📜
९. ब्रह्मविहारनिद्देसवण्णना
मेत्ताभावनाकथावण्णना
२४०. मेत्तं ¶ ¶ ब्रह्मविहारं. भावेतुकामेनाति उप्पादेतुकामेन पच्चवेक्खितब्बोति सम्बन्धो. सुखनिसिन्नेनाति विसमं अनिसीदित्वा पल्लङ्काभुजनेन सुखनिसिन्नेन.
कस्माति पच्चवेक्खणाय कारणपुच्छा, अञ्ञं अधिगन्तुकामेन अञ्ञत्थ आदीनवानिसंसपच्चवेक्खणा किमत्थियाति अधिप्पायो. मेत्ता नाम अत्थतो अदोसो. तथा हि अदोसनिद्देसे ‘‘मेत्ति मेत्तायना मेत्तायितत्त’’न्ति (ध. स. १०६२) निद्दिट्ठं. खन्तीति च इध अधिवासनक्खन्ति अधिप्पेता. सा पन अत्थतो अदोसप्पधाना चत्तारो अरूपक्खन्धाति मेत्ताय सिज्झमानाय तितिक्खाखन्ति सिद्धा एव होतीति आह ‘‘खन्ति अधिगन्तब्बा’’ति. तेन खन्तियं आनिसंसपच्चवेक्खणा सत्थिकावाति दस्सेति. अभिभूतो परियुट्ठानेन. परियादिन्नचित्तो कुसलुप्पत्तिया ओकासालाभेन. आदीनवो दट्ठब्बो पाणघातादिवसेन दिट्ठधम्मिकसम्परायिकादिअनत्थमूलभावतो.
खन्ती परमं तपोति परापकारसहनादिका तितिक्खलक्खणा खन्ति उत्तमं तपो अकत्तब्बाकरणकत्तब्बकरणलक्खणाय सम्मापटिपत्तिया मूलभावतो. खन्तिबलं बलानीकन्ति परमं मङ्गलभूता खन्ति एव बलं एतस्साति खन्तिबलं. वुत्तञ्हि ‘‘खन्तिबला समणब्राह्मणा’’ति. दोसादिपटिपक्खविधमनसमत्थताय अनीकभूतेन तेनेव च खन्तिबलेन बलानीकं. खन्त्या भिय्यो न विज्जतीति अत्तनो परेसञ्च अनत्थपटिबाहनो, अत्थावहो च खन्तितो उत्तरि अपस्सयो नत्थि.
विवेचनत्थायाति विक्खम्भनत्थाय. खन्तिया संयोजनत्थाय अत्तानन्ति अधिप्पायो. भावनं ¶ दूसेन्तीति दोसा, पुग्गलायेव दोसा पुग्गलदोसा. येसु भावना न सम्पज्जति, अञ्ञदत्थु विपज्जतेव, ते एव ¶ वुत्ता. पठमन्ति वक्खमानेन कोट्ठासतो कोट्ठासन्तरुपसंहरणनयेन विना सब्बपठमं.
पियायितब्बो पियो, तप्पटिपक्खो अप्पियो. सो सङ्खेपतो दुविधो अत्थस्स अकारको, अनत्थस्स कारकोति. तत्थ यो अत्तनो, पियस्स च अनत्थस्स कारको, सो वेरिपुग्गलो दट्ठब्बो. यो पन अत्तनो, पियस्स च अत्थस्स अकारको, अप्पियस्स च अत्थस्स कारको, ‘‘अत्थं मे नाचरी’’तिआदिना (ध. स. १२३७), ‘‘अप्पियस्स मे अमनापस्स अत्थं अचरी’’तिआदिना च आघातवत्थुभूतो, सो अप्पियो, अननुकूलवुत्तिको अनिट्ठोति अत्थो. लिङ्गविसभागेति इत्थिलिङ्गादिना लिङ्गेन विसदिसे. ओधिसोति भागसो. ‘‘तिस्स दत्ता’’तिआदिना ओधिसकन्ति अत्थो.
इदानि यथावुत्तेसु छसु पुग्गलेसु अभावेतब्बताय कारणं दस्सेन्तो ‘‘अप्पियं ही’’तिआदिमाह. तत्थ अप्पियं हि पियट्ठाने ठपेन्तो किलमतीति दोसेन भावनाय सपरिस्सयतमाह. अप्पियता हि पियभावस्स उजुपटिपक्खा, न च तस्स पियट्ठाने ठपनेन विना भावना सिज्झति. अतिप्पियसहायकं मज्झत्तट्ठाने ठपेन्तो किलमतीति रागेन भावनाय सपरिस्सयतमाह अतिप्पियसहायस्स गेहस्सितपेमट्ठानभावतो. तेनाह ‘‘अप्पमत्तकेपी’’तिआदि. मज्झत्तं इट्ठानिट्ठताहि मज्झसभावं नेव पियं नाप्पियन्ति अत्थो. गरुट्ठाने पियट्ठाने च ठपेन्तो किलमति मज्झत्ते सम्भावनीयपियायितब्बतानं अभावा. न हि अज्झुपेक्खितब्बे भावनीयता, मनापता वा पच्चुपट्ठाति, पियगरुभावसम्पन्ने च पठमं मेत्ता भावेतब्बा. कोधो उप्पज्जति कोट्ठासन्तरभावानुपनयनतो.
तमेवाति विसभागलिङ्गमेव. लिङ्गसभागेति अविसेसेत्वा ‘‘पियपुग्गले’’ति आह. भित्तियुद्धमकासीति सीलं अधिट्ठाय पिहितद्वारे गब्भे सयनपीठे निसीदित्वा मेत्तं भावेन्तो मेत्तामुखेन उप्पन्नरागेन अन्धीकतो भरियाय सन्तिकं गन्तुकामो द्वारं असल्लक्खेत्वा भित्तिं भिन्दित्वापि निक्खमितुकामताय भित्तिं पहरि. तेनाह ¶ ‘‘मेत्तायनामुखेन रागो वञ्चेती’’ति (नेत्ति. अट्ठ. २१), ‘‘अन्धतमं तदा होति, यं रागो सहते नर’’न्ति च.
आदाननिक्खेपपरिच्छिन्ने ¶ अद्धापच्चुप्पन्नभूते धरमानताय पच्चक्खतो विय उपलब्भमाने खन्धप्पबन्धे इध सत्तादिग्गहणं, न तियद्धगतेति आह ‘‘कालकते पना’’तिआदि. कस्मा पन कालकते मेत्ताभावना न इज्झतीति? मेत्ताब्यापारस्स अयोग्यट्ठानभावतो. न हि मतपुग्गलो हितूपसंहारारहो. यत्थ सति सम्भवे पयोगतो हितूपसंहारो लब्भेय्य, तत्थेव मानसो हितूपसंहारो युज्जेय्य. दुक्खापनयनमोदप्पवत्तीसुपि एसेव नयोति करुणाभावनादीनम्पि कालकते अनिज्झनं वुत्तन्ति दट्ठब्बं. अञ्ञत्थ पगुणमेत्ताझानो आचरियस्स कालकतभावं अजानन्तो तं मेत्ताय फरितुकामो ‘‘आचरियं आरब्भ मेत्तं आरभती’’ति वुत्तो. तेनाह ‘‘पगुणाव मे मेत्ताझानसमापत्ती’’ति. निमित्तन्ति आरम्मणं. गवेसाहीति ‘‘यं पुग्गलं उद्दिस्समेत्तं आरभसि, सो जीवति न जीवती’’ति जानाहीति अत्थो. मेत्तायन्तोति मेत्तं करोन्तो, मेत्तं भावेन्तोति अत्थो.
२४१. अत्तनि भावना नाम सक्खिभावत्थाति नानाविधसुखानुबन्धअनवज्जसुखअब्यासेकसुखादि यं अत्तनि उपलब्भति, तं निदस्सेन्तो तस्स वत्तमानताय आह ‘‘अहं सुखितो होमी’’ति. सरीरसुखं नाम अनेकन्तिकं, ईदिसस्स पुग्गलस्स अनोकासं चित्तदुक्खन्ति तदभावं सन्धायाह ‘‘निद्दुक्खोति वा’’ति. होमीति सम्बन्धो. तथा अवेरोतिआदीसु, विसेसतो च दुक्खाभावे सुखसञ्ञा. सा पनायं निद्दुक्खता वेरीनं पुग्गलानं वेरसञ्ञितानं पापधम्मानं अभावतो, विसेसतो ब्यापादविरहतो ईघसञ्ञिताय ईतिया अभावतो, अनवज्जकायिकसुखसमङ्गिताय च होतीति दस्सेन्तो आह ‘‘अवेरो अब्यापज्जो अनीघो सुखी’’ति. अत्तानं परिहरामीति एवंभूतो हुत्वा मम अत्तभावं पवत्तेमि, यापेमीति अत्थो.
एवं सन्ते यं विभङ्गे वुत्तं, तं विरुज्झतीति सम्बन्धो. एवं सन्तेति एवं सति, यदि अत्तनिपि मेत्ता भावेतब्बाति अत्थो. ‘‘यं विभङ्गे वुत्त’’न्ति वत्वा ¶ विभङ्गदेसनाय समानगतिकं सुत्तपदं आहरन्तो ‘‘कथञ्च भिक्खू’’तिआदिमाह. तस्सत्थो परतो आगमिस्सति.
तन्ति विभङ्गादीसु वचनं. अप्पनावसेनाति अप्पनावहभावनावसेन. इदन्ति ‘‘अहं सुखितो होमी’’तिआदिवचनं. सक्खिभाववसेनाति अहं विय सब्बे सत्ता अत्तनो सुखकामा, तस्मा तेसु मया अत्तनि विय सुखूपसंहारो कातब्बोति एवं तत्थ अत्तानं सक्खिभावे ¶ ठपनवसेन. तेनाह ‘‘सचेपि ही’’तिआदि. कस्मा पन अत्तनि भावना अप्पनावहा न होतीति? अत्तसिनेहवसेन सपरिस्सयभावतो. कोट्ठासन्तरे पन भावितभावनस्स तत्थापि सीमसम्भेदो होतियेव.
सब्बा दिसाति अनवसेसा दसपि दिसा. अनुपरिगम्म चेतसाति चित्तेन परियेसनवसेन अनुगन्त्वा. नेवज्झगा पियतरमत्तना क्वचीति सब्बुस्साहेन परियेसन्तो अतिसयेन अत्ततो पियतरं अञ्ञं सत्तं कत्थचि दिसाय नेव अधिगच्छेय्य न पस्सेय्य. एवं पियो पुथु अत्ता परेसन्ति एवं कस्सचि अत्ततो पियतरस्स अनुपलब्भनवसेन पुथु विसुं विसुं तेसं तेसं सत्तानं अत्ता पियो. तस्मा तेन कारणेन, अत्तकामो अत्तनो हितसुखं इच्छन्तो, परं सत्तं अन्तमसो कुन्थकिपिल्लिकम्पि, न हिंसे न हनेय्य, न विहेठेय्याति अत्थो.
अयं नयोति सब्बेहि सत्तेहि, अत्तनो च पियतरभावं निदस्सेत्वा तेसु करुणायनं वदता भगवता सुखेसिताय ‘‘अत्तानं सक्खिभावे ठपेत्वा सत्तेसु मेत्ता भावेतब्बा’’ति मेत्ताभावनाय नयदस्सनं कतमेवाति अत्थो.
२४२. सुखपवत्तनत्थन्ति सुखेन अकिच्छेन मेत्ताय पवत्तनत्थं. य्वास्साति यो पुग्गलो अस्स योगिनो. पियोति इट्ठो. मनापोति मनवड्ढनको. गरूति गुणविसेसवसेन गरुकातब्बो. भावनीयोति सम्भावेतब्बो. आचरियमत्तोति सीलादिना आचरियप्पमाणो. पियवचनादीनीति आदि-सद्देन अत्थचरियादिके सङ्गण्हाति. सीलसुतादीनीति आदि-सद्देन सद्धादिके, धुतधम्मजागरियानुयोगादिके च सङ्गण्हाति.
कामन्ति ¶ युत्तप्पत्तकारितासुखसिद्धिदीपनोयं निपातो. तेनेतं दीपेति – तादिसं पुग्गलं उद्दिस्स भावनं आरभन्तो योगी युत्तप्पत्तकारी, सुखेन चस्स तत्थ भावना इज्झति, तेन पन योगिना तावता सन्तोसो न कातब्बोति. तेनाह ‘‘अप्पना सम्पज्जती’’तिआदि. सीमासम्भेदन्ति मरियादापनयनं, अत्ता पियो मज्झत्तो वेरीति विभागाकरणन्ति अत्थो. तदनन्तरन्ति ततो पियमनापगरुभावनीयतो, तत्थ वा मेत्ताधिगमतो अनन्तरं. अतिप्पियसहायके मेत्ता भावेतब्बाति सम्बन्धो, गरुट्ठानीये पटिलद्धं मेत्तामनसिकारं अतिप्पियसहायके उपसंहरितब्बन्ति अत्थो. सुखूपसंहारकतस्स तं होति पगेव पटिपक्खधम्मानं ¶ विक्खम्भितत्ता. अतिप्पियसहायकतो अनन्तरं मज्झत्ते मेत्ता भावेतब्बा मज्झत्तं पियगरुट्ठाने ठपेतुं सुकरभावतो. ‘‘अतिप्पियसहायकतो’’ति च इदं पुरिमावत्थं गहेत्वा वुत्तं. पगुणमनसिकाराधिगमतो पट्ठाय हिस्स सोपि पियट्ठाने एव तिट्ठति. मज्झत्ततो वेरीपुग्गलेति मज्झत्तपुग्गले मेत्तायन्तेन तत्थ पगुणमनसिकाराधिगमेन पियभावं उपसंहरित्वा तदनन्तरं वेरीपुग्गलं भावनाय मज्झत्ते ठपेत्वा ततो मज्झत्ततो पियभावूपसंहारेन वेरीपुग्गले मेत्ता भावेतब्बा. ‘‘वेरीपुग्गले’’ति च इदं पुरिमावत्थं गहेत्वा वुत्तं. एकेकस्मिं कोट्ठासे मुदुं कम्मनियं चित्तं कत्वाति पियगरुट्ठानीयो, अतिप्पियो, मज्झत्तो, वेरीति चतूसु पुग्गलकोट्ठासेसु पठमं ताव पियगरुट्ठानीये मेत्ताभावनं अधिगन्त्वा वसीभावप्पत्तिया तथापवत्तं चित्तं कोट्ठासन्तरूपसंहारत्थं मुदुं कम्मनियं कत्वा तदनन्तरं अतिप्पियसहाये अतिप्पियभावं विक्खम्भेत्वा पियभावमत्ते चित्तं ठपेन्तेन भावना उपसंहरितब्बा, तम्पि वसीभावापादनेन मुदुं कम्मनियं कत्वा तदनन्तरं मज्झत्ते उदासिनभावं विक्खम्भेत्वा पियभावं उपट्ठपेत्वा भावना उपसंहरितब्बा, पुन तम्पि वसीभावापादनेन मुदुं कम्मनियं कत्वा तदनन्तरं वेरिम्हि वेरीसञ्ञं विक्खम्भेत्वा मज्झत्तभावूपट्ठपनमुखेन पियभावं उप्पादेन्तेन भावना उपसंहरितब्बा. तेन वुत्तं ‘‘तदनन्तरे तदनन्तरे उपसंहरितब्ब’’न्ति, झानचित्तं उपनेतब्बं उप्पादेतब्बन्ति अत्थो.
वेरीपुग्गलो वा नत्थि कम्मबलेन वा एतरहि पयोगसम्पत्तिया वा सब्बसो अनत्थकरस्स अभावतो. महापुरिसजातिकत्ताति महापुरिससभावत्ता ¶ चिरकालपरिचयसमिद्धखन्तिमेत्तानुद्दयादिगुणसम्पन्नताय उळारज्झासयत्ताति अत्थो. तादिसो हि सब्बसहो परापराधं तिणायपि न मञ्ञति. तेन वुत्तं ‘‘अनत्थं करोन्तेपि परे वेरीसञ्ञाव नुप्पज्जती’’ति. तेनाति तेन योगिना. अत्थि वेरीपुग्गलोति सम्बन्धो.
२४३. पुरिमपुग्गलेसूति पियादीसु झानस्स आरम्मणभूतेसु पुरिमेसु पुग्गलेसु. मेत्तं समापज्जित्वाति पटिघं विक्खम्भेत्वा उप्पादितं मेत्ताझानं समापज्जित्वा. मेत्तायन्तेन पटिघं पटिविनोदेतब्बन्ति एत्थ केचि पन ‘‘उपचारज्झानं सम्पादेत्वा’’ति अत्थं वदन्ति, तेसं उपचारज्झानतो वुट्ठानम्पि इच्छितब्बं सिया ‘‘वुट्ठहित्वा’’ति वुत्तत्ता. पुब्बे तस्मिं पुग्गले असतिया अमनसिकारेन पटिघं अनुप्पादेन्तस्स साधारणतो तं विक्खम्भेत्वा झानस्स उप्पादनं, समापज्जनञ्च वुत्तं. इदानि पन तं अनुस्सरन्तस्सपि मनसि करोन्तस्सपि यथा पटिघं ¶ न उप्पज्जति, तं विधिं दस्सेतुं इदं वुत्तं ‘‘तं पुग्गलं मेत्तायन्तेन पटिघं विनोदेतब्ब’’न्ति. मेत्तायनमेव हि इध पटिघविनोदनं अधिप्पेतं. न निब्बातीति न वूपसम्मति.
अनुसारतोति अनुगमनतो, पच्चवेक्खणतोति अत्थो. घटितब्बन्ति वायमितब्बं.
तञ्च खो घटनं वायमनं. इमिना इदानि वक्खमानेन आकारेन.
उभतो द्वीसु ठानेसु दण्डो एतस्साति उभतोदण्डकं, तेन. ओचरका लामकाचारा पापपुरिसा. तत्रापीति तेसुपि अङ्गमङ्गानि ओक्कन्तेसुपि. तेनाति मनोपदोसेन. न सासनकरो. सब्बपापस्स अकरणं हि सासनं. तस्सेवाति ततोपि. निस्सक्के हि इदं सामिवचनं, समुच्चये च एव-सद्दो, पठमं कुद्धपुरिसतोपीति अत्थो. तेनाति कुज्झनेन. पापियोति पापतरो. सारम्भादिकस्स किलेसानुबन्धस्स वत्थुभावतो कोधस्स सावज्जतं ञत्वापि कुज्झनतो सचे कोधे अनवज्जसञ्ञी कुद्धस्स पुग्गलस्स न पटिकुज्झेय्याति केचि. उभिन्नन्ति द्विन्नं पुग्गलानं. तेनाह ‘‘अत्तनो च परस्स चा’’ति. अथ वा उभिन्नन्ति उभयेसं लोकानं, इधलोकपरलोकानन्ति अत्थो.
सपत्तकन्ताति ¶ पटिसत्तूहि इच्छिता. सपत्तकरणाति तेहि कातब्बा. कोधनन्ति कुज्झनसीलं. कोधनायन्ति कोधनो अयं, अयन्ति च निपातमत्तं. कोधपरेतोति कोधेन अनुगतो, पराभिभूतो वा. दुब्बण्णोव होतीति पकतिया वण्णवापि अलङ्कतपटियत्तोपि मुखविकारादिवसेन विरूपो एव होति एतरहि, आयतिं चाति. कोधाभिभवस्स एकन्तिकमिदं फलन्ति दीपेतुं ‘‘दुब्बण्णो वा’’ति अवधारणं कत्वा पुन ‘‘कोधाभिभूतो’’ति वुत्तं. न पचुरत्थोति न पहूतधनो. न भोगवाति उपभोगपरिभोगवत्थुरहितो. न यसवाति न कित्तिमा.
छवालातन्ति छवदहनालातं, चितकायं सन्तज्जनुम्मुक्कन्तिपि वदन्ति. उभतोपदित्तन्ति उभोसु कोटीसु दड्ढं. मज्झे गूथगतन्ति वेमज्झट्ठाने सुनखस्स वा सिङ्गालस्स वा उहदेन गूथेन मक्खितं. कट्ठत्थन्ति दारुकिच्चं. नेव फरति न साधेति. तथूपमाहन्ति तथूपमं तादिसं अहं. इमन्ति ‘‘सो च होति अभिज्झालू’’तिआदिना (इतिवु. ९२) हेट्ठा वुत्तं सन्धाय सत्था ¶ वदति, तस्मा कामेसु तिब्बसारागतादिना सीलरहितन्ति अधिप्पायो. इध पन ब्यापन्नचित्तं पदुट्ठमनसङ्कप्पतावसेन योजेतब्बं.
सो दानि त्वन्तिआदि यथावुत्तेहि सुत्तपदेहि अत्तनो ओवदनाकारदस्सनं.
२४४. यो यो धम्मोति कायसमाचारादीसु यो यो सुचरितधम्मो. वूपसन्तोति संयतो. परिसुद्धोति किलेसमलविगमेन विसुद्धो. किलेसदाहाभावेन वा उपसन्तो, अनवज्जभावेन परिसुद्धो, कायसमाचारस्सेव उपसमो चिरकालं संयतकायकम्मताय वेदितब्बो. एवं सेसेसुपि.
तेति वचीमनोसमाचारे.
सोति उपसन्तवचीसमाचारो पुग्गलो. पटिसन्थारकुसलोति यथा परेहि छिद्दं न होति, एवं पटिसन्थरणे कुसलो. सखिलोति अधिवासनखन्तिसङ्खातेन ¶ सखिलभावेन समन्नागतो. सुखसम्भासोति पियकथो. सम्मोदकोति सम्मोदनीयकथाय सम्मोदनसीलो. उत्तानमुखोति विकुणितमुखो अहुत्वा पीतिसोमनस्सवसेन विकसितमुखो. पुब्बभासीति येन केनचि समागतो पटिसन्थारवसेन पठमंयेव आभासनसीलो. मधुरेन सरेन धम्मं ओसारेति सरभञ्ञवसेन. सरभाणं पन करोन्तो परिमण्डलेहि परिपुण्णेहि पदेहि च ब्यञ्जनेहि च अब्याकुलेहि धम्मकथं कथेति.
सब्बजनस्स पाकटो सक्कच्चकिरियायाति अधिप्पायो. तेनाह ‘‘यो ही’’तिआदि. ओकप्पेत्वाति सद्दहित्वा. ओकप्पनलक्खणा हि सद्धा. ओहितसोतोति अवहितसोतो, सुस्सुसन्तोति अत्थो. अट्ठिंकत्वा अत्थं कत्वा, अत्थिको वा हुत्वा.
‘‘एकोपि न वूपसन्तो होती’’ति पाठो, एवरूपो पुग्गलो निरयतो निरयं उपपज्जन्तो बहुकालं तत्थेव संसरतीति दस्सेतुं ‘‘अट्ठमहानिरयसोळसउस्सदनिरयपरिपूरको भविस्सती’’ति वुत्तं. तत्थ सञ्जीवादयो अट्ठ महानिरया. अवीचिमहानिरयस्स द्वारे द्वारे चत्तारो चत्तारो कत्वा कुक्कुळादयो सोळस उस्सदनिरया. कारुञ्ञं उपट्ठपेतब्बं महादुक्खभागिभावतो. यस्मिं ¶ पुग्गले अविहेसाभूता दुक्खापनयनकामता उपतिट्ठति, तत्थ पटिघो अनोकासोवाति आह ‘‘कारुञ्ञम्पि पटिच्च आघातो वूपसम्मती’’ति.
इमस्स च अत्थस्साति ‘‘यो यो धम्मो’’तिआदिना वुत्तस्स अत्थस्स.
२४५. यं वेरी दुक्खापेतुं सक्कोति, सो तस्स वसेन ‘‘अत्तनो विसये’’ति वुत्तो भिक्खुनो कायो. किन्ति किं कारणं. तस्साति वेरिनो. अविसयेति दुक्खं उप्पादेतुं असक्कुणेय्यताय अगोचरे. सचित्तेति अत्तनो चित्ते. महानत्थकरन्ति इधलोकत्थपरलोकत्थपरमत्थानं विराधनवसेन महतो विपुलस्स, नानाविधस्स च दिट्ठधम्मिकादिभेदस्स अनत्थस्स कारणं. मूलनिकन्तनन्ति सीलस्स मूलानि नाम हिरोत्तप्पखन्तिमेत्तानुद्दया, तेसं छिन्दनं. कोधो हि उप्पज्जमानोव पाणातिपातादिवसेन हिरोत्तप्पादीनि उच्छिन्दति. जळोति अन्धबालो.
अनरियं ¶ कम्मन्ति वेरिना कतमहापराधमाह. यो सयन्ति यो त्वं सयम्पि. दोसेतुकामोति कोधं उप्पादेतुकामो. यदि करि यदि अकासि. दोसुप्पादेनाति दोसस्स उप्पादनेन. दुक्खं तस्स च नामाति दुक्खञ्च नाम तस्स अपराधकस्स. नामाति असम्भावने निपातो, तेन तस्स कारणं अनेकन्तिकन्ति दस्सेति. तेनाह ‘‘काहसि वा न वा’’ति, करिस्ससि न वा करिस्ससीति अत्थो. अहितं मग्गन्ति अत्तनो अहितावहं दुग्गतिमग्गं.
अट्ठानेति दोसो तव अप्पियस्स कारापको, सत्तु पन तस्स वसवत्तिताय दाससदिसोति अट्ठानं पच्चापकिरियाय. तस्मा तमेव दोसं छिन्दस्सु उच्छिन्द. खणिकत्ताति उदयवयपरिच्छिन्नो अत्तनो पवत्तिकालसङ्खातो खणो एतेसं अत्थीति खणिका, तब्भावतो खणपभङ्गुभावतोति अत्थो. कस्स दानीध कुज्झसीति अपराधकस्स सन्ताने येहि खन्धेहि ते अपराधो कतो, ते तंखणंयेव सब्बसो निरुद्धा. इदानि पन अञ्ञे तिट्ठन्तीति कस्स त्वं इध कुज्झसि. न हि युत्तं अनपराधेसु कुज्झनन्ति अधिप्पायो. तं विना कस्स सो करेति यो पुग्गलो यस्स दुक्खं करोति, तं दुक्खकिरियाय विसयभूतं पुग्गलं विना कस्स नाम सो दुक्खकारको दुक्खं करे करेय्य. सयम्पि दुक्खहेतु त्वमितीति एवं सयम्पि त्वं एतस्स दुक्खस्स ¶ हेतु, एवं समाने तस्स तुय्हञ्च तस्स दुक्खस्स हेतुभावे किं कारणा तस्स कुज्झसि न तुय्हन्ति अत्थो.
२४६. परलोकेपि अनुगामिभावतो कम्मंयेव सकं सन्तकं एतेसन्ति कम्मस्सका, तेसं भावो कम्मस्सकता. पच्चवेक्खणा नाम निसेधनत्था, निसेधनञ्च भाविनो कम्मस्साति आह ‘‘यं कम्मं करिस्ससी’’ति. पटिघवसेन पन पवत्तकम्मं पाकटभावतो आसन्नं, पच्चक्खञ्चाति आह ‘‘इदञ्चा’’ति. च-सद्दो ब्यतिरेके, सो तस्स कम्मस्स फलनिस्सन्देन ‘‘नेव सम्मासम्बोधि’’न्तिआदिना ब्यतिरेकतो वुच्चमानमेवत्थं जोतेति. नेव समत्थन्ति सम्बन्धो. निरये नियुत्तं, जातन्ति वा नेरयिकं. अत्तानंयेव ओकिरति दोसरजेनाति अधिप्पायो.
२४७. सत्थु ¶ पुब्बचरियगुणा पच्चवेक्खितब्बा, सत्थु गारवेनापि पटिघं वूपसमेय्याति.
बोधिसत्तोपि समानो ननु ते सत्था चित्तं नप्पदूसेसि, पगेव अभिसम्बुद्धोति अधिप्पायो. देविया पदुट्ठेनाति देविया सद्धिं पदुब्भिना मिच्छाचारवसेन अपरद्धेन. यत्थ सुसाने छवसरीरं छड्डीयति, तं आमकसुसानं. निखञ्ञमानोति निखणियमानो. पुरिसकारं कत्वाति आवाटतो निक्खमनत्थाय बाहुबलेन पुरिसकारं कत्वा. यक्खानुभावेनाति अड्डविनिच्छयेन आराधितचित्तस्स यक्खस्स आनुभावेन. सिरिगब्भन्ति वासागारे.
आसीसेथेवाति यथाधिप्पेते अत्थे ञायतो अनवज्जतो आसं करेय्य. न निब्बिन्देय्याति ‘‘एवं किच्छापन्नस्स मे कुतो सोत्थिभावो’’ति न निब्बिन्देय्य. वुत्तञ्हि ‘‘आपदासु खो, महाराज, थामो वेदितब्बो’’ति (उदा. ५३). यथा इच्छिन्ति येन पकारेन कस्सचि पीळं अकत्वा रज्जे पतिट्ठितं अत्तानं इच्छिं, तथा अहं अहुन्ति पस्सामि. वोति हि निपातमत्तं.
कासिरञ्ञाति कलाबुना कासिराजेन. सकण्टकाहीति अयकण्टकेहि सकण्टकाहि.
महल्लकोति वुद्धो वयोअनुप्पत्तो. रुज्झन्तीति निरुज्झन्ति.
चित्तपरिग्गण्हनकालोति ¶ विसेवनं कातुं अदत्वा चित्तस्स सम्मदेव दमनकालो.
पुथुसल्लेनाति विपुलेन सल्लेन. नागोति हत्थिनागो. वधीति विज्झि, मारेसीति वा अत्थो. इमं ठानं आगन्त्वा मयि एवं करणं नाम न तव वसेन होति, तस्मा कस्स वा रञ्ञो, राजमत्तस्स वा अयं पयोगो उय्योजनाति अत्थो.
छब्बण्णरस्मीति नीलपीतलोहितादिवसेन छब्बण्णमयूखा. छब्बण्णकिरणवन्तदन्तताय हि ते हत्थी ‘‘छद्दन्ता’’ति वुच्चन्ति, न छद्दन्तवन्तताय.
छातोति जिघच्छितो. खादेय्याति खादेय्यं, अयमेव वा पाठो. आहितोति ¶ सुहितो. सम्बलन्ति मग्गाहारं. तं पन यस्मा उपचारेन पथस्स हितन्ति वुच्चति, तस्मा ‘‘पाथेय्य’’न्तिपि वुत्तं. ‘‘मित्तदुब्भी वतायं अन्धबालो’’ति कारुञ्ञेन अस्सुपुण्णेहि नेत्तेहि तं पुरिसं उदिक्खमानो.
मा अय्योसि मे भदन्तेति एत्थ माति निपातमत्तं, माति वा पटिक्खेपो, तेन उपरि तेन कातब्बं विप्पकारं पटिसेधेति. अय्यो मेति अय्यिरको त्वं मम अतिथिभावतो. भदन्तेति पियसमुदाचारो. त्वं नामेतादिसं करीति त्वम्पि एवरूपं अकासि नाम.
तिरच्छानभूतोपि पन महाकपि हुत्वा खेमन्तभूमिं सम्पापेसीति योजना.
पेळाय पक्खिपन्तेपीति खुद्दकाय पेळाय पादेहि कोटेत्वा पक्खिपन्तेपि. मद्दन्तेपीति दुब्बलभावकरणत्थं नानप्पकारेहि मद्दन्तेपि. अलम्पानेति एवंनामके अहितुण्डिके.
पीतं वाति एत्थ वा-सद्दो अवुत्तत्थविकप्पे, तेन ओदातमञ्जिट्ठादिं अवुत्तं सङ्गण्हाति. चित्तानुवत्तन्तोति चित्तं अनुवत्तन्तो. होमि चिन्तितसन्निभो एवमयं बहुलाभं लभतूति. आनुभावेन पन थलं करेय्य उदकं…पे… छारिकं करे. एवं पन यदि चित्तवसी हेस्सं…पे… उत्तमत्थो न सिज्झतीति तदा अत्तना तत्थ दिट्ठं आदीनवं दस्सेति भगवा. तत्थ उत्तमत्थोति बुद्धभावमाह. भोजपुत्तेहीति लुद्दपुत्तेहि.
अळाराति ¶ येन सयं तदा लुद्दहत्थतो मोचितो, तं सत्थवाहं नामेन आलपति. अतिकस्साति नासाय आवुतरज्जुं आकड्ढित्वा. सम्परिगय्हाति काळवेत्तलतादीहि सब्बसो परिग्गहेत्वा, अच्छरियानि दुस्सहानं सहनवसेनाति अधिप्पायो.
अतिविय अयुत्तं अप्पतिरूपं पटिघचित्तुप्पादनेन केनचि अप्पटिसमखन्तिगुणस्स सत्थुसासनावोक्कमनप्पसङ्गतो.
२४८. ‘‘अनमतग्गोयं, भिक्खवे, संसारो’’तिआदिना (सं. नि. २.१२४; ३.९९, १००; ३.५.५२०; कथा. ७५) आगतानि सुत्तपदानि अनमतग्गसद्दो, तदत्थो वा एतेसन्ति अनमतग्गियानि.
अजेहि ¶ गमनमग्गो अजपथो. सङ्कू लग्गापेत्वा ते आलम्बित्वा गमनमग्गो सङ्कुपथो. सङ्कूति अङ्कुसाकारेन कतदीघदण्डो वुच्चति. आदि-सद्देन पपातमग्गदुग्गमग्गादिके सङ्गण्हाति. उभतोब्यूळ्हेति सम्पहारत्थं द्वीहिपि पक्खेहि गाळ्हसन्नाहे. अञ्ञानि च दुक्करानि करित्वा धनासाय पब्बतविदुग्गनदीविदुग्गादिपक्खन्दनवसेनाति अधिप्पायो. मं पोसेसि, उपकारं अकासि, तत्र नप्पतिरूपं मनं पदूसेतुन्ति एवं चित्तं उप्पादेतब्बन्ति सम्बन्धो. एवं चित्तुप्पादनञ्च एतरहि दिस्समानेन पुत्तादीनं पोसनादिना अतीतस्स अनुमानतो गहणवसेन वेदितब्बं.
२४९. मेत्तायाति मेत्तासङ्खाताय, मेत्तासहिताय वा. चेतोविमुत्तियाति चित्तसमाधाने. आसेवितायाति आदरेन सेविताय. भावितायाति वड्ढिताय. बहुलीकतायाति पुनप्पुनं कताय. यानीकतायाति युत्तयानं विय कताय. वत्थुकतायाति अधिट्ठानवत्थुं विय कताय. अनुट्ठितायाति अधिट्ठिताय. परिचितायाति परिचिण्णाय चिण्णवसीभावाय. सुसमारद्धायाति सुट्ठु सम्पादिताय. पाटिकङ्खाति इच्छितब्बा अवस्संभाविनो. सेसं परतो आगमिस्सति.
२५०. धातुविनिब्भोगोति ससम्भारसङ्खेपादिना धातूनं विनिब्भुजनं. अपराधो नाम अपरज्झन्तस्स पुग्गलस्स रूपधम्ममुखेन गय्हतीति कत्वा आह ‘‘किं केसानं कुज्झसी’’तिआदि, केसादिविनिमुत्तस्स अपरज्झनकस्स पुग्गलस्स अभावतो. इदानि निब्बत्तितपरमत्थधम्मवसेनेव ¶ विनिब्भोगविधिं दस्सेतुं ‘‘अथ वा पना’’तिआदि वुत्तं. पञ्चक्खन्धे उपादाय, द्वादसायतनानि उपादायाति पच्चेकं उपादाय-सद्दो योजेतब्बो. कोधस्स पतिट्ठानट्ठानं न होतीति यथा आरग्गे सासपस्स, आकासे च चित्तकम्मस्स पतिट्ठानट्ठानं नत्थि, एवमस्स ‘‘वेरी’’ति परिकप्पिते पुग्गले कोधस्स पतिट्ठानट्ठानं न होति, केसादीनं अकुज्झितब्बतो, तब्बिनिमुत्तस्स च पुग्गलस्स अभावतो.
२५१. संविभागोति आमिससंविभागो. परस्साति पच्चत्थिकस्स. भिन्नाजीवोति अपरिसुद्धाजीवो. तस्सेवं करोतोति एवं संविभागं करोन्तस्स तस्स दायकस्स. इतरस्साति पटिग्गाहकस्स. ‘‘मम मातराउपासिकाय ¶ दिन्नो’’ति इदं ‘‘धम्मियलाभो’’ति एतस्स कारणवचनं. तेन पन तस्स आगमनसुद्धिं दस्सेति.
सब्बत्थसाधकन्ति ‘‘अत्तत्थो परत्थो दिट्ठधम्मिको अत्थो सम्परायिको अत्थो’’ति (महानि. ६९; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. म. ३.५) एवमादीनं सब्बेसं अत्थानं, हितानं, पयोजनानञ्च निप्फादकं. उन्नमन्ति दायका. नमन्ति पटिग्गाहका.
२५२. एवन्ति यथावुत्तेहि ककचूपमोवादानुस्सरणादीहि अत्तनो ओवदनाकारेहि. वूपसन्तपटिघस्साति पटिसङ्खानबलेन विनोदिताघातस्स. तस्मिम्पीति वेरीपुग्गलेपि. वेरी-गहणेनेव चेत्थ अप्पियपुग्गलस्सापि गहणं दट्ठब्बं वेरिम्हि मेत्ताय सिद्धाय तस्मिम्पि मेत्तासिद्धितो, पियतो पन अतिप्पियसहायकस्स विसुं गहणं आसन्नपच्चत्थिकस्स दुब्बिनिमोचयभावदस्सनत्थं. मेत्तावसेनाति मेत्तायनवसेन. समचित्ततन्ति हितूपसंहारेन समानचित्ततं. सीमासम्भेदो सा एव समचित्तता. इमस्मिं पुग्गलेति मेत्ताकम्मट्ठानिकपुग्गले. निसिन्नेति भावेनभावलक्खणे भुम्मं.
हितमज्झत्तेति पिये, मज्झत्ते च. चतुब्बिधेति चतुब्बिधे जने, यत्थ कत्थचीति अधिप्पायो. नानत्तन्ति पियमज्झत्तादिनानाकरणं. हितचित्तोव पाणिनन्ति केवलं सत्तेसु हितचित्तो एवाति पवुच्चति, न पन ‘‘मेत्ताय निकामलाभी’’ति वा ‘‘कुसली’’ति वा पवुच्चति. कस्मा? यस्मा अत्तादीसु पस्सति नानत्तन्ति. कस्मा पनायं हितचित्तो कुसलीति न वुच्चतीति? सातिसयस्स कुसलस्स वसेन कुसलिभावस्स अधिप्पेतत्ता. इमस्स च ¶ पुग्गलस्स मेत्ताभावना न विसेसवती. अथ वा न निकामलाभी मेत्ताय यतो अत्तादीसु पस्सति नानत्तं. कुसलीति पवुच्चति, यस्मा हितचित्तोव पाणिनन्ति एवमेत्थ अत्थो दट्ठब्बो. गामसीमादयो विय गामन्तरादीहि सत्तसङ्खाते मेत्ताविसये भावनाय पुब्बे अञ्ञमञ्ञं असंकिण्णमरियादारूपेन ठितत्ता अत्तादयो इध सीमा नामाति आह ‘‘चतस्सो सीमायो’’ति. सम्भिन्ना होन्तीति एत्थ वुत्तं सम्भेदं दस्सेतुं ‘‘समं फरति मेत्ताया’’तिआदि वुत्तं. महाविसेसोति महन्तो भावनाय विसेसो अतिसयो. पुरिमेन पुरिमतो अत्तादिनानत्तदस्सिना. न नायतीति न ञायति.
२५३. निमित्तन्ति ¶ यथा कसिणकम्मट्ठानादीसु तंतंकसिणमण्डलादिपरिग्गहमुखेन भावनावसेन लद्धं उग्गहनिमित्तं निस्साय झानस्स गोचरभावेन पटिभागनिमित्तं उपतिट्ठति, न एवमिध उपट्ठितं निमित्तं नाम अत्थि. यो पनायं यथावुत्तो सीमासम्भेदो लद्धो, स्वेव निमित्तं वियाति निमित्तं. तस्मिं हि लद्धे भावनाय सातिसयत्ता नीवरणानि विक्खम्भितानेव होन्ति, किलेसा सन्निसिन्नाव, उपचारसमाधिना चित्तं समाहितमेव. तेनाह ‘‘निमित्तञ्च उपचारञ्च लद्धं होती’’ति. तमेव निमित्तन्ति सीमासम्भेदवसेन पवत्तसमथनिमित्तं. अप्पकसिरेनेव अकिच्छेनेव, पगेव परिपन्थस्स विसोधितत्ता.
एत्तावताति एत्तकेन भावनानुयोगेन. अनेन योगिना. पञ्चङ्गविप्पहीनन्तिआदीनं पदानं अत्थो हेट्ठा वुत्तो एव.
‘‘पठमज्झानादीनं अञ्ञतरवसेना’’ति इदं वक्खमानाय विकुब्बनाय तेसं साधारणताय वुत्तं. अप्पनाप्पत्तचित्तस्सेव न उपचारमत्तलाभिनो. पगुणबलवभावापादनेन वेपुल्लादिविसेसप्पत्तस्स ओधिसो, अनोधिसो च दिसाफरणादिवसेन झानस्स पविजम्भना विकुब्बना विविधा किरियाति कत्वा.
२५४. मेत्तासहगतेनाति उप्पादतो याव भङ्गा मेत्ताय सह पवत्तेन संसट्ठेन सम्पयुत्तेनाति अत्थो. यस्मा पन तं वुत्तनयेन मेत्ताय सहगतं, ताय एकुप्पादादिविधिना सम्मदेव आगतं होति, तस्मा वुत्तं ‘‘मेत्ताय समन्नागतेना’’ति. चेतो-सद्दो ‘‘अधिचेतसो’’तिआदीसु (पाचि. १५३; उदा. ३७) समाधिपरियायोपि होतीति ततो विसेसेतुं ¶ ‘‘चेतसाति चित्तेना’’ति वुत्तं. एतन्ति एतं पदं. दिसोधिपरिग्गहो सत्तोधिपरिग्गहमुखेनेव होतीति दस्सेन्तो आह ‘‘एकिस्सा दिसाय पठमपरिग्गहितं सत्तं उपादाया’’ति. दिसासु हि ठितसत्ता दिसागहणेन गहिता. तेनाह ‘‘एकदिसापरियापन्नसत्तफरणवसेन वुत्त’’न्ति. फरणञ्च सारम्मणस्स धम्मस्स अत्तनो आरम्मणस्स फस्सना पच्चक्खतो दस्सनं गहणं आरम्मणकरणमेवाति आह ‘‘फरित्वाति फुसित्वा आरम्मणं कत्वा’’ति. ब्रह्मविहाराधिट्ठितन्ति मेत्ताझानुपत्थम्भितं. तथाति नियमनं. तं ¶ अनियमापेक्खसम्बन्धीभावतो उपमाकारनियमनं. दुतियन्ति उपमेय्यदस्सनं, उपमेय्यञ्च नाम उपमं, तेन सम्बन्धञ्च विना नत्थीति तदुभयम्पि दस्सेतुं ‘‘यथा पुरत्थिमादीसू’’तिआदि वुत्तं. तत्थ तथा दुतियन्ति एत्थ फरित्वा विहरतीति आनेत्वा सम्बन्धितब्बं. एवं ततियं चतुत्थन्ति एत्थापि. तदनन्तरन्ति च फरणापेक्खं अनन्तरग्गहणं, न फरितब्बदिसापेक्खं दिसानं अनिद्दिट्ठरूपत्ता. फरणानुक्कमेन हि तासं दुतियादिता, न सरूपतो. तेनेवाह ‘‘यं किञ्चि एकं दिस’’न्ति. इतीति एवं यथावुत्तं चतस्सो, एवं उद्धं दिसं फरित्वा विहरतीति अत्थो. तेनाह ‘‘एतेनेव नयेना’’ति. इदम्पि इति-सद्दस्सेव अत्थदस्सनं. पाळियं (म. नि. ३.३०९; ३.२३०; विभ. ६४२) अधो तिरियन्ति एत्थ पि-सद्दो लुत्तनिद्दिट्ठोति दस्सेतुं ‘‘अधोदिसम्पि तिरियं दिसम्पी’’ति वुत्तं. एतेनेव ‘‘दुतिय’’न्तिआदीसुपि पि-सद्दस्स लुत्तनिद्दिट्ठता दीपिताति वेदितब्बं. एवमेवाति इदम्पि इति-सद्दस्सेव अत्थदस्सनं. एत्थ च ‘‘अधो’’ति इमिना यथा निरयेसु, नागभवनादीसु, यत्थ तत्थ वा अत्तनो हेट्ठिमदिसाय सत्ता गय्हन्ति, एवं ‘‘उद्ध’’न्ति इमिना देवलोके, यत्थ तत्थ वा अत्तनो उपरिमदिसायं सत्ता गहिताति वेदितब्बं.
मज्झत्तादीति आदि-सद्देन इत्थिपुरिसअरियानरियदेवमनुस्सादिके पभेदे सङ्गण्हाति. ईसकम्पि बहि अविक्खिपमानोति अप्पकम्पि कम्मट्ठानतो बहि विक्खेपं अनापज्जन्तो हितूपसंहारतो अञ्ञथा थोकम्पि अवत्तमानो. सब्बत्ततायाति वा सब्बेन अत्तभावेन यथा सब्बभावेन अत्तनि अत्तनो अत्तभावे हितेसिता, एवं सब्बधि सब्बसत्तेसु मेत्ताय फरित्वा विहरतीति अत्थो. मेत्ताय वुच्चमानत्ता सत्तविसयो सब्ब-सद्दो, सो च दीघं कत्वा वुत्तो, तस्मा सब्बसत्तकायसङ्खाता पजा एतस्स अत्थीति सब्बावन्तोति पदत्थतो दस्सेन्तो ‘‘सब्बावन्तन्ति सब्बसत्तवन्त’’न्ति आह. एत्थ च सब्बधीति दिसोधिना, देसोधिना च अनोधिसोफरणं वुत्तं, सब्बत्तताय सब्बावन्तन्ति सत्तोधिना. तथा हि वुत्तं ‘‘अनोधिसो दस्सनत्थ’’न्ति ¶ . एकमेवत्थं पकारतो परियायेन्ति ञापेन्तीति परियाया, वेवचनानि. विपुलादिसद्दा चेत्थ तादिसाति अधिप्पायो. तेनाह ‘‘विपुलेनाति एवमादिपरियायदस्सनतो’’ति. परियायदस्सने च पुब्बे गहितपदानिपि ¶ पुन गय्हन्ति, यथा ‘‘सद्धा सद्दहना’’ति (ध. स. १२) एत्थ वुत्तम्पि सद्धापदं पुन इन्द्रियादिपरियायदस्सने ‘‘सद्धा सद्धिन्द्रिय’’न्ति (ध. स. १२) वुत्तं. तथासद्दो वा इतिसद्दो वा न वुत्तोति ‘‘मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’ति एतस्स अनुवत्तको तथा-सद्दो च इति-सद्दो च तेसं फरणानन्तरादिट्ठानं अट्ठानन्ति कत्वा ते न वुत्ताति पुन ‘‘मेत्तासहगतेन चेतसाति वुत्त’’न्ति अत्थो. वुत्तस्सेवत्थस्स पुन वचनं निगमनन्ति आह ‘‘निगमनवसेन वा एतं वुत्त’’न्ति. ननु च समापनवसेन वुत्तस्सेवत्थस्स पुन वचनं निगमनन्ति? नायं दोसो ओधिसोअनोधिसोफरणानं समापने एव वुत्तत्ता. विपुलेनाति महन्तेन, महत्तञ्चस्स असुभकम्मट्ठानादीसु विय आरम्मणस्स एकदेसमेव अग्गहेत्वा अनवसेसग्गहणवसेनाति आह ‘‘फरणवसेन विपुलता दट्ठब्बा’’ति.
किलेसविक्खम्भनसमत्थतादीहि महत्तं गतं, महन्तेहि वा उळारच्छन्दचित्तवीरियपञ्ञेहि गतं पटिपन्नन्ति महग्गतं. तयिदं यस्मा एकन्ततो रूपावचरं, तस्मा वुत्तं ‘‘भूमिवसेन महग्गत’’न्ति. निरुळ्हो हि रूपारूपावचरेसु महग्गतवोहारो. पगुणवसेनाति पकारतो गुणितं बहुलीकतं पगुणं, तस्स वसेन, सुभावितभावेनाति अत्थो. तं हि पमाणं गहेतुं असक्कुणेय्यताय अप्पमाणं नाम होति. अप्पमाणसत्तारम्मणवसेनाति अपरिमाणसत्तारम्मणकरणवसेन. सयम्पि वेररहितत्ता, तंसमङ्गिनो वेराभावहेतुत्ता च अवेरं. तयिदं द्वयं यतो लभति, तं दस्सेतुं ‘‘ब्यापादपच्चत्थिकप्पहानेना’’ति वुत्तं. चेतसो ब्यापत्तिवसेन हननतो ब्यापज्जं, चेतसिकं असातं, तदभावतो अब्यापज्जं. तेनाह ‘‘निद्दुक्ख’’न्ति. तं पनस्स अब्यापज्जत्तं पञ्चविञ्ञाणादीनं विय न सभावतो, अथ खो पच्चत्थिकविवेकतोति दस्सेन्तो ‘‘दोमनस्सप्पहानतो’’ति आह. अयन्ति इध यथानीतं अप्पमञ्ञाविभङ्गे (विभ. ६४२), तेसु तेसु च सुत्तपदेसेसु (म. नि. १.४५९; २.३०९, ३१५) आगतं मेत्ताब्रह्मविहारविकुब्बनमाह.
२५५. ‘‘तथा’’ति इमिना इमिस्सा ‘‘पञ्चहाकारेहि, सत्तहाकारेहि, दसहाकारेही’’ति आकारविभागेन पटिसम्भिदायं (पटि. म. २.२२) वुत्ताय च विकुब्बनाय ¶ मज्झे भिन्नसुवण्णस्स ¶ विय भेदाभावमुपसंहरति ओधिसोफरणअनोधिसोफरणदिसाफरणवसेन देसनाय आगतत्ता. केवलं पनेत्थ पटिसम्भिदामग्गे (पटि. म. २.२२) विय सत्तोधि न गहितोति अयमेव विसेसो. यम्पीति विकुब्बनं सन्धायाह.
इदानि भेदाभावदस्सनमुखेन उद्देसतो आनीतं पटिसम्भिदामग्गपाळिं निद्देसतो दस्सेत्वा तस्सा अनुत्तानपदवण्णनं कातुं ‘‘तत्थ चा’’तिआदिमाह.
२५६. तत्थ सब्बे सत्ताति सब्ब-सद्दो कामं पदेससब्बविसयो, न सब्बसब्बविसयो यथा ‘‘सब्बं जानातीति सब्बञ्ञुतञ्ञाण’’न्ति (पटि. म. १.११९-१२०), ‘‘सत्ता’’ति पन पदेन परिच्छिन्नं अत्तनो विसयं असेसेत्वाव परियादियतीति आह ‘‘अनवसेसपरियादानमेत’’न्ति.
तत्राति तस्मिं रूपे. सत्तोति सज्जनकिच्चेन छन्दादिपरियायेन लोभेन आसत्तो लग्गो. तत्राति वा करणे भुम्मं, तेन छन्दादिनाति अत्थो.
यदि सत्तताय सत्ता, कथं वीतरागेसूति आह ‘‘रुळ्हीसद्देना’’तिआदि. अवीतरागेसु रुळ्हेन, अवीतरागेसु वा पवत्तित्वा इन्द्रियबद्धखन्धसन्तानताय तंसदिसेसु वीतरागेसु रुळ्हेन सद्देन. अथ वा किञ्चि निमित्तं गहेत्वा सतिपि अञ्ञस्मिं तन्निमित्तयुत्ते कत्थचि विसये सम्मुतिया चिरकालताय निमित्तविरहेपि पवत्ति रुळ्ही नाम यथा ‘‘गच्छन्तीति गावो’’ति, एवं सत्तसद्दस्सापि रुळ्हीभावो दट्ठब्बो. भूतपुब्बगतिया वा वीतरागेसु सत्तवोहारो दट्ठब्बो. सत्वयोगतोति एत्थ सत्वं नाम बुद्धि, वीरियं, तेजो वा, तेन योगतो सत्ता, यथा ‘‘नीलगुणयोगतो नीलो पटो’’ति.
पाणन्ति एतेनाति पाणनं, अस्सासपस्सासा, तस्स कम्मं पाणनता, ताय, अस्सासपस्साससम्पयोगेनाति अत्थो. भूतत्ताति कम्मकिलेसेहि जातत्ता. पूरणतो, गलनतो च पुग्गलाति नेरुत्ता. सत्ता हि निब्बत्तन्ता तंतंसत्तनिकायं पूरेन्ता विय होन्ति, सब्बावत्थनिपातिताय च गलन्ति चवन्तीति अत्थो. अपरिञ्ञातवत्थुकानं ‘‘अत्ता’’ति ¶ भवति एत्थ अभिधानं, चित्तञ्चाति अत्तभावो, सरीरं, खन्धपञ्चकमेव वा. तन्ति खन्धपञ्चकं ¶ . उपादायाति गहेत्वा उपादानं निस्सयं कत्वा. पञ्ञत्तिमत्तसम्भवतोति परमत्थतो असन्तेपि सत्तसञ्ञिते पञ्ञत्तिमत्तेन सम्भवतो.
यथा च सत्ताति वचनन्ति यथा सत्त-सद्दो यथावुत्तेनट्ठेन निप्परियायतो पदेसवुत्तिपि रुळ्हीवसेन अनवसेसपरियादायको. सेसानिपीति पाणादिवचनानिपि. तानिपि हि रूपारूपभवूपगचतुत्थज्झानादिसमङ्गीनं अस्सासपस्सासाभावतो अविनिपातधम्मानं पुगलनस्स अभावतो पदेसवुत्तीनि. रुळ्हीवसेन आरोपेत्वा यथावुत्ताय रुळ्हिया वसेन कत्थचि विसये अविज्जमानम्पि पाणपुग्गलभावं आरोपेत्वा. यदि साधारणतो सत्तवेवचनानीति गहेत्वा अनोधिसोफरणा मेत्ता वुच्चति, अथ कस्मा पञ्चहेव आकारेहि वुत्ताति अनुयोगं सन्धायाह ‘‘कामञ्चा’’तिआदि. केचि पनाहु ‘‘न खो पनेतानि ‘‘सत्ता’’तिआदीनि पदानि वेवचनतामत्तं उपादाय गहितानि, यतो जन्तुआदीनम्पि गहणं आपज्जेय्य, अत्थविसेसं पन निमित्तभूतं उपादाय गहितानी’’ति, ते सन्धायाह ‘‘ये पना’’तिआदि. तत्थ अत्थतोति सज्जनट्ठेन सत्ता, पाणनट्ठेन पाणाति एवमादिअत्थतो. तेसं तं मतिमत्तन्ति दस्सेन्तो आह ‘‘अनोधिसोफरणा विरुज्झती’’ति. कस्मा? केचि सत्ता, केचि पाणा, केचि पुग्गलाति आपज्जनतो. तथा अत्थं अग्गहेत्वाति सत्तादिसद्दा सप्पदेसविसयाति एवमत्थं अग्गहेत्वा पुब्बे वुत्तनयेन निप्पदेसविसयाति एवमत्थं गहेत्वाति अधिप्पायो. तेनाह ‘‘इमेसू’’तिआदि. पञ्चसु आकारेसूति ‘‘सब्बे सत्ता’’तिआदिना पाळियं (पटि. म. २.२२) आगतेसु पञ्चसु भावनाकारेसु. अञ्ञतरवसेनाति यस्स कस्सचि वसेन.
२५७. इदानि द्वावीसतिया भावनाकारेसु अप्पना परिग्गहेत्वा दस्सेतुं ‘‘एत्थ चा’’तिआदि वुत्तं. ब्यापादरहिताति दोमनस्सब्यापादरहिता. तस्माति यस्मा न केवलं यथावुत्तआकारविभागमत्ततो अप्पनाविभागो, तस्मा. इमेसुपि पदेसूति ‘‘सब्बे सत्ता अवेरा होन्तू’’तिआदिकोट्ठासेसुपि. यं यं पाकटं होतीति यदिपि पुब्बभागे ¶ तत्थ तत्थ अभिनिवेसे अनेककोट्ठासवसेनेव मनसिकारं पवत्तेति, भावनाय समिज्झनक्खणे पन तत्थ यं पगुणतरताय सुपाकटं होति, तस्स वसेन अप्पना होति, यथा तं द्वत्तिंसाकारे. तत्थ पन आरम्मणं, इध भावनाकारोति अयमेव विसेसो. चतुन्नन्ति चतुन्नं चतुन्नं. ब्यापनिच्छालोपेन हि निद्दिट्ठं. एस नयो सेसेसुपि.
लिङ्गवसेन ¶ वुत्तं तेसं पचुरतो लब्भमानत्ता. ततिया पन पकति यदिपि पठमदुकेन न सङ्गहिता, दुतियदुकेन पन तिकेन च सङ्गहिता एव.
इति सब्बानिपीति अनोधिसोफरणे वीसति, ओधिसोफरणे अट्ठवीसति, दिसाफरणे चत्तारि सतानि, असीति चाति एवं सब्बानिपि. सत-सद्दापेक्खाय नपुंसकनिद्देसो.
२५८. एवं मेत्ताभावनं विभावेत्वा इदानि तत्थ आनिसंसे विभावेतुं ‘‘इती’’तिआदि आरद्धं. तत्थ सेसा जनाति मेत्ताय चेतोविमुत्तिया अलाभिनो. सम्परिवत्तमानाति दक्खिणेन पस्सेन असयित्वा सब्बसो परिवत्तमाना. काकच्छमानाति घुरुघुरुपस्सासवसेन विस्सरं करोन्ता. सुखं सुपतीति एत्थ दुविधासुपना सयने पिट्ठिप्पसारणलक्खणा, किरियामयचित्तेहि अवोकिण्णभवङ्गप्पवत्तिलक्खणा च. तत्थायं उभयथापि सुखमेव सुपति. यस्मा सणिकं निपज्जित्वा अङ्गपच्चङ्गानि समोधाय पासादिकेन आकारेन सयति, निद्दोक्कमनेपि झानं समापन्नो विय होति. तेनाह ‘‘एवं असुपित्वा’’तिआदि.
निद्दाकाले सुखं अलभित्वा दुक्खेन सुत्तत्ता एव पटिबुज्झनकाले सरीरखेदेन नित्थुननं, विजम्भनं, इतो चितो विपरिवत्तनञ्च होतीति आह ‘‘नित्थुनन्ता विजम्भन्ता सम्परिवत्तन्ता दुक्खं पटिबुज्झन्ती’’ति. अयं पन सुखेन सुत्तत्ता सरीरखेदाभावतो नित्थुननादिरहितोव पटिबुज्झति. तेन वुत्तं ‘‘एवं अप्पटिबुज्झित्वा’’तिआदि. सुखपटिबोधो च सरीरविकाराभावेनाति आह ‘‘सुखं निब्बिकार’’न्ति.
‘‘भद्दकमेव ¶ सुपिनं पस्सती’’ति इदं अनुभूतपुब्बवसेन, देवतूपसंहारवसेन चस्स भद्दकमेव सुपिनं होति, न पापकन्ति कत्वा वुत्तं. तेनाह ‘‘चेतियं वन्दन्तो विया’’तिआदि. धातुक्खोभहेतुकम्पि चस्स बहुलं भद्दकमेव सिया येभुय्येन चित्तजरूपानुगुणताय उतुआहारजरूपानं.
उरे आमुत्तमुत्ताहारो वियाति गीवाय बन्धित्वा उरे लम्बितमुत्ताहारो वियाति केहिचि वुत्तं. तं एकावलिवसेन वुत्तं सिया, अनेकरतनावलिसमूहभूतो पन मुत्ताहारो अंसप्पदेसतो पट्ठाय याव कटिप्पदेसस्स हेट्ठाभागा पलम्बन्तो उरे आमुक्कोयेव नाम होति.
तत्थेवाति ¶ पाटलिपुत्तेयेव. सक्का निसीदितुं वा निपज्जितुं वा देसस्स खेमताय, तस्स तस्स पदेसस्स रमणीयताय च.
दसाव अन्तो दसन्तो, वत्थस्स ओसानन्तो.
समप्पवत्तवासन्ति तत्थ तत्थ विहारे समप्पवत्तवत्तवासं. थेरो किर अत्तना पविट्ठपविट्ठविहारे ‘‘अहमेत्थ आगन्तुको’’ति अचिन्तेत्वा तत्थ तत्थ यथारहं अत्तना कातब्बवत्तानि परिपूरेन्तो एव विहासि. अपरे पन भणन्ति सब्बसत्तेसु समप्पवत्तमेत्ताविहारवासं. अयं हि थेरो अरहत्ताधिगमतो पुब्बेपि मेत्ताविहारी अहोसि.
वनन्तरे ठितोति थेरो किर तथा समप्पवत्तवासवसेन चरमानो एकदिवसं अञ्ञतरं रमणीयं वनन्तरं दिस्वा तत्थ अञ्ञतरस्मिं रुक्खमूले समापत्तिं समापज्जित्वा यथापरिच्छेदेन ततो उट्ठितो अत्तनो गुणावज्जनहेतुकेन पीतिसोमनस्सेन उदानेन्तो ‘‘यावता उपसम्पन्नो’’ति गाथं अभासि. तमत्थं दस्सेतुं ‘‘वनन्तरे ठितो’’ति पठमगाथा ठपिता. तत्थ गज्जमानकोति सीहगज्जितं गज्जन्तो. गुणमेसन्तोति अत्तनो गुणसमुदयं गवेसन्तो पच्चवेक्खन्तो.
मणिलरुक्खे निवासिताय तं देवतं ‘‘मणिलिया’’ति वोहरन्ति, तस्मा सा देवतापि ‘‘अहं, भन्ते, मणिलिया’’ति आह. रुक्खदेवतानं हि येभुय्येन निवासरुक्खवसेन वोहारो यथा फन्दनदेवताति. तत्थेवाति चित्तलपब्बतेयेव.
‘‘बलवपियचित्तताया’’ति ¶ इमिना बलवपियचित्ततामत्तेनपि सत्थं न कमति, पगेव मेत्ताय चेतोविमुत्तियाति दस्सेति.
खिप्पमेव चित्तं समाधियति केनचि परिपन्थेन परिहीनज्झानस्स ब्यापादस्स दूरसमुस्सारितभावतो खिप्पमेव समाधियति. आसवानं खयायाति केचि. सेसं सुविञ्ञेय्यमेव. एत्थ च किञ्चापि इतो अञ्ञकम्मट्ठानवसेन अधिगतज्झानानम्पि सुखसुपनादयो आनिसंसा लब्भन्ति, यथाह –
‘‘सुखं ¶ सुपन्ति मुनयो, अज्झत्तं सुसमाहिता;
सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका’’ति. –
च आदि, तथापिमे आनिसंसा ब्रह्मविहारलाभिनो अनवसेसा लब्भन्ति ब्यापादादीनं उजुविपच्चनीकभावतो ब्रह्मविहारानं. तेनेवाह ‘‘निस्सरणं हेतं, आवुसो, ब्यापादस्स, यदिदं मेत्ता चेतोविमुत्ती’’तिआदि (दी. नि. ३.३२६; अ. नि. ६.१३). ब्यापादादिवसेन च सत्तानं दुक्खसुपनादयोति तप्पटिपक्खभूतेसु ब्रह्मविहारेसु सिद्धेसु सुखसुपनादयो हत्थगता एव होन्तीति.
करुणाभावनावण्णना
२५९. करुणन्ति करुणाब्रह्मविहारं. निक्करुणतायाति विहेसाय, ‘‘इधेकच्चो पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा अञ्ञतरञ्ञतरेन वा सत्तानं विहेठनजातिको होती’’ति एवं वुत्तविहेठनेति अत्थो. आदीनवन्ति दोसं. यथा तथा सत्तानं विहेठनाय पापको विपाको इध चेव सम्पराये च. तथा हि यो सत्ते जीविता वोरोपनेन वा अङ्गपच्चङ्गच्छेदनेन वा धनजानिया वा अलाभाय वा अवासाय वा अनत्थाय वा अयसत्थाय वा परिसंसक्कनेन वा अन्तमसो यथावज्जदस्सनेनपि विहेठेति, तस्स सो पमादविहारो दिट्ठेव धम्मे अलाभायपि होति, लद्धस्स परिहानायपि होति, तन्निमित्तं पापको कित्तिसद्दो अब्भुग्गच्छति, अविसारदो ¶ परिसं उपसङ्कमति मङ्कुभूतो, सम्मूळ्हो कालं करोति, कायस्स भेदा दुग्गति पाटिकङ्खा, सुगतियम्पि मनुस्सभूतो दुज्जच्चोपि होति नीचकुलिको, दुब्बण्णोपि होति दुद्दसिको, बह्वाबाधोपि होति रोगबहुलो, दुग्गतोपि होति अप्पन्नपानो, अप्पायुकोपि होति परित्तजीवितोति एवमादिअनेकानत्थानुबन्धिता विहेसाय पच्चवेक्खितब्बा, तप्पटिपक्खतो करुणाय आनिसंसा पच्चवेक्खितब्बा. तेन वुत्तं ‘‘निक्करुणताय आदीनवं करुणाय च आनिसंसं पच्चवेक्खित्वा’’ति. ‘‘पियो ही’’तिआदिना पठमं पियपुग्गलादीसु अनारम्भस्स कारणमाह. पियं हि पुग्गलं करुणायितुमारभन्तस्स न ताव पियभावो विगच्छति, अविगते च तस्मिं कुतो करुणायना. तेनाह ‘‘पियट्ठानेयेव तिट्ठती’’ति. सेसपुग्गलेसुपि एसेव नयो. लिङ्गविसभागकालकतानं अखेत्तभावे कारणं हेट्ठा वुत्तमेव.
यत्थ ¶ पन पठमं आरभितब्बा, तं पाळिनयेनेव दस्सेतुं ‘‘कथञ्च भिक्खू’’तिआदि आरद्धं. तत्थ दुग्गतन्ति दलिद्दं. सो हि भोगपारिजुञ्ञतो सुखसाधनानं अभावेन दुक्खं गतो उपगतो दुग्गतोति वुच्चति. अथ वा दुग्गतन्ति दुक्खेन समङ्गिभावं गतं. दुरुपेतन्ति कायदुच्चरितादीहि उपेतं. गतिकुलरूपादिवसेन वा तमभावे ठितो दुग्गतो. कायदुच्चरितादीहि उपेतत्ता तमपरायणभावे ठितो दुरुपेतोति एवमेत्थ अत्थो वेदितब्बो. परमकिच्छप्पत्तन्ति अतिविय किच्छमापन्नं महाब्यसनं निमुग्गं. अप्पेव नामाति साधु वत.
वधेथ नन्ति ‘‘घातेथ नं चोर’’न्ति एवं पहिताय रञ्ञो आणाय खादनीयम्पि…पे… देन्ति ‘‘इदानेव मारियमानो एत्तकम्पि सुखं लभतू’’ति. सुसज्जितोति सुखानुभवने सन्नद्धो.
एतेनेव उपायेनाति येन येन विधिना एतरहि यथावुत्ते परमकिच्छापन्ने आयतिं वा दुक्खभागिम्हि पुग्गले करुणायितुं करुणा उप्पादिता, एतेनेव नयेन. पियपुग्गलेति पियायितब्बपुग्गले. एतरहि वा दिस्समानं आयतिं वा भाविनिं दुक्खप्पत्तिं गहेत्वा करुणा पवत्तेतब्बाति सम्बन्धो. मज्झत्तवेरीसुपि एसेव नयो. यो हि सो करुणाय वत्थुभूतो दुविधो पुग्गलो वुत्तो, कामं तत्थ करुणाभावना सुखेनेव इज्झति, इमिना पन भिक्खुना तत्थ भावनं पगुणतरं कत्वा ¶ सीमासम्भेदं कातुं तदनन्तरं पियपुग्गले, ततो मज्झत्ते, ततो वेरिपुग्गले करुणा भावेतब्बा. भावेन्तेन च एकेकस्मिं कोट्ठासे मुदुं कम्मनियं चित्तं कत्वा तदनन्तरे तदनन्तरे उपसंहरितब्बं. यस्स पन वेरिपुग्गलो वा नत्थि, महापुरिसजातिकत्ता वा अनत्थं करोन्तेपि वेरिसञ्ञाव नुप्पज्जति, तेन मज्झत्ते मे चित्तं कम्मनियं जातं, इदानि वेरिम्हि उपसंहरामीति ब्यापारोव न कातब्बो. यस्स पन अत्थि, तं सन्धायाह ‘‘सचे पना’’तिआदि.
तत्थ पुब्बे वुत्तनयेनेवाति मेत्ताकम्मट्ठानिकस्स (विसुद्धि. १.२४० आदयो) वुत्तनयेन. तं मेत्ताय वुत्तनयेनेव. वूपसमेतब्बन्ति ‘‘अथानेन पुरिमपुग्गलेसू’’तिआदिना (विसुद्धि. १.२४३), ‘‘ककचूपमओवादादीनं अनुस्सरतो’’तिआदिना (विसुद्धि. १.२४३) च मेत्ताभावनाय वुत्तेन नयेन तं पटिघं वूपसमेतब्बं. एवं एतरहि महादुक्खप्पत्ते सुखितेपि अकतकुसलताय आयतिं दुक्खप्पत्तिया वसेन करुणायनविधिं दस्सेत्वा इदानि कतकल्याणेपि तं दस्सेतुं ‘‘योपि चेत्था’’तिआदि वुत्तं. तेसन्ति ब्यसनानं. वट्टदुक्खं अनतिक्कन्तत्ताति ¶ सम्मासम्बुद्धेनापि अक्खानेन परियोसापेतुं असक्कुणेय्यस्स अनागतस्स आपायिकस्स सुगतीसुपि जातिजरादिभेदस्साति अपरिमितस्स संसारदुक्खस्स अनतिक्कन्तभावतो. सब्बथापि करुणायित्वाति दुक्खप्पत्तिया, सुखप्पत्तिया अकतकुसलताय वा कताकुसलताय वाति सब्बपकारेनपि करुणाय वत्थुभावस्स सल्लक्खणेन तस्मिं तस्मिं पुग्गले करुणं कत्वा करुणाभावनं वड्ढेत्वा. वुत्तनयेनेवाति ‘‘अथानेन पुनप्पुनं मेत्तायन्तेना’’तिआदिना (विसुद्धि. १.२४३) मेत्ताभावनायं वुत्तेन नयेन. तं निमित्तन्ति सीमासम्भेदवसेन पवत्तं समथनिमित्तं. मेत्ताय वुत्तनयेनेवाति यथा मेत्ताभावनायं ‘‘अप्पकसिरेनेवा’’तिआदिना (विसुद्धि. १.२५३) तिकचतुक्कज्झानवसेन अप्पना ‘‘एकं दिसं फरित्वा विहरती’’तिआदिना (विसुद्धि. १.२५३-२५४) तस्सा वड्ढना च वुत्ता, एवमिध करुणाभावनायं तिकचतुक्कज्झानवसेन अप्पना वेदितब्बा च वड्ढेतब्बा च, तथेवस्सा वड्ढनाविधिपि वेदितब्बाति अधिप्पायो. वुत्तनयेनेवाति अवधारणेन ‘‘पठमं वेरिपुग्गलो करुणायितब्बो’’ति इदं यथा पाळिविरुद्धं, एवं युत्तिविरुद्धम्पीति इममत्थं ¶ दीपेति. पठमं हि वेरिं समनुस्सरतो कोधो उप्पज्जेय्य, न करुणा. अत्तापि सक्खिभावेन करुणायनवसेन गहेतब्बो, सो किमिति पच्छा गय्हतीति. ‘‘अप्पना वड्ढेतब्बा’’ति इमिना च अप्पनाप्पत्तचित्तस्सेव ‘‘करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदिना (दी. नि. ३.३०८; म. नि. १.७७, ५०९; २.३०९, ३१५, ४५२, ४७१; ३.२३०) वुत्तविकुब्बना इज्झतीति अयमत्थो दस्सितो.
करुणापदमत्तमेव चस्सा पाळिया विसेसोति तं अनामसित्वा पटिसम्भिदायं वुत्तविकुब्बना, मेत्ताय वुत्तआनिसंसा च इध लब्भन्तीति दस्सेतुं ‘‘ततो परं…पे… वेदितब्बा’’ति वुत्तं. तत्थ ततो परन्ति ‘‘करुणासहगतेन चेतसा’’ति (दी. नि. ३.३०८; म. नि. १.७७, ५०९; २.३०९, ३१५, ४५२, ४७१; ३.२३०) वुत्तविकुब्बनतो उपरि. सेसं वुत्तनयमेव.
मुदिताभावनावण्णना
२६०. पियपुग्गलादीसूति पियमज्झत्तवेरीसु न आरभितब्बा. मुदिताभावनाति विभत्तिं परिणामेत्वा योजना. न हीतिआदि तत्थ कारणवचनं. पियभावमत्तेनाति एत्थ मत्त-सद्दो ¶ विसेसनिवत्ति अत्थो, तेन सोमनस्सपटिसन्धिकतादिसिद्धा निच्चप्पहंसितमुखता, पुब्बभासिता, सुखसम्भासता, सखिलता, सम्मोदकताति एवमादिके मुदिताय पदट्ठानभूते विसेसे उल्लिङ्गेति, ईदिसेहि विसेसेहि विरहितोति वुत्तं होति. एव-कारेन पन पियपुग्गलस्स सुखसमप्पिततादिं, मुदिताय च हेतुभूतं पमोदप्पवत्तिं निवत्तेति. पियपुग्गलेपि हि परमाय सम्पत्तिया पमुदिते हट्ठतुट्ठे भिक्खुनो मुदितोकासं लभेय्य. वक्खति हि ‘‘पियपुग्गलं वा’’तिआदि. आदितो मज्झत्तपुग्गलं अनुस्सरन्तस्स उदासिनता सण्ठाति, वेरिं समनुस्सरन्तस्स कोधो उप्पज्जति. तेनाह ‘‘पगेव मज्झत्तवेरिनो’’ति.
पमोदप्पवत्तिया सोण्डसदिसो सहायो सोण्डसहायो. मुदितमुदितोवाति पसादसोम्मताय अतिविय मुदितो एव. पसादे हि इदं आमेडितं. एवं अट्ठकथानयेन आदितो मुदिताभावनाय वत्थुं दस्सेत्वा इदानि पाळिनयेन दस्सेतुं ‘‘पियपुग्गलं वा’’तिआदि वुत्तं. तत्थ सुखितन्ति सञ्जातसुखं, सुखप्पत्तन्ति अत्थो. सज्जितन्ति सुखानुभवने सन्नद्धं पटियत्तसुखसाधनं. अहो साधूति तस्स सत्तस्स सम्पत्तियं ¶ सम्पजञ्ञपुब्बपमोदनाकारदस्सनं. पुन अहो सुट्ठूति तस्स पमोदनस्स बहुलीकारदस्सनं. पियं मनापन्ति एत्थ मनाप-ग्गहणेन पाळियम्पि अतिप्पियसहायको अधिप्पेतोति एके.
अतीतेति तस्मिंयेव अत्तभावे अतीते. अनागतेति एत्थापि एसेव नयो. न हि भवन्तरगते ब्रह्मविहारभावना रुहति. यदि एवं, अतीतानागते कथन्ति? नायं दोसो. ‘‘सो एवायं दत्तो तिस्सो’’ति अद्धापच्चुप्पन्नताय विज्जमानभावेन गहेतब्बतो. कथं पनस्स अनागते सम्पत्ति आरम्मणं होतीति? आदेसादितो, पच्चुप्पन्नाय वा पयोगसम्पत्तिया अनुमानतो लद्धाय गहेतब्बतो.
पियपुग्गलेति सोण्डसहायसञ्ञिते अतिप्पियपुग्गले, पियपुग्गले च. दुविधोपि चेस इध पियभावसामञ्ञतो ‘‘पियपुग्गलो’’ति वुत्तो. अनुक्कमेनाति अतिप्पियपुग्गलो पियपुग्गलो मज्झत्तो वेरीति चतूसु कोट्ठासेसु एकेकस्मिं कम्मट्ठानं पगुणं, मुदुं, कम्मनियञ्च कत्वा सेसेसु उपसंहरणानुक्कमेन. किञ्चापि चतूसु जनेसु समचित्तताव सीमासम्भेदो सीमा सम्भिज्जति एतायाति कत्वा. भावनाय पन तथा बहुसो पवत्तमानाय पुरिमसिद्धं हेतुं, इतरं फलञ्च कत्वा ¶ वुत्तं ‘‘समचित्तताय सीमासम्भेदं कत्वा’’ति. यथावुत्तसीमाभावो वा सीमासम्भेदोति वुत्तं ‘‘समचित्तताय सीमासम्भेदं कत्वा’’ति. सेसमेत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव.
उपेक्खाभावनावण्णना
२६१. उपेक्खाभावनन्ति उपेक्खाब्रह्मविहारभावनं. यस्मा पुरिमब्रह्मविहारत्तयनिस्सन्दो चतुत्थब्रह्मविहारो, तस्मा वुत्तं ‘‘मेत्तादीसु पटिलद्धतिकचतुक्कज्झानेना’’ति. पगुणततियज्झानाति सुभावितं वसीभावं पापितं पगुणं, तथारूपा ततियब्रह्मविहारज्झानतो. अप्पगुणं हि उपरिझानस्स पदट्ठानं न होति. चतुक्कनयवसेन चेत्थ ततियग्गहणं. सुखिता होन्तूतिआदिवसेनाति आदि-सद्देन ‘‘निद्दुक्खा होन्तू’’ति एवमादीनं सङ्गहो दट्ठब्बो. सत्तकेलायनं सत्तेसु ममायनं ¶ ममत्तकरणं, तथा मनसिकारेन योगो सत्तकेलायनमनसिकारयुत्तत्तं, तस्मा. मेत्तादीनं रागगेहस्सितदोमनस्ससोमनस्सानं आसन्नवुत्तिताय यथारहं पटिघानुनयसमीपचारिता वेदितब्बा. अथ वा ‘‘सुखिता होन्तु, दुक्खतो मुच्चन्तु मोदन्तू’’ति हितेसितभावप्पत्तिया तिस्सन्नम्पि अनुनयस्स आसन्नचारिता. सति च तब्बिपरियाये लोहितप्पकोपे पुब्बो विय लद्धोकासमेवेत्थ पटिघन्ति अविसेसेन तासं पटिघानुनयसमीपचारिता दट्ठब्बा.
‘‘सोमनस्सयोगेन ओळारिकत्ता’’ति इदं ततियज्झानस्स वसेन वुत्तं, ततो वुट्ठितस्स इदमादीनवदस्सनन्ति. मेत्तादिवसेन पन ओळारिकभावे वुच्चमाने वितक्कविचारपीतियोगेनेव ओळारिकता वत्तब्बा सिया, ताहिपि तासं समायोगसम्भवतो, उपेक्खाय च तदभावतो. न वा वत्तब्बा ततियज्झानिकानंयेव मेत्तादीनं इधाधिप्पेतत्ता, तंतंझानसमतिक्कमेनेव च तंतंझानिका मेत्तादयोपि समतिक्कन्ता एव नाम होन्ति, झानसामञ्ञेन विय मेत्तादिसामञ्ञेन वोहारमत्तं. पुरिमासूति मेत्ताकरुणामुदितासु. सन्तभावतोति यथावुत्तसत्तकेलायनादिअनुपसन्तभावाभावतो उपेक्खाय सन्तभावतो. ‘‘सन्तभावतो’’ति च इदं निदस्सनमत्तं दट्ठब्बं. सुखुमता पणीतता विदूरकिलेसता विपुलफलताति एवमादयोपि उपेक्खाय आनिसंसा दट्ठब्बा. पकतिमज्झत्तोति किञ्चि कारणं अनपेक्खित्वा पकतिया सभावेनेव इमस्स भिक्खुनो उदासिनपक्खे ठितो. अज्झुपेक्खित्वाति अत्तना कतकम्मवसेनेव अयमायस्मा आगतो गच्छति च, त्वम्पि अत्तना कतकम्मवसेनेव आगतो ¶ गच्छसि च, न तस्स तव पयोगेन किञ्चि सुखं वा उपनेतुं, दुक्खं वा अपनेतुं लब्भा, केवलं पनेतं चित्तस्स अनुजुकम्मं, यदिदं मेत्तायनादिना सत्तेसु केलायनं. बुद्धादीहि अरियेहि गतमग्गो चेस अपण्णकपटिपदाभूतो, यदिदं सब्बसत्तेसु मज्झत्तताति एवं पटिपक्खजिगुच्छामुखेन मज्झत्तताय समुपजातगारवबहुमानादरो तं पुग्गलं पुनप्पुनं अज्झुपेक्खति, तत्थ च सविसेसं उपेक्खं पच्चुपट्ठपेति, तस्स तथा पटिपज्जतो पकतियापि उदासिनत्ता सातिसयं तत्थ मज्झत्तता सण्ठाति ¶ . भावनाबलेन नीवरणानि विक्खम्भितानेव होन्ति, किलेसा सन्निसिन्ना एव होन्ति, सो तं उपेक्खं पियपुग्गलादीसु उपसंहरति. तेनाह ‘‘उपेक्खा उप्पादेतब्बा. ततो पियपुग्गलादीसू’’ति. एकं पुग्गलन्ति एत्थ अञ्ञत्थो एक-सद्दो ‘‘इत्थेके अभिवदन्ती’’तिआदीसु (म. नि. ३.२७) विय. एकवचनेनेव चेत्थ सङ्ख्याविसेसो सिद्धो, तस्मा अञ्ञं एकं पुग्गलन्ति अयमेत्थ अत्थो. तेन अत्तानं निवत्तेति. ‘‘नेव मनाप’’न्ति इमिना पियपुग्गलं, अतिप्पियसहायकञ्च निवत्तेति, अत्तानम्पि वा अत्तनि अमनापताय अभावतो. ‘‘न अमनाप’’न्ति इमिना अप्पियं, वेरिपुग्गलञ्च, पारिसेसतो मज्झत्तपुग्गलस्स गहणं आपन्नं. इति ‘‘एकं पुग्गलं नेव मनापं नामनाप’’न्ति इमिना अत्तनो, पियादीनञ्च पटिक्खेपमुखेन उदासिनपुग्गलं दस्सेति.
वुत्तनयेनाति ‘‘य्वास्स पकतिमज्झत्तो’’तिआदिना अनन्तरं वुत्तेन नयेन. अत्तसिनेहस्स बलवभावतो वेरितोपि अत्तनि मज्झत्तताय दुरूपसंहारत्ता ‘‘इमेसु च अत्तनि चा’’ति अत्ता पच्छा वुत्तो. पथवीकसिणे वुत्तनयेनेवाति ‘‘अयं समापत्ति आसन्नपीतिपच्चत्थिका’’तिआदिना (विसुद्धि. १.८७) पथवीकसिणे वुत्तनयेन. यं हि हेट्ठा ‘‘पगुणततियज्झाना वुट्ठाया’’तिआदि (विसुद्धि. १.८७) वुत्तं, तं हेट्ठा तीसु ब्रह्मविहारेसु, चतुत्थब्रह्मविहारे च आदीनवानिसंसदस्सनवसेन वुत्तं. इदं पन ततियज्झाने आदीनवं, चतुत्थज्झाने च आनिसंसं दिस्वा चतुत्थाधिगमाय योगं करोन्तस्स चतुत्थज्झानस्स उप्पज्जनाकारदस्सनं. तस्मा तत्थ वुत्तं ‘‘पथवीसद्दं अपनेत्वा तदेव निमित्तं आरम्मणं कत्वा मनोद्वारावज्जनं उप्पज्जती’’तिआदिना योजेतब्बं.
पथवीकसिणादीसूति आदि-सद्देन सेसकसिणानि, अस्सासपस्सासनिमित्तञ्च सङ्गण्हाति. कामं कसिणानापानेसु उप्पन्नस्सापि ततियज्झानस्स उपेक्खाब्रह्मविहारेन रूपावचरज्झानादिताय अत्थेव सभागता, तं पन अकारणं आरम्मणस्स विसदिसतायाति आह ¶ ‘‘आरम्मणविसभागताया’’ति. ननु च अञ्ञथाव कसिणादिभावना, अञ्ञथा ब्रह्मविहारभावनाति भावनावसेनापि यथावुत्तज्झानानं अत्थेव विसदिसताति? सच्चमेतं, भावनावसेन पन विसदिसता अनुप्पत्तिया न एकन्तिकं कारणं. तथा हि अञ्ञथाव मेत्तादिभावना ¶ , अञ्ञथा उपेक्खाभावना. तथापि सत्तेसु यथापवत्तितं हितेसितादिआकारं ब्यतिरेकमुखेन आमसन्ती, ततो विनिवत्तमानरूपेन अज्झुपेक्खनाकारेन ब्रह्मविहारुपेक्खा पवत्तति. तथा हि वक्खति ‘‘कम्मस्सका सत्ता, ते कस्स रुचिया सुखिता वा भविस्सन्ती’’तिआदि (विसुद्धि. १.२६३). आरम्मणसभागतापि चेत्थ अत्थीति मेत्तादिवसेन पटिलद्धततियज्झानस्स इज्झति उपेक्खाब्रह्मविहारो. तेन वुत्तं ‘‘मेत्तादीसू’’तिआदि. तत्थ मेत्तादीसूति मेत्तादीसु निप्फादेतब्बेसु, मेत्तादिवसेनाति अत्थो. सेसं हेट्ठा वुत्तनयमेव.
पकिण्णककथावण्णना
२६२. ब्रह्मुत्तमेनाति एत्थ सम्मुतिब्रह्मानो उपपत्तिब्रह्मानो विसुद्धिब्रह्मानोति तिविधा ब्रह्मानो.
‘‘सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय;
पटिवेदेमि ते ब्रह्मे, न ने वारेतुमुस्सहे. (जा. १.१४.१);
परिब्बज महाब्रह्मे, पचन्तञ्ञेपि पाणिनो’’ति. (पाचि. ६४७) –
च एवमादीसु हि ब्रह्मसद्देन सम्मुतिब्रह्मानो वुत्ता.
‘‘अपारुता तेसं अमतस्स द्वारा,
ये सोतवन्तो पमुञ्चन्तु सद्धं;
विहिंससञ्ञी पगुणं न भासिं,
धम्मं पणीतं मनुजेसु ब्रह्मे’’.
‘‘अथ खो ब्रह्मा सहम्पती’’ति (दी. नि. २.७१; म. नि. १.२८३; २.३४०; सं. नि. १.१७२; महाव. ९) च ¶ एवमादीसु ब्रह्मसद्देन उपपत्तिब्रह्मानो वुत्ता. ‘‘ब्रह्मचक्कं पवत्तेती’’तिआदि (म. नि. १.१४८; सं. नि. २.२१; अ. नि. ४.८; ५.११; पटि. म. २.४४) वचनतो ‘‘ब्रह्म’’न्ति अरियधम्मो वुच्चति, ततो निब्बत्तत्ता अविसेसेन सब्बेपि अरिया विसुद्धिब्रह्मानो नाम परमत्थब्रह्मताय. विसेसतो पन ‘‘ब्रह्माति, भिक्खवे, तथागतस्सेतं अधिवचन’’न्ति वचनतो सम्मासम्बुद्धो उत्तमब्रह्मा नाम सदेवके लोके ब्रह्मभूतेहि गुणेहि उक्कंसपारमिप्पत्तितो. इति ब्रह्मानं उत्तमो, ब्रह्मा च सो उत्तमो चाति वा ¶ ब्रह्मुत्तमो, भगवा. तेन कथिते ‘‘सो मेत्तासहगतेन चेतसा’’तिआदिना (दी. नि. १.५५६; ३.३०८; म. नि. १.७७, ४५९, ५०९; २.३०९, ३१५, ४५१, ४७१) तत्थ तत्थ वेनेय्यानं देसिते. इतीति एवं यथावुत्तेन भावनाक्कमेन चेव अत्थवण्णनाक्कमेन च विदित्वा जानित्वा. पकिण्णककथापि विञ्ञेय्याति पुब्बे विय असाधारणं तंतंब्रह्मविहारपटिनियतमेव अत्थं अग्गहेत्वा साधारणभावतो तत्थ तत्थ पकिण्णकं विसटं अत्थं गहेत्वा पवत्तिता पकिण्णककथापि विजानितब्बा.
मेज्जतीति धम्मतो अञ्ञस्स कत्तुनिवत्तनत्थं धम्ममेव कत्तारं कत्वा निद्दिसति. सिनिय्हतीति एत्थ सत्तेसु ब्यापज्जनवसेन लूखभावस्स पटिपक्खभूतं ञाणपुब्बङ्गमं हिताकारपवत्तिवसेन सिनेहनं दट्ठब्बं, न तण्हायनवसेन. तं हि मोहपुब्बङ्गमं लुब्भनसभावं, इदं पन अदुस्सनसभावं अलोभसम्पयुत्तं. ननु च तण्हासिनेहोपि ब्यापादविरोधी तेन सहानवट्ठानतो. यदिपि तेन सह एकस्मिं चित्ते नप्पवत्तति, विरोधी पन न होति अप्पहायकतो. मेज्जतीति मित्तो, हितज्झासयो खन्धप्पबन्धो, तप्परियापन्नताय मित्ते भवा, मित्ते वा आरम्मणभूते पिये पुग्गले भवा, मित्तस्स एसा पवत्ति मेज्जनवसेन वाति वेदितब्बा.
करोतीति करुणा, किं करोति, केसं, किं निमित्तन्ति आह ‘‘परदुक्खे सति साधूनं हदयकम्पन’’न्ति. कम्पनन्ति च परेसं दुक्खं दिस्वा तस्स अपनेतुकामस्स असहनाकारेन चित्तस्स अञ्ञथत्तं. तयिदं सप्पुरिसानंयेव होतीति आह ‘‘साधून’’न्ति. सप्पुरिसा हि सपरहितसाधनेन ‘‘साधू’’ति वुच्चन्ति. विनासेतीति अदस्सनं गमेति, अपनेतीति अत्थो. तेनेत्थ हिंसनं अपनयनन्ति दस्सेति. परदुक्खापनयनाकारप्पवत्तिलक्खणा हि करुणा. फरणवसेनाति ¶ फुसनवसेन, आरम्मणकरणवसेनाति अत्थो. आरम्मणकरणञ्चेत्थ दुक्खितेसु दुक्खापनयनाकारेनेवाति दट्ठब्बं.
मोदन्ति तायाति मोदनकिरियाय मुदिताय करणभावनिद्देसो, स्वायं उपचारसिद्धो, मुदिताविनिमुत्तो नत्थि तत्थ कोचि कत्ताति तमेव कत्तुभावेन निद्दिसति ‘‘सयं वा मोदती’’ति, अयम्पि उपचारनिद्देसोव. धम्मानं अवसवत्तनतोति वसवत्तिभावनिवारणत्थं ‘‘मोदनमत्तमेव वा तन्ति मुदिता’’ति आह.
पियादीसु ¶ पक्खपातुपच्छेदनमुखेन उदासिनभावसङ्खाता उपपत्तितो इक्खा उपेक्खा. तेनाह ‘‘अवेरा होन्तू’’तिआदि. तत्थ उपेक्खतीति कत्तुनिद्देसे कारणं हेट्ठा वुत्तमेव.
२६३. हितो नाम अत्थचरो, तस्मा हिताकारप्पवत्तिलक्खणाति सत्तानं हितचरणाकारेन पवत्तिलक्खणा, हिताकारस्स वा पवत्तनलक्खणा. हितूपसंहाररसाति सत्तेसु हितस्स उपनयनकिच्चा, उपनयनसम्पत्तिका वा. ‘‘अनत्थं मे अचरी’’तिआदिना (ध. स. १२३७; विभ. ९०९) पवत्तनकस्स आघातस्स विनयनाकारेन पच्चुपतिट्ठति, ञाणस्स गोचरभावं गच्छति, यत्थ वा सयं उप्पज्जति, तत्थ आघातविनयनं पच्चुपट्ठपेतीति आघातविनयपच्चुपट्ठाना. अमनापानम्पि सत्तानं पटिक्कूले अप्पटिक्कूलसञ्ञितारूपेन, पगेव मनापानं यं मनापभावदस्सनं, तथापवत्तो योनिसोमनसिकारो, तं पदट्ठानं एतिस्साति मनापभावदस्सनपदट्ठाना. ब्यापादूपसमोति ब्यापादस्स विक्खम्भनवसेन वूपसमो. सम्पत्तीति सम्पज्जनं सम्मदेव निब्बत्ति. सिनेहसम्भवोति तण्हासिनेहस्स उप्पत्ति. विपत्तीति विनासो. मेत्तामुखेन हि रागो वञ्चेति.
करुणादीनं लक्खणादीसु इमिना नयेन अत्थो वेदितब्बो. विसेसमत्तमेव वण्णयिस्साम. सत्तानं पवत्तदुक्खस्स अपनयनाकारो. अपनयनं पन होतु वा मा वा, यो दुक्खापनयनाकारो, तथापवत्तिलक्खणा दुक्खापनयनाकारप्पवत्तिलक्खणा. अपनेतुकामताय परेसं दुक्खस्स असहनं अनधिवासनं परदुक्खासहनं. न विहिंसा अविहिंसा, सत्तानं अविहेठनं. तं पच्चुपट्ठपेति, विहिंसाय वा पटिपक्खभावेन पच्चुपतिट्ठतीति अविहिंसापच्चुपट्ठाना. विहिंसूपसमोति एत्थ विहिंसन्ति एताय सत्ते, विहिंसनं वा नेसं तन्ति विहिंसा ¶ , सत्तानं विहेठनाकारेन पवत्तो करुणाय पटिपक्खभूतो पटिघचित्तुप्पादो. करुणामुखेन सोको वञ्चेतीति आह ‘‘सोकसम्भवो विपत्ती’’ति.
पमोदनलक्खणाति परसम्पत्तिया पमोदनलक्खणा. अनिस्सायनरसाति इस्सायनस्स उसूयनस्स पटिपक्खभावकिच्चा. सत्तानं सम्पत्तिया, पन्तसेनासनेसु, अधिकुसलधम्मेसु च असहनं अरमणं अरतिइच्चेव ¶ सङ्गहं गच्छति, तस्सा विहननाकारेन पच्चुपतिट्ठति, तस्स वा विघातं वूपसमं पच्चुपट्ठपेतीति अरतिविघातपच्चुपट्ठाना.
पहासो गेहसितपीतिवसेन पहट्ठभावो उप्पिलावितत्तं. सत्तेसु समभावदस्सनरसाति पियादिभेदेसु सब्बसत्तेसु उदासिनवुत्तिया समभावस्सेव दस्सनकिच्चा, उपपत्तितो इक्खणतो समभावेनेव तेसं गहणकिच्चाति अत्थो. सत्तेसु पटिक्कूलापटिक्कूलाकारानं अग्गहणतो तत्थ पटिघानुनयानं वूपसमनाकारेन वुत्तिया तेसं वूपसमं विक्खम्भनं पच्चुपट्ठपेतीति पटिघानुनयवूपसमपच्चुपट्ठाना. एवं पवत्तकम्मस्सकतादस्सनपदट्ठानाति एत्थ ‘‘एव’’न्ति इमिना ब्यतिरेकमुखेन हितूपसंहारदुक्खापनयनसम्पत्तिपमोदनाकारेन पच्चामसन्तो मेत्तादीनं तिस्सन्नं पवत्तिआकारपटिसेधनमुखेन पवत्तं कम्मस्सकताञाणं उपेक्खाब्रह्मविहारस्स आसन्नकारणं, न यं किञ्चीति दस्सेति.
२६४. विपस्सनासुखञ्चेव भवसम्पत्ति चाति एत्थ दिट्ठधम्मसुखविहारो चाति वत्तब्बं. तम्पि हि नेसं साधारणपयोजनं. तथा ‘‘सुखं सुपती’’तिआदयो (अ. नि. ८.१; ११.१५) एकादसानिसंसा. ते पन हेट्ठा वुत्ता एवाति इध न गहिता.
निस्सरति अपगच्छति एतेनाति निस्सरणं, पहायकं. कामञ्चेतेहि पञ्चपि नीवरणानि, तदेकट्ठा च पापधम्मा विक्खम्भनवसेन पहीयन्ति, उजुविपच्चनीकदस्सनवसेन पन ब्यापादादयो पाळियं (दी. नि. ३.३२६; अ. नि. ६.१३) वुत्ता. एवञ्च कत्वा रागनिस्सरणतावचनं उपेक्खाब्रह्मविहारस्स सुट्ठु समत्थितं दट्ठब्बं.
२६५. एत्थाति एतेसु ब्रह्मविहारेसु. मेत्ता सत्तेसु यथारहं दानपियवचनादिसीलसुतादिगुणगहणवसेन पवत्तति. तेन वुत्तं ‘‘सत्तानं मनापभावदस्सनपदट्ठाना’’ति. रागोपि ¶ तत्थ यथा तथा गुणग्गहणमुखेनेव पवत्तति मनापसञ्ञापलोभतोति आह ‘‘गुणदस्सनसभागताया’’ति. तस्मा मित्तमुखसपत्तो विय तुल्याकारेन दूसनतो रागो मेत्ताय आसन्नपच्चत्थिको, सो लहुं ओतारं लभति सतिसम्मोसमत्तेनापि मेत्तं अपनीय तस्सा वत्थुस्मिं उप्पज्जनारहत्ता ¶ . ततोति रागतो, रागस्स वा ओतारलाभतो. सभागविसभागतायाति सभागस्स, सभागेन वा विसभागताय. सत्तेसु हि मनापाकारगाहिनो मेत्तासभागस्स तब्बिपरीतसभावो ब्यापादो तेन विसभागो. तस्मा सो ओतारं लभमानो चिरेनेव लभेय्याति पुरिसस्स दूरे ठितसपत्तो विय मेत्ताय दूरपच्चत्थिको. ततोति ब्यापादतो. निब्भयेनाति अनुस्सङ्कनपरिसङ्कनेन, लद्धपतिट्ठाय मेत्ताय ब्यापादेन दुप्पधंसियत्ताति अधिप्पायो. तेनाह ‘‘मेत्तायिस्सती’’तिआदि.
इट्ठानन्ति पियानं. कन्तानन्ति कमनीयानं. मनापानन्ति मनवड्ढनकानं. ततो एव मनो रमेन्तीति मनोरमानं. लोकामिसपटिसंयुत्तानन्ति तण्हासन्निस्सितानं. अप्पटिलाभतो समनुपस्सतोति अप्पटिलाभेन अहमिमे न लभामीति परितस्सतो. अतीतन्ति अतिक्कन्तं. निरुद्धन्ति निरोधप्पत्तं. विपरिणतन्ति सभावविगमेन विगतं. समनुस्सरतोति अनुत्थुननवसेन चिन्तयतो. गेहसितन्ति कामगुणनिस्सितं. ‘‘आदिना’’ति इमिना ‘‘सोतविञ्ञेय्यानं सद्दान’’न्ति एवमादिं सङ्गण्हाति. विपत्तिदस्सनसभागतायाति येसु सत्तेसु भोगादिविपत्तिदस्सनमुखेन करुणा पवत्तति, तेसु तन्निमित्तमेव अयोनिसो आभोगे सति यथावुत्तदोमनस्समुखेन सोको उप्पज्जेय्य, सो करुणाय आसन्नपच्चत्थिको. सोको हि इध दोमनस्ससीसेन वुत्तो. सभागविसभागतायाति एत्थ सत्तेसु दुक्खापनयनकामताकारस्स करुणासभागस्स तेसु दुक्खूपनयनाकारो विहेसासभावो विसभागोति ताय सभागविसभागताय सा ओतारं लभमाना चिरेनेव लभेय्याति पुरिसस्स दूरे ठितसपत्तो विय करुणाय दूरपच्चत्थिका वुत्ता.
सम्पत्तिदस्सनसभागतायाति येसु सत्तेसु भोगादिसम्पत्तिदस्सनमुखेन मुदिता पवत्तति, तेसु तन्निमित्तमेव अयोनिसो आभोगे सति ‘‘चक्खुविञ्ञेय्यानं रूपान’’न्तिआदिना (म. नि. ३.३०६) वुत्तसोमनस्समुखेन पहासो उप्पज्जेय्य, सो च मुदिताय आसन्नपच्चत्थिको. पहासो हि इध सोमनस्ससीसेन वुत्तो. सभागविसभागतायाति भोगादिसम्पत्तीहि ¶ मुदितेसु सत्तेसु पमोदनाकारस्स मुदितासभागस्स तत्थ अनभिरमनाकारा अरति विसभागाति ताय सभागविसभागताय ¶ सा ओतारं लभमाना चिरेनेव लभेय्याति पुरिसस्स दूरे ठितसपत्तो विय मुदिताय दूरपच्चत्थिका वुत्ता. पमुदितो चातिआदि मुदिताय सिद्धाय अयम्पि अरति न होतीति लद्धब्बगुणदस्सनवसेन वुत्तं, न इधाधिप्पेतअरतिनिग्गहदस्सनवसेन. कायचित्तविवेकपटिपक्खाय वा अरतिया विक्खम्भिताय मुदिताय पटिपक्खा अरति सुविक्खम्भनेय्या होतीति दस्सनत्थं एकदेसेन अरति दस्सिताति दट्ठब्बं. अधिकुसलधम्मेसूति समथविपस्सनाधम्मेसु.
बालकरधम्मयोगतो बालस्स. अत्तहितपरहितब्यामूळ्हताय मूळ्हस्स. पुथूनं किलेसादीनं जननादीहि कारणेहि पुथुज्जनस्स. किलेसोधीनं मग्गोधीहि अजितत्ता अनोधिजिनस्स, ओधिजिना वा सेक्खा ओधिसोव किलेसानं जितत्ता. तेन इमस्स ओधिजितभावं पटिक्खिपति. सत्तमभवादितो उद्धं पवत्तनविपाकस्स अजितत्ता अविपाकजिनस्स, विपाकजिना वा अरहन्तो अप्पटिसन्धिकत्ता. तेनस्स असेक्खत्तं पटिक्खिपति. अनेकादीनवे सब्बेसम्पि पापधम्मानं मूलभूते सम्मोहे आदीनवानं अदस्सनसीलताय अनादीनवदस्साविनो. आगमाधिगमाभावा अस्सुतवतो. एदिसो एकंसेन अन्धपुथुज्जनो नाम होतीति तस्स अन्धपुथुज्जनभावदस्सनत्थं पुनपि ‘‘पुथुज्जनस्सा’’ति वुत्तं. एवरूपाति वुत्ताकारेन सम्मोहपुब्बिका. रूपं सा नातिवत्ततीति रूपानं समतिक्कमनाय कारणं न होति, रूपारम्मणे किलेसे नातिवत्ततीति अधिप्पायो. सोमनस्सदोमनस्सरहितं अञ्ञाणमेव अञ्ञाणुपेक्खा. दोसगुणाविचारणवसेन सभागत्ताति यथा ब्रह्मविहारुपेक्खा मेत्तादयो विय सत्तेसु हितूपसंहारादिवसेन गुणदोसे अविचारेन्ती केवलं अज्झुपेक्खनवसेनेव पवत्तति, एवं अञ्ञाणुपेक्खा सत्तेसु विज्जमानम्पि गुणदोसं अचिन्तेन्ती केवलं अज्झुपेक्खनवसेनेव पवत्ततीति दोसगुणाविचारणवसेन सभागा. तस्मा सा लहुं ओतारं लभतीति ब्रह्मविहारुपेक्खाय आसन्नपच्चत्थिका वुत्ता. सभागविसभागतायाति इट्ठानिट्ठेसु मज्झत्ताकारस्स उपेक्खासभागस्स ¶ तत्थ अनुरोधविरोधपवत्तिआकारा रागपटिघा विसभागाति ताय सभागविसभागताय ते ओतारं लभमाना चिरेनेव लभेय्युन्ति पुरिसस्स दूरे ठितसपत्तो विय उपेक्खाब्रह्मविहारस्स दूरपच्चत्थिका वुत्ता.
२६६. कत्तुकामता छन्दो आदि ‘‘छन्दमूलका कुसला धम्मा’’ति (अ. नि. ८.८३) वचनतो, अथ वा सत्तेसु हितेसितादुक्खापनयनकामतादिना अनवज्जाभिपत्थनावसेन ¶ पवत्तनतो ‘‘कत्तुकामता छन्दो आदी’’ति वुत्तं. उपेक्खाब्रह्मविहारोपि हि सत्तेसु अनिराकतहितच्छन्दोयेव ‘‘तत्थ अब्यावटता अपण्णकपटिपदा’’ति अज्झुपेक्खनाकारेन पवत्तति माता विय सकिच्चपसुते पुत्ते. नीवरणादीति आदि-सद्देन तदेकट्ठकिलेसानं सङ्गहो दट्ठब्बो. कत्थचि सत्तग्गहणम्पि सङ्खारग्गहणमेव होति पुग्गलाधिट्ठानाय देसनाय यथा ‘‘सब्बे सत्ता आहारट्ठितिका’’ति (अ. नि. १०.२७; खु. पा. ४.१), न एवमिधाति आह ‘‘पञ्ञत्तिधम्मवसेन एको वा सत्तो अनेके वा सत्ता आरम्मण’’न्ति. पञ्ञत्तिधम्मवसेनाति पञ्ञत्तिसङ्खातधम्मवसेन. कामञ्चेत्थ ‘‘सुखिता होन्तू’’तिआदिना (पटि. म. २.२३) भावनायं सुखादिग्गहणम्पि लब्भति. तं पन ‘‘सब्बे सङ्खारा अनिच्चा’’ति (ध. प. २५५; थेरगा. ६७६; नेत्ति. ५) विपस्सनाय अनिच्चलक्खणगहणं विय अप्पधानभूतं, सत्तपञ्ञत्ति एव पधानभावेन गय्हतीति दट्ठब्बं. उपचारे वा पत्ते आरम्मणवड्ढनं तत्थापि सीमासम्भेदसिद्धितोति अधिप्पायो.
एकमावासं परिच्छिन्दित्वाति एत्थ ‘‘सत्ते मेत्ताय फरिस्सामी’’ति एवं ञाणेन परिच्छेदं कत्वा एका रच्छा परिच्छिन्दितब्बाति योजना. रच्छागहणेन रच्छावासिनो सत्ता गहिता यथा एकं दिसन्ति. एवं सब्बत्थ.
२६७. कसिणानं निस्सन्दोति कसिणज्झानानं निस्सन्दफलसदिसा आरुप्पा अरूपज्झानानि, कसिणज्झानानं पारिपूरियाव सिज्झनतो. तेहि विना असिज्झनतोति केचि. समाधिनिस्सन्दोति रूपज्झानसमाधीनं, हेट्ठिमानं तिण्णं अरूपज्झानसमाधीनञ्च निस्सन्दो पटिपाटिया ते अधिगन्त्वाव पटिलभितब्बतो ¶ . विपस्सनानिस्सन्दो विपस्सनानुभावेन लद्धब्बतो, विपस्सनावसेनेव च समापज्जितब्बतो. समथविपस्सनानिस्सन्दो निरोधसमापत्ति. यथाह ‘‘द्वीहि बलेहि समन्नागतत्ता’’तिआदि (विसुद्धि. २.८६८). ‘‘पुरिमब्रह्मविहारत्तयनिस्सन्दो’’ति इमिना मेत्तादिवसेन तीणि झानानि अधिगन्त्वा ठितस्सेव उपेक्खाब्रह्मविहारो, न इतरस्साति दस्सेति. तमेवत्थं उपमाय पाकटतरं कत्वा दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. यं पनेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव.
२६८. सियाति वुच्चमानाकारेन सिया कस्सचि परिवितक्को. एत्थाति एतेसु मेत्तादीसु ब्रह्मविहारता वेदितब्बा, इतरकम्मट्ठानानि अत्तहितपटिपत्तिमत्तानि. इमानि पन ‘‘सब्बे ¶ सत्ता सुखिता होन्तू’’तिआदिना (पटि. म. २.२२) परहितपटिपत्तिभूतानि. तस्मा सत्तेसु सम्मा पटिपत्तिभावेन सेट्ठा एते विहारा. ब्रह्मानोति उपपत्तिब्रह्मानो. ते हि इध झानभावनाय विनीवरणचित्ता हुत्वा ब्रह्मलोके उप्पन्ना तत्थ यावतायुकं विनीवरणचित्ताव होन्ति. तस्मा ‘‘निद्दोसचित्ता विहरन्ती’’ति वदन्ति. ब्रह्मानोति वा सकलबुद्धगुणहेतुभूतानं दानपारमितादीनं बुद्धकरधम्मानं परिपूरणवसेन ब्रूहितगुणा महासत्ता बोधिसत्ता. ते हि सब्बसत्तानं हितेसनेन, अहितापनयनेन, सम्पत्तिपमोदनेन, सब्बत्थ विवज्जितागतिगमनमज्झत्तभावाधिट्ठानेन च निद्दोसचित्ता विहरन्ति. एवन्ति यथा ते उपपत्तिब्रह्मानो, महाबोधिसत्तब्रह्मानो वा, एवं एतेहि ब्रह्मविहारेहि सम्पयुत्ता समङ्गीभूता.
२६९. चतस्सोवातिआदिपञ्हस्साति चतस्सोतिआदिकस्स तिविधस्स पञ्हस्स. विसुद्धिमग्गादिवसाति एत्थ ब्यापादसंकिलेसादितो विसुज्झनुपायो विसुद्धिमग्गो. आदि-सद्देन हितूपसंहारादिमनसिकारविसेसा सङ्गहिता. आसं मेत्तादीनं. अप्पमाणेति पमाणरहिते. येनाति येन कारणेन. तन्ति तस्मा. द-कारो पदसन्धिकरो.
ब्यापादबहुलस्स विसुद्धिमग्गोति आनेत्वा सम्बन्धितब्बं, उजुविपच्चनीकभावतोति अधिप्पायो. एस नयो सेसेसुपि. पक्खपातवसेन अनाभुजनमनाभोगो मज्झत्ताकारोति अधिप्पायो. य्वायं चतुब्बिधो सत्तेसु ¶ मनसिकारो वुत्तो, तमेव उपमाय दस्सेतुं ‘‘यस्मा च यथा माता’’तिआदि वुत्तं. तत्थ वुत्तस्सापि हितूपसंहारादिअत्थस्स उपमेय्यभावं उपनेत्वा दस्सेतुं अत्थुपनयनत्थो ‘‘यस्मा चा’’ति च-सद्दो. परियायेति वारे, तस्मिं तस्मिं किच्चवसेन परिवत्तनक्कमेति अत्थो. अब्यावटाति अनुस्सुक्का. तथाति यथा माता दहरादीसु पुत्तेसु, तथा सब्बसत्तेसु मेत्तादिवसेन मेत्तायनादिवसिकेन भवितब्बन्ति योजना. तस्माति यस्मा सब्बेपि संकिलेसधम्मा यथारहं दोसमोहरागपक्खिया, तेहि च विसुज्झनुपायो अप्पमञ्ञा, हितूपसंहारादिवसेन चतुब्बिधो च सत्तेसु मनसिकारो, तस्मा विसुद्धिमग्गादिवसा चतस्सोव अप्पमञ्ञा. चतस्सोपि एता भावेतुकामेन न एकेकन्ति अधिप्पायो. सति हि सब्बसङ्गहे कमेन भवितब्बं. हितेसिता मेत्तायनन्ति आह ‘‘एवं पत्थितहितान’’न्ति. सम्भावेत्वा वाति ‘‘इमाय पटिपत्तिया अयं निरयादीसु निब्बत्तेय्या’’ति परिकप्पेत्वा वा. दुक्खापनयनाकआरप्पवत्तिवसेन ¶ पटिपज्जितब्बन्ति सम्बन्धो. ततो परन्ति ततो हिताकारप्पवत्तिआदितो परं. कत्तब्बाभावतोति चतुत्थस्स पकारस्स कत्तब्बस्स अभावतो. अयं कमोति अयं इमासं अप्पमञ्ञानं येभुय्येन पवत्तनक्कमोति कत्वा वुत्तं, न ‘‘इमिनाव कमेन एतासं पवत्ति, न अञ्ञथा’’ति. मेत्तादीनं हि तिस्सन्नं भावनानं कमनियमो नत्थि, यं वा तं वा पठमं भावेतुं लब्भा, देसनाक्कमवसेन वा एवं वुत्तं.
एकसत्तस्सापीति एकस्सापि सत्तस्स. अप्पटिभागनिमित्तत्ता परिच्छेदग्गहणं नत्थि, न च सम्मुतिसच्चवसेन पवत्तं सत्तग्गहणं परिच्छिन्नरूपादिग्गहणं होतीति अप्पनाप्पत्तिया अपरामाससत्तग्गहणमुद्धभूतानं मेत्तादीनं एकसत्तारम्मणानम्पि अप्पमाणगोचरता वुत्ता. एवं पमाणं अग्गहेत्वाति यथा उद्धुमातकादीसु अतिरेकुद्धुमातकादिभावप्पत्ते पदेसे निमित्तं गय्हति, एवं पमाणं अग्गहेत्वा. सकलफरणवसेनाति निरवसेसफरणवसेन.
२७०. निस्सरणत्ताति एत्थ यं यस्स निस्सरणं, तं तस्स उजुपटिपक्खभूतमेव होति. यथा कामानं नेक्खम्मं, रूपानं आरुप्पा, सङ्खारानं निब्बानं ¶ , एवं दोमनस्ससहितानं ब्यापादविहिंसारतीनं निस्सरणभूता मेत्ताकरुणामुदिता न सोमनस्सरहिता होन्ति. निस्सरणग्गहणेनेव च पुब्बभागियानं तासं उपेक्खासम्पयोगोपि अनुञ्ञातोति दट्ठब्बं अनिस्सरणभावतो. तथा हि अट्ठवीसतिया चित्तुप्पादेसु करुणामुदितानं पवत्तिं आचरिया इच्छन्ति. न हि ब्रह्मविहारुपेक्खा उपेक्खावेदनं विना वत्तति पारिसुद्धिउपेक्खा विय. न हि कदाचि पारिसुद्धिउपेक्खा वेदनुपेक्खं विना वत्ततीति.
२७१. सातसहगतन्ति सुखसहगतं. तस्माति यस्मा ‘‘ततो त्वं भिक्खू’’तिआदिकाय (अ. नि. ८.६३) देसनाय चतुन्नम्पि अप्पमञ्ञानं सवितक्कादिभावो विय उपेक्खासहगतभावोपि विञ्ञायति, तस्मा. चतस्सोपि अप्पमञ्ञा चतुक्कपञ्चकज्झानिकाति चोदकस्स अधिप्पायो. एवञ्हि सतीति यदि मूलसमाधिम्हि वुत्तमत्थं अनन्तरं वुत्तताय ब्रह्मविहारेसु पक्खिपति, एवं सन्ते कायानुपस्सनादयोपि चतुक्कपञ्चकज्झानिका सियुं, न पन होन्ति विपस्सनावसेन देसितत्ताति अधिप्पायो, होन्तु कायानुपस्सनादयो आनापानभावनावसेन चतुक्कपञ्चकज्झानिकाति वदेय्याति आसङ्कन्तो आह ‘‘वेदनादीसू’’तिआदि. ब्यञ्जनच्छायामत्तं गहेत्वाति ‘‘मेत्ता मे चेतोविमुत्ति भाविता भविस्सती’’तिआदीहि ¶ ब्यञ्जनेहि पकासितो एव चित्तसमाधि ‘‘अज्झत्तं मे चित्तं ठितं भविस्सती’’तिआदीहिपि ब्यञ्जनेहि पकासितोति ब्यञ्जनतो लब्भमानसमाधिच्छायामत्तं गहेत्वा उभयत्थ लब्भमानं अधिप्पायं अग्गहेत्वाति अत्थो. सुत्तत्थं हि अञ्ञथा वदन्तो अयथावादिताय सत्थारं अपवदन्तो नाम होति. तेनाह ‘‘मा भगवन्तं अब्भाचिक्खी’’ति.
२७२. ‘‘तयिमं दोसं परिहरितुकामेन न सब्बं सुत्तं नीतत्थमेव, तस्मा गरुकुलतो अधिप्पायो मग्गितब्बो’’ति दस्सेन्तो ‘‘गम्भीरं ही’’तिआदिं वत्वा तत्थ आदितो पट्ठाय अधिप्पायं दस्सेतुं ‘‘अयञ्ही’’तिआदिमाह. आयाचिता धम्मदेसना एतेनाति आयाचितधम्मदेसनो, तं आयाचितधम्मदेसनं. एवमेवाति गरहने निपातो, मुदा एवाति अत्थो. अज्झत्तन्ति गोचरज्झत्ते, कम्मट्ठानारम्मणेति अत्थो ¶ . यस्मा चित्तेकग्गता नाम ससन्ततिपरियापन्ना होति, तस्मा अत्थवण्णनायं ‘‘नियकज्झत्तवसेना’’ति वुत्तं. चित्तं ठितं भविस्सतीति बहिद्धा अविक्खिप्पमानं एकग्गभावे ठितं भविस्सति. ततो एव सुसण्ठितं, सुट्ठु समाहितन्ति अत्थो. उप्पन्नाति अविक्खम्भिता. पापकाति लामका. अकुसला धम्माति कामच्छन्दादयो अकोसल्लसम्भूतट्ठेन अकुसला धम्मा. चित्तं परियादाय पवत्तितुं ओकासादानेन कुसलचित्तं खेपेत्वा न च ठस्सन्तीति योजना. इमिना यथावुत्तस्स समाधानस्स कारणमाह.
चित्तेकग्गतामत्तोति भावनमनुयुत्तेन पटिलद्धमत्तं नातिसुभावितं समाधानं. तं पन उपरि वुच्चमानानं समाधिविसेसानं मूलकारणभावतो ‘‘मूलसमाधी’’ति वुत्तो. स्वायं चित्तेकग्गतामत्तो ‘‘अज्झत्तमेव चित्तं सण्ठपेमि सन्निसादेमि एकोदिं करोमि समादहामी’’तिआदीसु विय खणिकसमाधि अधिप्पेतो. यथेव हि अञ्ञत्थापि ‘‘आरद्धं खो पन मे, भिक्खवे, वीरियं अहोसि असल्लीनं…पे… समाहितं चित्तं एकग्ग’’न्ति (अ. नि. ८.११; पारा. ११) वत्वा ‘‘विविच्चेव कामेही’’तिआदिवचनतो (अ. नि. ८.११) पठमं वुत्तचित्तेकग्गता ‘‘खणिकसमाधी’’ति विञ्ञायति, एवमिधापीति. सो एव समाधीति मूलसमाधिमाह.
अस्साति भिक्खुनो, अस्स वा मूलसमाधिस्स. भावनन्ति वड्ढनं. अयं समाधीति च मूलसमाधियेव अधिप्पेतो. एवं भावितोति यथा अरणिसहितेन उप्पादितो अग्गि गोमयचुण्णादीहि ¶ वड्ढितो गोमयग्गिआदिभावं पत्तोपि अरणिसहितेन उप्पादितमूलग्गीत्वेव वुच्चति, एवमिधापि मूलसमाधि एव मेत्तादिवसेन वड्ढितोति कत्वा वुत्तं.
अञ्ञेसुपि आरम्मणेसु पथवीकसिणादीसु. तत्थ यथा मेत्ताभावनापुब्बङ्गमेन भावनानयेन पथवीकसिणादीसु सवितक्कादिभाववसेन चतुक्कपञ्चकज्झानसम्पापनविधिना मूलसमाधिस्स भावना वुत्ता, एवं करुणादिभावनापुब्बङ्गमं पथवीकसिणादीसुपि भावनाविधिं दस्सेत्वा पच्छा कायानुपस्सनादिपुब्बङ्गमं भावनाविधिं दस्सेन्तो आसवक्खयाय धम्मं देसेसि. तेन वुत्तं ‘‘करुणा मे चेतोविमुत्ती’’तिआदि. यदि एवं धम्मानुपस्सनापरियोसानाय देसनाय अरहत्ताधिगमाय कम्मट्ठानस्स ¶ कथितत्ता पुन ‘‘ततो त्वं, भिक्खु, इमं समाधिं सवितक्कम्पी’’तिआदि (अ. नि. ८.६३) कस्मा वुत्तन्ति? धम्मानुपस्सनाय मत्थकप्पत्तिदस्सनत्थं. सा हि सङ्खारुपेक्खाभावेन वत्तमाना यथावुत्तज्झानधम्मे सम्मसन्ती विसेसतो मत्थकप्पत्ता नाम होति. फलसमापत्तिभूमिदस्सनत्थं वुत्तन्ति केचि.
पुन यतो खो तेतिआदि अरहत्तप्पत्तितो उद्धं लद्धब्बफासुविहारदस्सनं. तत्थ गग्घसीति गमिस्ससि. तस्माति यस्मा ‘‘सवितक्कम्पी’’तिआदिका देसना मेत्तादीनं आरम्मणतो अञ्ञस्मिं आरम्मणे समाधिं सन्धाय वुत्ता, न अप्पमञ्ञा, तस्मा. ‘‘तथेवा’’तिआदिना गन्थन्तरेनपि तमेवत्थं समत्थेति. तत्थ तथेवाति तिकचतुक्कज्झानवसेनेव. अभिधम्मेति चित्तुप्पादकण्डे (ध. स. २५१ आदयो), अप्पमञ्ञाविभङ्गादीसु (विभ. ६८४ आदयो) च तत्थ तत्थ अभिधम्मप्पदेसेसु.
२७३. सुभपरमादिवसेनाति सुभ-सद्दो ‘‘सुभन्तेव अधिमुत्तो होती’’ति (पटि. म. १.२१२; अ. नि. ८.६६) एवं वुत्तसुभविमोक्खं सन्धाय वुत्तो उत्तरपदलोपेन. परम-सद्दो उक्कंसत्थो. सुभो सुभविमोक्खो परमो उक्कंसो परमा कोटि एतिस्साति सुभपरमा, मेत्ताचेतोविमुत्ति, ततो परं ताय साधेतब्बं नत्थीति अत्थो. असाधारणस्स अत्थस्स अधिप्पेतत्ता विपस्सनासुखादयो इध अनवसरा. इतरेतरविसिट्ठापेते विसेसा, पगेव परेहि. तेनाह ‘‘अञ्ञमञ्ञं असदिसो आनुभावविसेसो वेदितब्बो’’ति. विसेसेत्वाति अञ्ञमञ्ञं विसिट्ठं कत्वा.
तस्स ¶ तस्स उपनिस्सयत्ताति सुभविमोक्खादिकस्स तस्स तस्स विमोक्खस्स पकतूपनिस्सयवसेन उपनिस्सयपच्चयभावतो. इदानि तमत्थं पाकटतरं कत्वा दस्सेतुं ‘‘मेत्ताविहारिस्सा’’तिआदि वुत्तं. अस्स मेत्ताविहारिस्स चित्तं उपसंहरतोति सम्बन्धो. अप्पटिक्कूलपरिचयाति मेत्ताभावनावसेन सत्तसञ्ञिते यत्थ कत्थचि आरम्मणे अप्पटिक्कूलाकारेनेव गहणस्स परिचितत्ता. तस्स सङ्खारभूतम्पि यं किञ्चि आरम्मणं अप्पटिक्कूलाकारेनेव पच्चुपतिट्ठति, पगेव सभावतो. ‘‘अप्पटिक्कूल’’न्ति ¶ तत्थस्स चित्तं अभिरतिवसेन निरासङ्कं पवत्तति, पच्चनीकधम्मेहि च सुखेन, सुट्ठु च विमुच्चति, यतस्स झानस्स विमोक्खपरियायो वुत्तो. तेनाह ‘‘अप्पटिक्कूलेसू’’तिआदि. यथावुत्तो च अत्थो अनत्थचरणादिअधिप्पायेन सचेतने आरम्मणे आघातं उप्पादेन्तस्स पटिक्कूलपरिचया अचेतनेपि वातातपादिके आघातुप्पत्तिया विभावेतब्बो. न ततो परन्ति ततो सुभविमोक्खतो परं कस्सचि विमोक्खस्स उपनिस्सयो न होतीति अत्थो.
अभिहनन्ति एतेनाति अभिघातो, दण्डो अभिघातो यस्स तं दण्डाभिघातं, तं आदि यस्स तं दण्डाभिघातादि, दण्डाभिघातादि रूपं निमित्तं यस्स तं दण्डाभिघातादिरूपनिमित्तं. किं पन तन्ति आह ‘‘सत्तदुक्ख’’न्ति, दण्डप्पहारादिजनितं करजरूपहेतुकं सत्तानं उप्पज्जनकदुक्खन्ति अत्थो. रूपे आदीनवो सुपरिविदितो होति करुणाविहारिस्स रूपनिमित्तत्ता, दुक्खस्स करुणाय च परदुक्खासहनरसत्ताति अधिप्पायो. तत्थ आकासे. चित्तं पक्खन्दति सब्बसो रूपानं अभावो विवरमपगमोति.
तेन तेनातिआदीसु अयं योजना – तेन तेन भोगसम्पत्तिआदिना पामोज्जकारणेन पमुदितानं सत्तानं उप्पन्नपामोज्जविञ्ञाणं समनुपस्सन्तस्स योगिनो ‘‘साधु वतायं सत्तो पमोदती’’ति मुदिताय पवत्तिसम्भवतो पमुदितविञ्ञाणस्स दस्सनेन विञ्ञाणग्गहणपरिचितं चित्तं होतीति.
अनुक्कमाधिगतन्ति आकासकसिणवज्जे यत्थ कत्थचि कसिणे रूपावचरज्झानाधिगमानुक्कमेन रूपविरागभावनाय अधिगतं. आकासनिमित्तं गोचरो एतस्साति आकासनिमित्तगोचरं, तस्मिं आकासनिमित्तगोचरे पठमारुप्पविञ्ञाणे. चित्तं उपसंहरतोति दुतियारुप्पाधिगमाय भावनाचित्तं नेन्तस्स, तथा भावयतोति अत्थो. तत्थाति तस्मिं ¶ पठमारुप्पविञ्ञाणे. चित्तन्ति विञ्ञाणञ्चायतनचित्तं. पक्खन्दतीति अनुपविसति विमोक्खभावेन अप्पेति.
आभोगाभावतोति ‘‘सुखिता होन्तू’’तिआदिना (पटि. म. २.२३) सुखासीसनादिवसेन आभुजनाभावतो. सत्तानं सुखासीसनादिवसेन पवत्तमाना ¶ मेत्तादिभावनाव परमत्थग्गहणमुखेन सत्ते आरम्मणं करोति, उपेक्खाभावना पन तथा अप्पवत्तित्वा केवलं अज्झुपेक्खनवसेनेव सत्ते आरम्मणं करोतीति आह ‘‘उपेक्खाविहारिस्स सुखदुक्खादिपरमत्थग्गाहविमुखभावतो अविज्जमानग्गहणदुक्खं चित्तं होती’’ति. ननु च ‘‘कम्मस्सका सत्ता, ते कस्स रुचिया सुखिता वा भविस्सन्ती’’तिआदिना पटिक्खेपवसेनपि परमत्थग्गहणमुखेनेव उपेक्खाब्रह्मविहारोपि सत्ते आरम्मणं करोतीति? सच्चमेतं, तं पन भावनाय पुब्बभागे, मत्थकप्पत्तियं पन केवलं अज्झुपेक्खनवसेनेव सत्ते आरम्मणं करोतीति सविसेसं परमत्थतो अविज्जमाने एव विसये तस्स पवत्ति. अविज्जमानग्गहणदुक्खता च अज्झुपेक्खनवसेन अप्पनाप्पत्तिया अपरामाससत्तग्गहणमुद्धभूतताय वेदितब्बा. सेसं वुत्तनयमेव.
२७४. सब्बापेताति सब्बापि एता अप्पमञ्ञा. दानादीनन्ति पारमिभावप्पत्तानं दानादीनं बुद्धकरधम्मानं. सब्बकल्याणधम्मानन्ति सब्बेसं अनवज्जधम्मानं, समतिंसाय पारमितानं, तन्निमित्तानं बुद्धयानियानञ्च, सब्बेहि वा सुन्दरसभावानं. न हि लोकियधम्मा बुद्धकरधम्मेहि आनुभावतो उक्कट्ठा नाम अत्थि, बुद्धधम्मेसु वत्तब्बमेव नत्थि. परिपूरिकाति परिवुद्धिकरा. अधिट्ठानानि विय हि अप्पमञ्ञा सब्बासं पारमितानं पारिपूरिकरा. ‘‘हितज्झासयताया’’तिआदिना मेत्ताब्रह्मविहारादीनं उपेक्खाब्रह्मविहारस्स अधिट्ठानभावदस्सनमुखेन चतूहि अप्पमञ्ञाहि अत्तनो सन्तानस्स पगेव अभिसङ्खतत्ता महाबोधिसत्ता दानादिपारमियो पूरेतुं समत्था होन्ति, नाञ्ञथाति इममत्थं दस्सेति. इमस्स दातब्बं, इमस्स न दातब्बन्ति निदस्सनमत्तं दट्ठब्बं, ‘‘इदं दातब्बं, इदं न दातब्बन्ति च विभागं अकत्वा’’ति वत्तब्बतो. देय्यपटिग्गाहकविकप्परहिता हि दानपारमिता. यथाह –
‘‘यथापि कुम्भो सम्पुण्णो, यस्स कस्सचि अधोकतो;
वमतेवुदकं निस्सेसं, न तत्थ परिरक्खती’’ति. (बु. वं. २.११८);
‘‘सब्बसत्तान’’न्ति ¶ इदं ‘‘सुखनिदान’’न्ति इमिनापि सम्बन्धितब्बं, ‘‘देन्ती’’ति इमिना च. तेन देय्यधम्मेन विय दानधम्मेनापि महासत्तानं लोकस्स बहूपकारता ¶ वुत्ता होति, तथा तस्स परिणामनतो. तदत्थदीपनत्थं हि ‘‘विभागं अकत्वा’’ति वत्वापि ‘‘सब्बसत्तान’’न्ति वुत्तं. तेसन्ति सब्बसत्तानं. उपघातन्ति एत्थापि ‘‘विभागं अकत्वा’’ति आनेत्वा सम्बन्धितब्बं. अयं हेत्थ पदयोजना – विभागं अकत्वा उपघातं परिवज्जयन्ता सब्बसत्तानं सुखनिदानं सीलं समादियन्तीति. सत्तकालविकप्परहिता हि सीलपारमिता, लोकत्थमेव चस्स फलं परिणमीयति. नेक्खम्मं भजन्तीति पब्बज्जं उपगच्छन्ति. पब्बजितस्स हि सब्बसो सीलं परिपूरति, न गहट्ठस्स. इधापि ‘‘विभागं अकत्वा सब्बसत्तानं सुखनिदान’’न्ति इदं आनेत्वा सम्बन्धितब्बं. न हि बोधिसत्ता कालविभागं कत्वा पब्बज्जं अनुतिट्ठन्ति, सीलं वा समादियन्ति, निदस्सनमत्तञ्चेतं झानादिनेक्खम्मभजनस्सापि इच्छितब्बत्ता. सब्बसत्तानं सुखनिदानता हेट्ठा वुत्तनयाव. एस नयो सेसेसुपि. हिताहितेसूति अत्थानत्थेसु. असम्मोहत्थायाति सम्मोहविद्धंसनाय. पञ्ञं परियोदपेन्तीति योगविहितं विज्जाट्ठानादिं अस्सुतं सुणन्ता सुतं वोदपेन्ता अहंकारममंकारादिं विधुनन्ता ञाणं विसोधेन्ति. ‘‘अहं ममा’’ति विकप्परहिता हि पञ्ञापारमिता. हितसुखत्थायाति सत्तानं हितसुखादिवुद्धियत्थमेव. निच्चन्ति सततं अविच्छेदेन पटिपक्खेन अवोकिण्णं. वीरियमारभन्तीति यथा सत्तानं अनुप्पन्नं हितसुखं उप्पज्जति, उप्पन्नं अभिवड्ढति, एवं परक्कमं करोन्ति. सङ्कोचविक्खेपरहिता हि वीरियपारमिता. ‘‘वीरभावं पत्तापी’’ति इमिना अपरद्धानं निग्गहसमत्थतं दस्सेति. नानप्पकारकं अपराधं खमन्तीति मम्मच्छेदनाकारेन अत्तनि पवत्तितं नानाविधं अपराधं सहन्ति. अत्तपरविकप्पविरहिता हि दोससहना खन्तिपारमिता.
पटिञ्ञं न विसंवादेन्तीति अविसंवादनसामञ्ञेन सब्बस्सपि अनरियवोहारस्स अकरणमाह. पटिञ्ञाते, अपटिञ्ञाते च दिट्ठादिके मिच्छाविकप्परहिता हि सच्चपारमिता. अविचलाधिट्ठानाति यथासमादिन्नेसु दानादिधम्मेसु निच्चलाधिट्ठायिनो अचलसमादानाधिट्ठाना, समादिन्नेसु च बुद्धकरधम्मेसु सम्मदेव अवट्ठानं अधिट्ठानपारमिता. तेसूति सत्तेसु. अविचलायाति पटिपक्खेन अकम्पनीयाय. एवन्ति यथावुत्तेन सत्तेसु हितज्झासयतादिआकारेन. यथा च ब्रह्मविहाराधिट्ठाना पारमियो, एवं अधिट्ठानाधिट्ठानापि. तथा हि यथापटिञ्ञं परानुग्गहाय पारमीनं ¶ अनुट्ठानेन सच्चाधिट्ठानं, तप्पटिपक्खपरिच्चागतो ¶ चागाधिट्ठानं, पारमीहि सचित्तुपसमतो उपसमाधिट्ठानं, ताहि परहितूपायकोसल्लतो पञ्ञाधिट्ठानं. एवं पच्चेकम्पि पारमितासु यथारहं नेतब्बं. अयमेत्थ सङ्खेपो, वित्थारतो पन पारमितासु यं वत्तब्बं, तं परमत्थदीपनियं चरियापिटकवण्णनायं वुत्तनयेनेव वेदितब्बं, अतिवित्थारभयेन न वित्थारयिम्ह. तथा दसबलञाणादिकेति. एताव होन्तीति एता होन्ति एवाति योजना.
ब्रह्मविहारनिद्देसवण्णना निट्ठिता.
इति नवमपरिच्छेदवण्णना.