📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विसुद्धिमग्ग-महाटीका
(दुतियो भागो)
१२. इद्धिविधनिद्देसवण्णना
अभिञ्ञाकथावण्णना
३६५. संवण्णनावसेन ¶ ¶ अनन्तरसमाधिकथाय आसन्नपच्चक्खतं दीपेन्तो ‘‘अयं समाधिभावना’’ति आह. ‘‘अभिञ्ञा सम्पादेतुं योगो कातब्बो’’ति वत्वा तत्थ पयोजनविसेसे दस्सेतुं ‘‘एवञ्ही’’तिआदि वुत्तं. किञ्चापि थिरतरभावो, विपस्सनाभावनासुखता च समाधिभावनाय आनिसंसो एव, तथापि पञ्च लोकियाभिञ्ञा यथावुत्तसमाधिभावनाय आनिसंसभावेन पाकटा पञ्ञाताति तासंयेव वसेन योगिनो अधिगतानिसंसता वुत्ता, चुद्दसधा चित्तपरिदमनेन थिरतरता वुत्ता. लोकियाभिञ्ञासु वसीभावोपि समाधिस्सेव वसीभावो, तथा च ‘‘समाहितो यथाभूतं पजानाती’’ति (सं. नि. ३.५; ४.९९; ५.१०७१; नेत्ति. ४०; मि. प. २.१.१४) वचनतो ¶ ‘‘सुखेनेव पञ्ञाभावनं सम्पादेस्सती’’ति वुत्तं. तस्माति यस्मा समाधिभावनाय आनिसंसलाभो थिरतरता, सुखेनेव च पञ्ञाभावना इज्झति, तस्मा अभिञ्ञाकथं ताव आरभिस्साम, पञ्ञाभावनाय ओकासे सम्पत्तेपीति अधिप्पायो.
भगवता पञ्च लोकिकाभिञ्ञा वुत्ताति सम्बन्धो. न चतुक्कज्झानमत्तमेव इध सासने सम्पादेतब्बं, नपि इद्धिविधञाणमेव, अथ खो अञ्ञम्पि अत्थीति उत्तरुत्तरिपणीतपणीतधम्मदेसनत्थञ्च.
इद्धिविकुब्बनन्ति ¶ इद्धिसङ्खातं पकतिवण्णजहनकिरियं, इदं इद्धीसु विकुब्बनिद्धिया पधानताय वुत्तं, इद्धिं विकुब्बनञ्चाति एवं वा अत्थो दट्ठब्बो. विकुब्बनस्स विसुं गहणम्पि वुत्तकारणेनेव दट्ठब्बं. आकासकसिणवसेन अरूपसमापत्तियो न सम्भवन्ति, आलोककसिणञ्च ओदातकसिणन्तोगधं कत्वा ‘‘ओदातकसिणपरियन्तेसू’’ति वुत्तं कसिणानुलोमादिचित्तपरिदमनविधिनो अधिप्पेतत्ता, आकासनिम्मानादिअत्थं पन तदुभयम्पि इच्छितब्बमेव. अट्ठ अट्ठाति यथावुत्तेसु कसिणेसु एकेकस्मिं अट्ठ अट्ठ समापत्तियो. कसिणानुलोमतोति कसिणपटिपाटितो, पटिपाटि च देसनावसेन वेदितब्बा. झानानुलोमो पन पटिपत्तिवसेनपि. उक्कमनं उक्कन्तं, उक्कन्तमेव उक्कन्तिकं, झानस्स उक्कन्तिकं झानुक्कन्तिकं, ततो, झानलङ्घनतोति अत्थो. अङ्गसङ्कन्तितो अङ्गातिक्कमतो. चित्तं परिदमेतब्बं यदिच्छकं यत्थिच्छकं झानानं समापज्जनादिसुखत्थं, तेसं आरम्मणानञ्च सल्लक्खणत्थं. एवञ्हिस्स तत्थ विसविता समिज्झतीति.
३६६. झानं समापज्जतीति किं चतुब्बिधम्पि झानं समापज्जति, उदाहु एकेकन्ति? किञ्चेत्थ यदि चतुब्बिधम्पि समापज्जति, अङ्गसङ्कन्तितो विसेसो न सिया, अथ एकेकं आरम्मणसङ्कन्तितो. नायं दोसो आभोगवसेन तेसं विसेससिद्धितो. यदा हि कसिणानुलोममेव आभुजित्वा तत्थ तत्थ कसिणे झानानि समापज्जति, न अङ्गसङ्कन्तिं, तदा कसिणानुलोमो. यदा पन अङ्गसङ्कन्तिं आभुजित्वा झानानि समापज्जति, तदा अङ्गसङ्कन्ति वेदितब्बा. इमिना नयेन कसिणानुलोमआरम्मणसङ्कन्तिआदीनम्पि अञ्ञमञ्ञं विसेसो वेदितब्बो. इदं कसिणानुलोमं नाम चित्तपरिदमनन्ति अधिप्पायो.
तथेवाति ¶ ‘‘पटिपाटिया अट्ठसु कसिणेसु सतक्खत्तुम्पि सहस्सक्खत्तुम्पी’’ति एतस्स उपसंहारत्थो तथा-सद्दो. पटिलोमतो चेत्थ पटिपाटि. तेनाह ‘‘पटिलोमक्कमेना’’ति. अयञ्हेत्थ अत्थो – पठमं ओदातकसिणे झानं समापज्जति, ततो लोहितकसिणेति याव पथवीकसिणा वत्तब्बा.
पुनप्पुनं समापज्जनन्ति ‘‘सतक्खत्तुं सहस्सक्खत्तु’’न्ति वुत्तं बहुलाकारमाह.
तत्थेवाति ¶ पथवीकसिणेयेव. ततोति पच्छा ततियज्झानतो वुट्ठानन्तरकालं. तदेवाति पथवीकसिणमेव. ततो आकिञ्चञ्ञायतनन्ति ततो पथवीकसिणुग्घाटिमाकासे पवत्तितआकासानञ्चायतनसमापत्तितो वुट्ठाय विञ्ञाणञ्चायतनं अमनसिकरित्वा तं लङ्घित्वा यथावुत्तआकासानञ्चायतनविञ्ञाणस्स अभावे पवत्तितं आकिञ्चञ्ञायतनं समापज्जति. पथवीकसिणुग्घाटिमाकासकसिणं पथवीकसिणपक्खिकमेव होतीति वुत्तं ‘‘कसिणं अनुक्कमित्वा’’ति. अथ वा अट्ठसु कसिणेसु कस्सचि उक्कमनं इध कसिणुक्कन्तिकं नामाति आह ‘‘कसिणं अनुक्कमित्वा’’ति. झानुक्कन्तिकन्ति एत्थ इच्छितं अवधारणेन निवत्तेतब्बं, उक्कमनस्स च सरूपं दस्सेतुं ‘‘एवं कसिण’’न्तिआदिं वत्वा पुन तं पकारं सह निस्सयेन सेसकसिणेसु अतिदिसन्तो ‘‘एवं आपोकसिणादि…पे… कातब्बा’’ति आह. तेनाह ‘‘इमिना नयेना’’तिआदि. यथा पठमज्झानमूलकं पथवीकसिणादीसु झानुक्कन्तिकं दस्सितं, एवं दुतियज्झानादिमूलकम्पि तं यथारहं दस्सेतब्बं.
तदेवाति पठमज्झानमेव. कसिणुक्कन्तिकेपि आपोकसिणादिमूलिका योजना वुत्तनयेनेव कातब्बा, तथा यथारहं दुतियज्झानादिमूलिका.
लोहितकसिणतो आकिञ्चञ्ञायतनन्ति लोहितकसिणं आवज्जेन्तो अभिमुखं कत्वा तस्स उग्घाटनेन उपट्ठिते कसिणुग्घाटिमाकासे अमनसिकारेन आकासानञ्चायतनज्झानं समापज्जित्वा तत्थ पुब्बे पवत्तविञ्ञाणस्स अपगमं आरम्मणं कत्वा आकिञ्चञ्ञायतनं समापज्जति.
इतरेसन्ति अवसिट्ठरूपावचरज्झानानं. न हि अरूपज्झानेसु अङ्गसङ्कन्ति अत्थि, नापि तानि ¶ पथवीकसिणे पवत्तन्ति. यं पन अङ्गारम्मणसङ्कन्तिवचने ‘‘नीलकसिणं उग्घाटेत्वा आकासानञ्चायतन’’न्तिआदि वुत्तं, तं यथालाभवसेन वुत्तं, परियायेन वाति दट्ठब्बं. निप्परियायतो पन यथा अङ्गसङ्कन्ति रूपज्झानेसु एव लब्भति, एवं अरूपज्झानेसु एव आरम्मणसङ्कन्ति. तस्स तस्सेव हि झानस्स आरम्मणन्तरे पवत्ति आरम्मणसङ्कन्ति. तेनाह ‘‘सब्बकसिणेसु एकस्सेव झानस्स समापज्जनं आरम्मणसङ्कन्तिकं नामा’’ति.
यथा ¶ पन ‘‘सब्बकसिणेसू’’ति इमिना आकासविञ्ञाणकसिणानम्पि सङ्गहो होतीति न सक्का वत्तुं इध अट्ठन्नंयेव कसिणानं अधिगतत्ता, एवं सब्बम्पि अरूपज्झानं ‘‘एकं झान’’न्ति न सक्का वत्तुं अट्ठन्नं समापत्तीनं वसेन चित्तपरिदमनस्स इच्छितत्ता. तस्मा आरुप्पज्झानानं वसेन अङ्गारम्मणसङ्कन्ति परियायेन वुत्ताति वेदितब्बं. तथा हि पीतकसिणुग्घाटिमाकासे यं पठमारुप्पविञ्ञाणं, तदारम्मणं विञ्ञाणञ्चायतनं सन्धायाह ‘‘पीतकसिणतो विञ्ञाणञ्चायतनं समापज्जित्वा’’ति. इमिना नयेन सेसद्वयेपि अत्थो वेदितब्बो. एकन्तरिकवसेनाति अञ्ञत्थो अन्तर-सद्दो. अन्तरमेव अन्तरिकं, एकज्झं अन्तरिकं एतस्मिन्ति एकन्तरिकं, झानसमापज्जनं, तस्स वसेन. यथा अङ्गानं, आरम्मणस्स च एकज्झं अञ्ञथा विसेसो होति, तथा समापज्जनवसेनाति. सो पन विसेसो हेट्ठिमानं तेसं अङ्गारम्मणानं समतिक्कमनवसेन होतीति वुत्तं ‘‘एकन्तरिकवसेन अङ्गानञ्च आरम्मणानञ्च सङ्कमन’’न्ति. ‘‘इदं झानं पञ्चङ्गिक’’न्तिआदिना अङ्गेसु, ‘‘इदं पथवीकसिण’’न्तिआदिना आरम्मणेसु च ववत्थापितेसु एकज्झं तेसं ववत्थापने न कोचि विसेसो अत्थीति अट्ठकथासु अयं विधि नाभतो. एवञ्च कत्वा झानुक्कन्तिकादीसु पटिलोमक्कमेन, अनुलोमपटिलोमक्कमेन च एकन्तरिकभावेन लब्भमानम्पि झानादीनं उक्कमनं न उद्धटं, तेहि नयेहि विनापि चित्तपरिदमनं इज्झतीति पपञ्चपरिहारत्थं वा ते अट्ठकथासु अनागताति दट्ठब्बं.
३६७. अभावितभावनो झानाभिञ्ञासु अकताधिकारो. तत्थ उपनिस्सयरहितोपीति केचि. आदिभूतं योगकम्मं आदिकम्मं, तं एतस्स अत्थीति आदिकम्मिको, पुब्बे अकतपरिचयो भावनं अनुयुञ्जन्तो. तेनाह ‘‘योगावचरो’’ति. कसिणपरिकम्मम्पि भारोति दोसविवज्जनादिविधिना कसिणमण्डले पटिपत्ति याव उग्गहनिमित्तुप्पत्ति कसिणपरिकम्मं, तम्पि नाम भारो, पगेव इद्धिविकुब्बनाति अधिप्पायो. निमित्तुप्पादनन्ति पटिभागनिमित्तुप्पादनं ¶ . तं वड्ढेत्वाति तं निमित्तं, भावनञ्च वड्ढेत्वा. न हि भावनाय विनाव निमित्तवड्ढनं लब्भति. केचि उपचारसमाधिं लभित्वा अप्पनासमाधिं अधिगन्तुं न सक्कोन्ति, तादिसापि बहू होन्तेवाति आह ‘‘अप्पनाधिगमो भारो’’ति. अप्पनाधिगमोति वा अट्ठन्नं समापत्तीनं अधिगममाह. अञ्ञोव समापत्तीनं उपनिस्सयो ¶ , अञ्ञो अभिञ्ञानन्ति आह ‘‘परिदमितचित्तस्सापि इद्धिविकुब्बनं नाम भारो’’ति. खिप्पं निसन्ति निसामनं झानचक्खुना पथवीकसिणादिझानारम्मणस्स दस्सनं एतस्साति खिप्पनिसन्ति, सीघतरं झानं समापज्जिता, तस्स भावो खिप्पनिसन्तिभावो. अम्बतरुनिचितं महामहिन्दत्थेरादीहि ओतिण्णट्ठानं थेरम्बत्थलं. यथा पटिपक्खविजयाय योधाजीवा निम्मलमेव असितोमरादिं गहेत्वा विचरन्ति, एवं भिक्खुनापि किलेसविजयाय निम्मलाव झानाभिञ्ञा वळञ्जितब्बाति इममत्थं दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं.
पतिट्ठाभावोति इध परस्स उपद्दवूपसमनं अधिप्पेतं. तं हि खिप्पनिसन्तिभावतोपि गरुतरं अच्चायिककिच्चसाधनवसेन विधातब्बतो दुरभिसम्भवतरत्ता. तं पन रक्खितत्थेरनिदस्सनेनेव सिद्धम्पि ततो गरुतरेन अङ्गारवस्सपरित्ताणेन विभावेतुं ‘‘गिरिभण्डवाहनपूजाय…पे… थेरो विया’’ति आह. गिरिभण्डवाहनपूजा नाम चेतियगिरिमादिं कत्वा सकलदीपे, समुद्दे च याव योजना महती दीपपूजा. पथविं मापेत्वाति मारेन पवत्तितं अङ्गारवस्सं फुलिङ्गमत्तेनपि याव मनुस्से न पापुणाति, तावदेव आकासे पथविं निम्मिनित्वा.
बलवपुब्बयोगानन्ति गरुतरूपनिस्सयानं, इद्धिविधादीनं हेतुभूतमहाभिनीहारानन्ति अत्थो. अग्गसावकादीनन्ति आदि-सद्देन एकच्चे महासावके सङ्गण्हाति. भावनानुक्कमो यथावुत्तं चित्तपरिदमनं. पटिसम्भिदादीति आदि-सद्देन ठानाठानञाणादीनम्पि सङ्गहो वेदितब्बो, न सेसाभिञ्ञानमेव. सावकानम्पि हि ठानाठानञाणादीनि पदेसवसेन इज्झन्ति. तस्माति यस्मा पुब्बहेतुसम्पन्नस्सेव यथावुत्तं भावनानुक्कमं विना अभिञ्ञायो इज्झन्ति, न इतरस्स, तस्मा. अग्गिधमनादीहीति अग्गिम्हि तापनकोट्टनादीहि. यथा चाति च-सद्देन लाखाकारादीनं लाखाकोट्टनादिं अवुत्तम्पि सङ्गण्हाति. छन्द…पे… वसेनाति ‘‘छन्दवतो चे अभिञ्ञा सिज्झति, मय्हम्पि सिज्झती’’ति कत्तुकम्यताछन्दं सीसं धुरं जेट्ठं पुब्बङ्गमं कत्वा, छन्दं वा उप्पादेत्वा तं भावनाय मुखं कत्वा झानस्स समापज्जनवसेन. एसेव ¶ नयो सेसेसुपि. ‘‘आवज्जनादिवसीभाववसेना’’ति इदं अट्ठसुपि समापत्तीसु सातिसयं वसीभावापादनं सन्धाय वुत्तं. तञ्च खो आदिकम्मिकवसेन, न ¶ कताधिकारवसेनाति आह ‘‘पुब्बहेतु…पे… वट्टती’’ति. पुब्बहेतुसम्पन्नस्स हि यं झानं पादकं कत्वा अभिञ्ञा निब्बत्तेतब्बा, तत्थेव सातिसयं चिण्णवसितापि इच्छितब्बा, न सब्बत्थेवाति अधिप्पायो. ‘‘चतुत्थज्झानमत्ते चिण्णवसिना’’ति वचनतो अरूपसमापत्तियो विनापि अभिञ्ञा इज्झन्तीति वदन्ति. तम्पि यदि पुब्बहेतुसम्पन्नस्स वसेन वुत्तं, युत्तमेव. अथेतरस्स, तेसं मतिमत्तं. यथाति येन पकारेन येन विधिना. एत्थाति एतस्मिं इद्धिविधनिप्फादने.
३६८. तत्राति च तदेव पच्चामसति. पाळिनयानुसारेनेवाति पाळिगतिया अनुसरणेनेव, पाठसंवण्णनानुक्कमेनेवाति अत्थो. ‘‘चतुत्थज्झानं उपसम्पज्ज विहरती’’ति वत्वा ‘‘सो’’ति वुत्तत्ता आह ‘‘अधिगतचतुत्थज्झानो योगी’’ति. ‘‘एवं समाहिते’’ति एत्थ एवं-सद्दो हेट्ठाझानत्तयाधिगमपटिपाटिसिद्धस्स चतुत्थज्झानसमाधानस्स निदस्सनत्थोति आह ‘‘एवन्ति चतुत्थज्झानक्कमनिदस्सनमेत’’न्ति, चतुत्थज्झानस्स, तस्स च अधिगमक्कमस्स निदस्सनं. येन समाधानानुक्कमेन चतुत्थज्झानसमाधि लद्धो, तदुभयनिदस्सनन्ति अत्थो. तेनाह ‘‘इमिना…पे… वुत्तं होती’’ति. यदिपि ‘‘एव’’न्ति इदं आगमनसमाधिना सद्धिं चतुत्थज्झानसमाधानं दीपेति. सतिपारिसुद्धिसमाधि एव पन इद्धिया अधिट्ठानभावतो पधानन्ति आह ‘‘चतुत्थज्झानसमाधिना समाहिते’’ति. उपेक्खासतिपारिसुद्धिभावेनाति उपेक्खाय जनितसतिपारिसुद्धिसब्भावेन. सब्बपच्चनीकधम्मूपक्किलेसपरिसुद्धाय हि पच्चनीकसमनेपि अब्यावटाय पारिसुद्धिउपेक्खाय वत्तमानाय चतुत्थज्झानं, तंसम्पयुत्तधम्मा च सुपरिसुद्धा, सुविसदा च होन्ति, सतिसीसेन पन तत्थ देसना कताति आह ‘‘उपेक्खासतिपारिसुद्धिभावेन परिसुद्धे’’ति. परिसुद्धिया एव पच्चयविसेसेन पवत्तिविसेसो परियोदातता सुधन्तसुवण्णस्स निघंसनेन पभस्सरता वियाति आह ‘‘परिसुद्धत्तायेव परियोदाते, पभस्सरेति वुत्तं होती’’ति.
सुखादीनं पच्चयानं घातेनाति सुखसोमनस्सानं, दुक्खदोमनस्सानञ्च यथाक्कमं रागदोसपच्चयानं विक्खम्भनेन. ‘‘सुखं सोमनस्सस्स पच्चयो, सोमनस्सं रागस्स, दुक्खं दोमनस्सस्सा’’ति हि वुत्तं. यथा रागादयो चेतसो मलासुचिभावेन ‘‘अङ्गणानी’’ति वुच्चन्ति, एवं उपगन्त्वा ¶ किलेसनट्ठेन उपक्किलेसाति आह ‘‘अनङ्गणत्तायेव विगतूपक्किलेसे’’ति. तेनाह ‘‘अङ्गणेन हि तं चित्तं उपक्किलिस्सती’’ति, विबाधीयति उपतापीयतीति ¶ अत्थो. सुभावितत्ताति पगुणभावापादनेन सुट्ठु भावितत्ता. तेनाह ‘‘वसीभावप्पत्ते’’ति, आवज्जनादिना पञ्चधा, चुद्दसविधेन वा परिदमनेन वसवत्तितं उपगतेति अत्थो. वसे वत्तमानं हि चित्तं पगुणभावापत्तिया सुपरिमद्दितं विय चम्मं, सुपरिकम्मकता विय च लाखा मुदुन्ति वुच्चति. कम्मक्खमेति विकुब्बनादिइद्धिकम्मक्खमे. तञ्च उभयन्ति मुदुताकम्मनियद्वयं.
नाहन्तिआदीसु न-कारो पटिसेधत्थो. अहन्ति सत्था अत्तानं निद्दिसति. भिक्खवेति भिक्खू आलपति. अञ्ञन्ति इदानि वुच्चमानचित्ततो अञ्ञं. एकधम्मम्पीति एकम्पि सभावधम्मं न समनुपस्सामीति सम्बन्धो. अयं हेत्थ अत्थो – अहं, भिक्खवे, सब्बञ्ञुतञ्ञाणेन ओलोकेन्तोपि अञ्ञं एकधम्मम्पि न समनुपस्सामि. यं वसीभावापादनेन भावितं, तथा पुनप्पुनं करणेन बहुलीकतं, एवं सविसेसमुदुभावप्पत्तिया मुदुं, कम्मक्खमताय कम्मनियञ्च होति. यथयिदं चित्तन्ति अत्तनो, तेसञ्च पच्चक्खताय एवमाहाति. यथा यथावुत्ता परिसुद्धतादयो न विगच्छन्ति, एवं सुभावितं चित्तं.
तत्थ अवट्ठितं इध ‘‘ठितं, आनेञ्जप्पत्त’’न्ति च वुत्तन्ति आह ‘‘एतेसु परिसुद्धतादीसु ठितत्ता ठिते, ठितत्तायेव आनेञ्जप्पत्ते’’ति. यथा मुदुकम्मञ्ञता वसीभावप्पत्तिया लक्खीयन्ति, एवं वसीभावप्पत्तिपि मुदुकम्मञ्ञताहि लक्खीयतीति, मुदुकम्मञ्ञभावेन वा अत्तनो वसे ठितत्ता ‘‘ठिते’’ति वुत्तं. यथा हि कारणेन फलं निद्धरीयति, एवं फलेनापि कारणं निद्धरीयतीति निच्चलभावेन अवट्ठानं आनेञ्जप्पत्ति. सा च सम्पयुत्तधम्मेसु थिरभावेन, पटिपक्खेहि अकम्मनियताय च सम्भवन्ती सद्धादिबलानं आनुभावेन होतीति ‘‘सद्धादीहि परिग्गहितत्ता आनेञ्जप्पत्ते’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘सद्धापरिग्गहितं ही’’तिआदि वुत्तं. तत्थ सद्धापरिग्गहितन्ति एवं सुभावितं वसीभावप्पत्तं एतं चित्तं एकंसेन अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय संवत्ततीति एवं पवत्ताय सद्धाय परिग्गहितं यथावुत्तसद्धाबलेन उपत्थम्भितं. अस्सद्धियेनाति तप्पटिपक्खेन अस्सद्धियेन हेतुना न इञ्जति न चलति न कम्पति, अञ्ञदत्थु उपरि विसेसावहभावेनेव तिट्ठति. वीरियपरिग्गहितन्तिआदीसुपि ¶ इमिना नयेन अत्थो वेदितब्बो. अयं पन विसेसो – वीरियपरिग्गहितन्ति वसीभावापादनपरिदमनसाधनेन वीरियेन उपत्थम्भितं. सतिपरिग्गहितन्ति यथावुत्ते भावनाबहुलीकारे असम्मोससाधिकाय, कुसलानञ्च धम्मानं गतियो समन्नेसमानाय सतिया ¶ उपत्थम्भितं. समाधिपरिग्गहितन्ति तत्थेव अविक्खेपसाधनेन समाधानेन उपत्थम्भितं. पञ्ञापरिग्गहितन्ति तस्सा एव भावनाय उपकारानुपकारधम्मानं पजाननलक्खणाय पञ्ञाय उपत्थम्भितं. ओभासगतन्ति ञाणोभाससहगतं. ओभासभूतेन हि यथावुत्तसमाधानसंवद्धितेन ञाणेन संकिलेसपक्खं याथावतो पस्सन्तो ततो उत्रसन्तो ओत्तप्पन्तो तं अधिभवति, न तेन अभिभूयति. तेनाह ‘‘किलेसन्धकारेन न इञ्जती’’ति. एतेन ञाणपरिग्गहितं हिरोत्तप्पबलं दस्सेति.
अट्ठङ्गसमन्नागतन्ति चतुत्थज्झानसमाधिना समाहितता, परिसुद्धता, परियोदातता, अनङ्गणता, विगतूपक्किलेसता, मुदुभावो, कम्मनियता, आनेञ्जप्पत्तिया ठितता, समाहितस्स वा चित्तस्स इमानि अङ्गानीति ‘‘समाहिते’’ति इमं अङ्गभावेन अग्गहेत्वा ठितिआनेञ्जप्पत्तियो विसुं गहेत्वा इमेहि अट्ठहि अङ्गेहि समन्नागतं. अभिनीहारक्खमन्ति इद्धिविधादिअत्थं अभिनीहारक्खमं तदभिमुखं करणयोग्गं. तेनाह ‘‘अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाया’’ति.
कामं नीवरणानि विक्खम्भेत्वा एव पठमज्झानसमधिगमो, वितक्कादिके वूपसमे एव च दुतियज्झानादिसमधिगमो, तथापि न तथा तेहि दूरीभूता अपेता वा यथा चतुत्थज्झानतो, चेतसो मलीनभावसङ्खातउप्पिलाभोगकरेहि नीवरणादीहि सुट्ठु विमुत्तिया तस्स परिसुद्धि, परियोदातता च युत्ताति आह ‘‘नीवरण…पे… परियोदाते’’ति. झानपटिलाभपच्चयानन्ति झानपटिलाभहेतुकानं झानपटिलाभं निस्साय उप्पज्जनकानं. पापकानन्ति लामकानं. इच्छावचरानन्ति इच्छाय अवचरानं इच्छावसेन ओतिण्णानं ‘‘अहो वत ममेव सत्था पटिपुच्छित्वा पटिपुच्छित्वा भिक्खूनं धम्मं देसेय्या’’तिआदिनयप्पवत्तानं मानमायासाठेय्यादीनं. अभिज्झादीनन्ति आदि-सद्देनापि तेसंयेव सङ्गहो. अभिज्झा चेत्थ पठमज्झानेन अविक्खम्भनेय्या, मानादयो च तदेकट्ठा दट्ठब्बा ¶ ‘‘झानपटिलाभपच्चयान’’न्ति अनुवत्तमानत्ता. विक्खम्भनेय्या पन नीवरणग्गहणेनेव गहिता, कथं पन पठमज्झानेन अविक्खम्भनेय्या इध विगच्छन्तीति? ‘‘सब्बे कुसला धम्मा सब्बाकुसलानं पटिपक्खा’’ति सल्लेखपटिपत्तिवसेन एवं वुत्तं झानस्स अपरामट्ठभावदस्सनतो. ये पनेत्थ ‘‘इच्छावचरानं अभिज्झादीन’’न्ति इमेहि पदेहि कोपअपच्चयकआमरागब्यापादादयो गहिताति अधिप्पायेन ‘‘झानपटिलाभपच्चयान’’न्ति पाठं पटिक्खिपित्वा ‘‘झानपटिलाभपच्चनीकान’’न्ति ¶ पाठोति वदन्ति, तं तेसं मतिमत्तं तथा पाठस्सेव अभावतो. झानपटिलाभपच्चनीका च नीवरणा चेव तदेकट्ठा च तेसं दूरीभावं वत्वा पुन अभावविगमचोदनाय अयुज्जमानत्ता. ननु च अनङ्गणसुत्त- (म. नि. १.५७ आदयो) वत्थसुत्तेसु (म. नि. १.७० आदयो) अयमत्थो न लब्भति, ओळारिकानंयेव पापधम्मानं तत्थ अधिप्पेतत्ता? सच्चमेतं, इध पन अधिगतचतुत्थज्झानस्स वसेन वुत्तत्ता सुखुमायेव ते गहिता, अङ्गणूपक्किलेसतासामञ्ञेन पनेत्थ सुत्तानं अपदिसनं. तथा हि ‘‘सुत्तानुसारेना’’ति वुत्तं, न पन सुत्तवसेनाति. अवस्सं चे तमेवं सम्पटिच्छितब्बं अधिगतज्झानानम्पि केसञ्चि इच्छावचरानं पवत्तिसब्भावतो.
इद्धिपादभावूपगमेनाति इद्धिया पादकभावस्स पदट्ठानभावस्स उपगमनेन. भावनापारिपूरियाति इतो परं कत्तब्बस्स अभाववसेन अभिनीहारक्खमभावनाय परिपुण्णत्ता. पणीतभावूपगमेनाति ततो एव पधानभावं नीतताय उत्तमट्ठेन, अतित्तिकरट्ठेन च पणीतभावस्स उपगमनेन. उभयञ्चेतं ठितिया कारणवचनं परिपुण्णाय भावनाय पणीतभावप्पत्तिया ‘‘ठिते’’ति. ‘‘आनेञ्जप्पत्ते’’ति इदं ठितिया विसेसनं. तेनाह ‘‘यथा आनेञ्जप्पत्तं होति, एवं ठिते’’ति. इमस्मिं पक्खे ‘‘ठिते आनेञ्जप्पत्ते’’ति उभयमेकं अङ्गं, ‘‘समाहिते’’ति पन इदम्पि एकमङ्गं. तेनेवस्स पठमविकप्पतो विसेसं सन्धायाह ‘‘एवम्पि अट्ठङ्गसमन्नागत’’न्ति.
दसइद्धिकथावण्णना
३६९. निप्फत्तिअत्थेनाति सिज्झनट्ठेन. पटिलाभट्ठेनाति पापुणनट्ठेन. तन्ति कामितं वत्थुं. समिज्झतीति निप्फज्जति. पब्बज्जं आदिं कत्वा याव झानमग्गा ¶ इध नेक्खम्मं. इज्झतीति पापुणीयति. पटिहरतीति पाटिहारियन्ति यस्मा पटिपक्खं हरति अपनेति, तस्मा पाटिहारियं. अत्तनो पटिपक्खं हरतीति पटिहारियं, नेक्खम्मादि, पटिहारियमेव पाटिहारियं, यथा ‘‘वेकतं, वेसम’’न्ति च.
इज्झनट्ठेनाति निप्फज्जनट्ठेन. उपायसम्पदायाति सम्पन्नउपायस्स, ञायारम्भस्साति अत्थो. इज्झतीति पसवेति. सीलवाति आचारसीलेन सीलवा. कल्याणधम्मोति दसकुसलकम्मपथवसेन ¶ सुन्दरधम्मो. सीलसम्पत्तिया वा सीलवा. दानादिसेसपुञ्ञकिरियवत्थुवसेन कल्याणधम्मो. पणिदहिस्सतीति पत्थेस्सति.
इज्झन्तीति वड्ढन्ति, उक्कंसं पापुणन्तीति अत्थो. सातिसयनिप्फज्जनपटिलाभसिज्झनबुद्धिअत्थे हि इद्धि वुत्ता. सा दसविधाति सब्बा इद्धियो आनेत्वा अत्थुद्धारवसेन इधाधिप्पेतं इद्धिं दस्सेतुं वुत्तं. बहुभावादिकस्स अधिट्ठानं अधिट्ठहनं एतिस्सा अत्थीति अधिट्ठाना. विविधं रूपनिम्मानसङ्खातं कुब्बनं एतिस्सा अत्थीति विकुब्बना. मनोमयाति झानमनेन निब्बत्तिभावतो मनोमया. ञाणस्स विप्फारो वेगायितत्तं एतिस्सा अत्थीति ञाणविप्फारा. अरियानं अयन्ति अरिया. यतो कुतोचि कम्मविपाकतो जाता इद्धि कम्मविपाकजा. सातिसयपुञ्ञनिब्बत्ता इद्धि पुञ्ञवतो इद्धि. कम्मविपाकजा इद्धि जातितो पट्ठाय होति, इतरा यदा तदा पुञ्ञस्स विपच्चनकालेति एवं वा इमासं विसेसो वेदितब्बो. आथब्बनविज्जाभिनिब्बत्ता विज्जामया. सम्मापयोगो उपायपयोगो ञायारम्भो.
३७०. पकतिया एकोति सभावेन एको. बहुकन्ति बहुं. तेन अग्गहितपरिच्छेदं अधिट्ठातब्बस्स अनेकभावं दस्सेत्वा पुन परिच्छेदतो दस्सेतुं ‘‘सतं वा’’तिआदि वुत्तं. आवज्जतीति परिकम्मसङ्खातेन आभोगेन आभुजति भाविरूपे तेन परिकम्ममनसिकारेन मनसि करोति. ञाणेन अधिट्ठातीति तथा परिकम्मं कत्वा अभिञ्ञाञाणेन यथाधिप्पेते बहुके अधिट्ठाति, अधिट्ठानचित्तेन सहेव बहुभावापत्तितो बहुभावापादकं इद्धिविधञाणं पवत्तेन्तो च तथा अधिट्ठातीति वुच्चति. सेसेसुपि एसेव नयो. एवन्ति ¶ पकारत्थो एवं-सद्दो, तेन सब्बम्पि अधिट्ठानप्पकारं सङ्गण्हाति. अधिट्ठानवसेनाति ‘‘ञाणेन अधिट्ठाती’’ति (पटि. म. ३.१०) एवं वुत्तअधिट्ठानवसेन निप्फन्नत्ता.
३७१. पकतिवण्णन्ति पकतिसण्ठानं अत्तनो पाकतिकरूपं. पकतिवण्णविजहनविकारवसेनाति अत्तनो पकतिवण्णविजहनपुब्बकस्स कुमारकवण्णादिवण्णविकारस्स वसेन.
३७२. इमम्हा कायाति पच्चक्खभावेन ‘‘इमम्हा’’ति वुत्ता भिक्खुस्स करजकाया. अञ्ञं कायन्ति अञ्ञं इद्धिमयं कायं. ततो एव इद्धिमयरूपवन्तताय रूपिं. अभिञ्ञामनेन ¶ निब्बत्तत्ता मनोमयं. निप्फत्तिवसेनाति निप्फज्जनवसेन. अभिञ्ञाञाणस्स हि यथा मनोमयो कायो निप्फज्जति, तथा पवत्ति मनोमयिद्धि. एसेव नयो सेसेसुपि. यदि एवं कथमयमेव मनोमयिद्धीति? रुळ्हीवेसा वेदितब्बा यथा ‘‘मनोमयो अत्तभावो’’ति, यथा वा ‘‘गोसमञ्ञा विसाणादिमति पिण्डे’’. अथ वा अब्भन्तरतो निक्खन्ते, इद्धिमता च एकन्तसदिसे इमस्मिं निम्माने सुपाकटो मनसा निब्बत्तितभावोति यथा सातिसयो मनोमयवोहारो, न तथा अञ्ञासु अधिट्ठानविकुब्बनिद्धीसु समञ्ञन्तरवन्तासूति वेदितब्बं.
३७३. ञाणुप्पत्तितो पुब्बे वाति अरहत्तमग्गञाणुप्पत्तितो पुब्बे वा विपस्सनाक्खणे, ततोपि वा पुब्बे अन्तिमभविकस्स पटिसन्धिग्गहणतो पट्ठाय. पच्छा वा याव खन्धपरिनिब्बाना. तङ्खणे वा मग्गुप्पत्तिसमये. ञाणानुभावनिब्बत्तो विसेसोति सूरियस्स उट्ठितट्ठाने, समन्ततो च आलोककरणसमत्थता विय तस्सेव ञाणस्स आनुभावेन निब्बत्तो सब्बसो पहातब्बपहानभावेतब्बभावनापारिपूरिसङ्खातो विसेसो. वत्थूनि पन अनन्तरायतावसेन आगतानि. अनिच्चानुपस्सनायाति सङ्खारे अनिच्चतो अनुपस्सन्तिया बलवविपस्सनाय. आरद्धविपस्सनस्स हि यथावुत्तविपस्सनाय पवत्तिक्खणे ततो पुब्बे, पच्छा च पकिण्णकसम्मसनवारे निच्चसञ्ञाय पहानट्ठो इज्झति. एसेव नयो सब्बत्थ. कामं एत्तकाय सङ्खेपकथायपि अधिप्पेतत्थो पकासितोव ¶ , वित्थारकथाय पन विभूततरो होतीति आह ‘‘वित्थारेन कथेतब्ब’’न्ति.
गब्भगतस्सेवाति अनादरे सामिवचनं. वुत्तनयेनाति ‘‘पच्छिमभविकस्सा’’तिआदिना बाकुलत्थेरवत्थुम्हि वुत्तनयेन.
दारुभारं कत्वाति दारुभारं सकटे कत्वा, आरोपेत्वाति अत्थो. ओस्सज्जित्वाति छड्डेत्वा. सकटमूलेति सकटसमीपे. वाळयक्खानुचरितेति कुरुरेहि यक्खेहि अनुविचरितब्बे. यक्खपरिग्गहितञ्हि राजगहनगरं.
३७४. समाधितोति पठमज्झानादिसमाधितो. पुब्बेति उपचारज्झानक्खणे. पच्छाति समापत्तिया चिण्णपरियन्ते. तङ्खणेति समापन्नक्खणे. समथानुभावनिब्बत्तो विसेसोति तस्मिं तस्मिं ¶ झाने समाधितेजेन निब्बत्तो नीवरणविक्खम्भनवितक्कादिसमतिक्कमसञ्ञावेदयितनिरोधपरिस्सयसहनादिको विसेसो.
कपोतकन्दरायन्ति एवंनामके अरञ्ञविहारे. जुण्हाय रत्तियाति चन्दालोकवतिया रत्तिया. नवोरोपितेहि केसेहीति इत्थम्भूतलक्खणे करणवचनं. यस्साति पहारस्स. तस्साति यक्खस्स. खिप्पनिसन्तिभावस्स उक्कंसगतत्ता थेरो तस्मिं पहरन्ते एव समापत्तिं समापज्जीति आह ‘‘पहरणसमये समापत्तिं अप्पेसी’’ति. पाळियं पन ‘‘निसिन्नो होति अञ्ञतरं समाधिं समापज्जित्वा’’ति (उदा. ३४) वुत्तं. इमे पन थेरा समापत्तितो वुट्ठानसमकालं तेन पहारो दिन्नोति वदन्ति.
सञ्जीवत्थेरन्ति ककुसन्धस्स भगवतो दुतियं अग्गसावकं महाथेरं सन्धायाह. सो हि आयस्मा अरञ्ञादीसु यत्थ कत्थचि निसिन्नो अप्पकसिरेनेव निरोधं समापज्जति, तस्मा एकदिवसं अञ्ञतरस्मिं रुक्खमूले निरोधं समापज्जि, तं सन्धाय वुत्तं ‘‘निरोधसमापन्न’’न्तिआदि. चीवरे अंसुमत्तम्पि न झायित्थ, सरीरे का कथा. तेनेव हि थेरो ‘‘सञ्जीवो’’ त्वेव पञ्ञायित्थ. अयमस्साति अस्स आयस्मतो सञ्जीवत्थेरस्स यो निरोधसमापत्तियं अग्गिपरिस्सयाभावो, अयं समाधिविप्फारा ¶ इद्धीति योजना. कथं पन निरोधसमापत्तियं समाधिविप्फारसम्भवोति आह ‘‘अनुपुब्ब…पे… निब्बत्तत्ता’’ति.
पठमं ठपितभण्डकस्साति सब्बपठमं ठपितभण्डकस्स. तञ्हि गहणकाले सब्बपच्छिमं गय्हति. कालपरिच्छेदवसेनाति ‘‘एत्तके काले गते वुट्ठहिस्सामी’’ति समापत्तितो पुब्बे कतकालपरिच्छेदवसेन. भीता विरविंसूति रत्तन्धकारे रूपदस्सनेन ‘‘पिसाचो उट्ठहती’’ति मञ्ञमाना. एत्तकेहि नाम भण्डकेहि अज्झोत्थटो निब्बिकारो ‘‘अहो महानुभावो, अहो विवेकवासी’’ति च थेरगतेन पसादेन.
तत्ततेलकटाहन्ति आधारसीसेन आधेय्यमाह, कटाहे तत्ततेलं कटाहेन आसिञ्चीति अधिप्पायो. विवट्टमानन्ति कत्थचिपि अलग्गनवसेन भस्सन्तं.
सपरिवाराति पञ्चहि इत्थिसतेहि सपरिवारा. राजानं मेत्ताय फरीति ओदिस्सकमेत्तासमापत्तिया ¶ राजानं फुसि. खिपितुन्ति विज्झितुं. ओरोपेतुन्ति सरसन्नाहं पटिसंहरितुं.
३७५. पटिक्कूलादीसूति अनिट्ठादीसु. अनिट्ठं हि पटिक्कूलं, अमनुञ्ञम्पि ‘‘पटिक्कूल’’न्ति वुच्चति. आदि-सद्देन अपटिक्कूलादिं सङ्गण्हाति. तत्थाति पटिक्कूलारम्मणे. उपेक्खकोति छळङ्गुपेक्खाय उपेक्खको. तत्थाति पटिक्कूलापटिक्कूलभेदे वत्थुस्मिं. सतोति सतिवेपुल्लप्पत्तिया सतिमा. सम्पजानोति पञ्ञावेपुल्लप्पत्तिया सम्पजानकारी. अयन्ति अयं पटिक्कूलादिवत्थूसु अपटिक्कूलसञ्ञीविहारादिका खीणासवानं अग्गमग्गाधिगमसिद्धा चित्तिस्सरियता. तेनाह ‘‘चेतोवसिप्पत्तानं…पे… वुच्चती’’ति.
अनिट्ठे वत्थुस्मिं सत्तसञ्ञिते मेत्ताफरणं वा धातुसो पच्चवेक्खणाय धातुमनसिकारं वा गूथादिके धातुमनसिकारं करोन्तोति योजेतब्बं. अपटिक्कूलसञ्ञी विहरतीति हितेसिताय, धम्मसभावचिन्तनाय च न पटिक्कूलसञ्ञी हुत्वा इरियापथविहारेन विहरति. इट्ठे वत्थुस्मिं ञातिमित्तादिके. केसादिअसुचिकोट्ठासमत्तमेवाति असुभफरणं वा असुभमनसिकारं वा. तत्थ रूपधम्मजातं अनिच्चन्ति आदिअत्थो इति-सद्दो, तस्मा अनिच्चदुक्खानत्तविपरिणामधम्मोति मनसिकारं ¶ वा करोन्तोति योजना. पटिक्कूलापटिक्कूलेसूति इट्ठानिट्ठानि वत्थूनि एकज्झं गहेत्वा वदति. एस नयो इतरत्थ. यं वा सत्तानं पठमं पटिक्कूलतो उपट्ठितमेव पच्छा अपटिक्कूलतो उपतिट्ठति, यञ्च अपटिक्कूलतो उपट्ठितमेव पच्छा पटिक्कूलतो उपतिट्ठति, तदुभयेपि खीणासवो सचे आकङ्खति, वुत्तनयेन अपटिक्कूलसञ्ञी वा विहरेय्य, पटिक्कूलसञ्ञी वाति अयमरियिद्धि वुत्ता.
चक्खुना रूपं दिस्वाति कारणवसेन ‘‘चक्खू’’ति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन, चक्खुना वा कारणभूतेन, द्वारभूतेन वा रूपं पस्सित्वा. नेव सुमनो होतीति गेहस्सितसोमनस्सस्सायं पटिक्खेपो, न नेक्खम्मपक्खिकाय किरियासोमनस्सवेदनाय. छळङ्गुपेक्खन्ति इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनलक्खणं छसु द्वारेसु पवत्तिया ‘‘छळङ्गुपेक्खा’’ति लद्धनामं तत्रमज्झत्तुपेक्खं. यथावुत्तमत्थं पाळिया समत्थेतुं ‘‘पटिसम्भिदाय’’न्तिआदि वुत्तं.
३७६. पक्खीआदीनन्ति ¶ आदि-सद्देन देवादीनं सङ्गहो. वेहासगमनादिकाति पन आदि-सद्देन चक्खुविसुद्धिआदिं सङ्गण्हाति. कुसलकम्मेन निब्बत्तित्वापि अकुसलविपाकानुभावेन सुखसमुस्सयतो विनिपतितत्ता विनिपातिकानं. झानन्ति अभिञ्ञापत्तं झानं सन्धायाह. विपस्सनापि उक्कंसगता उब्बेगपीतिसहिता आकासे लङ्घापनमत्तापि होतीति वुत्तं ‘‘विपस्सनं वा’’ति. ‘‘पठमकप्पिकान’’न्ति इदं ‘‘एकच्चानं मनुस्सान’’न्ति इमस्स विसेसनं दट्ठब्बं. एवमादीनन्ति आदि-सद्देन पुनब्बसुमातादीनं सङ्गहो दट्ठब्बो.
३७७. वेहासन्ति भुम्मत्थे उपयोगवचनं, अच्चन्तसंयोगे वा. चक्कवत्ती हि चक्करतनं पुरक्खत्वा अत्तनो भवनतो अब्भुग्गन्त्वा आकासेनेव सिनेरुं पदक्खिणं कत्वा सकलचक्कवाळं अनुसंयायतीति. अस्सबन्धाति अस्सपाला, ये अस्सानं यवदायका. तथा गोबन्धा.
चक्कवत्तिआदीनं पुञ्ञिद्धिया वित्थारियमानाय अतिपपञ्चो होतीति पुञ्ञवतो इद्धिं लक्खणतो दस्सेन्तेन ‘‘परिपाकं गते पुञ्ञसम्भारे इज्झनकविसेसो’’ति ¶ वत्वापि जोतिकादीनं पुञ्ञिद्धिं एकदेसेन दस्सेतुं ‘‘एत्थ चा’’तिआदि वुत्तं. तत्थ सुवण्णपब्बतोति सब्बसुवण्णमयो पब्बतो. तस्स किर गहितगहितट्ठाने ओधि न पञ्ञायति. एकसीतामत्तेति एत्थ सीता नाम कसनवसेन नङ्गलस्स गतमग्गो. तुम्बं नाम आळ्हकं. चुद्दस मग्गाति चतुद्दस कसनमग्गा.
३७८. विज्जं परिजपित्वाति गन्धारीविज्जादिकं अत्तनो विज्जं कतूपचारं परिवत्तेत्वा मन्तपठनक्कमेन पठित्वा.
३७९. सम्मापयोगेनाति उपायपयोगेन, यथा यथिच्छितत्थसिद्धि होति, तथा पवत्तितञायारम्भेन. तस्स तस्स कम्मस्साति यथाधिप्पेतस्स निप्फादेतब्बकम्मस्स. एत्थ चाति ‘‘तत्थ तत्थ सम्मापयोगप्पच्चया इज्झनट्ठेन इद्धी’’ति (पटि. म. ३.१८) इमिस्सा दसमाय इद्धिया निद्देसेपि. पुरिमपाळिसदिसावा’’ति समाधिविप्फारइद्धिआदीनं निद्देससदिसाव. सकटब्यूहादिकरणवसेनाति सकटब्यूहचक्कब्यूहपदुमब्यूहादीनं संविधानवसेन निब्बत्तविसेसोति ¶ सम्बन्धो. गणितगन्धब्बादि सिप्पकम्मं. सल्लकत्तकादि वेज्जकम्मं. इरुब्बेदादीनं तिण्णं वेदानं.
‘‘एकोपि हुत्वा बहुधाव होती’’तिआदिना (दी. नि. १.२३८; म. नि. १.१४७; सं. नि. ५.८३४; पटि. म. १.१०२; ३.१०) अधिट्ठानिद्धिया एव गहितत्ता आह ‘‘अधिट्ठाना इद्धियेव आगता’’ति. इमस्मिं पनत्थेति इमस्मिं अभिञ्ञानिसंससङ्खाते, इद्धिविधसङ्खाते वा अत्थे.
३८०. ‘‘एकविधेन ञाणवत्थु’’न्तिआदीसु (विभ. ७५१) कोट्ठासत्थो विधसद्दो, ‘‘विविधम्पि सेनाब्यूहं दस्सेती’’तिआदीसु (पटि. म. ३.१३) विकप्पत्थो, तदुभयम्पेत्थ युज्जतीति दस्सेन्तो आह ‘‘इद्धिविधायाति इद्धिकोट्ठासाय, इद्धिविकप्पाय वा’’ति. इद्धि हि अभिञ्ञासु एको कोट्ठासो, वक्खमानेहि भेदेहि अनेकप्पभेदा च. वुत्तप्पकारवसेनाति वुत्तस्स चुद्दसप्पकारस्स, चित्तपरिदमनस्स समाहिततादिप्पकारस्स च वसेन. ‘‘इद्धिविधाया’’ति तदत्थस्स सम्पदानवचनन्ति आह ‘‘इद्धिविधाधिगमत्थाया’’ति. ‘‘कसिणारम्मणतो अपनेत्वा’’ति इदं अभिञ्ञापादकपरिकम्मचित्तानं ¶ समानसन्तानताय वुत्तं, न परिकम्मचित्तस्स कसिणारम्मणत्ता. इद्धिविधाभिमुखं पेसेतीति निप्फादेतब्बस्स इद्धिविधस्स अभिमुखभावेन पवत्तेति. यं हि ‘‘सतं होमी’’तिआदिना परिकम्मचित्तस्स पवत्तनं, तदेवस्स अभिनीहरणं, इद्धिविधाभिमुखपेसनञ्च तथेव इद्धिविधस्स पवत्तनतो अभिनिन्नामनं इध परिकम्मचित्तस्स इद्धिविधे अधिमुत्तीति आह ‘‘अधिगन्तब्बइद्धिपोणं इद्धिपब्भारं करोती’’ति. इध पच्चनुभवनफुसना सच्छिकिरियापत्तिपरियाया एवाति दस्सेन्तो ‘‘पापुणातीति अत्थो’’ति आह. अस्साति इद्धिविधस्स.
एकोपीति पि-सद्दो वक्खमानं बहुभावं उपादाय सम्पिण्डनत्थो. सो हिस्स पटियोगी ‘‘एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होती’’ति. सो च खो बहुभावं निम्मिनित्वा ठितस्स अन्तराव एकभावूपगमो. यथाकालपरिच्छेदं पन सरसेनेव एकभावूपगमो इध नाधिप्पेतो अनिद्धिनिम्मानभावतो. तम्पि पुब्बे कतकालपरिच्छेदवसेन सिद्धत्ता इद्धानुभावोयेवाति केचि. अट्ठाने वायं पि-सद्दो, एको हुत्वा बहुधापि होति, बहुधा हुत्वा एकोपि होतीति सम्बन्धो. इमस्मिं पक्खे पि-सद्दो वक्खमानं एकभावं उपादाय ¶ ‘‘सम्पिण्डनत्थो’’ति वत्वा ‘‘सो ही’’तिआदि सब्बं यथारहं वत्तब्बं. बहुभावनिम्माने पयोजनं दस्सेतुं ‘‘बहूनं सन्तिके’’तिआदि वुत्तं. तत्थ बहूनं सन्तिकेति अत्तना निम्मितानं बहूनं समीपे, तेहि परिवारितो हुत्वाति अधिप्पायो. वा-सद्दो अवुत्तविकप्पत्थो, तेन ‘‘धम्मं वा कथेतुकामो’’ति एवमादि सङ्गय्हति. ‘‘ञाणेन अधिट्ठहन्तो एवं होती’’ति आनेत्वा सम्बन्धितब्बं.
३८१. भवति एत्थ इद्धीति भूमियो, झानानि. एत्थाति च हेतुम्हि भुम्मवचनं. विवेकतो जाता भूमि विवेकजभूमि. विवेकजं हि पठमं झानं नीवरणविवेकसम्भूतत्ता. पीतिसुखभूता भूमि पीतिसुखभूमि. दुतियज्झानञ्हि पीतिसुखभूमिभूतञ्चेव पीतिसुखसञ्जातञ्च समाधिवसेन. उपरि द्वीसुपि एसेव नयो. इद्धिलाभायाति इद्धिया अधिगमाय. इद्धिपटिलाभायाति इद्धिया पुनप्पुनं लभमानाय, बहुलीकरणायाति अत्थो. इद्धिविकुब्बनतायाति इद्धिया विविधरूपकारणाय, विकुब्बनिद्धियाति अत्थो ¶ . इद्धिविसवितायाति इद्धिया विविधानिसंसपसवनाय. इद्धिवसितायाति इद्धिया खिप्पनिसन्तिआदिभावावहवसीभावत्थाय. इद्धिवेसारज्जायाति इद्धिया पटिपक्खदूरीभावेन विगतसंकिलेसताय सुट्ठु विसारदभावाय. चतुत्थज्झानं ताव इद्धिया भूमि होतु तत्थ पतिट्ठाय निप्फादेतब्बतो, इतरानि पन कथन्ति आह ‘‘एत्थ चा’’तिआदि. तत्थ तीणि झानानि सम्भारभूमियोति वेदितब्बानीति सम्बन्धो. ततियज्झाने सुखफरणेन, पठमदुतियेसु पीतिफरणेन सुखफरणेन च हेतुभूतेनाति यथारहवसेन योजना. फरणं चेत्थ झानस्स सुभावितभावेन सातिसयानं पीतिसुखानं वसेन झानप्पच्चयादिना सहजातनामकायस्स परिब्रूहनं, रूपकायस्स च तंसमुट्ठानेहि पणीतरूपेहि परिप्फुटता. तेनाह भगवा ‘‘पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरती’’ति (दी. नि. १.२२६; म. नि. १.४२७). सुखसञ्ञन्ति झानसुखेन सहगतं सञ्ञं. लहुसञ्ञन्ति तंसम्पयुत्तलहुतासहगतं सञ्ञं. ओक्कमित्वाति अनुपविसित्वा. तेसु हि झानेसु सातिसयाय लहुताय सम्पयुत्तं सुखं सन्तानवसेन पवत्तेन्तो योगी तं समोक्कन्तो विय होतीति एवं वुत्तं. सञ्ञासीसेन निद्देसो. झानसम्पयुत्ता हि लहुता विनापि इद्धिया आकासं लङ्घापनप्पमाणप्पत्ता विय होति. लहुभावग्गहणेनेव चेत्थ मुदुकम्मञ्ञभावापि गहिता एव. तेनाह ‘‘लहुमुदुकम्मञ्ञकायो हुत्वा’’ति.
इमिना ¶ परियायेनाति तिण्णं झानानं समापज्जनेन सुखलहुभावप्पत्तनामरूपकायस्स सति चित्तपरिदमने चतुत्थं झानं सुखेनेव इद्धिपटिलाभाय संवत्ततीति इमिना परियायेन. पकतिभूमिया हि अधिट्ठानभूता सम्भारभूमियो पाकारस्स नेमिप्पदेसो वियाति.
३८२. इद्धिपादनिद्देसे चत्तारोति गणनपरिच्छेदो. इद्धिपादाति एत्थ इज्झतीति इद्धि, समिज्झति निप्फज्जतीति अत्थो. इज्झन्ति वा एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. पठमेनत्थेन इद्धि एव पादोति इद्धिपादो, इद्धिकोट्ठासोति अत्थो. दुतियेनत्थेन इद्धिया पादोति इद्धिपादो. पादोति पतिट्ठा, अधिगमूपायोति अत्थो. तेन हि उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति. अयं ताव अट्ठकथानयो. तत्थ इद्धि-सद्दस्स पठमो कत्तुअत्थो, दुतियो करणत्थो ¶ वुत्तो. पाद-सद्दस्स एको करणत्थोव. पज्जितब्बाव इद्धि वुत्ता, न च इज्झन्ती, पज्जितब्बा च इद्धि पज्जनकरणेन पादेन समानाधिकरणा होतीति पठमेन अत्थेन ‘‘इद्धि एव पादो इद्धिपादो’’ति न सक्का वत्तुं. तथा इद्धिकिरियाकरणेन साधेतब्बाव वुद्धिसङ्खाता इद्धि पज्जनकिरियाकरणेन पज्जितब्बाति द्विन्नं करणानं न असमानाधिकरणता सम्भवतीति दुतियेनत्थेन ‘‘इद्धिया पादो इद्धिपादो’’ति च न सक्का वत्तुं. तस्मा पठमेनत्थेन समानाधिकरणसमासो, दुतियेन सामिवचनसमासो न युज्जतीति पठमेनत्थेन इद्धिया पादो इद्धिपादो, दुतियेनत्थेन इद्धि एव पादो इद्धिपादोति समासो युत्तो, यथावुत्तोपि वा, पादस्स इज्झमानकोट्ठासइज्झनकरणूपायभावतो.
पुब्बभागछन्दवसेन छन्दहेतुको. सम्पयुत्तछन्दवसेन छन्दाधिको. पुब्बाभिसङ्खारवसेन एव पन सहजातछन्दस्सापि अधिकता वेदितब्बा. अथ वा ‘‘छन्दञ्चे भिक्खु अधिपतिं करित्वा लभति समाधिं, लभति चित्तस्सेकग्गतं, अयं वुच्चति छन्दसमाधी’’ति इमाय पाळिया छन्दाधिपतिसमाधि छन्दसमाधीति अधिपति-सद्दलोपं कत्वा समासो वुत्तोति विञ्ञायति. अधिपतिसद्दत्थदस्सनवसेन पन अट्ठकथायं ‘‘छन्दहेतुको छन्दाधिको वा समाधी’’ति वुत्तं. तेनेवाह ‘‘छन्दं अधिपतिं करित्वा’’तिआदि. पधानभूताति वीरियभूताति केचि वदन्ति. सङ्खतसङ्खारनिवत्तनत्थं पन पधानग्गहणं. अथ वा तं तं विसेसं सङ्खरोतीति सङ्खारो, सब्बम्पि वीरियं. तत्थ चतुकिच्चसाधकतो अञ्ञस्स निवत्तनत्थं पधानग्गहणं. पधानभूता सेट्ठभूताति अत्थो. चतुब्बिधस्स पन वीरियस्स अधिप्पेतत्ता बहुवचननिद्देसो. यो पन ‘‘इद्धिया पादो इद्धिपादो’’ति एवं समासयोजनावसेन पादस्स उपायत्थतं गहेत्वा इद्धिपादत्थो ¶ वुत्तो, सो पटिलाभपुब्बभागानं कत्तुकरणिद्धिभावं ‘‘छन्दिद्धिपादो’’तिआदिना (विभ. ४५७) वा अभिधम्मे आगतत्ता छन्दादीहि इद्धिपादेहि साधेतब्बाय वुद्धिया कत्तिद्धिभावं, छन्दादीनं करणिद्धिभावञ्च सन्धाय वुत्तोति वेदितब्बो.
वीरियिद्धिपादे ‘‘वीरियसमाधिपधानसङ्खारसमन्नागत’’न्ति द्विक्खत्तुं वीरियं आगतं. तत्थ पुरिमं समाधिविसेसनं वीरियाधिपति समाधि वीरियसमाधीति. दुतियं समन्नागमङ्गदस्सनं. द्वे एव हि सब्बत्थ समन्नागमङ्गानि समाधि ¶ , पधानसङ्खारो च. छन्दादयो समाधिविसेसनानि, पधानसङ्खारो पन पधानवचनेनेव विसेसितो, न छन्दादीहीति न इध वीरियाधिपतिता पधानसङ्खारस्स वुत्ता होति. वीरियञ्च समाधिं विसेसेत्वा ठितमेव समन्नागमङ्गवसेन पधानसङ्खारवचनेन वुत्तन्ति नापि द्वीहि वीरियेहि समन्नागमो वुत्तो होतीति. यस्मा पन छन्दादीहि विसिट्ठो समाधि, तथा विसिट्ठेनेव च तेन सम्पयुत्तो पधानसङ्खारो, सेसधम्मा च, तस्मा समाधिविसेसनानं वसेन चत्तारो इद्धिपादा वुत्ता. विसेसनभावो च छन्दादीनं तंतंअवस्सयवसेन होतीति.
अथ वातिआदिना निस्सयट्ठेपि पाद-सद्दे उपायट्ठेन छन्दादीनं इद्धिपादता वुत्ता. तेनेव अभिधम्मे उत्तरचूळभाजनीये ‘‘चत्तारो इद्धिपादा छन्दिद्धिपादो’’तिआदिना (विभ. ४५७) छन्दादीनमेव इद्धिपादता वुत्ता. पञ्हापुच्छके च ‘‘चत्तारो इद्धिपादा इध भिक्खु छन्दसमाधी’’तिआदिनाव (विभ. ४६२) उद्देसं कत्वापि पुन छन्दादीनंयेव कुसलादिभावो विभत्तो. उपायिद्धिपाददस्सनत्थमेव हि सुत्ते, अभिधम्मे च निस्सयिद्धिपाददस्सनं कतं, अञ्ञथा चतुब्बिधता न होतीति.
३८३. छन्दादीनि अट्ठाति छन्दसमाधि वीरियसमाधि चित्तसमाधि वीमंसासमाधीति एवं छन्दादीनि अट्ठ. कामं चेत्थ चतूसुपि ठानेसु समाधि समाधि एव, तथापि इद्धिं उप्पादेतुकामताछन्दसहितोव समाधि इद्धिपटिलाभाय संवत्तति, न केवलो. एवं वीरियसमाधिआदयोपि. तस्मा छन्दादिसहिता एते चत्तारो च समाधी, छन्दादयो च चत्तारोति अट्ठ पज्जति इद्धि एतेहि पापुणीयति, सयं वा पज्जन्ति इद्धिपटिलाभाय सम्पज्जन्तीति पदानीति वुच्चन्ति. तेनाह ‘‘इद्धिपटिलाभाय संवत्तन्ती’’ति. यं पन पाळियं ‘‘छन्दो न समाधी’’तिआदि, तं यदिपि छन्दादयो समाधिसहिताव इद्धिं निप्फादेन्ति, तथापि विसुं ¶ नेसं पदभावदस्सनं. एकतो नियुत्तोव, न एकेको हुत्वाति अधिप्पायो. नियुत्तोवाति सहितो एव, न वियुत्तो.
३८४. अनोनतन्ति न ओनतं, वीरियेन पग्गहितत्ता अलीनन्ति अत्थो. तेनाह ‘‘कोसज्जे न इञ्जती’’ति, कोसज्जनिमित्तं न चलतीति ¶ अत्थो. उद्धं नतं उन्नतं, उद्धतं विक्खित्तं. न उन्नतं अनुन्नतं, अविक्खित्तं समाहितन्ति अत्थो. तेनाह ‘‘उद्धच्चे न इञ्जती’’ति. अभिसङ्गवसेन नतं अभिनतं, न अभिनतं अनभिनतं, अरत्तं. अपगमनवसेन नतं अपनतं, कोधवसेन विमुखं. न अपनतं अनपनतं, अदुट्ठं. दिट्ठिया ‘‘अहं, मम’’न्ति निस्सयवसेन न निस्सितन्ति अनिस्सितं. छन्दरागवसेन न पटिबद्धन्ति अप्पटिबद्धं. रागो केवलं आसत्तिमत्तं, छन्दरागो पन बहलकिलेसो. तथा हिस्स दूरे ठितम्पि आरम्मणं पटिबद्धमेव. विप्पमुत्तन्ति विसेसतो पमुत्तं. झानानं कामरागपटिपक्खताय आह ‘‘कामरागे’’ति. विसंयुत्तन्ति विवित्तं संकिलेसतो, न वा संयुत्तं चतूहिपि योगेहि. विमरियादिकतं किलेसमरियादाय, यथा ईसकम्पि किलेसमरियादा न होति, तथा पटिपन्नं. एकत्तगतन्ति एकग्गतं उपगतं अच्चन्तमेव समाहितं. ततो एव नानत्तकिलेसेहि नानासभावेहि किलेसेहि न इञ्जति.
एस अत्थोति कोसज्जादिनिमित्तं. इमस्स चित्तस्स आनेञ्जनत्थो सिद्धो एव आनेञ्जप्पत्तिया पकासनवसेन दस्सितत्ता. पुन वुत्तोति इद्धिया भूमिपादपददस्सनप्पसङ्गेन ‘‘इमानि मूलानि नामा’’ति मूलभावदस्सनत्थं पुन वुत्तो. पुरिमोति ‘‘सद्धादीहि परिग्गहितत्ता’’तिआदिना पुब्बे छधा दस्सितनयो. अयन्ति अधुना सोळसधा दस्सितनयो. सुत्तनये, पटिसम्भिदानये च दस्सिते तत्थ सम्मोहो न होति, न अदस्सितेति आह ‘‘उभयत्थ असम्मोहत्थ’’न्ति.
३८५. ञाणेन अधिट्ठहन्तोति ‘‘कथं पनायं एवं होती’’ति एत्थ पुब्बे अत्तना वुत्तपदं उद्धरति अधिट्ठानविधिं दस्सेतुं ‘‘अभिञ्ञापादकं झानं समापज्जित्वा वुट्ठाया’’ति. एत्थ अनुपुब्बेन चत्तारि झानानि समापज्जित्वा चतुत्थज्झानतो वुट्ठायाति केचि, तं अयुत्तं. यथिच्छितज्झानसमापज्जनत्थञ्हि चित्तपरिदमनं, चतुत्थज्झानमेव च अभिञ्ञापादकं, न इतरानि. परिकम्मं कत्वाति पादकज्झानतो वुट्ठाय कामावचरचित्तेन ‘‘सतं होमी’’तिआदिना ¶ चिन्तनमेवेत्थ परिकम्मकरणं, तथावज्जनमेव च आवज्जनं. दुतियम्पीति पि-सद्दो समुच्चयत्थो, तेन ततियम्पि, ततो भिय्योपीति इममत्थं दीपेति. यथा हि झानभावना, एवमभिञ्ञाभावनापि. ‘‘एकवारं द्वेवार’’न्ति इदम्पि निदस्सनमत्तं दट्ठब्बं. निमित्तारम्मणन्ति पटिभागनिमित्तारम्मणं. परिकम्मचित्तानीति एत्थ एकेकस्स परिकम्मचित्तस्स सतारम्मणता ¶ दट्ठब्बा ‘‘सतं होमी’’ति पवत्तनतो. सहस्सारम्मणानीति एत्थापि एसेव नयो. वण्णवसेनाति अत्तना परिकप्पितवण्णवसेन. नो पण्णत्तिवसेनाति न सत्तपण्णत्तिवसेन. तं अधिट्ठानचित्तं अप्पनाचित्तमिवाति इवग्गहणं अभिञ्ञाचित्तस्स झानचित्तस्स पठमुप्पत्तिसदिसभावतो वुत्तं, न तस्स अप्पनाभावतो. रूपावचरचतुत्थज्झानिकन्ति रूपावचरचतुत्थझानवन्तं, तेन सम्पयुत्तं.
३८६. यदि एवं ‘‘आवज्जित्वा ञाणेन अधिट्ठाती’’ति पटिसम्भिदावचनं कथन्ति आह ‘‘यम्पी’’तिआदि. तत्रापीति पटिसम्भिदायम्पि. आवज्जतीति ‘‘बहुकं आवज्जती’’ति इदं पाठपदं परिकम्मवसेनेव वुत्तं, न आवज्जनवसेन. आवज्जित्वा ञाणेन अधिट्ठातीति अभिञ्ञाञाणवसेन वुत्तं, न परिकम्मचित्तसम्पयुत्तस्स, अञ्ञस्स वा कामावचरस्स ञाणस्स वसेन. न हि तस्स तादिसो आनुभावो अत्थीति. तस्माति यस्मा अप्पनाप्पत्तस्स अभिञ्ञाञाणस्सेव वसेन अधिट्ठानं, तस्मा. अयमधिट्ठानक्कमोति दस्सेन्तो ‘‘बहुकं आवज्जती’’तिआदिमाह. तत्थ सन्निट्ठापनवसेनाति निप्फादनवसेन.
कायसक्खिदस्सनत्थन्ति न केवलं वचनमत्तमेव, अथ खो अयमेतस्सत्थस्स अत्तनो कायेन सच्छिकतत्ता कायसक्खीति सक्खिदस्सनत्थं.
कोकनदन्ति पदुमविसेसनं यथा ‘‘कोकासक’’न्ति. तं किर बहुपत्तं, वण्णसम्पन्नं, अतिविय सुगन्धञ्च होति. पातोति पगेव. अयञ्हेत्थ अत्थो – यथा कोकनदसङ्खातं पदुमं पातो सूरियस्सुग्गमनवेलायं फुल्लं विकसितं अवीतगन्धं सिया विरोचमानं, एवं सरीरगन्धेन, गुणगन्धेन च सुगन्धं सरदकाले अन्तलिक्खे आदिच्चमिव अत्तनो तेजसा तपन्तं अङ्गेहि निच्छरणकजुतिताय अङ्गीरसं सम्मासम्बुद्धं पस्साति.
अभब्बोति पटिपत्तिसारमिदं सासनं, पटिपत्ति च परियत्तिमूलिका, त्वञ्च परियत्तिं उग्गहेतुं ¶ असमत्थो, तस्मा अभब्बोति अधिप्पायो. अभब्बो नाम न होति वासधुरस्सेव पधानभावतो.
भिक्खूति पब्बजितवोहारेन वुत्तं, भाविनं वा भिक्खुभावं उपादाय यथा ‘‘अगमा राजगहं बुद्धो’’ति (सु. नि. ४१०). पिलोतिकखण्डन्ति सुविसुद्धं चोळखण्डं ¶ . रजो हरतीति रजोहरणं. अभिनिम्मिनित्वा अदासि तत्थ पुब्बे कताधिकारत्ता. तथा हि योनिसो उम्मुज्जन्तो ‘‘अत्तभावस्स पनायं दोसो’’ति असुभसञ्ञं, अनिच्चसञ्ञञ्च पटिलभित्वा नामरूपपरिग्गहादिना पञ्चसु खन्धेसु ञाणं ओतारेत्वा कलापसम्मसनादिक्कमेन विपस्सनं वड्ढेत्वा उदयब्बयञाणादिपटिपाटिया विपस्सनं अनुलोमगोत्रभुसमीपं पापेसि. ओभासविस्सज्जनपुब्बिका भासितगाथा ओभासगाथा.
रागो रजो अरियस्स विनये, न च पन रेणु वुच्चति ‘‘रजो’’ति. कस्मा? चित्तस्स मलीनभावकरणतो. रागस्सेतं अधिवचनं ‘‘रजो’’ति. एतं रजन्ति एतं रागसङ्खातं रजं. विप्पजहित्वाति अग्गमग्गेन विसेसतो पजहनहेतु. पण्डिता विहरन्ति तेति ते पजहनका पण्डिता हुत्वा विहरन्ति. वीतरजस्स सब्बसो पहीनरागादिरजस्स बुद्धस्स भगवतो सासने. तथा हि वदन्ति –
‘‘चित्तम्हि संकिलिट्ठम्हि, संकिलिस्सन्ति माणवा;
चित्ते सुद्धे विसुज्झन्ति, इति वुत्तं महेसिना’’ति. (दी. नि. अट्ठ. २.३७३; म. नि. अट्ठ. १.१०६; सं. नि. अट्ठ. २.३.१००; इतिवु. अट्ठ. ८८);
छळभिञ्ञागहणेन गहिताय छळभिञ्ञाय विभावितेपि अरियमग्गे अनुत्तरभावसामञ्ञेन फलनिब्बानेहि सद्धिं सङ्गण्हन्तो आह ‘‘नव लोकुत्तरधम्मा’’ति.
पत्तस्स पिदहनाकारेन हत्थं ठपेन्तो ‘‘हत्थं पिदही’’ति वुत्तो. हत्थन्ति वा करणत्थे उपयोगवचनं, हत्थेन पिदहीति अत्थो.
सहस्सक्खत्तुन्ति ¶ सहस्सधा. सहस्सधा हि अत्तानं एकचित्तेनेव निम्मिनन्तोपि सहस्सवारं निम्मिनन्तो विय होति. असतिपि किरियाब्यावुत्तियं तदत्थसिद्धितोति इममत्थं दस्सेतुं ‘‘सहस्सक्खत्तु’’न्ति वुत्तं. अम्बवनेति अम्बवने कतविहारे. रम्मेति रमणीये. याव कालप्पवेदना, ताव निसीदीति योजना.
अनियमेत्वाति वण्णावयवसरीरावयवपरिक्खारकिरियाविसेसादीहि नियमं अकत्वा. नानावण्णेति नानाकारे यथावुत्तवण्णादिवसेन नानाविधे. मिस्सककेसेति पलितेहि मिस्सितकेसे. उपड्ढरत्तवण्णउपड्ढपण्डुवण्णादीसु अञ्ञतरवण्णन्ति एवं उपड्ढरत्तचीवरे. पदवसेन अत्थस्स ¶ , गमनवसेन पाळिया भणनं पदभाणं. परिकथादिवसेन धम्मस्स कथनं धम्मकथा. सरेन भञ्ञं सुत्तादीनं उच्चारणं सरभञ्ञं. अपरेपीति वुत्ताकारतो अञ्ञेपि दीघरस्सकिसथूलादिके नानप्पकारके. इच्छितिच्छितप्पकारायेव होन्तीति यथा यथा इच्छिता, तंतंपकारायेव होन्ति. यत्तका हि विसेसा वण्णादिवसेन तेसु इच्छिता, तत्तकविसेसवन्तोव ते होन्ति. ते पन तथा बहुधा भिन्नाकारेपि वण्णवसेन आरम्मणं कत्वा एकमेव अधिट्ठानचित्तं पवत्तति. अयं हिस्स आनुभावो – यथा एकाव चेतना नानाविसेसवन्तं अत्तभावं निब्बत्तेति, तत्थ भवपत्थना कम्मस्स विसेसपच्चयो होति. अचिन्तेय्यो च कम्मविपाकोति चे, इधापि परिकम्मचित्तं विसेसपच्चयो होति, अचिन्तेय्यो च इद्धिविसयोति गहेतब्बं. एस नयोति य्वायं बहुभावनिम्माने ‘‘अभिञ्ञापादकं झानं समापज्जित्वा’’तिआदिना अधिट्ठाननयो वुत्तो, एस नयो इतरेसुपि अधिट्ठानेसु.
इति अविसेसं अतिदेसेन दस्सेत्वा विसेसं सरूपतो दस्सेतुं ‘‘अयं पन विसेसो’’तिआदि वुत्तं. तत्थ इमिना भिक्खुना इच्छन्तेनाति सम्बन्धो. मं जानिस्सन्तीति ‘‘इद्धिमा’’ति मं जानिस्सन्ति. अन्तरावाति परिच्छिन्नकालस्स अब्भन्तरे एव. पादकज्झानन्तिआदि परिकम्मकरणाकारदस्सनत्थं वुत्तं, इतरं पन अतिदेसेनेव विभावितन्ति. एवं अकरोन्तोति ‘‘एको होमी’’ति अन्तरा अधिट्ठानं अकरोन्तो. ‘‘यथापरिच्छिन्नकालवसेना’’ति इमिना ‘‘सतं होमी’’तिआदिना अधिट्ठानं करोन्तेन कालपरिच्छेदवसेनेव कातब्बन्ति दस्सेति. सयमेव एको होति अधिट्ठानस्स पटिप्पस्सद्धत्ता. एत्थ च परिकम्माधिट्ठानचित्तानं इद्धिमा वण्णवसेन सयमेव आरम्मणं होति. तेसु परिकम्मचित्तानि ¶ सन्ततिपच्चुप्पन्नारम्मणानि. अधिट्ठानचित्तं सम्पतिवत्तमानारम्मणं अधिट्ठानस्स एकचित्तक्खणिकत्ताति वदन्ति.
३८७. ‘‘आविभाव’’न्ति पदस्स हेट्ठा वुत्तेन होति-सद्देन सम्बन्धो न युज्जति उपयोगवचनेन वुत्तत्ता, तथा वक्खमानेन च गच्छति-सद्देन अत्तनो, परेसञ्च आविभावस्स इच्छितत्ता, नामपदञ्च किरियापदापेक्खन्ति किरियासामञ्ञवाचिना करोति-सद्देन योजेत्वा आह ‘‘आविभावं करोती’’ति. तिरोभावन्ति एत्थापि एसेव नयो ¶ . यदि एवं कथं पटिसम्भिदायन्ति चोदनं सन्धायाह ‘‘इदमेव ही’’तिआदि. कामं पटिसम्भिदायं ‘‘आविभावन्ति केनचि अनावटं होती’’तिआदिना (पटि. म. ३.११) आगतं, तम्पि इदमेव आविभावकरणं, तिरोभावकरणञ्च सन्धाय वुत्तं. सेसपदानि तेसंयेव वेवचनानि. अन्धकारन्ति रत्तन्धकारं, दिवापि वा बिलगुहादिगतं अन्धकारं. पटिच्छन्नन्ति कुट्टकवाटादिना पटिच्छादितं. अनापाथन्ति दूरतासुखुमतरतादिना न आपाथगतं. अयन्ति इद्धिमा. पटिच्छन्नोपि दूरे ठितोपि अत्ता वा परो वा यथा दिस्सतीति विभत्तिं परिणामेत्वा योजेतब्बं. आलोकजातन्ति आलोकभूतं, जातालोकं वा.
३८८. एतं पन पाटिहारियन्ति आविभावपाटिहारियमाह. केन कतपुब्बन्ति तत्थ कायसक्खिं पुच्छित्वा ‘‘सत्था ताव कायसक्खी’’ति दस्सेन्तेन ‘‘भगवता’’ति वत्वा तमत्थं विभावेतुं ‘‘भगवा ही’’तिआदि वुत्तं. सावत्थिवासिके पस्सन्तीति आनेत्वा सम्बन्धो, तथा ‘‘याव अवीचिं दस्सेसी’’ति. आकासगतेसु हेट्ठिमहेट्ठिमविमानेसु उपरूपरिविमानं ब्यवधायकेसु ब्यूहियमानेसु तग्गतं आकासं ब्यूळ्हं नाम होतीति वुत्तं ‘‘आकासञ्च द्विधा वियूहित्वा’’ति.
अयमत्थोति आविभावपाटिहारियस्स सत्थारा कतभावो. पुरिमबुद्धानं पटिपत्तिआवज्जनं बुद्धप्पवेणिया अनुपालनत्थं. ‘‘एकेन पादेना’’तिआदि तिविक्कमदस्सनं. नयं देति यस्स नयस्स अनुसारेन वाचनामग्गं ठपेसि.
चूळअनाथपिण्डिको नाम अनाथपिण्डिकमहासेट्ठिस्स कनिट्ठभाता.
सिनेरुपब्बतं ¶ निब्बिज्झित्वाति तं परिसाय दिस्समानरूपंयेव कत्वा निब्बिज्झित्वा. नन्ति सिनेरुपब्बतं.
अनेकसतसहस्ससङ्खस्स ओकासलोकस्स, तंनिवासिसत्तलोकस्स च विवटभावकरणपाटिहारियं लोकविवरणं नाम. महाब्रह्माति सहम्पतिमहाब्रह्मा.
पस्सथ ¶ ताव अपण्णकपटिपदाय फलन्ति निरयभयेन तज्जेत्वा सत्थु अनुपुब्बिकथानयेन सग्गसुखेन पलोभेत्वा, न पन सग्गसम्पत्तियं निन्नभावापादनेन.
३८९. यथा आविभावकरणे आलोककसिणं समापज्जितब्बं आलोकनिम्मानाय, एवं तिरोभावकरणे अन्धकारनिम्मानाय नीलकसिणं समापज्जितब्बं. कामञ्चेतं पाळियं सरूपतो नागतं, ‘‘विवटं आवट’’न्ति (पटि. म. ३.११) पन वचनतो अत्थतो आगतमेव. ओदातकसिणन्तोगधं वा आलोककसिणन्ति वुत्तोवायमत्थो. अन्धकारन्ति अन्धकारवन्तं.
३९१. पाकटो इद्धिमा एतस्स अत्थीति पाकटं, पाकटञ्च तं पाटिहारियञ्चाति पाकटपाटिहारियं. न एत्थ इद्धिमा पाकटोति अपाकटं, अपाकटञ्च तं पाटिहारियञ्चाति अपाकटपाटिहारियं. इद्धिमतो एव हि पाकटापाकटभावेनायं भेदो, न पाटिहारियस्स. न हि तं अपाकटं अत्थि.
उत्तरिमनुस्सधम्माति मनुस्सधम्मो वुच्चति दस कुसलकम्मपथधम्मा, ततो मनुस्सधम्मतो उत्तरि. इद्धिसङ्खातं पाटिहारियं इद्धिपाटिहारियं. आळिन्देति पमुखे. ओकासेहीति पकिर. इद्धाभिसङ्खारन्ति इद्धिपयोगं. अभिसङ्खासीति अभिसङ्खरि, अकासीति अत्थो. तालच्छिग्गळेनाति कुञ्चिकच्छिद्देन. अग्गळन्तरिकायाति पिट्ठसङ्घातानं अन्तरेन.
अन्तरहितोति अन्तरधायितुकामो. बको ब्रह्मा यथा अन्तरधायितुं न सक्कोति, तथा कत्वा भगवा सयं तस्स, ब्रह्मगणस्स च अनापाथभावगमनेन अन्तरहितो हुत्वा ‘‘समणस्स गोतमस्स ¶ इमस्मिं ठाने अत्थिभावो वा नत्थिभावो वा न सक्का जानितु’’न्ति एवं ब्रह्मगणस्स वचनोकासो मा होतूति ‘‘भवेवाह’’न्ति इमं गाथं अभासि.
तत्थ भवेवाहं भयं दिस्वाति अहं भवे संसारे जातिजरादिभेदं भयं दिस्वा एव. भवञ्च विभवेसिनन्ति इमञ्च कामभवादिं तिविधम्पि ¶ सत्तभवं, विभवेसिनं विभवं गवेसमानम्पि परियेसमानम्पि पुनप्पुनं भवे एव दिस्वा. भवं नाभिवदिन्ति तण्हादिट्ठिवसेन किञ्चि भवं न अभिवदिं न गहेसिं. नन्दिञ्च न उपादियिन्ति भवतण्हं न उपगच्छिं, न अग्गहेसिन्ति अत्थो.
३९२. अलग्गमानोति विनिविज्झित्वा गमनेन कुट्टादीसु कत्थचि न लग्गमानो. आवज्जित्वा कतपरिकम्मेनाति यस्स परतो गन्तुकामो, तं आवज्जित्वा ‘‘आकासो होतु, आकासो होतू’’ति एवं कतपरिकम्मेन इद्धिमता. पाकारपब्बतापेक्खाय ‘‘सुसिरो, छिद्दो’’ति च पुल्लिङ्गवसेन वुत्तं. उब्बेधवसेन पवत्तं विवरं सुसिरं. तिरियं पवत्तं छिद्दं.
यत्थ कत्थचि कसिणे परिकम्मं कत्वाति पथवीकसिणादीसु यत्थ कत्थचि कसिणे झानं समापज्जित्वा परिकम्मं कत्वा ‘‘आकासो होतू’’ति अधिट्ठातब्बो. तत्थ कारणमाह ‘‘अट्ठसमापत्तिवसीभावोयेव पमाण’’न्ति. तस्मा यं यं इच्छति, तं तदेव होति. एतेन पथविया उम्मुज्जननिमुज्जने आपोकसिणसमापज्जनं, उदकादीसु पथवीनिम्माने पथवीकसिणसमापज्जनं न एकन्ततो इच्छितब्बन्ति वुत्तं होति. एतन्ति एतं तिरोकुट्टादिगमनपाटिहारियकरणे आकासकसिणसमापज्जनं अवस्सं वत्तब्बं अनुच्छविकभावतो. एवञ्च कत्वा ‘‘आकासकसिणवसेन पटिच्छन्नानं विवटकरण’’न्तिआदिवचनं विय पथवीकसिणवसेन ‘‘एकोपि हुत्वा बहुधा होती’’तिआदिभावो ‘‘आकासे वा उदके वा पथविं निम्मिनित्वा पदसा गमनं इच्छती’’तिआदिना यं पकिण्णकनये वुत्तं, तम्पि समत्थितं होति.
‘‘दोसो नत्थी’’ति द्विक्खत्तुं बद्धं सुबद्धं विय दळ्हीकरणं नाम होतीति अधिप्पायेन वत्वा तेन पयोजनाभावं दस्सेतुं ‘‘पुन समापज्जित्वा’’तिआदि वुत्तं. अधिट्ठितत्ता आकासो होतियेवाति सचेपि किञ्चि अन्तरा उपट्ठितं पब्बतादि सिया, तम्पि ‘‘आकासो होतू’’ति अधिट्ठितत्ता ¶ आकासो होतियेव. इदम्पि अट्ठानपरिकप्पनमत्तं, तादिसस्स उपट्ठानमेव नत्थीति दस्सेतुं ‘‘अन्तरा’’तिआदि वुत्तं.
३९३. परिच्छिन्दित्वाति यथिच्छितट्ठानं ञाणेन परिच्छिन्दित्वा. तत्राति तस्मिं पथविया उदकभावाधिट्ठाने अयं यथावुत्तपटिपत्तिविभाविनी पाळि ¶ . परतो ‘‘तत्रायं पाळी’’ति आगतट्ठानेसुपि इमिना नयेन अत्थो वेदितब्बो.
सोति इद्धिमा. अधिट्ठानकाले कालपरिच्छेदं कत्वा अधिट्ठातीति वुत्तं ‘‘परिच्छिन्नकालं पन अतिक्कमित्वा’’ति. पकतिया उदकं अनिम्मानउदकं.
३९४. विपरीतन्ति यं उदकं अक्कमित्वा अक्कमन्तो न संसीदति, तं पनेत्थ इद्धिया पथवीनिम्मानवसेन वेदितब्बं. पथवीकसिणन्ति पथवीकसिणज्झानं.
३९५. पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. छिन्नपक्खो, असञ्जातपक्खो वा सकुणो डेतुं न सक्कोतीति पाळियं ‘‘पक्खी सकुणो’’ति (पटि. म. ३.११) पक्खी-सद्देन विसेसेत्वा सकुणो वुत्तोति ‘‘पक्खेहि युत्तसकुणो’’ति आह. परिकम्मं कत्वाति ‘‘पथवी होतू’’ति परिकम्मं कत्वा.
आकासे अन्तलिक्खेति अन्तलिक्खसञ्ञिते आकासे. यत्थ यत्थ हि आवरणं नत्थि, तं तं ‘‘आकास’’न्ति वुच्चति. अयञ्च इद्धिमा न पथविया आसन्ने आकासे गच्छति. यत्थ पन पक्खीनं अगोचरो, तत्थ गच्छति, तादिसञ्च लोके ‘‘अन्तलिक्ख’’न्ति वुच्चति. तेन वुत्तं ‘‘अन्तलिक्खसञ्ञिते आकासे’’ति.
थेरोति पुब्बे वुत्त तिपिटकचूळाभयत्थेरो. समापत्तिसमापज्जनन्ति पुन समापत्तिसमापज्जनं. ननु समाहितमेवस्स चित्तन्ति इद्धिमतो पाटिहारियवसेन पवत्तमानस्स चित्तं अच्चन्तं समाहितमेव होति, न अञ्ञदा विय असमाहितन्ति अधिप्पायो. तं पन थेरस्स मतिमत्तं. पुब्बे हि पथवीकसिणं समापज्जित्वा पथविं अधिट्ठाय गच्छति, इदानि पन आकासो इच्छितब्बो, तस्मा आकासकसिणं समापज्जितब्बमेव. तेनाह ‘‘किञ्चापी’’तिआदि. तिरोकुट्टपाटिहारिये ¶ वुत्तनयेनेव पटिपज्जितब्बन्ति यथा तत्थ कुट्टादि ‘‘आकासो होतू’’ति अधिट्ठानेन आकासो होति, एवं इधापि पब्बतरुक्खादिं अधिट्ठानेन आकासं कत्वा गन्तब्बन्ति अत्थो. अथ वा तिरोकुट्टपाटिहारिये वुत्तनयेनेवाति ‘‘सचे पनस्स भिक्खुनो अधिट्ठहित्वा गच्छन्तस्सा’’तिआदिना (विसुद्धि. २.३९२) तत्थ ¶ वुत्तनयेन. एतेन ‘‘पुरिमाधिट्ठानबलेनेव चस्स अन्तरा अञ्ञो पब्बतो वा रुक्खो वा उतुमयो उट्ठहिस्सतीति अट्ठानमेवेत’’न्ति नागादीहि कयिरमानो विबन्धो गमनन्तरायं न करोतीति दस्सेति.
ओकासेति जनविवित्ते युत्तट्ठाने. पाकटो होति आकासचारी अयं समणोति.
३९६. द्वाचत्तालीसयोजनसहस्सग्गहणं पठमकप्पवसेन कतं, ततो परं पन अनुक्कमेन पथविया उस्सितभावेन ततो कतिपययोजनूनता सिया, अप्पकं अधिकं वा ऊनं वा गणनूपगं न होतीति तथा वुत्तं. तीसु दीपेसु एकक्खणे आलोककरणेनाति यदा यस्मिं दीपे मज्झे तिट्ठन्ति, तदा ततो पुरिमस्मिं अत्थं गच्छन्ता पच्छिमे उदेन्ता हुत्वा आलोककरणेन. अञ्ञजोतीनं वा अभिभवनेन, दुद्दसताय च महिद्धिके. सत्तानं सीतपरिळाहवूपसमनेन, ओसधितिणवनप्पतीनं परिब्रूहनेन च महानुभावे. छुपतीति फुसति. परिमज्जतीति हत्थं इतो चितो च सञ्चारेन्तो घंसेति. अभिञ्ञापादकज्झानवसेनेवाति यस्स कस्सचि अभिञ्ञापादकज्झानवसेन. एव-कारेन पादकज्झानविसेसं निवत्तेति, न अधिट्ठानं. तेनेवाह ‘‘नत्थेत्थ कसिणसमापत्तिनियमो’’ति. तिरोकुट्टपाटिहारियादीसु विय इमस्मिं नाम कसिणे झानं समापज्जित्वा अधिट्ठातब्बन्ति न एत्थ कोचि नियमो अत्थीति अत्थो. तथा हि पाळियं किञ्चि समापत्तिं अपरामसित्वा ‘‘इध सो इद्धिमा’’तिआदि (पटि. म. ३.१०-११) वुत्तं. हत्थपासे होति ‘‘चन्दिमसूरिये’’ति एवं वुत्तं चन्दिमसूरियमण्डलं. रूपगतं हत्थपासेति हत्थपासे ठितं रूपगतं, हत्थपासे वा रूपगतं. हत्थं वा वड्ढेत्वा परामसतीति योजना.
उपादिन्नकं निस्साय अनुपादिन्नकस्स वड्ढनं वुत्तं. युत्तिया पनेत्थ उपादिन्नकस्सपि वड्ढनच्छाया दिस्सति. अत्तनो अणुमहन्तभावापादने उपादिन्नकस्स हापनं विय वड्ढनम्पि लब्भतेव. यथा आयस्मतो महामोग्गल्लानस्स नन्दोपनन्ददमनेति एवं पवत्तं सहवत्थुना थेरवादं आहरित्वा तमत्थं दस्सेतुं ‘‘तिपिटकचूळनागत्थेरो आहा’’तिआदि आरद्धं. किं पन न होति, होतियेवाति ¶ अधिप्पायो. द्वे हि पटिसेधा ¶ पकतिं गमेन्तीति. ‘‘तदा महन्तं होति महामोग्गल्लानत्थेरस्स विया’’ति इदं यथाधिकतत्थदस्सनवसेन वुत्तं, खुद्दकभावापादनम्पेत्थ लब्भतेव.
नन्दोपनन्दनागदमनकथावण्णना
ओलोकेसि बुद्धाचिण्णवसेन ‘‘अत्थि नु खो अस्स उपनिस्सयो’’ति. लोकियं रतनत्तये पसादलक्खणं सासनावतारं सन्धायाह ‘‘अप्पसन्नो’’ति. मिच्छादिट्ठितो विवेचेत्वा पसादेतब्बोति अधिप्पायो. तेनाह ‘‘को नु खो…पे… विवेचेय्या’’ति.
तं दिवसन्ति यदा भगवा भिक्खुसङ्घपरिवुतो तावतिंसभवनाभिमुखो गच्छति, तं दिवसभागं. आपानभूमिं सज्जयिंसूति यत्थ सो निसिन्नो भोजनकिच्चं करोति, तं परिवेसनट्ठानं सित्तं सम्मट्ठं भोजनूपकरणूपनयनादिना सज्जयिंसु पटियादेसुं. तिविधनाटकेहीति वधूकुमारिकञ्ञावत्थाहि तिविधाहि नाटकित्थीहि. ओलोकयमानोति पेक्खन्तो, विचारेन्तो वा.
उपरूपरीति मत्थकमत्थके. भवनेनाति भवनपदेसेन. भोगेहीति सरीरभोगेहि. अवकुज्जेनाति निकुज्जितेन. गहेत्वाति यथा तावतिंसभवनस्स पदेसोपि नावसिस्सति, एवं परियादाय.
सिनेरुपरिभण्डन्ति सिनेरुमेखलं. सिनेरुस्स किर समन्ततो बहलतो, पुथुलतो च पञ्चयोजनसहस्सपरिमाणानि चत्तारि परिभण्डानि तावतिंसभवनस्स आरक्खाय नागेहि, गरुळेहि, कुम्भण्डेहि, यक्खेहि च अधिट्ठितानि, तानि परिभण्डभावसामञ्ञेन एकज्झं कत्वा ‘‘परिभण्ड’’न्ति वुत्तं. तेहि किर सिनेरुस्स उपड्ढं परियादिन्नं.
अत्तभावं विजहित्वाति मनुस्सरूपं अन्तरधापेत्वा. बाधतीति खेदमत्तं उप्पादेति.
अत्तभावं विजहित्वाति सुखुमत्तभावनिम्मानेन नागरूपं विजहित्वा. मुखं विवरि ‘‘मुखगतं ¶ समणं संखादिस्सामी’’ति. पाचीनेन च पच्छिमेन चाति नागस्स तथानिपन्नत्ता वुत्तं. सुट्ठु सतिया पच्चुपट्ठापनत्थमाह ‘‘मनसि करोही’’ति.
आदितो ¶ पट्ठाय सब्बपाटिहारियानीति तदा थेरेन कतपाटिहारियानि सन्धाय वुत्तं. इमं पन ठानन्ति इमं नासावातविस्सज्जनकारणं.
अनुबन्धीति ‘‘न सक्का एवंमहिद्धिकस्स इमस्स समणस्स पटिपहरितु’’न्ति भयेन पलायन्तं अनुबन्धि.
एकपटिपाटियाति एकाय पटिपाटिया, निरन्तरन्ति अत्थो. अयमेवाति या उपादिन्नकं निस्साय अनुपादिन्नकस्स वड्ढि, अयमेव. एत्थ एदिसे हत्थवड्ढनादिपाटिहारिये युत्ति युत्तरूपा चित्ततो, उतुतो वा उपादिन्नकरूपानं अनुप्पज्जनतो. अथ वा उपादिन्नन्ति सकलमेव इन्द्रियबद्धं अधिप्पेतं. एवम्पि तस्स तथा वड्ढि न युज्जति एवाति वुत्तनयेनेव वड्ढि वेदितब्बा. एकसन्ताने उपादिन्नं, अनुपादिन्नञ्च सम्भिन्नं विय पवत्तमानम्पि अत्थतो असम्भिन्नमेव. तत्थ यथा आळ्हकमत्ते खीरे अनेकाळ्हके उदके आसित्ते यदिपि खीरं सब्बेन सम्भिन्नं सब्बत्थकमेव लम्बमानं हुत्वा तिट्ठति, तथापि न तत्थ खीरं वड्ढति, उदकमेव वड्ढति, एवमेवं यदिपि उपादिन्नं अनुपादिन्नञ्च सम्भिन्नं विय पवत्तति, तथापि उपादिन्नं न वड्ढति, इद्धानुभावेन चित्तजं, तदनुसारेन उतुजञ्च वड्ढतीति दट्ठब्बं.
सोति सो इद्धिमा. एवं कत्वाति वुत्ताकारेन हत्थं वा वड्ढेत्वा ते वा आगन्त्वा हत्थपासे ठिते कत्वा. पादट्ठपनादिपि वुत्तनयेनेव वेदितब्बं. अपरोपि इद्धिमा. तथेवाति पाटिहारियकरणतो पुब्बे विय. तथूपममेतन्ति यथा उदकपुण्णासु नानापातीसु बहूहि नानाचन्दमण्डलेसु दिस्समानेसु न तेन चन्दमण्डलस्स गमनादिउपरोधो, बहूनञ्च पच्चेकं दस्सनं इज्झति, तथूपममेतं पाटिहारियं चन्दिमसूरियानं गमनादिउपरोधाभावतो, बहूनञ्च इद्धिमन्तानं तत्थ इद्धिपयोगस्स यथिच्छितं समिज्झनतोति अधिप्पायो.
३९७. परिच्छेदं कत्वाति अभिविधिवसेन पन परिच्छेदं कत्वा, न मरियादवसेन. तथा हेस ब्रह्मलोके अत्तनो कायेन वसं वत्तेति. पाळीति पटिसम्भिदामग्गपाळि.
याव ¶ ब्रह्मलोकापि कायेन वसं वत्तेतीति एत्थ यस्मा न ब्रह्मलोकस्सेव गमनं अधिप्पेतं, नापि ब्रह्मलोकस्स गमनमेव, अथ खो ¶ अञ्ञथा अञ्ञम्पि. याव ब्रह्मलोकाति पन दूरावधिनिदस्सनमेतं, तस्मा ‘‘सचे ब्रह्मलोकं गन्तुकामा होती’’ति वत्वापि इतरम्पि दस्सेतुं ‘‘सन्तिकेपि दूरे अधिट्ठाती’’तिआदि वुत्तं. तत्थ पि-सद्दो समुच्चयत्थो, तेन वुत्तावसेसस्स अधिट्ठानिद्धिया निप्फादेतब्बस्स सब्बस्सापि सङ्गहो, न वुत्तस्सेवाति दट्ठब्बं.
यमकपाटिहारियावसानेतिआदिना तिविक्कमस्स अधिट्ठानिद्धिनिप्फन्नता वुत्ता, अञ्ञत्थ पन लक्खणानिसंसता. तदुभयं यथा अञ्ञमञ्ञं न विरुज्झति, तथा विचारेत्वा गहेतब्बं.
नीलमातिकन्ति नीलवण्णोदकमातिकं.
महाबोधिन्ति अपराजितपल्लङ्कं महाबोधिं. चित्ते उप्पन्ने सन्तिके अकासीति तथा चित्तुप्पत्तिसमनन्तरमेव पथविं, समुद्दञ्च संखिपित्वा महाबोधिसन्तिके अकासि.
नक्खत्तदिवसेति महदिवसे. चन्दपूवेति चन्दसदिसे चन्दमण्डलाकारे पूवे. एकपत्तपूरमत्तमकासीति यथा ते पमाणतो सरूपेनेव अन्तोपत्तपरियापन्ना होन्ति, तथा अकासि.
काकवलियवत्थुस्मिञ्च ‘‘भगवा थोकं बहुं अकासी’’ति आनेत्वा सम्बन्धितब्बं. तं पन वत्थुं सङ्खेपतोव दस्सेतुं ‘‘महाकस्सपत्थेरो किरा’’तिआदि वुत्तं. समापत्तियाति निरोधसमापत्तिया.
गङ्गातीरेति तम्बपण्णिदीपे गङ्गानदिया तीरे. सञ्ञं अदासीति यथा ते यथाधिट्ठितं सप्पिं पस्सन्ति, तथा सञ्ञं अदासि.
तस्साति यस्स ब्रह्मुनो रूपं दट्ठुकामो, तस्स ब्रह्मुनो रूपं पस्सति. सद्दं सुणातीति दिब्बाय सोतधातुया ब्रह्मुनो सद्दं सुणाति. चित्तं पजानातीति चेतोपरियञाणेन ब्रह्मुनो चित्तं पजानाति. करजकायस्स वसेनाति चातुमहाभूतिकरूपकायस्स वसेन. ‘‘चित्तं परिणामेती’’ति एत्थ किं तं चित्तं, कथं वा परिणामनन्ति आह ‘‘पादकज्झानचित्तं गहेत्वा काये आरोपेती’’ति. कथं ¶ पन काये आरोपेतीति आह ‘‘कायानुगतिकं करोती’’ति. एवम्पि सद्ददन्धरोवायन्ति वचनपथं पच्छिन्दन्तो आह ‘‘दन्धगमन’’न्ति. करोतीति ¶ सम्बन्धो. कायगमनं हि दन्धं, दन्धमहाभूतपच्चयत्ताति अधिप्पायो. अयञ्हेत्थ अत्थो – दिस्समानेन कायेन गन्तुकामताय वसेन चित्तं परिणामेन्तो योगी पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘इदं चित्तं कायो विय दन्धगमनं होतू’’ति परिकम्मं करोति. तथा परिकम्मकरणं हि सन्धाय ‘‘पादकज्झानचित्तं गहेत्वा’’ति वुत्तं. परिकम्मं पन कत्वा पुन समापज्जित्वा ञाणेन अधिट्ठहन्तो तं चित्तं काये आरोपेति, कायानुगतिकं दन्धगमनं करोति.
सुखसञ्ञन्ति सुखसहगतं सञ्ञं, सञ्ञासीसेन निद्देसो. लहुभावेन सञ्ञातन्ति लहुसञ्ञं. कथं पन इद्धिचित्तेन सह सुखसञ्ञाय सम्भवोति आह ‘‘सुखसञ्ञा नाम उपेक्खासम्पयुत्ता सञ्ञा’’ति. सुखन्ति सञ्ञातन्ति वा सुखसञ्ञं. तेनेवाह ‘‘उपेक्खा हि सन्तं सुखन्ति वुत्ता’’ति एकन्तगरुकेहि नीवरणेहि, ओळारिकेहि अनुपसन्तसभावेहि च वितक्कादीहि विप्पयोगो चित्तचेतसिकानं लहुभावस्स कारणन्ति दस्सेन्तो आह ‘‘सायेव…पे… वेदितब्बा’’ति. तं ओक्कन्तस्साति तं सुखलहुसञ्ञं अनुप्पत्तस्स. अस्साति योगिनो. गन्तुकामता एव एत्थ पमाणन्ति एत्थ एतस्मिं दिस्समानेन कायेन गमने यं ठानं गन्तुकामो, तं उद्दिस्स गन्तुकामतावसेन पवत्तपरिकम्माधिट्ठानानि एव पमाणं, तावता गमनं इज्झति. तस्मा मग्गनिम्मानवायुअधिट्ठानेहि विनापि इच्छितदेसप्पत्ति होतीति. इदानि तमेवत्थं पाकटतरं कातुं ‘‘सति ही’’तिआदि वुत्तं.
कायं गहेत्वाति करजकायं आरम्मणकरणवसेन परिकम्मचित्तेन गहेत्वा. चित्ते आरोपेतीति ‘‘अयं कायो इदं चित्तं विय होतू’’ति पादकज्झानचित्ते आरोपेति तग्गतिकं करोति. तेनाह ‘‘चित्तानुगतिकं करोति सीघगमन’’न्ति. चित्तगमनन्ति चित्तप्पवत्तिमाह. इदं पन चित्तवसेन कायपरिणामनपाटिहारियं. चित्तगमनमेवाति चित्तेन समानगमनमेव. कथं पन कायो दन्धप्पवत्तिको लहुपरिवत्तिना चित्तेन समानगतिको होतीति? न सब्बथा समानगतिको. यथेव हि कायवसेन चित्तपरिणामने चित्तं सब्बथा कायेन समानगतिकं न होति. न हि तदा चित्तं सभावसिद्धेन अत्तनो खणेन अवत्तित्वा गरुवुत्तिकस्स रूपधम्मस्स खणेन वत्तति. ‘‘इदं चित्तं अयं कायो विय होतू’’ति पन अधिट्ठानेन ¶ दन्धगतिकस्स कायस्स अनुवत्तनतो याव इच्छितट्ठानप्पत्ति, ताव कायगतिअनुलोमेनेव हुत्वा सन्तानवसेन ¶ पवत्तमानं चित्तं कायगतिया परिणामितं नाम होति, एवं ‘‘अयं कायो इदं चित्तं विय होतू’’ति अधिट्ठानेन पगेव सुखलहुसञ्ञाय सम्पादितत्ता अभावितिद्धिपादानं विय दन्धं अवत्तित्वा यथा लहुकतिपयचित्तवारेहेव इच्छितट्ठानप्पत्ति होति, एवं पवत्तमानो कायो चित्तगतिया परिणामितो नाम होति, न एकचित्तक्खणेनेव इच्छितट्ठानप्पत्तिया.
एवञ्च कत्वा ‘‘सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्या’’ति इदम्पि उपमावचनं निप्परियायेनेव समत्थितं होति. अवस्सं चेतं एवं सम्पटिच्छितब्बं, अञ्ञथा सुत्ताभिधम्मपाठेहि, विनयअट्ठकथाय च विरोधो सिया, धम्मता च विलोमिता. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पी’’ति (अ. नि. १.११ आदयो) हि एत्थ अञ्ञगहणेन रूपधम्मा गहिता अलहुपरिवत्तिताय. अभिधम्मे (पट्ठा. १.१.१०-११) च पुरेजातपच्चयो रूपमेव वुत्तो, पच्छाजातपच्चयो च तस्सेव. यत्थ यत्थ च धम्मा उप्पज्जन्ति, तत्थ तत्थेव भिज्जन्ति. नत्थि देसन्तरसङ्कमनं, न च सभावो अञ्ञथा होतीति. न हि इद्धिबलेन धम्मानं केनचि लक्खणं अञ्ञथत्तं कातुं सक्का, भावञ्ञथत्तमेव पन कातुं सक्का. ‘‘तीसुपि खणेसू’’ति इदम्पि गमनारम्भं सन्धाय वुत्तं, न गमननिट्ठानन्ति वदन्ति. थेरोति अट्ठकथाचरियानं अन्तरे एको थेरो. इधाति इदं पाटिहारियं विभजित्वा वुत्तपाठे. सयं गमनमेव आगतं ‘‘ब्रह्मलोकं गच्छती’’ति वुत्तत्ता.
चक्खुसोतादीनन्ति चक्खुसोतादीनं अङ्गानं. तथा हि वुत्तं ‘‘सब्बङ्गपच्चङ्ग’’न्ति, सब्बअङ्गपच्चङ्गवन्तन्ति अत्थो. पसादो नाम नत्थीति इमिनाव भावजीवितिन्द्रियानम्पि अभावो वुत्तोति दट्ठब्बं. रुचिवसेनाति इच्छावसेन. अञ्ञम्पीति भगवता करियमानतो अञ्ञम्पि किरियं करोति. अयञ्चेत्थ बुद्धानुभावो. यदि सावकनिम्मितेसु नानप्पकारता नत्थि, ‘‘सचे पन नानावण्णे कातुकामो होती’’तिआदि यं हेट्ठा वुत्तं, तं कथन्ति? तं तथा तथा परिकम्मं कत्वा अधिट्ठहन्तस्स ते ते वण्णवयादिविसेसा परिकम्मानुरूपं इज्झन्तीति कत्वा वुत्तं. इध पन यथाधिट्ठिते निम्मितरूपे सचे सावको ‘‘इमे विसेसा होन्तू’’ति ¶ इच्छति, न इज्झति, बुद्धानं पन इज्झतीति अयमत्थो दस्सितोति न कोचि विरोधो.
इदानि यानि तानि ‘‘याव ब्रह्मलोकापि कायेन वसं वत्तेती’’ति (पटि. म. ३.१०) पाळिया अत्थदस्सनवसेन विभत्तानि ‘‘दूरेपि सन्तिके अधिट्ठाती’’तिआदीनि चुद्दस पाटिहारियानि ¶ , तत्थ सिखाप्पत्तं कायेन वसवत्तनपाटिहारियं दस्सेतुं ‘‘एत्थ चा’’तिआदि आरद्धं. तत्थ यन्ति किरियापरामसनं, तेन ‘‘रूपं पस्सती’’ति एत्थ यदेतं रूपदस्सनं, ‘‘सद्दं सुणाती’’ति एत्थ यदेतं सद्दसवनं, ‘‘चित्तं पजानाती’’ति एत्थ यदेतं चित्तजाननन्ति एवं दिब्बचक्खुसोतचेतोपरियञाणकत्तुकं दस्सनसवनजाननकिरियं परामसतीति दट्ठब्बं. इतो परेसु सन्तिट्ठतीतिआदीसुपि एसेव नयो. यम्पिस्साति यम्पि अस्स. योगिनो अधिट्ठानन्ति सम्बन्धो. यञ्च खोति एत्थ खो-सद्दो अवधारणत्थो, विसेसत्थो वा, तेन अयमेवेत्थ कायेन वसवत्तनपाटिहारियेसु उक्कट्ठतरन्ति दीपेति. कस्मा? ‘‘अयं नु खो इद्धिमा, अयं नु खो निम्मितो’’ति एकच्चस्स ब्रह्मुनो आसङ्कुप्पादनतो. यदग्गेन चेतं अधिट्ठितं विसेसतो मनोमयन्ति वुच्चति, तदग्गेन उक्कट्ठतरन्ति वेदितब्बं. तेनाह ‘‘एत्तावता कायेन वसं वत्तेति नामा’’ति. यदि एवं कस्मा इध सेसानि गहितानीति आह ‘‘सेसं…पे… वुत्त’’न्ति.
३९८. इदं नानाकरणन्ति काममिमापि द्वे इद्धियो अधिट्ठानवसेनेव इज्झन्ति, तथापि इदं इदानि वुच्चमानं इमासं नानाकरणं विसेसो. पकतिवण्णं विजहित्वाति अत्तनो पकतिरूपं विजहित्वा अपनेत्वा, परेसं अदस्सेत्वाति अत्थो. कुमारकवण्णन्ति कुमारकसण्ठानं. दस्सेतीति तथा विकुब्बन्तो अत्तनि दस्सेति. नागवण्णं वातिआदीसुपि एसेव नयो. हत्थिम्पि दस्सेतीति अत्तानम्पि हत्थिं कत्वा दस्सेति, बहिद्धापि हत्थिं दस्सेति. एतदत्थमेव हि इध ‘‘हत्थिवण्णं वा दस्सेती’’ति अवत्वा ‘‘हत्थिम्पि दस्सेती’’ति (पटि. म. ३.१३) वुत्तं. यं पन केचि बहिद्धा हत्थिआदिदस्सनवचनं ‘‘पकतिवण्णं विजहित्वा’’ति वचनेन विकुब्बनिद्धिभावेन विरुज्झतीति वदन्ति, तदयुत्तं. कस्मा? पकतिवण्णविजहनं नाम अत्तनो पकतिरूपस्स अञ्ञेसं अदस्सनं, न सब्बेन सब्बं तस्स निरोधनं. एवं सति अत्तानं अदस्सेत्वा बहिद्धा हत्थिं दस्सेन्तो ‘‘पकतिवण्णं विजहित्वा हत्थिं दस्सेती’’ति ¶ वुच्चमाने को एत्थ विरोधो, अत्तना पन हत्थिवण्णो हुत्वा बहिद्धापि हत्थिं दस्सन्ते वत्तब्बमेव नत्थि. तेनेवाह ‘‘बहिद्धापि हत्थिआदिदस्सनवसेन वुत्त’’न्ति. एवञ्च कत्वा विकुब्बनिद्धिभावेन च न कोचि विरोधो.
पाळियञ्च कुमारकवण्णं वातिआदीसु अनियमत्थो वा-सद्दो वुत्तो. तेसु एकेकस्सेव करणदस्सनत्थं. हत्थिम्पीतिआदीसु पन हत्थिआदीनं बहूनं एकज्झं कातब्बाभावदस्सनत्थं समुच्चयत्थो पि-सद्दो वुत्तो. तेन ‘‘हत्थिम्पि दस्सेती’’तिआदीसु दुतिये वुत्तनयेनेव अत्थो गहेतब्बो.
इद्धिमतो ¶ अत्तनो कुमारकाकारेन परेसं दस्सनं कुमारकवण्णनिम्मानं, न एत्थ किञ्चि अपुब्बं पथवीआदिवत्थु निप्फादीयतीति कसिणनियमेन पयोजनाभावतो ‘‘पथवीकसिणादीसु अञ्ञतरारम्मणतो’’ति वुत्तं. सतिपि वा वत्थुनिप्फादने यथारहं तं पथवीकसिणादिवसेनेव इज्झतीति एवम्पेत्थ कसिणनियमेन पयोजनं नत्थेव. कुमारकवण्णञ्हि दस्सेन्तेन नीलवण्णं वा दस्सेतब्बं सिया, पीतादीसु अञ्ञतरवण्णं वा. तथा सति नीलादिकसिणानि समापज्जितब्बानीति आपन्नोव कसिणनियमो. एसेव नयो सेसेसुपि. एवमधिट्ठिते यदेके पथवीकसिणवसेन ‘‘एकोपि हुत्वा बहुधा होती’’तिआदि (दी. नि. १.२३८; म. नि. १.१४७; सं. नि. ५.८४२; पटि. म. ३.१०) भावोति एवं पवत्तेन कसिणनिद्देसेन इध विकुब्बनिद्धिनिद्देसे ‘‘पथवीकसिणादीसु अञ्ञतरारम्मणतो’’तिआदिवचनस्स विरोधं आसङ्कन्ति, सो अनोकासोवाति दट्ठब्बं. निम्मिनितब्बभावेन अत्तना इच्छितोति अत्तनो कुमारकवण्णो, न पन अत्तनो दहरकाले कुमारकवण्णोति. नागादिवण्णेसुपि अयं नयो ब्यापी एवाति यदेके ‘‘नागादिनिम्माने न युज्जति विया’’ति वदन्ति, तदपोहतं दट्ठब्बं.
बहिद्धापीति पि-सद्देन अज्झत्तं सम्पिण्डेति. अयञ्हेत्थ अत्थो – हत्थिम्पि दस्सेतीतिआदि अज्झत्तं, बहिद्धापि हत्थिआदिदस्सनवसेन वुत्तं, न ‘‘कुमारकवण्णं वा’’तिआदि विय अज्झत्तमेव कुमारकवण्णादीनं दस्सनवसेनाति. यं एत्थ वत्तब्बं अधिट्ठानविधानं, तं हेट्ठा वुत्तमेव.
३९९. कायन्ति ¶ अत्तनो करजकायं. वुत्तनयेनेवाति ‘‘अयं कायो सुसिरो होतू’’ति परिकम्मं कत्वा पुन ‘‘पादकज्झानं समापज्जित्वा वुट्ठाया’’ति इमं हेट्ठा वुत्तनयानुसारमाह. अञ्ञं कायन्ति यं मनोमयं कायं निम्मिनितुकामो, तं. मुञ्जम्हाति मुञ्जतिणतो. ईसिकन्ति तस्स कण्डं. कोसियाति असिकोसतो. करण्डायाति पेळाय, निम्मोकतोति च वदन्ति. अब्बाहतीति उद्धरति. पवाहेय्याति आकड्ढेय्य.
इद्धिविधनिद्देसवण्णना निट्ठिता.
इति द्वादसमपरिच्छेदवण्णना.