानमनसिकारो नत्थि. ननु फुसनाय विना ठपनाय विय, फुसनाय विना गणनायपि मनसिकारो नत्थियेव? यदिपि नत्थि, गणना पन यथा कम्मट्ठानमनसिकारस्स मूलभावतो पधानभावेन ¶ गहेतब्बा, एवं अनुबन्धना ठपनाय, ताय विना ठपनाय असम्भवतो. तस्मा सतिपि फुसनाय नानन्तरिकभावे गणनानुबन्धना एव मूलभावतो पधानभावेन गहेत्वा इतरासं तदभावं दस्सेन्तो आह ‘‘गणनानुबन्धनावसेन विय हि फुसनाठपनावसेन विसुं मनसिकारो नत्थी’’ति. यदि एवं ता कस्मा उद्देसे विसुं गहिताति आह ‘‘फुट्ठफुट्ठट्ठानेयेवा’’तिआदि. तत्थ ‘‘फुट्ठफुट्ठट्ठानेयेव गणेन्तो’’ति इमिना गणनाय फुसना अङ्गन्ति दस्सेति. तेनाह ‘‘गणनाय च फुसनाय च मनसि करोती’’ति. तत्थेवाति फुट्ठफुट्ठट्ठानेयेव. तेति अस्सासपस्सासे. सतिया अनुबन्धन्तोति गणनावीथिं अनुगन्त्वा सतिया निबन्धन्तो, फुट्ठोकासेयेव ते निरन्तरं उपधारेन्तोति अत्थो. अप्पनावसेन चित्तं ठपेन्तोति यथा अप्पना होति, एवं यथाउपट्ठिते निमित्ते चित्तं ठपेन्तो समादहन्तो. अनुबन्धनाय चातिआदीसु अनुबन्धनाय च फुसनाय च ठपनाय च मनसि करोतीति वुच्चतीति योजना. स्वायमत्थोति य्वायं ‘‘फुट्ठफुट्ठट्ठानेयेव गणेन्तो, तत्थेव गणनं पटिसंहरित्वा ¶ ते सतिया अनुबन्धन्तो’’ति च वुत्तो, सो अयमत्थो. या अच्चन्ताय न मिनोति न विनिच्छिनाति, सा मानस्स समीपेति उपमा यथा ‘‘गोणो विय गवयो’’ति.
२२५. पङ्गुळोति पीठसप्पी. दोला पेखोलो. कीळतन्ति कीळन्तानं. मातापुत्तानन्ति अत्तनो भरियाय, पुत्तस्स च. उभो कोटियोति आगच्छन्तस्स पुरिमकोटिं, गच्छन्तस्स पच्छिमकोटिन्ति द्वेपि कोटियो. मज्झन्ति दोलाफलकस्सेव मज्झं. उपनिबन्धनथम्भो वियाति उपनिबन्धनथम्भो, नासिकग्गं, मुखनिमित्तं वा, तस्स मूले समीपे ठत्वा. कथं ठत्वा? सतिया वसेन. सतिञ्हि तत्थ सूपट्ठितं करोन्तो योगावचरो तत्थ ठितो नाम होति, अवयवधम्मेन समुदायस्स अपदिसितब्बतो. निमित्तेति नासिकग्गादिनिमित्ते. सतिया निसीदन्तोति सतिवसेन निसीदन्तो. ‘‘सतिञ्हि तत्था’’तिआदिना ठाने विय वत्तब्बं. तत्थाति फुट्ठफुट्ठट्ठाने.
२२६. तेति ¶ नगरस्स अन्तोबहिगता मनुस्सा, तेसं सङ्गहा च हत्थगता.
२२७. आदितो पट्ठायाति उपमेय्यत्थदस्सनतो पट्ठाय. गाथायं निमित्तन्ति उपनिबन्धनानिमित्तं. अनारम्मणमेकचित्तस्साति एकस्स चित्तस्स न आरम्मणं, आरम्मणं न होन्तीति अत्थो. अजानतो च तयो धम्मेति निमित्तं अस्सासो पस्सासोति इमे तयो धम्मे आरम्मणकरणवसेन अविन्दन्तस्स. च-सद्दो ब्यतिरेके. भावनाति आनापानस्सतिसमाधिभावना. नुपलब्भतीति न उपलब्भति न सिज्झतीति अयं चोदनागाथाय अत्थो, दुतिया पन परिहारगाथा सुविञ्ञेय्याव.
कथन्ति तासं अत्थं विवरितुं कथेतुकम्यतापुच्छा. इमे तयो धम्मातिआदीसु पदयोजनाय सद्धिं अयमत्थनिद्देसो – इमे निमित्तादयो तयो धम्मा एकचित्तस्स कथं आरम्मणं न होन्ति, तथापि न चिमे न च इमे तयो धम्मा अविदिता होन्ति, कथं न च होन्ति अविदिता? तेसञ्हि अविदितत्ते चित्तञ्च कथं विक्खेपं न गच्छति, पधानञ्च भावनाय निप्फादकं वीरियञ्च कथं पञ्ञायति, नीवरणानं विक्खम्भकं सम्मदेव समाधानावहं भावनानुयोगसङ्खातं पयोगञ्च योगी कथं साधेति, उपरूपरि लोकियलोकुत्तरञ्च विसेसं कथमधिगच्छतीति.
इदानि ¶ तमत्थं ककचूपमाय साधेतुं ‘‘सेय्यथापी’’तिआदि वुत्तं. भूमिभागस्स विसमताय चञ्चले रुक्खे छेदनकिरिया न सुकरा सिया, तथा च सति ककचदन्तगति दुब्बिञ्ञेय्याति आह ‘‘समे भूमिभागे’’ति. ककचेनाति खुद्दकेन खरपत्तेन. तेनाह ‘‘पुरिसो’’ति. फुट्ठककचदन्तानन्ति फुट्ठफुट्ठककचदन्तानं वसेन. तेन ककचदन्तेहि फुट्ठफुट्ठट्ठानेयेव पुरिसस्स सतिया उपट्ठानं दस्सेति. तेनाह ‘‘न आगते वा गते वा ककचदन्ते मनसि करोती’’ति. ककचस्स आकड्ढनकाले पुरिसाभिमुखं पवत्ता आगता. पेल्लनकाले ततो विगता ‘‘गता’’ति वुत्ता. न च आगता वा गता वा ककचदन्ता अविदिता होन्ति सब्बत्थ सतिया उपट्ठितत्ता छिन्दितब्बट्ठानं अफुसित्वा गच्छन्तानं, आगच्छन्तानञ्च ककचदन्तानं अभावतो. पधानन्ति रुक्खस्स छेदनवीरियं ¶ . पयोगन्ति तस्सेव छेदनकिरियं. विसेसन्ति अनेकभावापादनं, तेन च साधेतब्बं पयोजनविसेसं.
यथा रुक्खोतिआदि उपमासंसन्दनं. उपनिबन्धति आरम्मणे चित्तं एतायाति सति उपनिबन्धना नाम, तस्सा अस्सासपस्सासानं सल्लक्खणस्स निमित्तन्ति उपनिबन्धनानिमित्तं, नासिकग्गं, मुखनिमित्तं वा. एवमेवाति यथापि सो पुरिसो ककचेन रुक्खं छिन्दन्तो आगतगते ककचदन्ते अमनसिकरोन्तोपि फुट्ठफुट्ठट्ठानेयेव सतिया उपट्ठपनेन आगतगते ककचदन्ते जानाति, सुत्तपदञ्च अविरज्झन्तो अत्थकिच्चं साधेति, एवमेव. नासिकग्गे मुखनिमित्तेति दीघनासिको नासिकग्गे इतरो मुखं दसनं निमीयति छादीयति एतेनाति मुखनिमित्तन्ति लद्धनामे उत्तरोट्ठे.
इदं पधानन्ति येन वीरियारम्भेन आरद्धवीरियस्स योगिनो कायोपि चित्तम्पि कम्मनियं भावनाकम्मक्खमं भावनाकम्मयोग्गं होति, इदं वीरियं पधानन्ति फलेन हेतुं दस्सेति. उपक्किलेसा पहीयन्तीति चित्तस्स उपक्किलेसभूतानि नीवरणानि विक्खम्भनवसेन पहीयन्ति. वितक्का वूपसमन्तीति ततो एव कामवितक्कादयो मिच्छावितक्का उपसमं गच्छन्ति, नीवरणप्पहानेन वा पठमज्झानाधिगमं दस्सेत्वा वितक्कवूपसमापदेसेन दुतियज्झानादीनमधिगममाह. अयं पयोगोति अयं झानाधिगमस्स हेतुभूतो कम्मट्ठानानुयोगो पयोगो. संयोजना पहीयन्तीति दसपि संयोजनानि मग्गपटिपाटिया समुच्छेदवसेन पहीयन्ति. अनुसया ब्यन्ती होन्तीति तथा सत्तपि अनुसया अनुप्पत्तिधम्मतापादनेन भङ्गमत्तस्सपि अनवसेसतो विगतन्ता होन्ति. एत्थ च संयोजनप्पहानं नाम अनुसयनिरोधेनेव होति, पहीनेसु च ¶ संयोजनेसु अनुसयानं लेसोपि न भविस्सतीति च दस्सनत्थं ‘‘संयोजना पहीयन्ति अनुसया ब्यन्ती होन्ती’’ति वुत्तं. अयं विसेसोति इमं समाधिं निस्साय अनुक्कमेन लब्भमानो अयं संयोजनप्पहानादिको इमस्स समाधिस्स विसेसोति अत्थो.
यस्साति येन. अनुपुब्बन्ति अनुक्कमेन. परिचिताति परिचिण्णा. अयं हेत्थ सङ्खेपत्थो – आनापानस्सति यथा बुद्धेन भगवता देसिता ¶ , तथेव येन दीघरस्सपजाननादिविधिना अनुपुब्बं परिचिता सुट्ठु भाविता, ततो एव परिपुण्णा सोळसन्नं वत्थूनं पारिपूरिया सब्बसो पुण्णा. सो भिक्खु इमं अत्तनो खन्धादिलोकं पञ्ञोभासेन पभासेति. यथा किं अब्भा मुत्तोव चन्दिमा अब्भुपक्किलेसविमुत्तो चन्दिमा तारकराजा वियाति.
इधाति ककचूपमायं. अस्साति योगिनो. इधाति वा इमस्मिं ठाने. अस्साति उपमाभूतस्स ककचस्स. आगतगतवसेन यथा तस्स पुरिसस्स अमनसिकारो, एवं अस्सासपस्सासानं आगतगतवसेन अमनसिकारमत्तमेव पयोजनं.
२२८. निमित्तन्ति पटिभागनिमित्तं. अवसेसझानङ्गपटिमण्डिताति अप्पनावितक्कादिअवसेसझानङ्गपटिमण्डिताति वदन्ति, विचारादीति पन वत्तब्बं निप्परियायेन वितक्कस्स अप्पनाभावतो. सो हि पाळियं ‘‘अप्पना ब्यप्पना’’ति (ध. स. ७) निद्दिट्ठो, तंसम्पयोगतो वा यस्मा झानं ‘‘अप्पना’’ति अट्ठकथावोहारो, झानङ्गेसु च समाधि पधानं, तस्मा तं ‘‘अप्पना’’ति दस्सेन्तो ‘‘अवसेसझानङ्गपटिमण्डिता अप्पनासङ्खाता ठपना च सम्पज्जती’’ति आह. कस्सचि पन गणनावसेनेव मनसिकारकालतो पभुतीति एत्थ ‘‘अनुक्कमतो…पे… लङ्घनाकारप्पत्तं विय होती’’ति एत्तको गन्थो परिहीनो.
सारद्धकायस्स कस्सचि पुग्गलस्स. ओनमति पट्टिकादीनं पलम्बनेन. विकूजतीति सद्दं करोति. गत्तानिसदकप्परादीनं सन्धिट्ठानेसु वलिं गण्हाति तत्थ तत्थ वलितं होति. कस्मा? यस्मा सारद्धकायो गरुको होतीति कायदरथवूपसमेन सद्धिं सिज्झमानो ओळारिकअस्सासपस्सासनिरोधो ब्यतिरेकमुखेन तस्स साधनं विय वुत्तो. ओळारिकअस्सासपस्सासनिरोधवसेनाति अन्वयवसेन तदत्थसाधनं. तत्थ कायदरथे वूपसन्तेति चित्तजरूपानं लहुमुदुकम्मञ्ञभावेन यो सेसतिसन्ततिरूपानम्पि लहुआदिभावो, सो इध कायस्स लहुभावोति ¶ अधिप्पेतो. स्वायं यस्मा चित्तस्स लहुआदिभावेन विना नत्थि, तस्मा वुत्तं ‘‘कायोपि चित्तम्पि लहुकं होती’’ति.
ओळारिके ¶ अस्सासपस्सासे निरुद्धेतिआदि हेट्ठा वुत्तनयम्पि विचेतब्बाकारप्पत्तस्स कायसङ्खारस्स विचयनविधिं दस्सेतुं आनीतं.
२२९. उपरूपरि विभूतानीति भावनाबलेन उद्धं उद्धं पाकटानि होन्ति. देसतोति पकतिया फुसनदेसतो, पुब्बे अत्तना फुसनवसेन उपधारितट्ठानतो.
‘‘कत्थ नत्थी’’ति ठानवसेन, ‘‘कस्स नत्थी’’ति पुग्गलवसेन वीमंसियमानमत्थं एकज्झं कत्वा विभावेतुं ‘‘अन्तोमातुकुच्छिय’’न्तिआदि वुत्तं. तत्थ यथा उदके निमुग्गस्स पुग्गलस्स निरुद्धोकासताय अस्सासपस्सासा न पवत्तन्ति, एवं अन्तोमातुकुच्छियं. यथा मतानं समुट्ठापकचित्ताभावतो, एवं असञ्ञीभूतानं मुच्छापरेतानं, असञ्ञीसु वा जातानं, तथा निरोधसमापन्नानं. चतुत्थज्झानसमापन्नानं पन धम्मतावसेनेव नेसं अनुप्पज्जनं, तथा रूपारूपभवसमङ्गीनं. केचि पन ‘‘अनुपुब्बतो सुखुमभावप्पत्तिया चतुत्थज्झानसमापन्नस्स, रूपभवे रूपानं भवङ्गस्स च सुखुमभावतो रूपभवसमङ्गीनं नत्थी’’ति कारणं वदन्ति. अत्थियेव ते अस्सासपस्सासा परियेसतोति अधिप्पायो, यथावुत्तसत्तट्ठानविनिमुत्तस्स अस्सासपस्सासानं अनुप्पज्जनट्ठानस्स अभावतो. पकतिफुट्ठवसेनाति पकतिया फुसनट्ठानवसेन. निमित्तं ठपेतब्बन्ति सतिया तत्थ तत्थ सुखप्पवत्तनत्थं थिरतरसञ्जाननं पवत्तेतब्बं. थिरसञ्ञापदट्ठाना हि सति. इममेवाति इमं एव अनुपट्ठहन्तस्स कायसङ्खारस्स कण्टकुट्ठापननयेन उपट्ठापनविधिमेव. अत्थवसन्ति हेतुं. अत्थोति हि फलं, सो यस्स वसेन पवत्तति, सो अत्थवसोति. मुट्ठस्सतिस्साति विनट्ठस्सतिस्स. असम्पजानस्साति सम्पजञ्ञरहितस्स, भावेन्तस्स अनुक्कमेन अनुपट्ठहन्ते अस्सासपस्सासे वीमंसित्वा ‘‘इमे ते’’ति उपधारेतुं, सम्मदेव पजानितुञ्च समत्थाहि सतिपञ्ञाहि विरहितस्साति अधिप्पायो.
२३०. इतो अञ्ञं कम्मट्ठानं. गरुकन्ति भारियं. सा चस्स गरुकता भावनाय सुदुक्करभावेनाति आह ‘‘गरुकभावन’’न्ति. उपरूपरि ¶ सन्तसुखुमभावप्पत्तितो ‘‘बलवती सुविसदा सूरा च सतिपञ्ञा च इच्छितब्बा’’ति वत्वा सुखुमस्स नाम अत्थस्स साधनेनापि सुखुमेनेव ¶ भवितब्बन्ति दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. इदानि अनुपट्ठहन्तानं अस्सासपस्सासानं परियेसनुपायं दस्सेन्तो ‘‘ताहि च पना’’तिआदिमाह. तत्थ गोचरमुखेति गोचराभिमुखे. अनुपदन्ति पदानुपदं. चरित्वाति गोचरं गहेत्वा. तस्मिंयेव ठानेति उपनिबन्धनानिमित्तसञ्ञितट्ठाने. योजेत्वाति मनसिकारेन योजेत्वा. सतिरस्मिया बन्धित्वाति वा वुत्तमेवत्थमाह ‘‘तस्मिंयेव ठाने योजेत्वा’’ति. न हि उपमेय्ये बन्धनयोजनट्ठानानि विसुं लब्भन्ति.
२३१. निमित्तन्ति उग्गहनिमित्तं, पटिभागनिमित्तं वा. उभयम्पि हि इध एकज्झं वुत्तं. तथा हि तूलपिचुआदिउपमत्तयं उग्गहे युज्जति, सेसं उभयत्थ. एकच्चेति एके आचरिया.
तारकरूपं वियाति तारकाय पभारूपं विय. मणिगुळिकादिउपमा पटिभागे वट्टन्ति. कथं पनेतं एकंयेव कम्मट्ठानं अनेकाकारतो उपट्ठातीति आह ‘‘तञ्च पनेत’’न्तिआदि. सुत्तन्तन्ति एकं सुत्तं. पगुणप्पवत्तिभावेन अविच्छेदं, महाविसयतञ्च सन्धायाह ‘‘महती पब्बतेय्या नदी विया’’ति. अत्थब्यञ्जनसम्पत्तिया समन्तभद्दकं सुत्तं सब्बभागमनोहरा सब्बपालिफुल्ला वनघटा वियाति आह ‘‘एका वनराजि विया’’ति. तेनाह भगवा – ‘‘वनप्पगुम्बे यथ फुस्सितग्गे’’ति (खु. पा. ६.१३; सु. नि. २३६). नानानुसन्धिकं नानापेय्यालं विविधनयनिपुणं बहुविधकम्मट्ठानमुखसुत्तन्तं अत्थिकेहि सक्कच्चं समुपजीवितब्बन्ति आह ‘‘सीतच्छायो…पे… रुक्खो विया’’ति. सञ्ञानानतायाति निमित्तुपट्ठानतो पुब्बेव पवत्तसञ्ञानं नानाविधभावतो.
इमे तयो धम्माति अस्सासो, पस्सासो, निमित्तन्ति इमे तयो धम्मा. नत्थीति कम्मट्ठानवसेन मनसिकातब्बभावेन नत्थि न उपलब्भन्ति. न च उपचारन्ति उपचारम्पि न पापुणाति, पगेव अप्पनन्ति अधिप्पायो. यस्स पनाति विज्जमानपक्खो वुत्तनयानुसारेन वेदितब्बो.
इदानि वुत्तस्सेव अत्थस्स समत्थनत्थं ककचूपमायं आगता ‘‘निमित्त’’न्तिआदिका गाथा पच्चानीता.
२३२. निमित्तेति ¶ ¶ यथावुत्ते पटिभागनिमित्ते. एवं होतीति भावनमनुयुत्तस्स एव होति. तस्मा ‘‘पुनप्पुनं एवं मनसि करोही’’ति वत्तब्बो. वोसानं आपज्जेय्याति ‘‘निमित्तं नाम दुक्करं उप्पादेतुं, तयिदं लद्धं, हन्दाहं दानि यदा वा तदा वा विसेसं निब्बत्तेस्सामी’’ति सङ्कोचं आपज्जेय्य. विसीदेय्याति ‘‘एत्तकं कालं भावनमनुयुत्तस्स निमित्तम्पि न उप्पन्नं, अभब्बो मञ्ञे विसेसस्सा’’ति विसादं आपज्जेय्य.
‘‘इमाय पटिपदाय जरामरणतो मुच्चिस्सामीति पटिपन्नस्स निमित्त’’न्ति वुत्ते कथं सङ्कोचापत्ति, भिय्योसो मत्ताय उस्साहमेव करेय्याति ‘‘निमित्तमिदं…पे… वत्तब्बो’’ति मज्झिमभाणका आहु. एवन्ति वुत्तप्पकारेन पटिभागनिमित्तेयेव भावनाचित्तस्स ठपनेन. इतो पभुतीति इतो पटिभागनिमित्तुप्पत्तितो पट्ठाय. पुब्बे यं वुत्तं ‘‘अनुबन्धनाय च फुसनाय च ठपनाय च मनसि करोती’’ति (विसुद्धि. १.२२४), तत्थ अनुबन्धनं, फुसनञ्च विस्सज्जेत्वा ठपनावसेन भावना होतीति ठपनावसेनेव भावेतब्बन्ति अत्थो.
पोराणेहि वुत्तोवायमत्थोति ‘‘निमित्ते’’ति गाथमाह. तत्थ निमित्तेति पटिभागनिमित्ते. ठपयं चित्तन्ति भावनाचित्तं ठपेन्तो, ठपनावसेन मनसि करोन्तोति अत्थो. नानाकारन्ति ‘‘चत्तारो वण्णा’’ति (विसुद्धि. १.२१९; पारा. अट्ठ. २.१६५; पटि. म. अट्ठ. २.१.१६३) एवं वुत्तं नानाकारं. आकारसामञ्ञवसेन हेतं एकवचनं. विभावयन्ति विभावेन्तो अन्तरधापेन्तो. निमित्तुप्पत्तितो पट्ठाय हि ते आकारा अमनसिकरोतो अन्तरहिता विय होन्ति. अस्सासपस्सासेति अस्सासपस्सासे यो नानाकारो, तं विभावयं, अस्सासपस्साससम्भूते वा निमित्ते. सकं चित्तं निबन्धतीति ताय एव ठपनाय अत्तनो चित्तं उपनिबन्धति, अप्पेतीति अत्थो. ये पन ‘‘विभावयन्ति विभावेन्तो विदितं पाकटं करोन्तो’’ति अत्थं वदन्ति, तं पुब्बभागवसेन युज्जेय्य. अयञ्हेत्थ अत्थो – धितिसम्पन्नत्ता धीरो योगी अस्सासपस्सासे नानाकारं विभावेन्तो नानाकारतो ते पजानन्तो विदिते पाकटे करोन्तो, नानाकारं वा ओळारिकोळारिके पस्सम्भेन्तो वूपसमेन्तो तत्थ यं लद्धं निमित्तं, तस्मिं चित्तं ठपेन्तो अनुक्कमेन सकं चित्तं निबन्धति अप्पेतीति.
वण्णतोति ¶ पिचुपिण्डतारकरूपादीसु विय उपट्ठितवण्णतो. लक्खणतोति खरभावादिसभावतो, अनिच्चादिलक्खणतो वा. रक्खितब्बं तं निमित्तन्ति सम्बन्धो. निमित्तस्स ¶ रक्खणं नाम तत्थ पटिलद्धस्स उपचारझानस्स रक्खणेनेव होतीति आह ‘‘पुनप्पुनं मनसिकारवसेन वुद्धिं विरुळ्हिं गमयित्वा’’ति.
२३३. एत्थाति एतिस्सं कायानुपस्सनायं. पारिसुद्धिं पत्तुकामोति अधिगन्तुकामो, समापज्जितुकामो च, तत्थ सल्लक्खणाविवट्टनावसेन अधिगन्तुकामो, सल्लक्खणावसेन समापज्जितुकामोति योजेतब्बं. नामरूपं ववत्थपेत्वा विपस्सनं पट्ठपेतीति सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. तत्थ यथा हीतिआदि कायस्स, चित्तस्स च अस्सासपस्सासानं समुदयभावदस्सनं. कम्मारगग्गरियाति कम्मारानं उक्कायं अग्गिधमनभस्ता. धममानायाति धमयन्तिया, वातं गाहापेन्तियाति अत्थो. तज्जन्ति तदनुरूपं. एवमेवाति एत्थ कम्मारगग्गरी विय करजकायो, वायामो विय चित्तं दट्ठब्बं. किञ्चापि अस्सासपस्सासा चित्तसमुट्ठाना, करजकायं पन विना तेसं अप्पवत्तनतो ‘‘कायञ्च चित्तञ्च पटिच्च अस्सासपस्सासा’’ति वुत्तं.
तस्साति नामरूपस्स. पच्चयं परियेसतीति ‘‘अविज्जासमुदया रूपसमुदयो’’तिआदिना (पटि. म. १.५०) अविज्जादिकं पच्चयं वीमंसति परिग्गण्हाति. कङ्खं वितरतीति ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्ति (म. नि. १.१८; सं. नि. २.२०) आदिनयप्पवत्तं सोळसवत्थुकं विचिकिच्छं अतिक्कमति पजहति. ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्ति (म. नि. १.३४७; ३६१; ३.८६; अ. नि. ४.१८१) आदिनयप्पवत्तं कलापसम्मसनं. पुब्बभागेति पटिपदाञाणदस्सनविसुद्धिपरियापन्नाय उदयब्बयानुपस्सनाय पुब्बभागे उप्पन्ने. ओभासादयोति ओभासो ञाणं पीति पस्सद्धि सुखं अधिमोक्खो पग्गहो उपेक्खा उपट्ठानं निकन्तीति इमे ओभासादयो दस. उदयं पहायाति उदयब्बयानुपस्सनाय गहितं सङ्खारानं उदयं विस्सज्जेत्वा तेसं भङ्गस्सेव अनुपस्सनतो भङ्गानुपस्सनं ञाणं पत्वा आदीनवानुपस्सनापुब्बङ्गमाय निब्बिदानुपस्सनाय निब्बिन्दन्तो. मुञ्चितुकम्यतापटिसङ्खानुपस्सनासङ्खारुपेक्खानुलोमञाणानं चिण्णपरियन्ते उप्पन्नगोत्रभुञाणानन्तरं उप्पन्नेन मग्गञाणेन सब्बसङ्खारेसु विरज्जन्तो विमुच्चन्तो. मग्गक्खणे ¶ हि अरियो विरज्जति विमुच्चतीति च वुच्चति. तेनाह ‘‘यथाक्कमेन चत्तारो अरियमग्गे पापुणित्वा’’ति. मग्गफलनिब्बानपहीनावसिट्ठकिलेससङ्खातस्स पच्चवेक्खितब्बस्स पभेदेन एकूनवीसतिभेदस्स ¶ . अरहतो हि अवसिट्ठकिलेसाभावेन एकूनवीसतिता. अस्साति आनापानकम्मट्ठानिकस्स.
२३४. विसुं कम्मट्ठानभावनानयो नाम नत्थि पठमचतुक्कवसेन अधिगतझानस्स वेदनाचित्तधम्मानुपस्सनावसेन देसितत्ता. तेसन्ति तिण्णं चतुक्कानं.
पीतिपटिसंवेदीति पीतिया पटि पटि सम्मदेव वेदनासीलो, तस्सा वा पटि पटि सम्मदेव वेदो एतस्स अत्थि, तं वा पटि पटि सम्मदेव वेदयमानो. तत्थ कामं संवेदन-ग्गहणेनेव पीतिया सक्कच्चं विदितभावो बोधितो होति, येहि पन पकारेहि तस्सा संवेदनं इच्छितं, तं दस्सेतुं पटि-सद्दग्गहणं ‘‘पटि पटि संवेदीति पटिसंवेदी’’ति. तेनाह ‘‘द्वीहाकारेही’’तिआदि.
तत्थ कथं आरम्मणतो पीति पटिसंविदिता होतीति पुच्छावचनं. सप्पीतिके द्वे झाने समापज्जतीति पीतिसहगतानि द्वे पठमदुतियझानानि पटिपाटिया समापज्जति. तस्साति तेन. ‘‘पटिसंविदिता’’ति हि पदं अपेक्खित्वा कत्तुअत्थे एतं सामिवचनं. समापत्तिक्खणेति समापन्नक्खणे. झानपटिलाभेनाति झानेन समङ्गिभावेन. आरम्मणतोति आरम्मणमुखेन, तदारम्मणझानपरियापन्ना पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता. किं वुत्तं होति? यथा नाम सप्पपरियेसनं चरन्तेन तस्स आसये पटिसंविदिते सोपि पटिसंविदितो गहितो एव होति मन्तागदबलेन तस्स गहणस्स सुकरत्ता, एवं पीतिया आसयभूते आरम्मणे पटिसंविदिते सा पीति पटिसंविदिता एव होति सलक्खणतो, सामञ्ञतो च तस्सा गहणस्स सुकरत्ताति.
कथं असम्मोहतो पीति पटिसंविदिता होतीति आनेत्वा सम्बन्धितब्बं. विपस्सनाक्खणेति विपस्सनापञ्ञाय तिक्खविसदप्पत्ताय विसयतो ¶ दस्सनक्खणे. लक्खणपटिवेधेनाति पीतिया सलक्खणस्स, सामञ्ञलक्खणस्स च पटिविज्झनेन. यं हि यस्स विसेसतो, सामञ्ञतो च लक्खणं, तस्मिं विदिते सो याथावतो विदितो एव होति. तेनाह ‘‘असम्मोहतो पीति पटिसंविदिता होती’’ति.
इदानि ¶ तमत्थं पाळिया एव विभावेतुं ‘‘वुत्तञ्हेत’’न्तिआदिमाह. तत्थ दीघं अस्सासवसेनातिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. तत्थ पन सतोकारितादस्सनवसेन पाळि आगता, इध पीतिपटिसंवेदितावसेन, पीतिपटिसंवेदिता च अत्थतो विभत्ता एव. अपिच अयमेत्थ सङ्खेपत्थो – दीघं अस्सासवसेनाति दीघस्स अस्सासस्स आरम्मणभूतस्स वसेन पजानतो सा पीति पटिसंविदिता होतीति सम्बन्धो. चित्तस्स एकग्गतं अविक्खेपं पजानतोति झानपरियापन्नं ‘‘अविक्खेपो’’ति लद्धनामं चित्तस्सेकग्गतं तंसम्पयुत्ताय पञ्ञाय पजानतो. यथेव हि आरम्मणमुखेन पीति पटिसंविदिता होति, एवं तंसम्पयुत्तधम्मापि आरम्मणमुखेन पटिसंविदिता एव होन्तीति. सति उपट्ठिता होतीति दीघं अस्सासवसेन झानसम्पयुत्ता सति तस्स आरम्मणे उपट्ठिता आरम्मणमुखेन झानेपि उपट्ठिता नाम होति. ताय सतियाति एवं उपट्ठिताय ताय सतिया यथावुत्तेन तेन ञाणेन सुप्पटिविदितत्ता आरम्मणस्स तस्स वसेन तदारम्मणा सा पीति पटिसंविदिता होति. दीघं पस्सासवसेनातिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो.
एवं पठमचतुक्कवसेन दस्सितं पीतिपटिसंवेदनं आरम्मणतो, असम्मोहतो च विभागसो दस्सेतुं ‘‘आवज्जतो’’तिआदि वुत्तं. तत्थ आवज्जतोति झानं आवज्जन्तस्स. सा पीतीति सा झानपरियापन्ना पीति. जानतोति समापन्नक्खणे आरम्मणमुखेन जानतो. तस्स सा पीति पटिसंविदिता होतीति सम्बन्धो. पस्सतोति दस्सनभूतेन ञाणेन झानतो वुट्ठाय पस्सन्तस्स. पच्चवेक्खतोति झानं पच्चवेक्खन्तस्स. चित्तं अधिट्ठहतोति ‘‘एत्तकं वेलं झानसमङ्गी भविस्सामी’’ति झानचित्तं अधिट्ठहन्तस्स. एवं पञ्चन्नं वसीभावानं वसेन झानस्स पजाननमुखेन आरम्मणतो पीतिया पटिसंवेदना दस्सिता.
इदानि ¶ येहि धम्मेहि झानं, विपस्सना च सिज्झन्ति; तेसं झानपरियापन्नानं, विपस्सनामग्गपरियापन्नानञ्च सद्धादीनं वसेन पीतिपटिसंवेदनं दस्सेतुं ‘‘सद्धाय अधिमुच्चतो’’तिआदि वुत्तं. तत्थ अधिमुच्चतोति सद्दहन्तस्स, समथविपस्सनावसेनाति अधिप्पायो. वीरियं पग्गण्हतोतिआदीसुपि एसेव नयो. अभिञ्ञेय्यन्ति अभिविसिट्ठाय पञ्ञाय जानितब्बं. अभिजानतोति विपस्सनापञ्ञापुब्बङ्गमाय मग्गपञ्ञाय जानतो. परिञ्ञेय्यन्ति दुक्खसच्चं तीरणपरिञ्ञाय, मग्गपञ्ञाय च परिजानतो. पहातब्बन्ति समुदयसच्चं पहानपरिञ्ञाय, मग्गपञ्ञाय च पजहतो. भावयतो सच्छिकरोतो भावेतब्बं मग्गसच्चं ¶ , सच्छिकातब्बं निरोधसच्चं. केचि पनेत्थ पीतिया एव वसेन अभिञ्ञेय्यादीनि उद्धरन्ति, तं अयुत्तं झानादिसमुदायं उद्धरित्वा ततो पीतिया निद्धारणस्स अधिप्पेतत्ता.
एत्थ च ‘‘दीघं अस्सासवसेना’’तिआदिना पठमचतुक्कवसेन आरम्मणतो पीतिपटिसंवेदनं वुत्तं, तथा ‘‘आवज्जतो’’तिआदीहि पञ्चहि पदेहि. ‘‘अभिञ्ञेय्यं अभिजानतो’’तिआदीहि पन असम्मोहतो. ‘‘सद्धाय अधिमुच्चतो’’तिआदीहि उभयथापीति सङ्खेपतो समथवसेन आरम्मणतो, विपस्सनावसेन असम्मोहतो पीतिपटिसंवेदनं वुत्तन्ति दट्ठब्बं. कस्मा पनेत्थ वेदनानुपस्सनायं पीतिसीसेन वेदना गहिता, न सरूपतो एवाति? भूमिविभागादिवसेन वेदनं भिन्दित्वा चतुधा वेदनानुपस्सनं दस्सेतुं. अपिच वेदनाकम्मट्ठानं दस्सेन्तो भगवा पीतिया ओळारिकत्ता तंसम्पयुत्तसुखं सुखग्गहणत्थं पीतिसीसेन दस्सेति.
एतेनेव नयेन अवसेसपदानीति ‘‘सुखपटिसंवेदी चित्तसङ्खारपटिसंवेदी’’ति पदानि पीतिपटिसंवेदिपदे आगतनयेनेव अत्थतो वेदितब्बानि. सक्का हि ‘‘द्वीहाकारेहि सुखपटिसंवेदिता होति, चित्तसङ्खारपटिसंवेदिता होति आरम्मणतो’’तिआदिना पीतिट्ठाने सुखादिपदानि पक्खिपित्वा ‘‘सुखसहगतानि तीणि झानानि, चत्तारि वा झानानि समापज्जती’’तिआदिना अत्थं विञ्ञातुं. तेनाह ‘‘तिण्णं झानानं वसेना’’तिआदि. वेदनादयोति आदि-सद्देन सञ्ञा गहिता. तेनाह ‘‘द्वे खन्धा’’ति. विपस्सनाभूमिदस्सनत्थन्ति पकिण्णकसङ्खारसम्मसनवसेन विपस्सनाय भूमिदस्सनत्थं ‘‘सुखन्ति द्वे सुखानी’’तिआदि वुत्तं ¶ समथे कायिकसुखाभावतो. सोति सो पस्सम्भनपरियायेन वुत्तो निरोधो. ‘‘इमस्स हि भिक्खुनो पुब्बे अपरिग्गहितकाले’’तिआदिना (विसुद्धि. १.२२०) वित्थारतो कायसङ्खारे वुत्तो, तस्मा वुत्तनयेनेव वेदितब्बो. तत्थ कायसङ्खारवसेन आगतो, इध चित्तसङ्खारवसेनाति अयमेव विसेसो.
एवं चित्तसङ्खारस्स पस्सम्भनं अतिदेसेन दस्सेत्वा यदञ्ञं इमस्मिं चतुक्के वत्तब्बं, तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ पीतिपदेति ‘‘पीतिपटिसंवेदी’’तिआदिना देसितकोट्ठासे. पीतिसीसेन वेदना वुत्ताति पीतिअपदेसेन तंसम्पयुत्ता वेदना वुत्ता, न पीतीति अधिप्पायो. तत्थ कारणं हेट्ठा वुत्तमेव. द्वीसु चित्तसङ्खारपदेसूति ‘‘चित्तसङ्खारपटिसंवेदी पस्सम्भयं चित्तसङ्खार’’न्ति चित्तसङ्खारपटिसंयुत्तेसु द्वीसु पदेसु. ‘‘विञ्ञाणपच्चया ¶ नामरूप’’न्ति (महाव. १; म. नि. ३.१२६; उदा. १) वचनतो चित्तेन पटिबद्धाति चित्तपटिबद्धा. ततो एव कामं चित्तेन सङ्खरीयन्तीति चित्तसङ्खारा, सञ्ञावेदनादयो, इध पन उपलक्खणमत्तं सञ्ञा वेदनाव अधिप्पेताति आह ‘‘सञ्ञासम्पयुत्ता वेदना’’ति.
२३५. चित्तपटिसंवेदीति एत्थ द्वीहाकारेहि चित्तपटिसंवेदिता होति आरम्मणतो, असम्मोहतो च. कथं आरम्मणतो? चत्तारि झानानि समापज्जति, तस्स समापत्तिक्खणे झानपटिलाभेनातिआदिना वुत्तनयानुसारेन सब्बं सुविञ्ञेय्यन्ति आह ‘‘चतुन्नं झानानं वसेन चित्तपटिसंवेदिता वेदितब्बा’’ति. चित्तं मोदेन्तोति झानसम्पयुत्तं चित्तं सम्पयुत्ताय पीतिया मोदयमानो, तं वा पीतिं आरम्मणं कत्वा पवत्तं विपस्सनाचित्तं ताय एव आरम्मणभूताय पीतिया मोदयमानो. पमोदेन्तोतिआदीनि पदानि तस्सेव वेवचनानि पीतिपरियायभावतो.
सम्पयुत्ताय पीतिया चित्तं आमोदेतीति झानचित्तसम्पयुत्ताय पीतिसम्बोज्झङ्गभूताय ओदग्यलक्खणाय झानपीतिया तमेव झानचित्तं सहजातादिपच्चयवसेन चेव झानपच्चयवसेन च परिब्रूहेन्तो हट्ठपहट्ठाकारं पापेन्तो आमोदेति पमोदेति च. आरम्मणं कत्वाति ¶ उळारं झानसम्पयुत्तं पीतिं आरम्मणं कत्वा पवत्तमानं विपस्सनाचित्तं ताय एव आरम्मणभूताय पीतिया योगावचरो हट्ठपहट्ठाकारं पापेन्तो ‘‘आमोदेति पमोदेती’’ति वुच्चति.
समं ठपेन्तोति यथा ईसकम्पि लीनपक्खं, उद्धच्चपक्खञ्च अनुपगम्म अनोनतं अनुन्नतं यथा इन्द्रियानं समत्तपटिपत्तिया अविसमं, समाधिस्स वा उक्कंसगमनेन आनेञ्जप्पत्तिया सम्मदेव ठितं होति, एवं अप्पनावसेन ठपेन्तो. लक्खणपटिवेधेनाति अनिच्चादिकस्स लक्खणस्स पटि पटि विज्झनेन खणे खणे अवबोधेन. खणिकचित्तेकग्गताति खणमत्तट्ठितिको समाधि. सोपि हि आरम्मणे निरन्तरं एकाकारेन पवत्तमानो पटिपक्खेन अनभिभूतो अप्पितो विय चित्तं निच्चलं ठपेति. तेन वुत्तं ‘‘एवं उप्पन्नाया’’तिआदि.
मोचेन्तोति विक्खम्भनविमुत्तिवसेन विवेचेन्तो विसुं करोन्तो, नीवरणानि पजहन्तोति अत्थो. विपस्सनाक्खणेति भङ्गानुपस्सनाक्खणे. भङ्गो हि नाम अनिच्चताय परमा कोटि, तस्मा ¶ ताय भङ्गानुपस्सको योगावचरो चित्तमुखेन सब्बसङ्खारगतं अनिच्चतो पस्सति, नो निच्चतो. अनिच्चस्स दुक्खत्ता, दुक्खस्स च अनत्तकत्ता तदेव दुक्खतो अनुपस्सति, नो सुखतो. अनत्ततो अनुपस्सति, नो अत्ततो. यस्मा पन यं अनिच्चं दुक्खं अनत्ता, न तं अभिनन्दितब्बं. यञ्च न अभिनन्दितब्बं, न तं रञ्जितब्बं. तस्मा भङ्गदस्सनानुसारेन ‘‘अनिच्चं दुक्खं अनत्ता’’ति सङ्खारगते दिट्ठे तस्मिं निब्बिन्दति, नो नन्दति. विरज्जति, नो रज्जति. सो एवं निब्बिन्दन्तो विरज्जन्तो लोकियेनेव ताव ञाणेन रागं निरोधेति, नो समुदेति, नास्स समुदयं करोतीति अत्थो. अथ वा सो एवं विरत्तो यथा दिट्ठं सङ्खारगतं, तथा अदिट्ठं अत्तनो ञाणेन निरोधेति, नो समुदेति. निरोधमेवस्स मनसिकरोति, नो समुदयन्ति अत्थो. सो एवं पटिपन्नो पटिनिस्सज्जति, नो आदियति. किं वुत्तं होति? अयञ्हि अनिच्चादिअनुपस्सना सद्धिं खन्धाभिसङ्खारेहि किलेसानं परिच्चजनतो, सङ्खतदोसदस्सनेन तब्बिपरीते निब्बाने तन्निन्नताय पक्खन्दनतो परिच्चागपटिनिस्सग्गो पक्खन्दनपटिनिस्सग्गो चाति वुच्चति. तस्मा ताय समन्नागतो योगावचरो वुत्तनयेन किलेसे च परिच्चजति, निब्बाने च पक्खन्दति. तेन वुत्तं ‘‘सो विपस्सनाक्खणे अनिच्चानुपस्सनाय निच्चसञ्ञातो चित्तं मोचेन्तो विमोचेन्तो ¶ …पे… पटिनिस्सग्गानुपस्सनाय आदानतो चित्तं मोचेन्तो विमोचेन्तो अस्ससति चेव पस्ससति चा’’ति.
तत्थ अनिच्चस्स, अनिच्चन्ति वा अनुपस्सना अनिच्चानुपस्सना. तेभूमकधम्मानं अनिच्चतं गहेत्वा पवत्ताय विपस्सनाय एतं नामं. निच्चसञ्ञातोति सङ्खतधम्मे ‘‘निच्चा सस्सता’’ति पवत्ताय मिच्छासञ्ञाय. सञ्ञासीसेन चित्तदिट्ठीनम्पि गहणं दट्ठब्बं. एस नयो सुखसञ्ञादीसुपि. निब्बिदानुपस्सनायाति सङ्खारेसु निब्बिन्दनाकारेन पवत्ताय अनुपस्सनाय. नन्दितोति सप्पीतिकतण्हातो. विरागानुपस्सनायाति तथा विरज्जनाकारेन पवत्ताय अनुपस्सनाय. तेन वुत्तं ‘‘रागतो मोचेन्तो’’ति. निरोधानुपस्सनायाति सङ्खारानं निरोधस्स अनुपस्सनाय. यथा सङ्खारा निरुज्झन्तियेव, आयतिं पुनब्भववसेन न उप्पज्जन्ति, एवं वा अनुपस्सना निरोधानुपस्सना. मुञ्चितुकम्यता हि अयं बलप्पत्ता. तेनाह ‘‘समुदयतो मोचेन्तो’’ति. पटिनिस्सज्जनाकारेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना. आदानतोति निच्चादिवसेन गहणतो, पटिसन्धिग्गहणतो वाति एवमेत्थ अत्थो दट्ठब्बो.
२३६. अनिच्चन्ति ¶ अनुपस्सी, अनिच्चस्स वा अनुपस्सनसीलो अनिच्चानुपस्सीति एत्थ किं पनेतं अनिच्चं, कथं वा अनिच्चं, का वा अनिच्चानुपस्सना, कस्स वा अनिच्चानुपस्सनाति चतुक्कं विभावेतब्बन्ति तं दस्सेन्तो ‘‘अनिच्चं वेदितब्ब’’न्तिआदिमाह.
तत्थ निच्चं नाम धुवं सस्सतं यथा तं निब्बानं, न निच्चन्ति अनिच्चं, उदयब्बयवन्तं, अत्थतो सङ्खता धम्माति आह ‘‘अनिच्चन्ति पञ्चक्खन्धा. कस्मा? उप्पादवयञ्ञथत्तभावा’’ति, उप्पादवयञ्ञथत्तसब्भावाति अत्थो. तत्थ सङ्खतधम्मानं हेतुपच्चयेहि उप्पज्जनं अहुत्वा सम्भवो अत्तलाभो उप्पादो. उप्पन्नानं तेसं खणनिरोधो विनासो वयो. जराय अञ्ञथाभावो अञ्ञथत्तं. यथा हि उप्पादावत्थाय भिन्नाय भङ्गावत्थायं वत्थुभेदो नत्थि, एवं ठितिसङ्खाताय भङ्गाभिमुखावत्थायम्पि वत्थुभेदो नत्थि, यत्थ जरावोहारो. तस्मा एकस्सापि धम्मस्स जरा युज्जति, या खणिकजराति वुच्चति. एकंसेन च उप्पादभङ्गावत्थासु वत्थुनो अभेदो इच्छितब्बो, अञ्ञथा ‘‘अञ्ञो उप्पज्जति, अञ्ञो भिज्जती’’ति आपज्जेय्य ¶ . तयिमं खणिकजरं सन्धायाह ‘‘अञ्ञथत्त’’न्ति. यं पनेत्थ वत्तब्बं, तं परतो कथयिस्साम.
यस्स लक्खणत्तयस्स भावा खन्धेसु अनिच्चसमञ्ञा, तस्मिं लक्खणत्तये अनिच्चतासमञ्ञाति ‘‘अनिच्चताति तेसंयेव उप्पादवयञ्ञथत्त’’न्ति वत्वा विसेसतो धम्मानं खणिकनिरोधे अनिच्चतावोहारोति दस्सेन्तो ‘‘हुत्वा अभावो वा’’तिआदिमाह. तत्थ उप्पादपुब्बकत्ता अभावस्स हुत्वागहणं. तेन पाकभावपुब्बकत्तं विनासभावस्स दस्सेति. तेनेवाकारेनाति निब्बत्तनाकारेनेव. खणभङ्गेनाति खणिकनिरोधेन. तस्सा अनिच्चतायाति खणिकभङ्गसङ्खाताय अनिच्चताय. ताय अनुपस्सनायाति यथावुत्ताय अनिच्चानुपस्सनाय. समन्नागतोति समङ्गिभूतो योगावचरो.
खयो सङ्खारानं विनासो, विरज्जनं तेसंयेव विलुज्जनं विरागो, खयो एव विरागो खयविरागो, खणिकनिरोधो. अच्चन्तमेत्थ एतस्मिं अधिगते सङ्खारा विरज्जन्ति निरुज्झन्तीति अच्चन्तविरागो, निब्बानं. तेनाह ‘‘खयविरागो सङ्खारानं खणभङ्गो, अच्चन्तविरागो निब्बान’’न्ति. तदुभयवसेन पवत्ताति खयविरागानुपस्सनावसेन विपस्सनाय, अच्चन्तविरागानुपस्सनावसेन मग्गस्स पवत्ति योजेतब्बा. आरम्मणतो वा विपस्सनाय खयविरागानुपस्सनावसेन ¶ पवत्ति, तन्निन्नभावतो अच्चन्तविरागानुपस्सनावसेन, मग्गस्स पन असम्मोहतो खयविरागानुपस्सनावसेन, आरम्मणतो अच्चन्तविरागानुपस्सनावसेन पवत्ति वेदितब्बा. ‘‘एसेव नयो’’ति इमिना यस्मा विरागानुपस्सी-पदे वुत्तनयानुसारेन ‘‘द्वे निरोधा खयनिरोधो च अच्चन्तनिरोधो चा’’ति एवमादिअत्थवण्णनं अतिदिसति, तस्मा विरागट्ठाने निरोधपदं पक्खिपित्वा ‘‘खयो सङ्खारानं विनासो’’तिआदिना इध वुत्तनयेन तस्स अत्थवण्णना वेदितब्बा.
पटिनिस्सज्जनं पहातब्बस्स तदङ्गवसेन वा समुच्छेदवसेन वा परिच्चजनं परिच्चागपटिनिस्सग्गो. तथा सब्बूपधीनं पटिनिस्सग्गभूते विसङ्खारे अत्तनो निस्सज्जनं, तन्निन्नताय वा तदारम्मणताय वा तत्थ पक्खन्दनं पक्खन्दनपटिनिस्सग्गो.
तदङ्गवसेनाति ¶ एत्थ अनिच्चानुपस्सना ताव तदङ्गप्पहानवसेन निच्चसञ्ञं परिच्चजति, परिच्चजन्ती च तथा अप्पवत्तियं ये ‘‘निच्च’’न्ति गहणवसेन किलेसा, तम्मूलका अभिसङ्खारा, तदुभयमूलका च विपाकक्खन्धा अनागते उप्पज्जेय्युं, ते सब्बेपि अप्पवत्तिकरणवसेन परिच्चजति, तथा दुक्खसञ्ञादयो. तेनाह ‘‘विपस्सना हि तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजती’’ति.
सङ्खतदोसदस्सनेनाति सङ्खते तेभूमके सङ्खारगते अनिच्चतादिदोसदस्सनेन. निच्चादिभावेन तब्बिपरीते. तन्निन्नतायाति तदधिमुत्तताय. पक्खन्दतीति अनुपविसति अनुपविसन्तं विय होति. सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजतीति मग्गेन किलेसेसु परिच्चत्तेसु अविपाकधम्मतापादनेन अभिसङ्खारा, तम्मूलका च खन्धा अनुप्पत्तिरहभावेन परिच्चत्ता नाम होन्तीति सब्बेपि ते मग्गो परिच्चजतीति वुत्तं. उभयन्ति विपस्सनाञाणं, मग्गञाणञ्च. मग्गञाणम्पि हि गोत्रभुञाणस्स अनु पच्छा निब्बानदस्सनतो ‘‘अनुपस्सना’’ति वुच्चति.
सोळसवत्थुवसेन चाति सोळसन्नं वत्थूनं वसेनापि वुच्चमानसन्तभावादिवसेनापीति समुच्चयत्थो च-सद्दो. ‘‘आनापानस्सति भाविता’’ति पदं आनेत्वा सम्बन्धितब्बं.
२३७. अस्साति आनापानस्सतिसमाधिस्स. कामवितक्कादिवितक्कुपच्छेदसमत्थतायपि महानिसंसता ¶ वेदितब्बाति सम्बन्धो. अयन्ति आनापानस्सतिसमाधि. उच्चावचेसु आरम्मणेसु पवत्तियेव इतो चितो च चित्तस्स विधावनं.
विज्जा नाम मग्गो. विमुत्ति फलं. मूलभावो विपस्सनाय पादकभावो. चत्तारो सतिपट्ठाने परिपूरेति कायानुपस्सनादीनं चतुन्नं अनुपस्सनानं वसेन तस्सा भावनाय पवत्तनतो. सत्त बोज्झङ्गे परिपूरेन्ति बोज्झङ्गभावनाय विना सतिपट्ठानभावनापारिपूरिया अभावतो. विज्जाविमुत्तिं परिपूरेन्ति बोज्झङ्गभावनाय तासं सिखाप्पत्तिभावतो. चरिमकानन्ति अन्तिमकानं.
२३८. निरोधवसेनाति ¶ निरुज्झनवसेन. भवचरिमकाति भववसेन चरिमका निहीनभवपवत्तिनो. तथा झानचरिमका वेदितब्बा. चुतिचरिमकाति चुतिया चरिमका चुतिक्खणपवत्तिनो सब्बपरियोसानका. तस्माति तीसु भवेसु निहीने कामभवे पवत्तनतो. तेति अस्सासपस्सासा. पुरतोति हेट्ठा. यस्मा विभङ्गट्ठकथायं (विभ. अट्ठ. २६ पकिण्णककथा) रूपधम्मानं सोळसचित्तक्खणायुकता विभाविता, तस्मा ‘‘सोळसमेन चित्तेन सद्धिं उप्पज्जित्वा’’ति वुत्तं. चुतिचित्तस्स पुरतोति वा चुतिचित्तं अवधिभावेन गहेत्वा ततो ओरं सोळसमेन चित्तेन सद्धिं उप्पज्जित्वाति एवं पन अत्थे गय्हमाने सत्तरसचित्तक्खणायुकताव अस्सासपस्सासानं वुत्ता होति.
इमे किर इमं कम्मट्ठानं अनुयुत्तस्स भिक्खुनो पाकटा होन्तीति आनेत्वा सम्बन्धो. तत्थ कारणमाह ‘‘आनापानारम्मणस्स सुट्ठु परिग्गहितत्ता’’ति. तमेवत्थं विभावेतुं ‘‘चुतिचित्तस्सा’’तिआदि वुत्तं.
तत्थ आयुअन्तरं नाम जीवितन्तरं जीवनक्खणावधि. धम्मताय एवाति सभावेनेव, रुचिवसेनेवाति अत्थो.
चन्दालोकं ओलोकेत्वाति जुण्हपक्खे पदोसवेलायं समन्ततो आसिञ्चमानखीरधारं विय गगनतलं, रजतपत्तसदिसवालिकासन्थतञ्च भूमिभागं दिस्वा ‘‘रमणीयो वतायं कालो, देसो च मम अज्झासयसदिसो, कीव चिरं नु खो अयं दुक्खभारो वहितब्बो’’ति अत्तनो आयुसङ्खारे उपधारेत्वा परिक्खीणेति अधिप्पायो. लेखं कत्वाति चङ्कमे तिरियं लेखं कत्वा.
अनुयुञ्जेथाति अनुयुञ्जेय्य, भावेय्याति अत्थो.
उपसमानुस्सतिकथावण्णना
२३९. एवन्ति ¶ यथावुत्तेन विरागादिगुणानुस्सरणप्पकारेन. सब्बदुक्खूपसमसङ्खातस्साति दुक्खदुक्खादिभेदं सब्बम्पि दुक्खं उपसम्मति एत्थाति सब्बदुक्खूपसमोति सङ्खातब्बस्स.
‘‘पञ्ञत्तिधम्मा’’तिआदीसु असभावोपि ञाणेन धारीयति अवधारीयतीति धम्मोति वुच्चतीति ततो निवत्तेन्तो ‘‘धम्माति सभावा’’ति आह ¶ . भवनं परमत्थतो विज्जमानता भावो, सह भावेनाति सभावा, सच्छिकट्ठपरमत्थतो लब्भमानरूपाति अत्थो. ते हि अत्तनो सभावस्स धारणतो धम्माति, यथावुत्तेनट्ठेन सभावाति च वुच्चन्ति. सङ्गम्माति पच्चयसमोधानलक्खणेन सङ्गमेन सन्निपतित्वा. समागम्माति तस्सेव वेवचनं. पच्चयेहीति अनुरूपेहि पच्चयेहि. कताति निब्बत्तिता. अकताति केहिचिपि पच्चयेहि न कता. असङ्खताति बहुवचनस्स कारणं हेट्ठा वुत्तमेव. अग्गमक्खायतीति अग्गो अक्खायति, म-कारो पदसन्धिकरो. सो असङ्खतलक्खणो सभावधम्मो विरागोति पच्चेतब्बो, विरज्जति एत्थ संकिलेसधम्मोति. निब्बानं आरम्मणं कत्वा पवत्तमानेन अरियमग्गेन पहीयमाना मानमदादयो तं पत्वा पहीयन्ति नामाति आह ‘‘तमागम्म…पे… विनस्सन्ती’’ति. तत्थ ‘‘सेय्योहमस्मी’’तिआदिना (ध. स. ११२१; सं. नि. ४.१०८) मञ्ञनावसेन पवत्तो मानो एव मानमदो. पुरिसभावं निस्साय उप्पज्जनकमदो पुरिसमदो. आदि-सद्देन जातिमदादीनं सङ्गहो दट्ठब्बो. निम्मदाति विगतमदभावा. इममेव हि अत्थं दस्सेतुं ‘‘अमदा’’ति वुत्तं. मदा निम्मदीयन्ति एत्थ अमदभावं विनासं गच्छन्तीति मदनिम्मदनो. एसेव नयो सेसपदेसुपि. कामपिपासाति कामानं पातुकम्यता, कामतण्हा. कामगुणा एव आलियन्ति एत्थ सत्ताति कामगुणालया. तेभूमकं वट्टन्ति तीसु भूमीसु कम्मकिलेसविपाकवट्टं. एस असङ्खतधम्मो. अपरापरभावायाति अपरापरं योनिआदितो योनिआदिभावाय. आबन्धनं गण्ठिकरणं. संसिब्बनं तुन्नकारणं. निक्खमनं, निस्सरणञ्चस्स तण्हाय विसंयोगो एवाति आह ‘‘विसंयुत्तो’’ति.
ये गुणे निमित्तं कत्वा मदनिम्मदनादिनामानि निब्बाने निरुळ्हानि, ते मदनिम्मदनतादिके यथावुत्ते निब्बत्तितनिब्बानगुणे एव गहेत्वा आह ‘‘मदनिम्मदनतादीनं गुणानं वसेना’’ति, न पन मदा निम्मदीयन्ति एतेनाति एवमादिके. ते हि अरियमग्गगुणा ¶ . भगवता उपसमगुणा वुत्ताति सम्बन्धो. कत्थ पन वुत्ताति? असङ्खतसंयुत्तादीसु (सं. नि. ४.३६६ आदयो). तत्थ सच्चन्ति अवितथं. निब्बानं हि केनचि परियायेन असन्तभावाभावतो एकंसेनेव सन्तत्ता अविपरीतट्ठेन सच्चं. तेनाह ‘‘एकं हि सच्चं, न दुतियमत्थी’’ति ¶ (सु. नि. ८९०). पारन्ति संसारस्स परतीरभूतं. तेनेवाह ‘‘तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’ति (इतिवु. ६९), ‘‘अप्पका ते मनुस्सेसु, ये जना पारगामिनो’’ति (ध. प. ८५) च. सुदुद्दसन्ति परमगम्भीरताय, अतिसुखुमसन्तसभावताय च अनुपचितञाणसम्भारेहि दट्ठुं असक्कुणेय्यताय सुट्ठु दुद्दसं. नत्थि एत्थ जरा, एतस्मिं वा अधिगते पुग्गलस्स जराभावोति अजरं. ततो एव जरादीहि अपलोकियताय थिरट्ठेन धुवं. तण्हादिपपञ्चाभावतो निप्पपञ्चं. नत्थि एत्थ मतन्ति अमतं. असिवभावकरानं संकिलेसधम्मानं अभावेन सिवं. चतूहि योगेहि अनुपद्दुतत्ता खेमं. विसङ्खारभावेन अच्छरियताय, अभूतपुब्बताय च अब्भुतं. सब्बासं ईतीनं अनत्थानं अभावेन अनीतिकं. निद्दुक्खताय अब्याबज्झं. सब्बसंकिलेसमलतो अच्चन्तसुद्धिया विसेसतो सुद्धीति विसुद्धि. चतूहिपि ओघेहि अनज्झोत्थरणीयताय दीपं. सकलवट्टदुक्खतो परिपालनट्ठेन ताणं.
‘‘सच्चञ्च वो, भिक्खवे, देसेस्सामी’’तिआदिका पाळि संखित्ताति वेदितब्बा. आदि-सद्देन अनन्तअनासवनिपुणअजज्जरअपलोकितअनिदस्सनपणीतअच्छरियअनीतिकधम्ममुत्तिलेणपरायणगम्भीरादिवचनेहि च बोधिता इध अवुत्ता गुणा सङ्गय्हन्ति, तत्थ नत्थि एतस्स उप्पादन्तो वा वयन्तो वाति अनन्तो, असङ्खतधम्मो. आसवानं अनारम्मणताय अनासवो. निपुणञाणगोचरताय निपुणो. सङ्खतधम्मो विय जराय अजज्जरितताय अजज्जरो. ब्याधिआदीहि अपलोकियताय अपलोकितं. अचक्खुविञ्ञाणविञ्ञेय्यताय अनिदस्सनो. अतित्तिकरट्ठेन पणीतो. अपचुरताय अच्छरियो. ईतीहि अनभिभवनीयसभावत्ता, अनीतिकभावहेतुतो च अनीतिकधम्मो. वट्टदुक्खमुत्तिनिमित्तताय मुत्ति. संसारं भयतो पस्सन्तेहि निलीयनीयतो लेणं. तेसंयेव परा गतीति परायणो. पकतिञाणेन अलद्धपतिट्ठताय अगाधट्ठेन गम्भीरो. कतपुञ्ञेहिपि दुक्खेन किच्छेन अनुबुज्झितब्बतो दुरनुबोधो. सच्छिकिरियं मुञ्चित्वा न तक्कञाणेन अवचरितब्बोति अतक्कावचरो ¶ . बुद्धादीहि पण्डितेहेव वेदितब्बतो अधिगन्तब्बतो पण्डितवेदनीयोति एवमत्थो वेदितब्बो.
अरियसावकस्सेव ¶ इज्झति सच्छिकिरियाभिसमयवसेन निब्बानगुणानं पाकटभावतो. अट्ठाने चायं एव-सद्दो वुत्तो, इज्झति एवाति योजना. सुखसिद्धिवसेन वा एवं वुत्तं ‘‘अरियसावकस्सेवा’’ति. तेनेवाह ‘‘एवं सन्तेपी’’तिआदि. उपसमगरुकेनाति निब्बाननिन्नेन. मनसि कातब्बा यथावुत्ता उपसमगुणा. सुखं सुपतीतिआदीसु वत्तब्बं मेत्ताकथायं आवि भविस्सति. पणीताधिमुत्तिको होति निब्बानाधिमुत्तत्ता.
अनुस्सतिकम्मट्ठाननिद्देसवण्णना निट्ठिता.
इति अट्ठमपरिच्छेदवण्णना.