📜

१३. अभिञ्ञानिद्देसवण्णना

दिब्बसोतधातुकथावण्णना

४००. तत्थाति दिब्बसोतधातुया निद्देसे. अभिञ्ञापाळिया हि निद्देसमुखेन अभिञ्ञानं निब्बत्तनविधि विधीयति. अभिञ्ञासीसेनेत्थ अभिञ्ञापाळि वुत्ता. तेनाह ‘‘ततो परासु च तीसु अभिञ्ञासू’’ति. ततो परासूति च सत्थुनो देसनाक्कमं, अत्तनो च उद्देसक्कमं सन्धाय वुत्तं, न पटिपत्तिक्कमं. न हि पटिपज्जन्ता इमिनाव कमेन पटिपज्जन्ति. सब्बत्थाति दिब्बसोतधातुपाळियं, सेसाभिञ्ञापाळियञ्चाति सब्बत्थ. तत्राति वाक्योपञ्ञासे निपातमत्तं, तत्र वा यथावुत्तपाठे. दिब्बसदिसत्ताति दिब्बे भवाति दिब्बा, देवानं सोतधातु, ताय दिब्बाय सदिसत्ता. इदानि तं दिब्बसदिसतं विभावेतुं ‘‘देवानं ही’’तिआदि वुत्तं. तत्थ सुचरितकम्मनिब्बत्ताति सद्धाबहुलताविसुद्धदिट्ठितानिसंसदस्सावितादिसम्पत्तिया सुट्ठु चरितत्ता सुचरितेन देवूपपत्तिजनकेन पुञ्ञकम्मेन निब्बत्ता. पित्तसेम्हरुहिरादीहीति आदि-सद्देन वातरोगादीनं सङ्गहो. अपलिबुद्धाति अनुपद्दुता. पित्तादीहि अनुपद्दुतत्ता, कम्मस्स च उळारताय उपक्किलेसविमुत्ति वेदितब्बा. उपक्किलेसदोसरहितं हि कम्मं तिणादिदोसरहितं विय सस्सं उळारफलं अनुपक्किलिट्ठं होति. कारणूपचारेन चस्स फलं तथा वोहरीयति, यथा ‘‘सुक्कं सुक्कविपाक’’न्ति (दी. नि. ३.३१२; म. नि. २.८१; अ. नि. ४.२३३). दूरेपीति पि-सद्देन सुखुमस्सापि आरम्मणस्स सम्पटिच्छनसमत्थतं सङ्गण्हाति. पसादसोतधातूति चतुमहाभूतानं पसादलक्खणा सोतधातु.

वीरियारम्भवसेनेव इज्झनतो सब्बापि कुसलभावना वीरियभावना, पधानसङ्खारसमन्नागता वा इद्धिपादभावनापि विसेसतो वीरियभावना, तस्सा आनुभावेन निब्बत्ता वीरियभावनाबलनिब्बत्ता. ञाणमया सोतधातु ञाणसोतधातु. तादिसायेवाति उपक्किलेसविमुत्तताय, दूरेपि सुखुमस्सपि आरम्मणस्स सम्पटिच्छनसमत्थताय च तंसदिसा एव . दिब्बविहारवसेन पटिलद्धत्ताति दिब्बविहारसङ्खातानं चतुन्नं भूमीनं वसेन पटिलद्धत्ता, इमिना कारणवसेनस्सा दिब्बभावमाह. यं चेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव. दिब्बविहारसन्निस्सितत्ताति अट्ठङ्गसमन्नागमेन उक्कंसगतं पादकज्झानसङ्खातं दिब्बविहारं सन्निस्साय पवत्तत्ता, दिब्बविहारपरियापन्नं वा अत्तना सम्पयुत्तं रूपावचरचतुत्थज्झानं निस्सयपच्चयभूतं सन्निस्सितत्ताति एवम्पेत्थ अत्थो दट्ठब्बो. सवनट्ठेनाति सद्दगहणट्ठेन. याथावतो हि सद्दूपलद्धि सद्दसभावावबोधो सवनं. सन्तेसुपि अञ्ञेसु सभावधारणादीसु धातुअत्थेसु अत्तसुञ्ञतासन्दस्सनत्था सत्थु धातुदेसनाति आह ‘‘निज्जीवट्ठेन चा’’ति. सोतधातुकिच्चं सद्दसम्पटिच्छनं, सद्दसन्निट्ठानपच्चयता च.

ञाणस्स परिसुद्धि उपक्किलेसविगमेनेवाति आह ‘‘निरुपक्किलेसाया’’ति. मानुसिका मनुस्स सन्तका, मंससोतधातु, दिब्बविदूरादिविसयग्गहणसङ्खातेन अत्तनो किच्चविसेसेन अतिक्कन्तं मानुसिकं एतायाति अतिक्कन्तमानुसिका. तेनाह ‘‘मनुस्सूपचारं अतिक्कमित्वा सद्दसवनेना’’ति. तत्थ मनुस्सूपचारन्ति मनुस्सेहि उपचरितब्बट्ठानं, पकतिया सोतद्वारेन गहेतब्बं विसयन्ति अधिप्पायो. तेनाह ‘‘सद्दसवनेना’’ति. दिब्बेति देवलोकपरियापन्ने. ते पन विसेसतो देवानं कथा सद्दा होन्तीति आह ‘‘देवानं सद्दे’’ति. मनुस्सानं एतेति मानुसा, ते मानुसे. एवं देवमनुस्ससद्दानंयेव गहितत्ता वुत्तं ‘‘पदेसपरियादान’’न्ति, एकदेसग्गहणन्ति अत्थो. सदेहसन्निस्सिता अत्तनो सरीरे सन्निस्सिता. निप्पदेसपरियादानं ठानभेदग्गहणमुखेन सविञ्ञाणकादिभेदभिन्नस्स सद्दस्स अनवसेसेन सङ्गण्हनतो.

अयं दिब्बसोतधातु. परिकम्मसमाधिचित्तेनाति परिकम्मभूतावेणिकसमाधिचित्तेन, दिब्बसोतञाणस्स परिकम्मवसेन पवत्तक्खणिकसमाधिना समाहितचित्तेनाति अत्थो. परिकम्मसमाधि नाम दिब्बसोतधातुया उपचारावत्थातिपि वदन्ति. सा पन नानावज्जनवसेन वुत्ताति दट्ठब्बा. सब्बोळारिकसद्ददस्सनत्थं सीहादीनं सद्दो पठमं गहितो. तियोजनमत्थकेपि किर केसरसीहस्स सीहनादसद्दो सुय्यति. आदि-सद्देन मेघसद्दब्यग्घसद्दादीनं सङ्गहो दट्ठब्बो. एत्थ च यथा ओळारिकसद्दावज्जनं यावदेव सुखुमसद्दावज्जनूपायदस्सनत्थं, तथा सद्दग्गहणभावनाबलेन सुखुमतरसद्दग्गहणसंसिद्धितो.

एवं आसन्नसद्दग्गहणानुसारेन दूरदूरतरसद्दग्गहणम्पि समिज्झतीति दस्सेतुं ‘‘पुरत्थिमायदिसाया’’तिआदिना दिसासम्बन्धवसेन सद्दानं मनसिकारविधि आरद्धो. तत्थ सद्दनिमित्तन्ति ञाणुप्पत्तिहेतुभावतो सद्दो एव सद्दनिमित्तं, यो वा यथावुत्तो उपादायुपादाय लब्भमानो सद्दानं ओळारिकसुखुमाकारो, तं सद्दनिमित्तं. तेनेवाह ‘‘सद्दानं सद्दनिमित्त’’न्ति. यं पन वुत्तं ‘‘ओळारिकानम्पि सुखुमानम्पि सद्दानं सद्दनिमित्तं मनसि कातब्ब’’न्ति, तं ओळारिकसुखुमसम्मतेसुपि ओळारिकसुखुमसब्भावदस्सनत्थं. तञ्च सब्बं सुखुमे ञाणपरिचयदस्सनत्थं दट्ठब्बं. सद्दनिमित्तस्स अपच्चुप्पन्नसभावत्ता ‘‘सद्दोव सद्दनिमित्त’’न्ति अयमेव पक्खो ञायागतोति केचि, तं न ओळारिकसुखुमानं सद्दानं वण्णारम्मणेन ञाणेन नीलपीतादिवण्णानं विय तत्थेव गहेतब्बतो. ओळारिकसुखुमभावो चेत्थ सद्दनिमित्तन्ति अधिप्पेतन्ति. तस्साति यथावुत्तेन विधिना पटिपज्जन्तस्स योगिनो. ते सद्दाति ये सब्बोळारिकतो पभुति आवज्जन्तस्स अनुक्कमेन सुखुमसुखुमा सद्दा आवज्जिता, ते. पाकतिकचित्तस्सापीति पादकज्झानसमापज्जनतो पुब्बे पवत्तचित्तस्सापि. परिकम्मसमाधिचित्तस्साति दिब्बसोतधातुया उप्पादनत्थं पादकज्झानं समापज्जित्वा वुट्ठितस्स सद्दं आरब्भ परिकम्मकरणवसेन पवत्तक्खणिकसमाधिचित्तस्स. पुब्बेपि ञाणेन परिमद्दितत्ता अतिविय पाकटा होन्तीति सम्बन्धो.

तेसु सद्देसूति ये परिकम्मस्स विसयदस्सनत्थं बहू सद्दा वुत्ता, तेसु सद्देसु. अञ्ञतरन्ति यत्थस्स परिकम्मकरणवसेन अभिण्हं मनसिकारो पवत्तो, तं एकं सद्दं. ततो परन्ति ततो अप्पनुप्पत्तितो परं. तस्मिं सोतेति तस्मिं ञाणसोते. पतितो होतीति दिब्बसोतधातु अन्तोगधा होति अप्पनाचित्तस्स उप्पत्तितो पभुति दिब्बसोतञाणलाभी नाम होति, न दानिस्स तदत्थं भावनाभियोगो इच्छितब्बोति अत्थो. न्ति दिब्बसोतधातुं. थामजातन्ति जातथामं दळ्हभावप्पत्तं. वड्ढेतब्बं पादकज्झानारम्मणं. किन्ति कित्तकन्ति आह ‘‘एत्थन्तरे सद्दं सुणामीति एकङ्गुलमत्तं परिच्छिन्दित्वा’’ति. पादकज्झानस्स हि आरम्मणभूतं कसिणनिमित्तं ‘‘एत्तकं ठानं फरतू’’ति मनसि करित्वा पादकज्झानं समापज्जन्तस्स कसिणनिमित्तं तत्तकं ठानं फरित्वा तिट्ठति . सो समापत्तितो वुट्ठाय तत्थ गते सद्दे आवज्जति, सुभावितभावनत्ता तत्थ अञ्ञतरं सद्दं आरब्भ उप्पन्नावज्जनानन्तरं चत्तारि, पञ्च वा जवनानि उप्पज्जन्ति. तेसु पच्छिमं इद्धिचित्तं, इतरस्स पुनपि पादकज्झानं समापज्जितब्बमेव. ततो एव हि पादकज्झानारम्मणेन फुट्ठोकासब्भन्तरगतेपि सद्दे सुणातियेवाति सासङ्कं वदति. एकङ्गुलद्वङ्गुलादिग्गहणञ्चेत्थ सुखुमसद्दापेक्खाय कतं.

एवंसुणन्तोवाति एवं परिच्छिन्दित्वा परिच्छिन्दित्वा सवनेन वसीकताभिञ्ञो हुत्वा यथावज्जिते सद्दे सुणन्तो एव. पाटियेक्कन्ति एकज्झं पवत्तमानेपि ते सद्दे पच्चेकं वत्थुभेदेन ववत्थपेतुकामताय सति.

दिब्बसोतधातुकथावण्णना निट्ठिता.

चेतोपरियञाणकथावण्णना

४०१. परियातीति सरागादिविभागेन परिच्छिज्ज जानाति. तेनाह ‘‘परिच्छिन्दतीति अत्थो’’ति. येसञ्हि धातूनं गति अत्थो, बुद्धिपि तेसं अत्थो. ‘‘परसत्तान’’न्ति एत्थ पर-सद्दो अञ्ञत्थोति आह ‘‘अत्तानं ठपेत्वा सेससत्तान’’न्ति, यथा हि यो परो न होति, सो अत्ता. यो अत्ता न होति, सो परोति. सत्तानन्ति चेत्थ रूपादीसु सत्ताति सत्ता. तस्सा पन पञ्ञत्तिया सविञ्ञाणकसन्ताने निरुळ्हत्ता निच्छन्दरागापि सत्तात्वेव वुच्चन्ति, भूतपुब्बगतिया वा. ‘‘पु’’न्ति नरकं, तत्थ गलन्ति पपतन्तीति पुग्गला, पापकारिनो. इतरेपि संसारे संसारिनो तंसभावानातिवत्तनतो पुग्गलात्वेव वुच्चन्ति. तंतंसत्तनिकायस्स वा तत्थ तत्थ उपपत्तिया पूरणतो, अनिच्चतावसेन गलनतो च पुग्गलाति नेरुत्ता.

एतञ्हीति एत्थ हि-सद्दो हेतुअत्थो. यस्मा ‘‘एतं चेतोपरियञाणं दिब्बचक्खुञाणवसेन इज्झती’’ति तं दिब्बचक्खुञाणं, एतस्स चेतोपरियञाणस्स उप्पादने परिकम्मं, तस्मा तेन चेतोपरियञाणं उप्पादेतुकामेन अधिगतदिब्बचक्खुञाणेन भिक्खुनाति एवं योजना कातब्बा . हदयरूपन्ति न हदयवत्थु, अथ खो हदयमंसपेसि. यं बहि कमलमकुळसण्ठानं, अन्तो कोसातकीफलसदिसन्ति वुच्चति, तञ्हि निस्साय दानि वुच्चमानं लोहितं तिट्ठति. हदयवत्थु पन इमं लोहितं निस्साय पवत्ततीति. कथं पन दिब्बचक्खुना लोहितस्स वण्णदस्सनेन अरूपं चित्तं परियेसतीति आह ‘‘यदा ही’’तिआदि. कथं पन सोमनस्ससहगतादिचित्तवुत्तिया कम्मजस्स लोहितस्स विविधवण्णभावापत्तीति? को वा एवमाह ‘‘कम्मजमेव तं लोहित’’न्ति चतुसन्ततिरूपस्सापि तत्थ लब्भमानत्ता. तेनेवाह ‘‘इदं रूपं सोमनस्सिन्द्रियसमुट्ठान’’न्तिआदि. एवम्पि यं तत्थ अचित्तजं, तस्स यथावुत्तवण्णभेदेन न भवितब्बन्ति? भवितब्बं, सेसतिसन्ततिरूपानं तदनुवत्तनतो. यथा हि गमनादीसु चित्तजरूपानि उतुकम्माहारसमुट्ठानरूपेहि अनुवत्तीयन्ति, अञ्ञथा कायस्स देसन्तरुप्पत्तियेव न सिया, एवमिधापि चित्तजरूपं सेसतिसन्ततिरूपानि अनुवत्तमानानि पवत्तन्ति. पसादकोधवेलासु चक्खुस्स वण्णभेदापत्तियेव च तदत्थस्स निदस्सनं दट्ठब्बं.

परियेसन्तेनाति पठमं ताव अनुमानतो ञाणं पेसेत्वा गवेसन्तेन. चेतोपरियञाणञ्हि उप्पादेतुकामेन योगिना हेट्ठा वुत्तनयेन रूपावचरचतुत्थज्झानं अट्ठङ्गसमन्नागतं अभिनीहारक्खमं कत्वा दिब्बचक्खुञाणस्स लाभी समानो आलोकं वड्ढेत्वा दिब्बेन चक्खुना परस्स हदयमंसपेसिं निस्साय पवत्तमानस्स लोहितस्स वण्णदस्सनेन ‘‘इदानि इमस्स चित्तं सोमनस्ससहगत’’न्ति वा ‘‘दोमनस्ससहगत’’न्ति वा ‘‘उपेक्खासहगत’’न्ति वा नयग्गाहवसेनपि ववत्थपेत्वा पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘इमस्स चित्तं जानामी’’ति परिकम्मं कातब्बं. कालसतम्पि कालसहस्सम्पि पुनप्पुनं पादकज्झानं समापज्जित्वा वुट्ठाय तथेव पटिपज्जितब्बं. तस्सेवं दिब्बचक्खुना हदयलोहितवण्णदस्सनादिविधिना पटिपज्जन्तस्स इदानि चेतोपरियञाणं उप्पज्जिस्सतीति यं तदा पवत्ततीति ववत्थापितं चित्तं, तं आरम्मणं कत्वा मनोद्वारावज्जनं उप्पज्जति, तस्मिं निरुद्धे चत्तारि, पञ्च वा जवनानि जवन्ति. तेसं पुरिमानि तीणि, चत्तारि वा परिकम्मादिसमञ्ञानि कामावचरानि, चतुत्थं, पञ्चमं वा अप्पनाचित्तं रूपावचरचतुत्थज्झानिकं. तत्थ यं अन्तेन अप्पनाचित्तेन सद्धिं उप्पन्नं ञाणं, इदं चेतोपरियञाणं. तञ्हि यत्थानेन परिकम्मं कतं, तं परस्स चित्तं पच्चक्खतो पटिविज्झन्तं विभावेन्तमेव हुत्वा पवत्तति रूपं विय च दिब्बचक्खुञाणं, सद्दं विय च दिब्बसोतञाणं. ततो परं पन कामावचरचित्तेहि सरागादिववत्थापनं होति नीलादिववत्थापनं विय. एवमधिगतस्स पन चेतोपरियञाणस्स थामगमनविधानम्पि अधिगमनविधानसदिसमेवाति तं दस्सेतुं ‘‘तस्मा तेन…पे… थामगतं कातब्ब’’न्ति वुत्तं.

एवं थामगते हीतिआदि थामगतानिसंसदस्सनं. सब्बम्पि कामावचरचित्तन्ति चतुपण्णासविधम्पि कामावचरचित्तं. ‘‘सब्बम्पी’’ति पदं ‘‘रूपावचरारूपावचरचित्त’’न्ति एत्थापि आनेत्वा सम्बन्धितब्बं. तेन पञ्चदसविधम्पि रूपावचरचित्तं, द्वादसविधम्पि अरूपावचरचित्तन्ति वुत्तं होति. पजानातीति सरागादिपकारेहि जानाति, पच्चक्खतो पटिविज्झतीति अधिप्पायो. पुथुज्जनवसेनायं अभिञ्ञाकथाति लोकुत्तरं चित्तं इध अनुद्धटं. तम्पि हि उपरिमो, सदिसो वा अरियो हेट्ठिमस्स, सदिसस्स च चित्तम्पि पजानाति एव. तेनाह ‘‘अनुत्तरं वा चित्त’’न्तिआदि. सङ्कमन्तोति ञाणेन उपसङ्कमन्तो. एकच्चञ्हि चित्तं ञत्वा परिकम्मेन विना तदञ्ञं चित्तं जानन्तो ‘‘चित्ता चित्तं सङ्कमन्तो’’ति वुत्तो. तेनाह ‘‘विनापि हदयरूपदस्सनेना’’ति. हदयरूपदस्सनादिविधानं हि आदिकम्मिकवसेन वुत्तं. तेनाह ‘‘वुत्तम्पि चेत’’न्तिआदि. यत्थ कत्थचीति पञ्चवोकारभवे, चतुवोकारभवेपि वा. न कतो अभिञ्ञानुयोगसङ्खातो अभिनिवेसो एतेनाति अकताभिनिवेसो, तस्स, आदिकम्मिकस्साति अत्थो. अयं कथाति ‘‘आलोकं वड्ढेत्वा’’तिआदिना वुत्तपरिकम्मकथा.

अवसेसन्ति वुत्तावसेसं. एवं अविभागेन वुत्तं विभागतो दस्सेतुं ‘‘चतुभूमकं कुसलाब्याकतं चित्तं वीतराग’’न्ति आह. तञ्हि योनिसोमनसिकारप्पच्चयतंहेतुकताहि रागेन सम्पयोगासङ्काभावतो ‘‘वीतराग’’न्ति वत्तब्बतं लभति. सेसाकुसलचित्तानं रागेन सम्पयोगाभावतो नत्थेव सरागता, तंनिमित्तकताय पन सिया तंसहिततालेसोति नत्थेव वीतरागतापीति दुकविनिमुत्तताव युत्ताति वुत्तं ‘‘इमस्मिं दुके सङ्गहं न गच्छन्ती’’ति. यदि एवं पदेसिकं चेतोपरियञाणं आपज्जतीति? नापज्जति, दुकन्तरपरियापन्नत्ता तेसं. ये पन ‘‘पटिपक्खभावे असतिपि सम्पयोगाभावो एवेत्थ पमाणं एकच्चअब्याकतानं विया’’ति सेसाकुसलचित्तानम्पि वीतरागतं पटिजानन्ति , ते सन्धायाह ‘‘केचि पन थेरा तानिपि सङ्गण्हन्ती’’ति. सदोसदुकेपि इमिनाव नयेन अत्थो वेदितब्बो.

पाटिपुग्गलिकनयेनाति आवेणिकनयेन, तदञ्ञाकुसलचित्तेसु विय लोभदोसेहि अमिस्सितस्स मोहस्सेव सब्भावतोति अत्थो. अकुसलमूलसङ्खातेसु सह मोहेनेवाति समोहं पठमनये, दुतियनये पन सहेव मोहेनाति समोहन्ति एवं उत्तरपुरिमपदावधारणतो द्वीसु नयेसु भेदो वेदितब्बो. अत्तना सम्पयुत्तं थिनमिद्धं अनुवत्तनवसेन गतं पवत्तं थिनमिद्धानुगतं पञ्चविधं ससङ्खारिकाकुसलचित्तं संखित्तं, आरम्मणे सङ्कोचनवसेन पवत्तनतो. वुत्तनयेन उद्धच्चानुगतं वेदितब्बं, तं पन उद्धच्चसहगतं चित्तं, यत्थ वा उद्धच्चं पच्चयविसेसेन थामजातं हुत्वा पवत्तति. किलेसविक्खम्भनसमत्थताय, विपुलफलताय, दीघसन्तानताय च महन्तभावं गतं, महन्तेहि वा उळारच्छन्दवीरियचित्तपञ्ञेहि गतं पटिपन्नन्ति महग्गतं. अवसेसन्ति परित्तअप्पमाणं. अत्तानं उत्तरितुं समत्थेहि सह उत्तरेहीति सउत्तरं. उत्तिण्णन्ति उत्तरं, लोके अपरियापन्नभावेन लोकतो उत्तरन्ति लोकुत्तरं. ततो एव नत्थि एतस्स उत्तरन्ति अनुत्तरं. उपनिज्झानलक्खणप्पत्तेन समाधिना सम्मदेव आहितन्ति समाहितं. तदङ्गविमुत्तिप्पत्तं कामावचरकुसलचित्तं. विक्खम्भनविमुत्तिप्पत्तं महग्गतचित्तं. समुच्छेदविमुत्तिप्पत्तं मग्गचित्तं. पटिप्पस्सद्धिविमुत्तिप्पत्तं फलचित्तं. निस्सरणविमुत्तिप्पत्तम्पि तदुभयमेव. कामं कानिचि पच्चवेक्खणचित्तादीनि निब्बानारम्मणानि होन्ति, निस्सरणविमुत्तिप्पत्तानि पन न होन्ति तादिसकिच्चायोगतो. पाळियं आगतसरागादिभेदवसेन चेव तेसं अन्तरभेदवसेन च सब्बप्पकारम्पि.

चेतोपरियञाणकथावण्णना निट्ठिता.

पुब्बेनिवासानुस्सतिञाणकथावण्णना

४०२. पुब्बेनिवासं अनुस्सरति, तस्स वा अनुस्सरणं पुब्बेनिवासानुस्सति, तं निस्सयादिपच्चयभूतं पटिच्च उप्पज्जनतो ‘‘पुब्बेनिवासानुस्सतिम्हि यं ञाणं, तदत्थाया’’ति सङ्खेपेन वुत्तमत्थं विवरन्तो पुब्बेनिवासं ताव दस्सेत्वा तत्थ सतिञाणानि दस्सेतुं ‘‘पुब्बेनिवासो’’तिआदिमाह. तत्थ ‘‘पुब्बे’’ति इदं पदं ‘‘एकम्पि जाति’’न्तिआदिवचनतो अतीतभवविसयं इधाधिप्पेतन्ति आह ‘‘अतीतजातीसू’’ति निवास-सद्दो कम्मसाधनो, खन्धविनिमुत्तो च निवसितधम्मो नत्थीति आह ‘‘निवुत्थक्खन्धा’’ति. निवुत्थता चेत्थ ससन्ताने पवत्तता, तथाभूता च ते अनु अनु भूता जाता पवत्ता तत्थ उप्पज्जित्वा विगताव होन्तीति आह ‘‘निवुत्थाति अज्झावुत्था अनुभूता अत्तनो सन्ताने उप्पज्जित्वा निरुद्धा’’ति. एवं ससन्ततिपरियापन्नधम्मवसेन निवास-सद्दस्स अत्थं वत्वा इदानि अविसेसेन वत्तुं ‘‘निवुत्थधम्मा वा निवुत्था’’ति वत्वा तं विवरितुं ‘‘गोचरनिवासेना’’तिआदि वुत्तं. गोचरभूतापि हि गोचरासेवनाय आसेविता आरम्मणकरणवसेन अनुभूता निवुत्था नाम होन्तीति. ते पन दुविधा सपरविञ्ञाणगोचरतायाति उभयेपि ते दस्सेतुं ‘‘अत्तनो’’तिआदि वुत्तं.

तत्थ ‘‘अत्तनो विञ्ञाणेन विञ्ञाता’’ति वत्वा ‘‘परिच्छिन्ना’’ति वचनं ये ते गोचरनिवासेन निवुत्थधम्मा, ते न केवलं विञ्ञाणेन विञ्ञाणमत्ता, अथ खो यथा पुब्बे जातिनामगोत्तवण्णलिङ्गाहारादिविसेसेहि परिच्छेदकारिकाय पञ्ञाय परिच्छिज्ज गहिता, तथेवेतं ञाणं परिच्छिज्ज गण्हातीति इमस्स अत्थस्स दीपनत्थं वुत्तं. परविञ्ञाणविञ्ञातापि वा निवुत्थाति सम्बन्धो. न केवलं अत्तनोव विञ्ञाणेन, अथ खो परेसं विञ्ञाणेन विञ्ञातापि वाति अत्थो. इधापि ‘‘परिच्छिन्ना’’ति पदं आनेत्वा सम्बन्धितब्बं ‘‘परेसम्पि वा विञ्ञाणेन विञ्ञाता परिच्छिन्ना’’ति. तस्स च गहणे पयोजनं वुत्तनयेनेव वत्तब्बं. ते च खो यस्मा अभीतासु एव जातीसु अञ्ञेहि विञ्ञाता परिच्छिन्ना, ते च परिनिब्बुतापि होन्ति. ये हि ते विञ्ञाता, तेसं तदा वत्तमानसन्तानानुसारेन तेसम्पि अतीते पवत्ति ञायतीति सिखाप्पत्तं पुब्बेनिवासानुस्सतिञाणस्स विसयभूतं पुब्बेनिवासं दस्सेतुं ‘‘छिन्नवटुमकानुस्सरणादीसू’’ति वुत्तं. छिन्नवटुमका सम्मासम्बुद्धा, तेसं अनुस्सरणा छिन्नवटुमकानुस्सरणं. आदि-सद्देन पच्चेकसम्बुद्धबुद्धसावकानुस्सरणानि गय्हन्तीति वदन्ति. छिन्नवटुमका पन सब्बेव अनुपादिसेसाय निब्बानधातुया परिनिब्बुता. तेसं अनुस्सरणं नाम तेसं पटिपत्तिया अनुस्सरणं, सा पन पटिपत्ति सङ्खेपतो छळारम्मणग्गहणलक्खणाति तानि इध परविञ्ञाणविञ्ञातग्गहणेन गहितानि, ते पनेते सम्मासम्बुद्धानंयेव विसया, न अञ्ञेसन्ति आह ‘‘ते बुद्धानंयेव लब्भन्ती’’ति. न हि अतीते बुद्धा भगवन्तो एवं विपस्सिंसु, एवं मग्गं भावेसुं, एवं फलनिब्बानानि सच्छाकंसु, एवं वेनेय्ये विनेसुन्ति एत्थ सब्बदा अञ्ञेसं ञाणस्स गति अत्थीति. याय सतिया पुब्बेनिवासं अनुस्सरति, सा पुब्बेनिवासानुस्सतीति आनेत्वा सम्बन्धितब्बं.

अनेकविधन्ति नानाभवयोनिगतिविञ्ञाणट्ठितिसत्तावासादिवसेन बहुविधं. पकारेहीति नामगोत्तादिआकारेहि सद्धिं, सहयोगे चेतं करणवचनं. पवत्तितं देसनावसेन. तेनाह ‘‘संवण्णित’’न्ति, वित्थारितन्ति अत्थो. ‘‘निवास’’न्ति अन्तोगधभेदसामञ्ञवचनमेतन्ति ते भेदे ब्यापनिच्छावसेन सङ्गहेत्वा दस्सेन्तो ‘‘तत्थ तत्थ निवुत्थसन्तान’’न्ति आह. सावकस्सेवेतं अनुस्सरणं, न सत्थुनोति वुत्तं ‘‘खन्धपटिपाटिवसेन चुतिपटिसन्धिवसेन वा’’ति. खन्धपटिपाटि खन्धानं अनुक्कमो. सा च खो चुतितो पट्ठाय उप्पटिपाटिवसेन. केचि पनेत्थ ‘‘इरियापथपटिपाटि खन्धपटिपाटी’’ति वदन्ति. अनुगन्त्वा अनुगन्त्वाति ञाणगतिया अनुगन्त्वा अनुगन्त्वा. तित्थियाति अञ्ञतित्थिया, ते पन कम्मवादिनो किरियवादिनो तापसादयो. ठपेत्वा अग्गसावकमहासावके इतरे सत्थु सावका पकतिसावका.

यस्मा तित्थियानं ब्रह्मजालादीसु चत्तालीसाय एव संवट्टविवट्टानं अनुस्सरणं आगतं, तस्मा ‘‘न ततो पर’’न्ति वत्वा तं कारणं वदन्तो ‘‘दुब्बलपञ्ञत्ता’’तिआदिमाह, तेन विपस्सनाभियोगो पुब्बेनिवासानुस्सतिञाणस्स विसेसकारणन्ति दस्सेति. बलवपञ्ञत्ताति एत्थ नामरूपपरिच्छेदादियेव पञ्ञाय बलवकारणं दट्ठब्बं. तञ्हेत्थ नेसं साधारणकारणं. एत्तकोति कप्पानं लक्खं, तदधिकं एकं, द्वे च असङ्ख्येय्यानीति कालवसेन एवंपरिमाणो यथाक्कमं तेसं महासावकअग्गसावकपच्चेकबुद्धानं पुञ्ञञाणाभिनीहारो सावकपच्चेकबोधिपारमिता समिता. यदि बोधिसम्भारसम्भरणकालपरिच्छिन्नो तेसं तेसं अरियानं अभिञ्ञाञाणविभागो, एवं सन्ते बुद्धानम्पि विसयपरिच्छेदता आपन्नाति आह ‘‘बुद्धानं पन परिच्छेदो नाम नत्थी’’ति. ‘‘यावतकं ञेय्यं, तावतकं ञाण’’न्ति (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. म. ३.५) वचनतो सब्बञ्ञुतञ्ञाणस्स विय बुद्धानं अभिञ्ञाञाणानम्पि विसये परिच्छेदो नाम नत्थि. तत्थ यं यं ञातुं इच्छन्ति, तं तं जानन्ति एव. अथ वा सतिपि कालपरिच्छेदे कारणूपायकोसल्लपरिग्गहादिना सातिसयत्ता महाबोधिसम्भारानं पञ्ञापारमिताय पवत्तिआनुभावस्स परिच्छेदो नाम नत्थि, कुतो तन्निब्बत्तानं अभिञ्ञाञाणानन्ति आह ‘‘बुद्धानं पन परिच्छेदो नाम नत्थी’’ति. अतीते एत्तकानि कप्पानं असङ्ख्येय्यानीति एवं कालपरिच्छेदो नाम नत्थि, अनागते अनागतंसञाणस्स विय.

एवं छन्नं जनानं पुब्बेनिवासानुस्सरणं कालविभागतो दस्सेत्वा इदानि आरम्मणग्गहणतो आनुभावविसेसतो, पवत्तिआकारतो च दस्सेतुं ‘‘तित्थिया चा’’तिआदि वुत्तं. चुतिपटिसन्धिवसेनाति अत्तनो, परस्स वा तस्मिं तस्मिं अत्तभावे चुतिं दिस्वा अन्तरा किञ्चि अनामसित्वा पटिसन्धिया एव गहणवसेन. वुत्तमेवत्थं ब्यतिरेकतो, अन्वयतो च विभावेतुं ‘‘तेसञ्ही’’तिआदि वुत्तं. पकतिसावका चुतिपटिसन्धिवसेनपि सङ्कमन्तीति अयमत्थो हेट्ठा वुत्तनयेन ‘‘बलवपञ्ञत्ता’’ति हेतुना विभावेतब्बो, चुतिपटिसन्धिवसेन सङ्कमनं वेमज्झदस्सने पयोजनाभावतो. ञाणबलदस्सनत्थं पनेत्थ वुत्तं.

तं तं पाकटमेवाति यथा नाम सरदसमये ठितमज्झन्हिकवेलायं चतुरतनिके गेहे चक्खुमतो पुरिसस्स रूपगतं सुपाकटमेव होतीति लोकसिद्धमेतं, सिया पन तस्स सुखुमतरतिरोहितादिभेदस्स रूपगतस्स अगोचरता. नत्थेव बुद्धानं ञातुं इच्छितस्स ञेय्यस्स अगोचरता, अथ खो तं ञाणालोकेन ओभासितं हत्थतले आमलकं विय सुपाकटं सुविभूतमेव होति तथा ञेय्यावरणस्स सुपहीनत्ता. पेय्यालपाळिं विय सङ्खिपित्वाति यथा पेय्यालपाळिं पठन्ता ‘‘पठमं झानं…पे… पञ्चमं झान’’न्ति आदिपरियोसानमेव गण्हन्ता सङ्खिपित्वा सज्झायन्ति, न अनुपदं, एवं अनेकापि कप्पकोटियो सङ्खिपित्वा. यं यं इच्छन्तीति यस्मिं कप्पे, यस्मिं भवे यं यं जानितुं इच्छन्ति, तत्थ तत्थेव ञातुं इच्छिते एव ञाणेन ओक्कमन्ता. सीहोक्कन्तवसेन सीहगतिपतनवसेन ञाणगतिया गच्छन्ति. सतधा भिन्नस्स वाळस्स कोटिया कोटिपटिपादनवसेन कतवालवेधपरिचयस्स. सरभङ्गसदिसस्साति सरभङ्गबोधिसत्तसदिसस्स (जा. २.१७.५० आदयो). लक्खट्ठानस्स अप्पत्तवसेन न सज्जति. अतिक्कमनपस्सगमनवसेन न विरज्झति.

खज्जुपनकप्पभासदिसं हुत्वा उपट्ठातीति ञाणस्स अतिविय अप्पानुभावताय खज्जोतोभाससमं हुत्वा पुब्बेनिवासानुस्सतिञाणं उपट्ठाति. एस नयो सेसेसुपि. दीपप्पभासदिसन्ति पाकतिकदीपालोकसदिसं. उक्कापभा महाउम्मुकालोको. ओसधितारकप्पभाति उस्सन्ना पभा एताय धीयतीति ओसधि, ओसधीनं वा अनुबलप्पदायिकत्ता ओसधीति एवं लद्धनामाय तारकाय पभा. सरदसूरियमण्डलसदिसं सविसये सब्बसो अन्धकारविधमनतो.

यट्ठिकोटिगमनं विय खन्धपटिपाटिया अमुञ्चनतो. कुन्नदीनं अतिक्कमनाय एकेनेव रुक्खदण्डेन कतसङ्कमो दण्डकसेतु. चतूहि, पञ्चहि वा जनेहि गन्तुं सक्कुणेय्यो फलके अत्थरित्वा आणियो कोट्टेत्वा कतसङ्कमो जङ्घसेतु. जङ्घसत्थस्स गमनयोग्गो सङ्कमो जङ्घसेतु जङ्घमग्गो विय. सकटस्स गमनयोग्गो सङ्कमो सकटसेतु सकटमग्गो विय. महता जङ्घसत्थेन गन्तब्बमग्गो महाजङ्घमग्गो. बहूहि वीसाय वा तिंसाय वा सकटेहि एकज्झं गन्तब्बमग्गो महासकटमग्गो.

इमस्मिं पन अधिकारेति ‘‘चित्तं पञ्ञञ्च भावय’’न्ति (सं. नि. १.२३, १९२; पेटको. २२; मि. प. २.१.९) चित्तसीसेन सावकस्स निद्दिट्ठसमाधिभावनाधिकारे.

४०३. तस्माति यस्मा सावकानं पुब्बेनिवासानुस्सरणं इधाधिप्पेतं, तस्मा. एवन्ति यथा ते अनुस्सरन्ति, एवं अनुस्सरितुकामेन. हेट्ठा तीसु झानेसु यथारहं पीतिसुखेहि कायचित्तानं सम्पीननाय ‘‘चत्तारि झानानि समापज्जित्वा’’ति वुत्तं, अञ्ञथा पादकज्झानमेव समापज्जितब्बं सिया. याय निसज्जाय निसिन्नस्स अनुस्सरणारम्भो, सा इध सब्बपच्छिमा निसज्जा. ततो आसनपञ्ञापनन्ति ततो निसज्जाय पुरिमकं आसनपञ्ञापनं आवज्जितब्बन्ति सम्बन्धो. एस नयो सेसेसुपि . भोजनकालोतिआदीसु कालसीसेन तस्मिं तस्मिं काले कतकिच्चमाह. चेतियङ्गणबोधियङ्गणवन्दनकालोति चेतियङ्गणबोधियङ्गणेसु चेतियबोधीनं वन्दनकालो. सकलं रत्तिन्दिवन्ति अच्चन्तसंयोगे उपयोगवचनं.

किञ्चि किच्चं. एत्तकेनाति पादकज्झानसमापज्जनेन. पादकज्झानञ्हि सत्थकस्स विय निसानसिला सतिपञ्ञानम्पि निसितभावावहं. यं तस्स, ता तं समापज्जनेन परमनेपक्कप्पत्ता होन्ति. तेनाह ‘‘दीपे जलिते विय पाकटं होती’’ति, अन्धकारट्ठानेति अधिप्पायो. पुरिमभवेति इमस्स भवस्स अनन्तरे पुरिमस्मिं भवे. पवत्तितनामरूपन्ति अत्तनो पच्चयेहि पवत्तितनामरूपं. तञ्च खो पठमं रूपं आवज्जित्वा नामं आवज्जितब्बं. पठमं नामं आवज्जित्वा पच्छा रूपन्ति अपरे. पहोतीति सक्कोति. पण्डितो नाम इमिस्सा अभिञ्ञाभावनाय कताधिकारो.

‘‘अञ्ञं उप्पन्न’’न्ति इदं अञ्ञस्मा कम्मभवा अञ्ञो उपपत्तिभवो उप्पन्नोति कत्वा वुत्तं अद्धापच्चुप्पन्नन्तरभावतो. अञ्ञथा एकभवेपि अञ्ञमञ्ञमेव नामरूपं उप्पज्जति, निरुद्धञ्च अप्पटिसन्धिकं. तेनेवाह –

‘‘ये निरुद्धा मरन्तस्स, तिट्ठमानस्स वा इध;

सब्बेपि सदिसा खन्धा, गता अप्पटिसन्धिका’’ति. (महानि. ३९);

तं ठानन्ति तं निक्खेपट्ठानं. आहुन्दरिकन्ति समन्ततो, उपरि च घनसञ्छन्नं सम्बाधट्ठानं. अन्धतममिवाति अन्धकारतिमिसा विय.

कूटागारकण्णिकत्थायाति कूटागारस्स कूटत्थाय. कूटागारस्स कण्णिका विय पुब्बेनिवासानुस्सतिञाणं, महारुक्खो विय पुरिमभवे चुतिक्खणे पवत्तनामरूपं, साखापलासा विय तेन सम्बन्धं इमस्मिं भवे पटिसन्धिचित्तं, फरसुधारा विय परिकम्मभावना , कम्मारसाला विय पादकज्झानन्ति एवं उपमासंसन्दनं वेदितब्बं. कट्ठफालकोपमापि ‘‘यथा नाम बलवा पुरिसो ओदनपचनादिअत्थं महन्तं दारुं फालेन्तो तस्स तचफेग्गुमत्तफालने फरसुधाराय विपन्नाय महन्तं दारुं फालेतुं असक्कोन्तो धुरनिक्खेपं अकत्वा’’तिआदिना वुत्तनयानुसारेन वेदितब्बा. तथा केसोहारकूपमा.

पुब्बेनिवासञाणंनाम न होति अतीतासु जातीसु निवुत्थधम्मारम्मणत्ताभावा. न्ति पच्छिमनिसज्जतो पभुति याव पटिसन्धि पवत्तं ञाणं पुब्बेनिवासानुस्सतिञाणस्स परिकम्मभावेन पवत्तसमाधिना सम्पयुत्तञाणं परिकम्मसमाधिञाणं. तं रूपावचरं सन्धाय न युज्जतीति तं तेसं वचनं अतीतंसञाणं चे, रूपावचरं अधिप्पेतं न युज्जति परिकम्मसमाधिञाणस्स कामावचरभावतो. न हि अनन्तरचुतिचित्तस्स ओरतो पवत्तिक्खन्धे आरब्भ रूपावचरं चित्तं उप्पज्जतीति पाळियं, अट्ठकथायं वा आगतं अत्थि. येसं जवनानं पुरिमानीति योजना. यदा पन अप्पनाचित्तं होति, तदास्साति सम्बन्धो. इदं पुब्बेनिवासानुस्सतिञाणं नामाति कामं अनन्तरस्स भवस्स चुतिक्खणे पवत्तितनामरूपं आरम्मणं कत्वा पवत्तञाणं दस्सितं, तं पन निदस्सनमत्तं दट्ठब्बं ञाणसामञ्ञस्स जोतितभावतो. यथेव हि ततो नामरूपतो पभुति सब्बे अतीता खन्धा, खन्धपटिबद्धा च सब्बो पुब्बेनिवासो, एवं तस्स पटिविज्झनवसेन पवत्तञाणं पुब्बेनिवासानुस्सतिञाणं. तेनाह ‘‘तेन ञाणेन सम्पयुत्ताय सतिया अनेकविहितं पुब्बेनिवासं अनुस्सरती’’ति.

४०४. एकम्पि जातिन्ति एकम्पि भवं. सो हि एककम्मनिब्बत्तो आदाननिक्खेपपरिच्छिन्नो अन्तोगधधम्मप्पभेदो खन्धप्पबन्धो इध जातीति अधिप्पेतो. तेनाह ‘‘एकम्पि…पे… खन्धसन्तान’’न्ति. परिहायमानोति खीयमानो विनस्समानो. कप्पोति असङ्ख्येय्यकप्पो. सो पन अत्थतो कालो, तदा पवत्तमानसङ्खारवसेनस्स परिहानि वेदितब्बा. वड्ढमानो विवट्टकप्पोति एत्थापि एसेव नयो. यो पन ‘‘कालं खेपेती’’ति, ‘‘कालो घसति भूतानि, सब्बानेव सहत्तना’’ति (जा. १.२.१९०) च आदीसु कालस्सापि खयो वुच्चति, सो इध नाधिप्पेतो अनिट्ठप्पसङ्गतो. संवट्टनं विनस्सनं संवट्टो, संवट्टतो उद्धं तथा ठायी संवट्टट्ठायी. तंमूलकत्ताति तंपुब्बकत्ता. विवट्टनं निब्बत्तनं, वड्ढनं वा विवट्टो.

तेजोसंवट्टो आपोसंवट्टो वायोसंवट्टोति एवं संवट्टसीमानुक्कमेन संवट्टेसु वत्तब्बेसु तथा अवत्वा ‘‘आपोसंवट्टोतेजोसंवट्टोवायोसंवट्टो’’ति वचनं संवट्टकमहाभूतदेसनानुपुब्बियाति केचि. संवट्टानुपुब्बियाति अपरे. आपेन संवट्टो आपोसंवट्टो. संवट्टसीमाति संवट्टमरियादा.

संवट्टतीति विनस्सति. सदाति सब्बकालं, तीसुपि संवट्टकालेसूति अत्थो.

‘‘एकं बुद्धखेत्त’’न्ति इध यं सन्धाय वुत्तं, तं नियमेत्वा दस्सेतुं ‘‘बुद्धखेत्तं नाम तिविध’’न्तिआदि वुत्तं. यत्तके ठाने तथागतस्स पटिसन्धिञाणानुभावो पुञ्ञफलसमुत्तेजितो सरसेनेव पथवी विजम्भति, तं सब्बम्पि बुद्धङ्कुरस्स निब्बत्तनखेत्तं नामाति आह ‘‘जातिखेत्तं दससहस्सचक्कवाळपरियन्त’’न्ति. आनुभावो वत्ततीति इध इद्धिमा चेतोवसिप्पत्तो आणाखेत्तपरियापन्ने यत्थ कत्थचि चक्कवाळे ठत्वा अत्तनो अत्थाय परित्तं कत्वा तत्थेव अञ्ञं चक्कवाळं गतोपि कतपरित्तो एव होति. अथ वा तत्थ एकचक्कवाळे ठत्वा सब्बसत्तानं अत्थाय परित्ते कते आणाखेत्ते सब्बसत्तानं अभिसम्भुणात्वेव परित्तानुभावो तत्थ देवताहि परित्ताणाय सम्पटिच्छितब्बतो. यं विसयखेत्तं सन्धाय एकस्मिंयेव खणे सरेन अभिविञ्ञापनं, अत्तनो रूपदस्सनञ्च पटिजानन्तेन भगवता ‘‘यावता वा पन आकङ्खेय्या’’ति (अ. नि. ३.८१) वुत्तं. यत्थाति यस्मिं अनन्तापरिमाणे विसयखेत्ते. यं यं तथागतो आकङ्खति, तं तं जानाति आकङ्खामत्तपटिबद्धवुत्तिताय बुद्धञाणस्स. सण्ठहन्तन्ति विवट्टमानं जायमानं.

४०५. गोखायितकमत्तेसूति गोहि खादितब्बप्पमाणेसु. न्ति यस्मिं समये. पुप्फफलूपजीविनियो च देवता ब्रह्मलोके निब्बत्तन्तीति सम्बन्धो.

एतेसन्ति ‘‘वस्सूपजीविनो’’तिआदिना वुत्तसत्तानं. तत्थाति ब्रह्मलोके. सो च खो परित्ताभादिब्रह्मलोको वेदितब्बो. ‘‘पटिलद्धज्झानवसेना’’ति वत्वा झानप्पटिलाभस्स सम्भवं दस्सेतुं ‘‘तदा ही’’तिआदि वुत्तं. लोकं ब्यूहेन्ति सम्पिण्डेन्तीति लोकब्यूहा. ते किर दिस्वा मनुस्सा तत्थ तत्थ ठितापि निसिन्नापि संवेगजाता, सम्भमप्पत्ता च हुत्वा तेसं आसन्ने ठाने सन्निपतन्ति. सिखाबन्धस्स मुत्तताय मुत्तसिरा. इतो चितो च विधूयमानकेसताय विकिण्णकेसा. लोकविनासभयेन सोकवन्तचित्तताय अतिविय विरूपवेसधारिनो. मारिसाति देवानं पियसमुदाचारो. कथं पनेते कप्पवुट्ठानं जानन्तीति? धम्मताय सञ्चोदिताति आचरिया. तादिसनिमित्तदस्सनेनाति एके. ब्रह्मदेवताहि उय्योजिताति अपरे.

मेत्तादीनीति मेत्तामनसिकारादीनि कामावचरपुञ्ञानि. देवलोकेति कामदेवलोके. देवानं किर सुखसम्फस्सवातग्गहणपरिचयेन वायोकसिणे झानानि सुखेनेव इज्झन्ति. तेन वुत्तं ‘‘वायोकसिणे परिकम्मं कत्वा झानं पटिलभन्ती’’ति. तदञ्ञे पनाति आपायिके सन्धायाह. तत्थाति देवलोके.

दुतियो सूरियोति दुतियं सूरियमण्डलं. सत्तसूरियन्ति सत्तसूरियपातुभावसुत्तं. पकतिसूरियेति कप्पवुट्ठानकालतो पुब्बे उप्पन्नसूरियविमाने. कप्पवुट्ठानकाले पन यथा अञ्ञे कामावचरदेवा, एवं सूरियदेवपुत्तोपि झानं निब्बत्तेत्वा ब्रह्मलोकं उपपज्जति, सूरियमण्डलं पन पभस्सरतरञ्चेव तेजवन्ततरञ्च हुत्वा पवत्तति. तं अन्तरधायित्वा अञ्ञमेव उप्पज्जतीति अपरे. गङ्गा यमुना सरभू अचिरवती महीति इमा पञ्च महानदियो.

पभवाति उप्पत्तिट्ठानभूता. हंसपातनोति मन्दाकिनिमाह.

न सण्ठातीति न तिट्ठति.

परियादिन्नसिनेहन्ति परिक्खीणसिनेहं. याय आपोधातुया तत्थ तत्थ पथवीधातु आबन्धत्ता सम्पिण्डता हुत्वा तिट्ठति, सा छसूरियपातुभावेन परिक्खयं गच्छति. यथा चिदन्ति यथा च इदं चक्कवाळं. एवं कोटिसतसहस्सचक्कवाळानिपीति विपत्तिमहामेघुप्पत्तितो पट्ठाय इध वुत्तं सब्बं कप्पवुट्ठानं, तं तत्थ अतिदिसति.

पलुज्जित्वाति छिज्जित्वा. सङ्खारगतन्ति भूतुपादायप्पभेदं सङ्खारजातं. सब्बसङ्खारपरिक्खयाति झापेतब्बसङ्खारपरिक्खया. सयम्पि सङ्खारगतं समानं इन्धनाभावतो छारिकम्पि असेसेत्वा निड्डहित्वा वूपसमतीति आह ‘‘सप्पि…पे… निब्बायती’’ति.

४०६. दीघस्सअद्धुनोति संवट्टट्ठायीअसङ्ख्येय्यकप्पसङ्खातस्स दीघस्स कालस्स अच्चयेन . तालक्खन्धादीति आदि-सद्देन साकसालादिरुक्खे सङ्गण्हाति. घनं करोतीति विसरितुं अदत्वा पिण्डितं करोति. तेनाह ‘‘परिवटुम’’न्ति, वट्टभावेन परिच्छिन्नं. न्ति उदकं. अस्साति वातस्स. विवरं देतीति यथा घनं करोति सम्पिण्डेति, एवं तत्थ अन्तरं देति. परिक्खयमानन्ति पुब्बे याव ब्रह्मलोका एकोघभूतेन वातेन परिसोसियमानताय परिक्खयं गच्छन्तं. ब्रह्मलोको पातुभवतीति योजना. ब्रह्मलोकोति च पठमज्झानभूमिमाह. उपरि चतुकामावचरदेवलोकट्ठानेति यामदेवलोकादीनं चतुन्नं पतिट्ठानट्ठाने. चातुमहाराजिकतावतिंसभवनानं पन पतिट्ठानट्ठानानि पथवीसम्बन्धताय न ताव पातुभवन्ति.

रुन्धन्तीति यथा हेट्ठा न भस्सति, एवं निरोधेन्ति.

‘‘पठमतराभिनिब्बत्ता’’ति इदं आयुक्खयस्स सम्भवदस्सनं, तेन द्विन्नं, चतुन्नं, अट्ठन्नं वा कप्पानं आदिम्हि निब्बत्ताति दस्सेति. ततोति आभस्सरब्रह्मलोकतो. परित्ताभअप्पमाणाभापि हि आभस्सरग्गहणेनेव सङ्गहं गच्छन्ति. ‘‘ते होन्ति सयंपभा अन्तलिक्खचरा’’ति इदं उपचारज्झानपुञ्ञस्स महानुभावताय वुत्तं. आलुप्पकारकन्ति आलोपं कत्वा कत्वाति वदन्ति, आलुप्पनं विलोपं कत्वाति अत्थो.

हट्ठतुट्ठाति अतिविय हट्ठा उप्पिलावितचित्ता. नामं करोन्तीति तथा वोहरन्ति.

सिनेरुचक्कवाळहिमवन्तपब्बताति एत्थ दीपसमुद्दापीति वत्तब्बं. तथा हि वक्खति ‘‘निन्ननिन्नट्ठाने समुद्दा, समसमट्ठाने दीपा’’ति. थूपथूपाति उन्नतुन्नता.

अतिमञ्ञन्तीति अतिक्कमित्वा मञ्ञन्ति, हीळेन्तीति अत्थो. तेनेव नयेनाति ‘‘एकच्चे वण्णवन्तो होन्ती’’तिआदिना (दी. नि. ३.१२३) वुत्तेन नयेनेव. पदालताति एवंनामिका लताजाति. तस्सा किर पारासवजाति गळोचीति वदन्ति. अकट्ठे एव भूमिप्पदेसे पच्चनको अकट्ठपाको. अकणोति कुण्डकरहितो.

सुमनसङ्खातजातिपुप्फसदिसो सुमनजातिपुप्फसदिसो. यो यो रसो एतस्साति यंयंरसो, ओदनो, तं यंयंरसं, यादिसरसवन्तन्ति अत्थो. रसपथवी, भूमिपप्पटको, पदालता च परिभुत्ता सुधाहारो विय खुद्दं विनोदेत्वा रसहरणीहि रसमेव ब्रूहेन्ता तिट्ठन्ति, न वत्थुनो सुखुमभावेन निस्सन्दा, सुखुमभावेनेव गहणिन्धनमेव च होन्ति. ओदनो पन परिभुत्तो रसं वड्ढेन्तोपि वत्थुनो ओळारिकभावेन निस्सन्दं विस्सज्जेन्तो पस्सावं, कसटञ्च उप्पादेतीति आह ‘‘ततो पभुति मुत्तकरीसं सञ्जायती’’ति. पुरिमत्तभावेसु पवत्तउपचारज्झानानुभावेन याव सत्तसन्ताने कामरागविक्खम्भनवेगो न समितो, न ताव बलवकामरागूपनिस्सयानि इत्थिपुरिसिन्द्रियानि पातुरहेसुं. यदा पनस्स विच्छिन्नताय बलवकामरागो लद्धावसरो अहोसि, तदा तदुपनिस्सयानि तानि सत्तानं अत्तभावेसु सञ्जायिंसु. तेन वुत्तं ‘‘पुरिसस्स…पे… पातुभवती’’ति. तेनेवाह ‘‘तत्र सुद’’न्तिआदि.

अलसजातिकस्साति सज्जुकमेव तण्डुलं अग्गहेत्वा परदिवसस्सत्थाय गहणेन अलसपकतिकस्स.

अनुत्थुनन्तीति अनुसोचन्ति. सम्मन्नेय्यामाति समनुजानेय्याम. नोति अम्हेसु. सम्माति सम्मदेव यथारहं. खीयितब्बन्ति खीयनारहं निन्दनीयं. गरहितब्बन्ति हीळेतब्बं.

अयमेव भगवा पटिबलो पग्गहनिग्गहं कातुन्ति योजना. रञ्जेतीति सङ्गहवत्थूहि सम्मदेव रमेति पीणेति.

विवट्टट्ठायीअसङ्ख्येय्यं चतुसट्ठिअन्तरकप्पसङ्गहं. वीसतिअन्तरकप्पसङ्गहन्ति केचि. सेसासङ्ख्येय्यानि कालतो तेन समप्पमाणानेव.

४०७. महाधाराहीति तालसालक्खन्धप्पमाणाहि महतीहि खारुदकधाराहि. समन्ततोति सब्बसो. पथवितोति पथविया हेट्ठिमन्ततो पभुति. तेन हि खारुदकेन फुट्ठफुट्ठा पथवीपब्बतादयो उदके पक्खित्तलोणसक्खरा विय विलीयन्तेव, तस्मा पथवीसन्धारुदकेन सद्धिं एकूदकमेव तं होतीति केचि. अपरे ‘‘पथवीसन्धारकं उदकक्खन्धञ्च उदकसन्धारकं वायुक्खन्धञ्च अनवसेसतो विनासेत्वा सब्बत्थ सयमेव एकोघभूतं तिट्ठती’’ति वदन्ति, तं युत्तं. तयोपि ब्रह्मलोकेति परित्ताभअप्पमाणाभआभस्सरब्रह्मलोके, तयिदं ‘‘अयं पन विसेसो’’ति आरद्धत्ता वुत्तं, अञ्ञथा ‘‘छपि ब्रह्मलोके’’ति वत्तब्बं सिया. सुभकिण्हेति उक्कट्ठनिद्देसेन ततियज्झानभूमिया उपलक्खणं. परित्तासुभअप्पमाणासुभेपि हि आहच्च उदकं तिट्ठति. हेट्ठा ‘‘आभस्सरे आहच्च तिट्ठती’’ति एत्थापि एसेव नयो. न्ति तं कप्पविनासकउदकं. उदकानुगतन्ति उदकेन अनुगतं फुट्ठं. अभिभवित्वाति विलीयापेत्वा.

इदमेकं असङ्ख्येय्यन्ति इदं संवट्टसङ्खातं कप्पस्स एकं असङ्ख्येय्यं.

४०८. थूलरजे अपगते एव पथवीनिस्सितं सण्हरजं अपगच्छतीति वुत्तं ‘‘ततो सण्हरज’’न्ति. समुट्ठापेतीति सम्बन्धो. ‘‘विसमट्ठाने ठितमहारुक्खे’’ति इदं पठमं समुट्ठापेतब्बतं सन्धाय वुत्तं.

चक्कवाळपब्बतम्पि सिनेरुपब्बतम्पीति महापथविया विपरिवत्तनेनेव विपरिवत्तितं चक्कवाळपब्बतम्पि सिनेरुपब्बतम्पि वातो उक्खिपित्वा आकासे खिपति. ते चक्कवाळपब्बतादयो. अभिहन्त्वाति घट्टेत्वा. अञ्ञमञ्ञन्ति एकिस्सा लोकधातुया चक्कवाळहिमवन्तसिनेरुं अञ्ञिस्सा लोकधातुया चक्कवाळादीहीति एवं अञ्ञमञ्ञं समागमवसेन घट्टेत्वा. सब्बसङ्खारगतन्ति पथवीसन्धारकउदकं, तंसन्धारकवातन्ति सब्बं सङ्खारगतं विनासेत्वा सयम्पि विनस्सति अवट्ठानस्स कारणाभावतो.

४०९. यदिपि सङ्खारानं अहेतुको सरसनिरोधो विनासकाभावतो, सन्ताननिरोधो पन हेतुविरहितो नत्थि यथा तं सत्तकायेसूति. भाजनलोकस्सापि सहेतुकेन विनासेन भवितब्बन्ति हेतुं पुच्छति ‘‘किं कारणा एवं लोको विनस्सती’’ति. इतरो यथा तत्थ निब्बत्तनकसत्तानं पुञ्ञबलेन पठमं लोको विवट्टति, एवं तेसं पापबलेन संवट्टतीति दस्सेन्तो ‘‘अकुसलमूलकारणा’’ति आह. यथा हि रागदोसमोहानं अधिकभावेन यथाक्कमं रोगन्तरकप्पो, सत्थन्तरकप्पो, दुब्भिक्खन्तरकप्पोति इमे तिविधा अन्तरकप्पा विवट्टट्ठायिम्हि असङ्ख्येय्यकप्पे जायन्ति, एवमेते यथावुत्ता तयो संवट्टा रागादीनं अधिकभावेनेव होन्तीति दस्सेन्तो ‘‘अकुसलमूलेसु ही’’तिआदिमाह. उस्सन्नतरेति अतिविय उस्सन्ने. दोसे उस्सन्नतरे अधिकतरदोसेन विय तिक्खतरेन खारुदकेन विनासो युत्तोति वुत्तं ‘‘दोसे उस्सन्नतरे उदकेन विनस्सती’’ति. पाकटसत्तुसदिसस्स दोसस्स अग्गिसदिसता, अपाकटसत्तुसदिसस्स रागस्स खारुदकसदिसता च युत्ताति अधिप्पायेन ‘‘दोसे उस्सन्नतरे अग्गिना, रागे उस्सन्नतरे उदकेना’’ति केचिवादस्स अधिप्पायो वेदितब्बो. रागो सत्तानं बहुलं पवत्ततीति रागवसेन बहुसो लोकविनासो.

४१०. एवं पसङ्गेन संवट्टादिके पकासेत्वा इदानि यथाधिकतं नेसं अनुस्सरणाकारं दस्सेतुं ‘‘पुब्बेनिवासं अनुस्सरन्तोपी’’तिआदि आरद्धं.

‘‘अमुम्हि संवट्टकप्पे’’ति इदं संवट्टकप्पस्स आदितो पाळियं (दी. नि. १.२४४) गहितत्ता वुत्तं. तत्थापि हि इमस्स कतिपयं कालं भवादीसु संसरणं उपलब्भतीति. संवट्टकप्पे वा वट्टमानेसु भवादीसु इमस्स उपपत्ति अहोसि, तंदस्सनमेतं दट्ठब्बं. अथ वा अमुम्हि संवट्टकप्पेति एत्थ वा-सद्दो लुत्तनिद्दिट्ठो दट्ठब्बो, तेन च अनियमत्थेन इतरासङ्ख्येय्यानम्पि सङ्गहो सिद्धो होति. भवे वातिआदीसु कामादिभवे वा अण्डजादियोनिया वा देवादि गतिया वा नानत्तकायनानत्तसञ्ञीआदिविञ्ञाणट्ठितिया वा सत्तावासे वा खत्तियादि सत्तनिकाये वा. आसिन्ति अहोसिं. वण्णसम्पत्तिं वाति वा-सद्देन वण्णविपत्तिं वाति दस्सेति.

सालिमंसोदनाहारो वा गिहिकाले. पवत्तफलभोजनो वा तापसादिकाले. सामिसा गेहस्सिता सोमनस्सादयो. निरामिसा नेक्खम्मस्सिता. आदि-सद्देन विवेकजसमाधिजसुखादीनं सङ्गहो.

‘‘अमुत्रासि’’न्तिआदिना सब्बं यावदिच्छकं अनुस्सरणं दस्सेत्वा इदानि अञ्ञथा अत्थं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ अमुत्रासिन्ति सामञ्ञनिद्देसोयं, ब्यापनिच्छालोपो वा, अमुत्र अमुत्रासिन्ति वुत्तं होति. अनुपुब्बेन आरोहन्तस्स यावदिच्छकं अनुस्सरणन्ति एत्थ आरोहन्तस्साति पटिलोमतो ञाणेन पुब्बेनिवासं आरोहन्तस्स. पच्चवेक्खणन्ति अनुस्सरितानुस्सरितस्स पच्चवेक्खणं, न अनुस्सरणं. इतीति वुत्तत्थनिदस्सनं. तञ्च खो यथारहतो, न यथानुपुब्बतोति दस्सेन्तो ‘‘नामगोत्तवसेना’’तिआदिमाह. वण्णादीहीति वण्णाहारवेदयितायुपरिच्छेदेहि. ओदातोतीति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा, तेन एवमादि एवंपकारनानत्ततोति दस्सितं होति.

पुब्बेनिवासानुस्सतिञाणकथावण्णना निट्ठिता.

चुतूपपातञाणकथावण्णना

४११. चुतियाति चवने. उपपातेति उपपज्जने. समीपत्थे चेतं भुम्मवचनं, चुतिक्खणसामन्ता, उपपत्तिक्खणसामन्ता चाति वुत्तं होति. तथा हि वक्खति ‘‘ये पन आसन्नचुतिका’’तिआदि (विसुद्धि. २.४११). दिब्बचक्खुञाणेनेव सत्तानं चुति च उपपत्ति च ञायतीति आह ‘‘दिब्बचक्खुञाणत्थन्ति वुत्तं होती’’ति. दिब्बसदिसत्तातिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. अयं पन विसेसो – तत्थ ‘‘सोतधातू’’ति पदं अपेक्खित्वा इत्थिलिङ्गवसेन वुत्तं, इध नपुंसकलिङ्गवसेन वत्तब्बं. तत्थ च आलोकपरिग्गहेन पयोजनं नत्थि, इध अत्थीति वुत्तं ‘‘आलोकपरिग्गहेन महाजुतिकत्तापि दिब्ब’’न्ति, कसिणालोकानुग्गहेन पत्तब्बत्ता, सयं ञाणालोकफरणभावेन च महाजुतिकभावतोति अत्थो. महाजुतिकम्पि हि ‘‘दिब्ब’’न्ति वुच्चति ‘‘दिब्बमिदं ब्यम्ह’’न्तिआदीसु. महागतिकत्ताति महनीयगमनत्ता, विम्हयनीयपवत्तिकत्ताति अत्थो. विम्हयनीया हिस्स पवत्ति तिरोकुट्टादिगतरूपदस्सनतो. ‘‘दिब्बसदिसत्ता’’ति च हीनूपमादस्सनं देवतानं दिब्बचक्खुतोपि इमस्स महानुभावत्ता. तेन दिब्बचक्खुलाभाय योगिनो परिकम्मकरणं तप्पटिपक्खाभिभवस्स अत्थतो तस्स विजयिच्छा नाम होति, दिब्बचक्खुलाभी च इद्धिमा देवतानं वचनग्गहणक्खमनधम्मदानवसेन महामोग्गल्लानत्थेरादयो विय दानग्गहणलक्खणे, वोहारे च पवत्तेय्याति एवं विहारविजयिच्छावोहारजुतिगतिसङ्खातानं अत्थानं वसेन इमस्स अभिञ्ञाञाणस्स दिब्बचक्खुभावसिद्धितो . सद्दविदू च तेसु एव अत्थेसु दिवु-सद्दं इच्छन्तीति वुत्तं ‘‘तं सब्बं सद्दसत्थानुसारेन वेदितब्ब’’न्ति.

दस्सनट्ठेनाति रूपदस्सनभावेन. चक्खुना हि सत्ता रूपं पस्सन्ति. यथा मंसचक्खु विञ्ञाणाधिट्ठितं समविसमं आचिक्खन्तं विय पवत्तति, न तथा इदं. इदं पन सयमेव ततो सातिसयं चक्खुकिच्चकारीति आह ‘‘चक्खुकिच्चकरणेन चक्खुमिवातिपि चक्खू’’ति. ‘‘दिट्ठिविसुद्धिहेतुत्ता’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘यो ही’’तिआदि वुत्तं. उच्छेददिट्ठिं गण्हाति परतो उपपत्तिया अदस्सनतो एत्थेवायं सत्तो उच्छिन्नो, एवमितरेपीति. नवसत्तपातुभावदिट्ठिं गण्हाति लाभी अधिच्चसमुप्पत्तिको विय. बुद्धपुत्ता पस्सन्तियेवाति उत्तरपदावधारणं, न पुरिमपदावधारणं. एवं हि जयद्दिसजातकादीहि अविरोधो सिद्धो होति.

मनुस्सानं इदन्ति मानुसकं, मनुस्सानं गोचरभूतं रूपारम्मणं. तदञ्ञस्स पन दिब्बतिरोहितातिसुखुमादिभेदस्स रूपस्स दस्सनतो अतिक्कन्तमानुसकं. एवरूपञ्च मनुस्सूपचारं अतिक्कन्तं नाम होतीति आह ‘‘मनुस्सूपचारं अतिक्कमित्वा रूपदस्सनेना’’ति. एवं विसयमुखेन दस्सेत्वा इदानि विसयीमुखेन दस्सेतुं ‘‘मानुसकं वा’’तिआदि वुत्तं. तत्थापि मंसचक्खातिक्कमो तस्स किच्चातिक्कमेनेव दट्ठब्बो.

दिब्बचक्खुनाति दिब्बचक्खुञाणेनपि. दट्ठुं न सक्का खणस्स अतिइत्तरताय अतिसुखुमताय केसञ्चि रूपस्स. अपिच दिब्बचक्खुस्स पच्चुप्पन्नं रूपारम्मणं, तञ्च पुरेजातपच्चयभूतं, न च आवज्जनपरिकम्मेहि विना महग्गतस्स पवत्ति अत्थि, नापि उप्पज्जमानमेव रूपं आरम्मणपच्चयो भवितुं सक्कोति, भिज्जमानं वा. तस्मा ‘‘चुतूपपातक्खणे रूपं दिब्बचक्खुना दट्ठुं न सक्का’’ति सुवुत्तमेतं. यदि दिब्बचक्खुञाणं रूपारम्मणमेव, अथ कस्मा ‘‘सत्ते पस्सती’’ति वुत्तन्ति? येभुय्येन सत्तसन्तानगतरूपदस्सनतो एवं वुत्तं. सत्तगहणस्स वा कारणभावतो वोहारवसेन वुत्तन्तिपि केचि. ते चवमानाति अधिप्पेताति सम्बन्धो. एवरूपेति न चुतूपपातक्खणसमङ्गिनोति अधिप्पायो.

मोहूपनिस्सयं नाम कम्मं निहीनं निहीनफलं होतीति आह ‘‘मोहनिस्सन्दयुत्तत्ता’’ति. तब्बिपरीतेति तस्स हीळितादिभावस्स विपरीते , अहीळिते अनोहीळिते अनोञ्ञाते अनवञ्ञाते चित्तीकतेति अत्थो. सुवण्णेति सुन्दरवण्णे. दुब्बण्णेति असुन्दरवण्णे. सा पनायं सुवण्णदुब्बण्णता यथाक्कमं कम्मस्स अदोसदोसूपनिस्सयताय होतीति आह ‘‘अदोसनिस्सन्दयुत्तत्ता’’तिआदि. सुन्दरं गतिं गता सुगताति आह ‘‘सुगतिगते’’ति, सुगतिं उपपन्नेति अत्थो. अलोभज्झासया सत्ता वदञ्ञू विगतमच्छेरा अलोभूपनिस्सयेन कम्मुना सुभगा समिद्धा होन्तीति आह ‘‘अलोभनिस्सन्दयुत्तत्ता वा अड्ढे महद्धने’’ति. दुक्खं गतिं गता दुग्गताति आह ‘‘दुग्गतिगते’’ति. लोभज्झासया सत्ता लुद्धा मच्छरिनो लोभूपनिस्सयेन कम्मुना दुग्गता दुरुपेता होन्तीति आह ‘‘लोभनिस्सन्दयुत्तत्ता वा दलिद्दे अप्पन्नपाने’’ति.

उपचितन्ति फलावहभावेन कतं. यथा कतं हि कम्मं फलदानसमत्थं होति, तथा कतं उपचितं. चवमानेतिआदीहि दिब्बचक्खुकिच्चं वुत्तन्ति विसयमुखेन विसयीब्यापारमाह. पुरिमेहीति वा ‘‘दिब्बेन चक्खुना’’तिआदीनि पदानि सन्धाय वुत्तं. आदीहीति एत्थ -सद्दो लुत्तनिद्दिट्ठो . तस्मा ‘‘दिब्बेन…पे… पस्सती’’ति इमेहि, ‘‘चवमाने’’तिआदीहि च दिब्बचक्खुकिच्चं वुत्तन्ति अत्थो.

इमिना पन पदेनाति ‘‘यथाकम्मूपगे सत्ते पजानाती’’ति इमिना वाक्येन. इध भिक्खूति इमस्मिं सासने भिक्खु, दिब्बचक्खुञाणलाभीति अधिप्पायो. सो च दिब्बचक्खुञाणलाभी नेरयिके च सत्ते पच्चक्खतो दिस्वा ठितो. एवं मनसि करोतीति तेसं नेरयिकानं निरयसंवत्तनियस्स कम्मस्स ञातुकामतावसेन पादकज्झानं समापज्जित्वा वुट्ठाय परिकम्मवसेन मनसि करोति. किं नु खोतिआदि मनसिकारविधिदस्सनं. एवं पन परिकम्मं कत्वा पादकज्झानं समापज्जित्वा वुट्ठितस्स तं कम्मं आरम्मणं कत्वा आवज्जनं उप्पज्जति, तस्मिं निरुद्धे चत्तारि, पञ्च वा जवनानि जवन्तीतिआदि सब्बं वुत्तनयमेव. ‘‘विसुं परिकम्मं नाम नत्थी’’ति इदं पन दिब्बचक्खुञाणेन विना यथाकम्मूपगञाणस्स विसुं परिकम्मं नत्थीति अधिप्पायेन वुत्तं. एवञ्चेतं इच्छितब्बं, अञ्ञथा यथाकम्मूपगञाणस्स महग्गतभावो एव न सिया. देवानं दस्सनेपि एसेव नयो. नेरयिकदेवग्गहणं चेत्थ निदस्सनमत्तं दट्ठब्बं. आकङ्खमानो हि दिब्बचक्खुलाभी अञ्ञगतिकेसुपि एवं पटिपज्जतियेव. तथा हि वक्खति ‘‘अपायग्गहणेन तिरच्छानयोनिं दीपेती’’ति (विसुद्धि. २.४११), ‘‘सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हती’’ति (विसुद्धि. २.४११) च. तं निरयसंवत्तनियं कम्मं आरम्मणं एतस्साति तंकम्मारम्मणं. फारुसकवनादीसूति आदि-सद्देन चित्तलतावनादीनं सङ्गहो.

यथा चिमस्साति यथा च इमस्स यथाकम्मूपगञाणस्स विसुं परिकम्मं नत्थि, एवं अनागतंसञाणस्सपीति विसुं परिकम्माभावं निदस्सेति. तत्थ कारणमाह ‘‘दिब्बचक्खुपादकानेव हि इमानी’’ति. तत्रायमधिप्पायो – यथा दिब्बचक्खुलाभी निरयादिअभिमुखं आलोकं वड्ढेत्वा, नेरयिकादिके सत्ते दिस्वा तेहि पुब्बे आयूहितं निरयसंवत्तनियादिकं कम्मं तादिसेन समादानेन, तज्जेन च मनसिकारेन परिक्खते चित्ते याथावतो जानाति, एवं यस्स यस्स सत्तस्स समनन्तरा अनागतं अत्तभावं ञातुकामो तं तं ओदिस्स आलोकं वड्ढेत्वा तेन तेन अतीते, एतरहि वा आयूहितं तस्स निब्बत्तकं कम्मं यथाकम्मूपगञाणेन दिस्वा तेन निब्बत्तेतब्बं अनागतं अत्तभावं ञातुकामो तादिसेन समादानेन, तज्जेन च मनसिकारेन परिक्खते चित्ते याथावतो जानाति. एसेव नयो ततो परेसुपि अत्तभावेसु. एतं अनागतंसञाणं नाम. यस्मा एतं द्वयं दिब्बचक्खुञाणे सतियेव सिज्झति, नासति. तेन वुत्तं ‘‘इमानि दिब्बचक्खुना सहेव इज्झन्ती’’ति.

कायेन दुट्ठु चरितं, कायतो वा उप्पन्नं किलेसपूतिकत्ता दुट्ठं चरितं कायदुच्चरितन्ति एवं योजेतब्बो. कायोति चेत्थ चोपनकायो अधिप्पेतो. कायविञ्ञत्तिवसेन पवत्तं अकुसलं कायकम्मं कायदुच्चरितन्ति. इतरेसूति वचीमनोदुच्चरितेसु. यस्मिं सन्ताने कम्मं कतूपचितं, असतिस्स अन्तरुपच्छेदे विपाकारहभावस्स अविगच्छनतो सो तेन सहितोयेवाति वत्तब्बोति आह ‘‘समन्नागताति समङ्गीभूता’’ति. ‘‘अनत्थकामा हुत्वा’’ति एतेन मातापितरो विय पुत्तानं, आचरियुपज्झाया विय च निस्सितकानं अत्थकामा हुत्वा गरहका उपवादका न होन्तीति दस्सेति. गुणपरिधंसनेनाति विज्जमानानं गुणानं विद्धंसनेन, विनासनेनाति अत्थो. ननु च अन्तिमवत्थुनापि उपवादो गुणपरिधंसनमेवाति? सच्चमेतं. गुणाति पनेत्थ झानादिविसेसा उत्तरिमनुस्सधम्मा अधिप्पेताति सीलपरिधंसनं विसुं गहितं. तेनाह ‘‘नत्थि इमेसं समणधम्मो’’तिआदि. समणधम्मोति च सीलसंयमं सन्धाय वदति. जानं वाति यं उपवदति, तस्स अरियभावं जानन्तो वा. अजानं वाति अजानन्तो वा. जाननं अजाननं चेत्थ अप्पमाणं, अरियभावो एव पमाणं. तेनाह ‘‘उभयथापि अरियूपवादोव होती’’ति. ‘‘अरियो’’ति पन अजानतो अदुट्ठचित्तस्सेव तत्थ अरियगुणाभावं पवेदेन्तस्स गुणपरिधंसनं न होतीति तस्स अरियूपवादो नत्थीति वदन्ति. सतेकिच्छं पन होति खमापनेन, न अनन्तरियं विय अतेकिच्छं.

रुज्झतीति तुदति, दुक्खं वेदनं उप्पादेतीति अत्थो. न्ति तं थेरं, तं वा किरियं. जानन्तो एव थेरो ‘‘अत्थि ते, आवुसो, पतिट्ठा’’ति पुच्छि. इतरोपि सच्चाभिसमयो सासने पतिट्ठाति आह ‘‘सोतापन्नो अह’’न्ति. थेरो तं करुणायमानो ‘‘खीणासवो तया उपवदितो’’ति अत्तानं आविकासि.

सचे नवकतरा होन्ति तस्मिं विहारे भिक्खू. सम्मुखा अखमापेन्तेपीति पुरतो खमापने असम्भवन्तेपि. ‘‘अखमन्ते’’ति वा पाठो. तं सोतापन्नस्स वसेन वेदितब्बं.

परिनिब्बुतमञ्चट्ठानन्ति पूजाकरणट्ठानं सन्धायाह.

समादातब्बट्ठेन समादानानि, कम्मानि समादानानि येसं, ते कम्मसमादाना, मिच्छादिट्ठिवसेन कम्मसमादाना, हेतुअत्थं वा अन्तोगधं कत्वा मिच्छादिट्ठिवसेन परे कम्मेसु समादापका मिच्छादिट्ठिकम्मसमादाना. तयिममत्थं दस्सेन्तो ‘‘मिच्छादिट्ठिवसेना’’तिआदिमाह. सीलसम्पन्नोतिआदि परिपक्किन्द्रियस्स मग्गसमङ्गिनो वसेन वुत्तं. अग्गमग्गट्ठे पन वत्तब्बमेव नत्थि. अञ्ञन्ति अरहत्तं. एवंसम्पदन्ति यथा तं अवस्सम्भावी, एवमिदम्पीति अत्थो. तं वाचं अप्पहायातिआदीसु अरियूपवादं सन्धाय ‘‘पुन एवरूपिं वाचं न वक्खामी’’ति वदन्तो वाचं पजहति नाम, ‘‘पुन एवरूपं चित्तं न उप्पादेस्सामी’’ति चिन्तेन्तो चित्तं पजहति नाम, ‘‘पुन एवरूपिं दिट्ठिं न गण्हिस्सामी’’ति पजहन्तो दिट्ठिं पजहति नाम, तथा अकरोन्तो नेव पजहति, न पटिनिस्सज्जति. यथाभतंनिक्खित्तो, एवं निरयेति यथा निरयपालेहि आहरित्वा निरये ठपितो, एवं निरये ठपितोयेवाति अत्थो. मिच्छादिट्ठिवसेन अकत्तब्बं नाम पापं नत्थि, यतो संसारखाणुभावोपि नाम होतीति आह ‘‘मिच्छादिट्ठिपरमानि, भिक्खवे, वज्जानी’’ति.

‘‘उच्छिन्नभवनेत्तिको, भिक्खवे, तथागतस्स कायो तिट्ठति, अयञ्चेव कायो, बहिद्धा च नामरूप’’न्ति (दी. नि. १.१४७) एवमादीसु विय इध काय-सद्दो खन्धपञ्चकविसयोति आह ‘‘कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा’’ति. अवीतरागस्स मरणतो परं नाम भवन्तरूपादानमेवाति आह ‘‘परं मरणाति तदनन्तरं अभिनिब्बत्तिक्खन्धग्गहणे’’ति. येन तिट्ठति, तस्स उपच्छेदेनेव कायो भिज्जतीति आह ‘‘कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा’’ति.

एति इमस्मा सुखन्ति अयो, पुञ्ञन्ति आह ‘‘पुञ्ञसम्मता अया’’ति. अयन्ति एतस्मा सुखानीति आयो, पुञ्ञकम्मादिसुखसाधनं. तेनाह ‘‘सुखानं वा आयस्स अभावा’’ति. इयति अस्सादियतीति अयो, अस्सादोति आह ‘‘अस्सादसञ्ञितो अयो’’ति.

नागराजादीनन्ति आदि-सद्देन सुपण्णादीनं सङ्गहो. असुरसदिसन्ति पेतासुरसदिसं. सोति असुरकायो. सब्बसमुस्सयेहीति सब्बेहि सम्पत्तिसमुस्सयेहि. वुत्तविपरियायेनाति ‘‘सुट्ठु चरितं, सोभनं वा चरितं अनवज्जत्ता’’तिआदिना ‘‘कायदुच्चरितेना’’तिआदीनं पदानं वुत्तस्स अत्थस्स विपरियायेन.

निगमनवचनं वुत्तस्सेवत्थस्स पुन वचनन्ति कत्वा. अयमेत्थ सङ्खेपत्थोति ‘‘दिब्बेन चक्खुना…पे… पस्सती’’ति एत्थ अयं यथावुत्तो सङ्खेपत्थो.

४१२. कसिणारम्मणन्ति अट्ठन्नम्पि कसिणानं वसेन कसिणारम्मणं. सब्बाकारेनाति ‘‘चुद्दसविधेन चित्तपरिदमनेन अट्ठङ्गसमन्नागमेन भूमिपादपदमूलसम्पादनेना’’ति इमिना सब्बप्पकारेन. अभिनीहारक्खमं दिब्बचक्खुञाणाभिमुखं पेसनारहं पेसनयोग्गं कत्वा. आसन्नं कातब्बन्ति दिब्बचक्खुञाणुप्पत्तिया समीपभूतं कातब्बं. तत्थ उपचारज्झानं पगुणतरं कत्वा आरम्मणञ्च वड्ढेतब्बं. तेनाह ‘‘उपचारज्झानगोचरं कत्वावड्ढेत्वा ठपेतब्ब’’न्ति. तत्थाति तस्मिं वड्ढिते कसिणारम्मणे. अप्पनाति झानवसेन अप्पना. न हि अकतपरिकम्मस्स अभिञ्ञावसेन अप्पना इज्झति. तेनाह ‘‘पादकज्झाननिस्सयं होती’’ति, पादकज्झानारम्मणं होतीति अत्थो. न परिकम्मनिस्सयन्ति परिकम्मस्स तं कसिणारम्मणं अपस्सयो न होति. तथा सति रूपदस्सनं न सिया. इमेसूति यथावुत्तेसु तेजोकसिणादीसु तीसु कसिणेसु. उप्पादेत्वाति उपचारज्झानुप्पादनेन उप्पादेत्वा. उपचारज्झानपवत्तिया हि सद्धिं पटिभागनिमित्तुप्पत्ति. तत्थाति कसिणनिद्देसे.

अन्तोयेव रूपगतं पस्सितब्बं न बहिद्धा विक्खेपापत्तिहेतुभावतो. परिकम्मस्स वारो अतिक्कमतीति इध परिकम्मं नाम यथावुत्तकसिणारम्मणं उपचारज्झानं, तं रूपगतं पस्सतो न पवत्तति. कसिणालोकवसेन च रूपगतदस्सनं, कसिणालोको च परिकम्मवसेनाति तदुभयम्पि परिकम्मस्स अप्पवत्तिया न होति. तेनाह ‘‘ततो आलोको अन्तरधायति, तस्मिं अन्तरहिते रूपगतम्पि न दिस्सती’’ति. रूपगतं पस्सतो परिकम्मस्स वारो अतिक्कमति, परिकम्ममतिक्कन्तस्स कसिणारम्मणं ञाणं न होतीति रूपगतं न दिस्सति, कथं पन पटिपज्जितब्बन्ति आह ‘‘अथानेना’’तिआदि. एवं अनुक्कमेनाति पुनप्पुनं पादकज्झानं समापज्जित्वा ततो ततो वुट्ठाय अभिण्हं आलोकस्स फरणवसेन आलोको थामगतो होति चिरट्ठायी. तथा च सति तत्थ सुचिरम्पि रूपगतं पस्सतेव. तेन वुत्तं ‘‘एत्थ आलोको…पे… होती’’ति.

स्वायमत्थो तिणुक्कूपमाय विभावेतब्बोति दस्सेन्तो आह ‘‘रत्तिं तिणुक्काया’’तिआदि. तत्थ पुनप्पुनं पवेसनन्ति पुनप्पुनं पादकज्झानसमापज्जनं. थामगतालोकस्सयथापरिच्छेदेन ठानन्ति यत्तकं ठानं परिच्छिन्दित्वा कसिणं वड्ढितं, थामगतस्स आलोकस्स तत्तकं फरित्वा अवट्ठानं.

अनापाथगतन्ति आपाथगमनयोग्यस्स वसेन वुत्तं. अन्तोकुच्छिगतादि पन तदभावतो तेन विसेसितब्बमेव. तदेवाति दिब्बचक्खुमेव . एत्थाति एतेसु रूपमारब्भ पवत्तचित्तेसु. रूपदस्सनसमत्थन्ति रूपं सभावतो विभावनसमत्थं चक्खुविञ्ञाणं विय. पुब्बभागचित्तानीति आवज्जनपरिकम्मसङ्खातानि पुब्बभागचित्तानि. तानि हि आरम्मणं करोन्तानिपि न याथावतो तं विभावेत्वा पवत्तन्ति आवज्जनसम्पटिच्छनचित्तानि विय.

तं पनेतं दिब्बचक्खु. परिपन्थोति अन्तरायिको. झानविब्भन्तकोति झानुम्मत्तको झानभावनामुखेन उम्मादप्पत्तो. अप्पमत्तेन भवितब्बन्ति ‘‘दिब्बचक्खु मया अधिगत’’न्ति सन्तोसं अनापज्जित्वा विपस्सनानुयोगवसेन वा सच्चाभिसमयवसेन वा अप्पमत्तेन भवितब्बं.

‘‘एवं पस्सितुकामेना’’तिआदिना दिब्बचक्खुस्स नानावज्जनपरिकम्मञ्चेव दिब्बचक्खुञाणञ्च दस्सितं, न तस्स उप्पत्तिक्कमोति तं दस्सेतुं ‘‘तत्राय’’न्तिआदि वुत्तं. तं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेव.

चुतूपपातञाणकथावण्णना निट्ठिता.

पकिण्णककथावण्णना

४१३. इतीति एवं वुत्तप्पकारेनाति अत्थो. तेन ‘‘सो एवं समाहिते चित्ते’’तिआदिना (दी. नि. १.२४४-२४५; म. नि. १.३८४, ४३१-४३३; पारा. १२-१४) यथादस्सितपाळिगतिं, तस्सा अत्थविवरणनयञ्च पच्चामसति. सच्चेसु विय अरियसच्चानि खन्धेसु उपादानक्खन्धा अन्तोगधा. तदुभये च सभावतो, समुदयतो, अत्थङ्गमतो, अस्सादतो, आदीनवतो, निस्सरणतो च यथाभूतं सयम्भुञाणेन अवेदि अञ्ञासि पटिविज्झि पवेदेसि वाति सातिसयेन पञ्चक्खन्धावबोधेन भगवाव थोमेतब्बोति आह ‘‘पञ्चक्खन्धविदू’’ति. ञत्वा विञ्ञेय्याति सम्बन्धो. तासूति पञ्चसु अभिञ्ञासु. तग्गहणेनेव च परिभण्डञाणानं गहितत्ता ‘‘पञ्चा’’ति वुत्तं. तेनाह ‘‘एतासु ही’’तिआदि.

तत्थ परिभण्डञाणानीति परिवारञाणानि. यथा हि सिनेरुस्स परिवारट्ठानानि यानि तंसिद्धिया सिद्धानि मेखलट्ठानानि परिभण्डानीति वुच्चन्ति, एवं इमानिपि दिब्बचक्खुसिद्धिया सिद्धानि तस्स परिभण्डानीति वुत्तानि. इधागतानीति एत्थ इधाति यथादस्सितानि सुत्तपदानि सन्धाय वुत्तं. ततो अञ्ञेसु पन सामञ्ञफलादीसु मनोमयञाणम्पि विसुं अभिञ्ञाञाणभावेन आगतं.

‘‘तेसू’’ति इदं पच्चामसनं किं तिकानं, उदाहु आरम्मणानन्ति? किञ्चेत्थ यदि तिकानं, तदयुत्तं. न हि तिकेसु अभिञ्ञाञाणानि पवत्तन्ति. अथ आरम्मणानं, तम्पि अयुत्तं. न हि अञ्ञं उद्दिसित्वा अञ्ञस्स पच्चामसनं युत्तन्ति. यथा इच्छति, तथा भवतु ताव तिकानं, ननु वुत्तं ‘‘न हि तिकेसु अभिञ्ञाञाणानि पवत्तन्ती’’ति? नायं विरोधो तिकवोहारेन आरम्मणानंयेव गय्हमानत्ता. अथ वा पन होतु आरम्मणानं, ननु वुत्तं ‘‘न हि अञ्ञं उद्दिसित्वा अञ्ञस्स पच्चामसनं युत्त’’न्ति? अयम्पि न दोसो यथावुत्तकारणेनेवाति.

४१४. असतिपि वत्थुभेदे भूमिकालसन्तानभेदवसेन भिन्नेसु सत्तसु आरम्मणेसु. तिकवसेन हेस भेदो गहितो. इद्धिविधञाणस्स मग्गारम्मणताय अभावतो इध मग्गारम्मणतिको न लब्भति. न्ति इद्धिविधञाणं. कायं चित्तसन्निस्सितं कत्वातिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. उपयोगलद्धन्ति लद्धउपयोगवचनं. दुतियाविभत्तिवसेन वुत्तं ‘‘कायं परिणामेती’’ति. तेनाह ‘‘रूपकायारम्मणतो’’ति, रूपकायस्स वण्णारम्मणतोति अत्थो.

तदेव चित्तन्ति यदेव कायवसेन चित्तपरिणामने वुत्तं पादकज्झानचित्तं, तदेव. रामगामे चेतियं ठपेत्वा सेसेसु सत्तसु चेतियेसु धातुयो इद्धिया आहरित्वा राजगहे भूमिघरमण्डपे कतं महाधातुनिधानं. ‘‘इमे गन्धा’’तिआदिना पच्चुप्पन्ने गन्धादिके गहेत्वापि असुस्सनादिविसेसयुत्तं अनागतमेव नेसं रूपं अधिट्ठानचित्तस्स आरम्मणं होति अनागताधिट्ठानत्ता. वत्तनियसेनासनं नाम विञ्झाटवियं विहारो. दधिरसन्ति दधिमण्डो, तं अधिट्ठहन्तस्स अनागतं दधिवण्णं आरम्मणं होति. पच्चुप्पन्नारम्मणं होति पच्चुप्पन्नस्स रूपकायस्स आरम्मणकरणतो.

सकायचित्तानन्ति अत्तनो कायस्स, चित्तस्स च.

४१५. सद्दो च परित्तो सब्बस्स रूपस्स कामावचरभावतो. विज्जमानमेवाति वत्तमानंयेव.

४१६. सोतापन्नस्सचित्तन्ति सोतापन्नस्स आवेणिकं चित्तं. सकदागामिस्सातिआदीसुपि एसेव नयो. याव अरहतो नेतब्बन्ति ‘‘सकदागामी अनागामिनो चित्तं न जानाति, अनागामी अरहतो’’ति एवं नेतब्बं. सब्बेसन्ति सब्बेसं अरियानं जानाति, को पन वादो अनरियानं. अञ्ञोपि च उपरिमो अनागामिआदि हेट्ठिमस्स सकदागामिआदिकस्स चित्तं जानातीति सम्बन्धो.

अतीतस्स, अनागतस्स च परस्स चित्तस्स जाननं सम्भवति, पच्चुप्पन्नस्स पन न सम्भवतीति अधिप्पायेन पुच्छति ‘‘कथं पच्चुप्पन्नं आरम्मणं होती’’ति. इतरो यत्थ सम्भवति, तंदस्सनत्थं पच्चुप्पन्नं ताव विभजित्वा दस्सेन्तो ‘‘पच्चुप्पन्नं नाम तिविध’’न्तिआदिमाह. तत्थ उप्पादट्ठितिभङ्गप्पत्तन्ति उप्पादं, ठितिं, भङ्गञ्च पत्तं, खणत्तयपरियापन्नन्ति अत्थो. एत्थन्तरे एकद्वेसन्ततिवारा वेदितब्बाति एत्थन्तरे पवत्ता रूपसन्ततिवारा एकद्वेसन्ततिवारा नामाति वेदितब्बाति अत्थो. आलोकट्ठानतो ओवरकं पविट्ठस्स पगेव तत्थ निसिन्नस्स विय याव रूपगतं पाकटं होति. तत्थ उपड्ढवेला अविभूतवारा, उपड्ढवेला विभूतवारा, तदुभयं गहेत्वा ‘‘द्वे सन्ततिवारा’’ति वुत्तं. तयिदं न सब्बसाधारणं, एकच्चस्स सीघम्पि पाकटं होतीति ‘‘एकद्वेसन्ततिवारा’’ति एकग्गहणम्पि कतं, अतिपरित्तसभावउतुआदिसमुट्ठाना वा एकद्वेसन्ततिवारा वेदितब्बा.

तीरे अक्कन्तउदकलेखा नाम कालुस्सियं गता तीरसमीपे उदकराजि. याव न विप्पसीदतीति कालुस्सियविगमेन याव विप्पसन्ना न होति. केचि पन ‘‘अतिन्ते तीरे अल्लपादेन अक्कन्ते याव पादे उदकलेखा न विप्पसीदति, न संसीदति, न वूपसम्मती’’ति एवमेत्थ अत्थं वदन्ति. ते पनेते किरियाभेदेन वुत्ता कालविसेसा, न अञ्ञमञ्ञं समसमा, ऊनाधिकभागवन्तोव दट्ठब्बा. द्वे तयो जवनवारा कामावचरजवनवसेन वेदितब्बा, न इतरजवनवसेन. न हि ते परिमितकाला, अनन्तरा पवत्तभवङ्गादयोपि तदन्तोगधाव दट्ठब्बा. तदुभयन्ति रूपारूपसन्ततिद्वयं.

एकभवपरिच्छिन्नन्ति पटिसन्धिचुतिपरिच्छिन्नं. एकभवपरियापन्नं धम्मजातं एतरहीति वत्तब्बं अद्धापच्चुप्पन्नं नाम. मनोति ससम्पयुत्तं विञ्ञाणमाह. धम्माति आरम्मणधम्मा. मनोति वा मनायतनं. धम्माति वेदनादयो अरूपक्खन्धा. उभयमेतं पच्चुप्पन्नन्ति अद्धापच्चुप्पन्नं होन्तं एतं उभयं होतीति अत्थो. विञ्ञाणन्ति निकन्तिविञ्ञाणं. तञ्हि तस्मिं पच्चुप्पन्ने छन्दरागवसेन पटिबद्धं होति. अभिनन्दतीति तण्हादिट्ठाभिनन्दनाहि अभिनन्दति. तथाभूतो च वत्थुपरिञ्ञाय अभावतो तेसु पच्चुप्पन्नेसु धम्मेसु संहीरति तण्हादिट्ठीहि आकड्ढीयति. एत्थ च द्वादसायतनानं ‘‘एतं पच्चुप्पन्न’’न्ति (म. नि. ३.२८४) आगतत्ता तत्थ पवत्तो छन्दरागो अद्धापच्चुप्पन्नारम्मणो, न खणपच्चुप्पन्नारम्मणोति विञ्ञायतीति दस्सेन्तो ‘‘यं सन्धाय भद्देकरत्तसुत्ते…पे… संहीरतीति वुत्त’’न्ति आह. ‘‘पच्चुप्पन्नञ्च यो धम्मं, तत्थ तत्थ विपस्सती’’ति (म. नि. ३.२७२, २८५) एत्थापि विपस्सनाचित्तं खणपच्चुप्पन्नं, विपस्सितब्बधम्मा अद्धापच्चुप्पन्नाति गहेतब्बं. अञ्ञथा विपस्सनाव न सम्भवेय्य. ‘‘खणपच्चुप्पन्नं पाळियं आगत’’न्ति न वुत्तं तस्स वसेन आरम्मणकरणस्स अट्ठकथायं अनागतत्ता.

केचीति अभयगिरिवासिनो. एकक्खणे चित्तं उप्पज्जतीति इद्धिचित्तस्स उप्पत्तिसमकालमेव परचित्तस्सपि उप्पत्तिसम्भवतोति युत्तिदस्सनं. यथा आकासेतिआदि सदिसूदाहरणं. तं पन तेसं वचनं अयुत्तं. कस्मा? मग्गफलवीथितो अञ्ञत्थ अनिट्ठे ठाने आवज्जनजवनानं नानारम्मणभावप्पत्तिदोसतोति युत्तिवचनं.

यदि एवं कथं चेतोपरियञाणं पच्चुप्पन्नारम्मणं होतीति आह ‘‘सन्ततिपच्चुप्पन्नं पना’’तिआदि . अद्धापच्चुप्पन्नं पन जवनवारेन दीपेतब्बं, न सकलेन पच्चुप्पन्नद्धुनाति अधिप्पायो.

तत्रायं दीपनातिआदि जवनवारस्स अद्धापच्चुप्पन्नभावदीपनमुखेन इद्धिचित्तस्स पवत्तिआकारदीपनं. इतरानीति आवज्जनपरिकम्मचित्तानि. एत्थ च ‘‘केची’’ति यदिपि अभयगिरिवासिनो अधिप्पेता, ते पन चित्तस्स ठितिक्खणं न इच्छन्तीति ‘‘ठितिक्खणे वा पटिविज्झती’’ति न वत्तब्बं सिया. तथा ये ‘‘इद्धिमस्स च परस्स च एकक्खणे चित्तं उप्पज्जती’’ति वदन्ति, तेसं ‘‘ठितिक्खणे वा भङ्गक्खणे वा पटिविज्झती’’ति वचनं न समेति. न हि तस्मिं खणद्वये उप्पज्जमानं परचित्तेन सह एकक्खणे उप्पज्जति नामाति. ठितिभङ्गक्खणेसु च उप्पज्जमानं एकदेसं पच्चुप्पन्नारम्मणं, एकदेसं अतीतारम्मणं आपज्जति. यञ्च वुत्तं ‘‘परस्स चित्तं जानिस्सामीति रासिवसेन महाजनस्स चित्ते आवज्जिते’’ति, एत्थ च महाजनो अत्थतो परे अनेकपुग्गलाति ‘‘परेसं चित्तं जानिस्सामी’’ति आवज्जनप्पवत्ति वत्तब्बा सिया. अथापि परस्साति महाजनस्साति अत्थो सम्भवेय्य, तथापि तस्स एकपुग्गलस्सेव वा चित्तरासिं आवज्जित्वा एकस्स पटिविज्झनं अयुत्तं. न हि रासिआवज्जनं एकदेसावज्जनं होतीति, तस्मा तेहि ‘‘महाजनस्स चित्ते आवज्जिते’’तिआदि न वत्तब्बं.

यं पन ते वदन्ति ‘‘यस्मा इद्धिमस्स च परस्स च एकक्खणे चित्तं उप्पज्जती’’ति. तत्थायं अधिप्पायो युत्तो सिया, चेतोपरियञाणलाभी परस्स चित्तं ञातुकामो पादकज्झानं समापज्जित्वा वुट्ठाय अतीतादिविभागं अकत्वा चित्तसामञ्ञेन ‘‘इमस्स चित्तं जानामि, इमस्स चित्तं जानामी’’ति परिकम्मं कत्वा पुन पादकज्झानं समापज्जित्वा वुट्ठाय सामञ्ञेनेव चित्तं आवज्जित्वा तिण्णं, चतुन्नं वा परिकम्मानं अनन्तरा चेतोपरियञाणेन परचित्तं पटिविज्झति विभावेति रूपं विय दिब्बचक्खुना. ततो परं पन कामावचरचित्तेहि सरागादिववत्थानं होति नीलादिववत्थानं विय. तत्थ दिब्बचक्खुना दिट्ठहदयवत्थुरूपस्स सत्तस्स अभिमुखीभूतस्स चित्तसामञ्ञेन चित्तं आवज्जयमानं आवज्जनं अभिमुखीभूतं विज्जमानं चित्तं आरम्मणं कत्वा चित्तं आवज्जेति. परिकम्मानि च तं तं विज्जमानं चित्तं चित्तसामञ्ञेनेव आरम्मणं कत्वा चित्तजाननपरिकम्मानि हुत्वा पवत्तन्ति. चेतोपरियञाणं पन विज्जमानं चित्तं पटिविज्झन्तं विभावेन्तं तेन सह एकक्खणे एव उप्पज्जति.

तत्थ यस्मा सन्तानस्स सन्तानग्गहणतो एकत्तवसेन आवज्जनादीनि ‘‘चित्त’’न्त्वेव पवत्तानि. तञ्च चित्तमेव, यं चेतोपरियञाणेन विभावितं. तस्मा समानाकारप्पवत्तितो न अनिट्ठे मग्गफलवीथितो अञ्ञस्मिं ठाने नानारम्मणता आवज्जनजवनानं होति. पच्चुप्पन्नारम्मणञ्च परिकम्मं पच्चुप्पन्नारम्मणस्स चेतोपरियञाणस्स आसेवनपच्चयेन पच्चयोति सिद्धं होति. अतीतत्तिको च एवं उपपन्नो होति. अञ्ञथा सन्ततिपच्चुप्पन्ने, अद्धापच्चुप्पन्ने च ‘‘पच्चुप्पन्न’’न्ति इध वुच्चमाने अतीतानागतानञ्च पच्चुप्पन्नता आपज्जेय्य. तथा च सति ‘‘पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’ति वत्तब्बं सिया, न च तं वुत्तं. ‘‘अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. पुरिमा पुरिमा अतीता खन्धा पच्छिमानं पच्छिमानं पच्चुप्पन्नानं खन्धानं अनन्तर …पे… अनुलोमं गोत्रभुस्सा’’तिआदि वचनतो (पट्ठा. २.१८.५) न अद्धासन्ततिपच्चुप्पन्नेस्वेव च अनन्तरातीता चत्तारो खन्धा अतीताति विञ्ञायन्ति. न च अभिधम्ममातिकायं (ध. स. तिकमातिका १८-१९) आगतस्स पच्चुप्पन्नपदस्स अद्धासन्ततिपच्चुप्पन्नपदत्थता कत्थचि पाळियं वुत्ता. तस्मा तेहि इद्धिमस्स च परस्स च एकक्खणे चित्तुप्पत्तिया चेतोपरियञाणस्स पच्चुप्पन्नारम्मणता वुत्ता. यदा पन ‘‘यं इमस्स चित्तं पवत्तं, तं जानामि. यं भविस्सति, तं जानामी’’ति वा आभोगं कत्वा पादकज्झानसमापज्जनादीनि करोति, तदा आवज्जनपरिकम्मानि, चेतोपरियञाणञ्च अतीतानागतारम्मणानेव होन्ति आवज्जनेनेव विभागस्स कतत्ता.

ये पन ‘‘इद्धिमा परस्स चित्तं जानितुकामो आवज्जेति, आवज्जनं खणपच्चुप्पन्नं आरम्मणं कत्वा तेनेव सह निरुज्झति. ततो चत्तारि, पञ्च वा जवनानि, येसं पच्छिमं इद्धिचित्तं, सेसानि कामावचरानि, तेसं सब्बेसम्पि तदेव निरुद्धं चित्तं आरम्मणं होति, न च तानि नानारम्मणानि होन्ति अद्धानवसेन पच्चुप्पन्नारम्मणत्ता’’ति इदं वचनं निस्साय ‘‘आवज्जनजवनानं पच्चुप्पन्नातीतारम्मणभावेपि नानारम्मणताभावो विय एकद्वितिचतुपञ्चचित्तक्खणानागतेसुपि चित्तेसु आवज्जितेसु आवज्जनजवनानं यथासम्भवं अनागतपच्चुप्पन्नातीतारम्मणभावेपि नानारम्मणता न सिया. तेन चतुपञ्चचित्तक्खणानागते आवज्जिते अनागतारम्मणपरिकम्मानन्तरं खणपच्चुप्पन्नारम्मणं चेतोपरियञाणं सिद्ध’’न्ति वदन्ति. तेसं वादो ‘‘अनागतारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो, पच्चुप्पन्नारम्मणो धम्मो अतीतारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो’’ति इमेसं पञ्हानं अनुद्धटत्ता, गणनाय च ‘‘आसेवने तीणी’’ति (पट्ठा. २.१९.३९) वुत्तत्ता न सिज्झति. न हि कुसलकिरियामहग्गतं अनासेवनं अत्थीति. एतस्स च वादस्स निस्सयभावो आवज्जनजवनानं खणपच्चुप्पन्ननिरुद्धारम्मणतावचनस्स न सिज्झति, ‘‘यं पवत्तं, पवत्तिस्सति चा’’ति विसेसं अकत्वा गहणे आवज्जनस्स अनागतग्गहणाभावं, तदभावा जवनानम्पि वत्तमानग्गहणाभावञ्च सन्धायेव तस्स वुत्तत्ता. तदा हि भवङ्गचलनानन्तरं अभिमुखीभूतमेव चित्तं आरब्भ आवज्जना पवत्ततीति जाननचित्तस्सपि वत्तमानारम्मणभावे आवज्जनजाननचित्तानं सहट्ठानदोसापत्तिया, रासिएकदेसावज्जनपटिवेधे सम्पत्तसम्पत्तावज्जनजानने च अनिट्ठे ठाने आवज्जनजवनानं नानारम्मणभावदोसापत्तिया च यं वुत्तं ‘‘खणपच्चुप्पन्नं चित्तं चेतोपरियञाणस्स आरम्मणं होती’’ति, तं अयुत्तन्ति पटिक्खिपित्वा यथावुत्तदोसापत्तिं, कालवसेन च अद्धासन्ततिपच्चुप्पन्नारम्मणत्ता नानारम्मणताभावं दिस्वा आवज्जनजवनानं वत्तमानतं निरुद्धारम्मणभावो वुत्तोति. तम्पि वचनं पुरिमवादिनो नानुजानेय्युं. तस्मिं हि सति ‘‘आवज्जना कुसलान’’न्तिआदीसु (पट्ठा १.१.४१७) विय अञ्ञपदसङ्गहितस्स अनन्तरपच्चयविधानतो ‘‘पच्चुप्पन्नारम्मणआवज्जना अतीतारम्मणानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति च वत्तब्बं सिया, न च वुत्तन्ति.

कस्मा पनेवं चेतोपरियञाणस्स पच्चुप्पन्नारम्मणता विचारिता, ननु ‘‘अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स, अनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१८.२) एतेसं विभङ्गेसु ‘‘अतीता खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो, अनागता खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति, उप्पन्नत्तिके च ‘‘अनुप्पन्ना खन्धा उप्पादिनो खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१७.३) चेतोपरियञाणग्गहणं कत्वा ‘‘पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्सा’’ति (पट्ठा. २.१८.३) एतस्स विभङ्गे ‘‘पच्चुप्पन्ना खन्धा इद्धिविधञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१८.३), उप्पन्नत्तिके च ‘‘उप्पन्ना खन्धा इद्धिविधञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१७.२) एत्तकस्सेव वुत्तत्ता पच्चुप्पन्ने चित्ते चेतोपरियञाणं नप्पवत्ततीति विञ्ञायति. यदि हि पवत्तेय्य, पुरिमेसु विय इतरेसु च चेतोपरियञाणग्गहणं कत्तब्बं सियाति? सच्चं कत्तब्बं, नयदस्सनवसेन पन तं संखित्तन्ति अञ्ञाय पाळिया विञ्ञायति.

‘‘अतीतारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, अनागतारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स, पच्चुप्पन्नारम्मणो धम्मो पच्चुप्पन्नारम्मणस्सा’’ति (पट्ठा. २.१९.२०-२२) एतेसं हि विभङ्गेसु ‘‘चेतोपरियञाणेन अतीतारम्मणपच्चुप्पन्नचित्तसमङ्गिस्स चित्तं जानाति, अतीतारम्मणा पच्चुप्पन्ना खन्धा चेतोपरियञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो, चेतोपरियञाणेन अनागतारम्मणपच्चुप्पन्नचित्तसमङ्गिस्स चित्तं जानाति, अनागतारम्मणा पच्चुप्पन्ना खन्धा चेतोपरियञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो, चेतोपरियञाणेन पच्चुप्पन्नारम्मणपच्चुप्पन्नचित्तसमङ्गिस्स चित्तं जानाति, पच्चुप्पन्नारम्मणा पच्चुप्पन्ना खन्धा चेतोपरियञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१९.२०-२२) चेतोपरियञाणस्स पच्चुप्पन्नारम्मणे पवत्ति वुत्ताति. तेनेवायं विचारणा कताति वेदितब्बा.

४१७. तेसन्ति तेसु द्वीसु ञाणेसूति निद्धारणे सामिवचनं. चित्तमेव आरम्मणं चेतोपरियञाणत्ताति अधिप्पायो. तेनाह ‘‘अञ्ञं खन्धं वा खन्धप्पटिबद्धं वा न जानाती’’ति. तत्थ खन्धप्पटिबद्धं नामगोत्तादि. यदि एवं कथं मग्गारम्मणन्ति आह ‘‘मग्गसम्पयुत्तचित्तारम्मणत्ता पन परियायतो मग्गारम्मणन्ति वुत्त’’न्ति. चेतनामत्तमेव आरम्मणं, तथा हि तं ‘‘यथाकम्मूपगञाण’’न्ति वुच्चतीति अधिप्पायो. खन्धप्पटिबद्धेसूति एत्थ निब्बानम्पि खन्धप्पटिबद्धमेव. खन्धेहि विसयीकतत्ताति वदन्ति. तथा हि वुत्तं अट्ठसालिनियं ‘‘अतीते बुद्धा मग्गं भावयिंसु, फलं सच्छाकंसु, अनुपादिसेसाय निब्बानधातुया परिनिब्बायिंसूति छिन्नवटुमकानुस्सरणवसेन मग्गफलनिब्बानपच्चवेक्खणतोपि अप्पमाणारम्मण’’न्ति (ध. स. अट्ठ. १४२१). तत्थ मग्गफलपच्चवेक्खणानि ताव पुब्बेनिवासानुस्सतिञाणेन मग्गफलेसु ञाणेसु पवत्तन्ति. निब्बानपच्चवेक्खणञ्च निब्बानारम्मणेसु अप्पमाणधम्मेसु ञाणेसूति मग्गादिपच्चवेक्खणानि पुब्बेनिवासानुस्सतिञाणस्स अप्पमाणारम्मणतं साधेन्तीति वेदितब्बानि. ‘‘अप्पमाणा खन्धा पुब्बेनिवासानुस्सतिञाणस्स आरम्मणपच्चयेन पच्चयो’’इच्चेव (पट्ठा. ९.१२.५८) हि वुत्तं, न वुत्तं ‘‘निब्बान’’न्ति. तस्मा पुब्बेनिवासञाणेन एव मग्गफलपच्चवेक्खणकिच्चे वुच्चमानेपि निब्बानपच्चवेक्खणता न सक्का वत्तुं. अट्ठकथायं पन निब्बानारम्मणता निदस्सिता.

कुसलाखन्धाति इद्धिविधपुब्बेनिवासानागतंसञाणापेक्खो बहुवचननिद्देसो, न चेतोपरिययथाकम्मूपगञाणापेक्खाति तेसं चतुक्खन्धारम्मणभावस्स असाधकोति चे? न, अञ्ञत्थ ‘‘अवितक्कविचारमत्ता खन्धा च विचारो च चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.६.७२), ‘‘सवितक्कसविचारा खन्धा च वितक्को च चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.६.७३) च वुत्तत्ता चेतोपरियञाणापेक्खापि बहुवचननिद्देसोति इमस्स अत्थस्स सिद्धितो. एवम्पि यथाकम्मूपगञाणस्स ‘‘अवितक्कविचारमत्ता खन्धा च विचारो चा’’तिआदीसु अवुत्तत्ता चतुक्खन्धारम्मणता न सिज्झतीति? न, तत्थ अवचनस्स अञ्ञकारणत्ता. यथाकम्मूपगञाणेन हि कम्मसंसट्ठा चत्तारो खन्धा कम्ममुखेन गय्हति. तञ्हि यथा चेतोपरियञाणं पुरिमपरिकम्मवसेन अवितक्कादिविभागं, सरागादिविभागञ्च चित्तं विभावेति, न एवं विभागं विभावेति. कम्मवसेनेव पन समुदायं विभावेति, तस्मा ‘‘अवितक्कविचारमत्ता खन्धा च विचारो चा’’तिआदिके विभागकरणे तं न वुत्तं, न चतुक्खन्धानारम्मणतोति. इदं पनस्स अकारणन्ति केचि. तत्थापि ‘‘पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स अनागतंसञाणस्सा’’ति पठन्ति एव. न हि तं कुसलाकुसलविभागं विय सवितक्कादिविभागं कम्मं विभावेतुं असमत्थं. दुच्चरितसुचरितविभावनम्पि हि लोभादिअलोभादिसम्पयोगविभागविसेसविभावनं होतीति.

‘‘पुब्बेनिवासानुस्सतिञाणं नामगोत्तानुस्सरणकाले न वत्तब्बारम्मण’’न्ति एत्तकमेव अट्ठकथायं वुत्तं. नामगोत्तं पन खन्धूपनिबन्धो सम्मुतिसिद्धो ब्यञ्जनत्थो, न ब्यञ्जनन्ति. अयमेत्थ अम्हाकं खन्तीति आचरियस्सायं अत्तनो मति. यं पन वुत्तं ‘‘न ब्यञ्जन’’न्ति, तस्स समत्थनं ‘‘ब्यञ्जनञ्ही’’तिआदि.

४१९. कामावचरेनिब्बत्तिस्सतीति निब्बत्तिक्खन्धजाननमाह.

४२०. एत्थाति एतस्मिं अज्झत्तारम्मणत्तिकवसेन अभिञ्ञाञाणानं, आरम्मणविचारे. ‘‘अज्झत्तारम्मणञ्चेव बहिद्धारम्मणञ्चा’’ति एकज्झं गहेत्वा यं वुत्तं पोराणट्ठकथायं, तं ‘‘कालेन…पे… होतियेवा’’ति इमिना अधिप्पायेन वुत्तन्ति अत्थो. न हि अज्झत्तबहिद्धा नाम विसुं एकं अत्थि, नापि तं एकज्झं आरम्मणं करीयतीति. यदि एवं तिको एव न पूरति पदद्वयासङ्गहितस्स ततियस्स अत्थन्तरस्स अभावतो, न, पकारभेदविसयत्ता तिकनिद्देसस्स. तथा हि अट्ठकथायं ‘‘ते एव तिप्पकारेपि धम्मे’’ति वुत्तं. ते एव अज्झत्तादिवसेन तिविधेपि धम्मेति अत्थो. एत्थ हि ‘‘ते एव धम्मे’’ति अवत्वा ‘‘तिप्पकारे’’ति वचनं पकारभेदनिबन्धना अयं तिकदेसनाति दस्सनत्थं. यथा हि कुसलत्तिकादीनं देसना यथारहं धम्मानं जातिसम्पयोगप्पहानसिक्खाभूमिआरम्मणप्पभेदनियमकालादिभेदनिबन्धना, न एवमयं जातिआदिभेदनिबन्धना, नापि सनिदस्सनत्तिकहेतुदुकादिदेसना विय सभावादिभेदनिबन्धना, अथ खो पकारभेदनिबन्धना. पञ्चेव हि खन्धा ससन्ततिपरियापन्नतं उपादाय ‘‘अज्झत्ता’’ति वुत्ता, परसन्ततिपरियापन्नतं उपादाय ‘‘बहिद्धा’’ति, तदुभयं उपादाय ‘‘अज्झत्तबहिद्धा’’ति. तेनाह ‘‘अनिन्द्रियबद्धरूपञ्च निब्बानञ्च ठपेत्वा सब्बे धम्मा सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा’’ति (ध. स. १४३५). ननु चेत्थ अत्थन्तराभावतो, पकारन्तरस्स च अनामट्ठत्ता ततियो रासि नत्थीति? नयिदमेवं. यदिपि हि पठमपदेन असङ्गहितसङ्गण्हनवसेन दुतियपदस्स पवत्तत्ता सब्बेपि सभावधम्मा पदद्वयेनेव परिग्गहिता, तेहि पन विसुं विसुं गहितधम्मे एकज्झं गहणवसेन ततियपदं वुत्तन्ति अत्थेव ततियो रासि. न हि समुदायो अवयवो होति, भिन्नवत्थुके पन धम्मे अधिट्ठानभेदं अमुञ्चित्वा एकज्झं गहणं न सम्भवतीति कालेन अज्झत्तं, कालेन बहिद्धा जाननकालेति वुत्तन्ति दट्ठब्बं.

अभिञ्ञानिद्देसवण्णना निट्ठिता.

इति तेरसमपरिच्छेदवण्णना.