📜

२२. ञाणदस्सनविसुद्धिनिद्देसवण्णना

पठममग्गञाणकथावण्णना

८०६. इदानि ञाणदस्सनविसुद्धिया निद्देसे अनुप्पत्ते सा यस्स ञाणस्स अनन्तरं उप्पज्जति, तं ताव दस्सेन्तो ‘‘इतो परं गोत्रभुञाणं होती’’ति आह. इतो परन्ति इतो अनुलोमञाणतो उपरि. न्ति गोत्रभुञाणं. नेव पटिपदाञाणदस्सनविसुद्धिं भजति अनिच्चादिवसेन सङ्खारानं अग्गहणतो. न ञाणदस्सनविसुद्धिं भजति सतिपि निब्बानारम्मणत्ते किलेसानं अखेपनतो. ततो एवेतं विञ्ञाणधातूनं विसयं उद्देसन्तं दस्सनकिच्चं करोन्तं किरियमनोधातु विय मग्गस्स आवज्जनट्ठानियं वुच्चति. अन्तराति छट्ठसत्तमविसुद्धीनं वेमज्झे. अब्बोहारिकमेव होति उभयविसुद्धिलक्खणताभावतो. तथापि वुट्ठानगामिनिया परियोसानताय विपस्सनापक्खिकं. तेनेवस्स तंसोतपतितता. तेनाह ‘‘विपस्सनासोते…पे… सङ्खं गच्छती’’ति. एतेनस्स पटिपदाञाणदस्सनविसुद्धिभजनं दस्सेति. सोतस्स अरियस्सआदितो पज्जनं सोतापत्ति, सो एव मग्गो, सोतं वा अरियं आदितो पज्जति अधिगच्छतीति सोतापत्ति, पठमको. तस्स मग्गो सोतापत्तिमग्गो. पटिसन्धिवसेन सकिदेव इमं मनुस्सलोकं आगच्छतीति सकदागामी, तस्स मग्गो सकदागामिमग्गो. पटिसन्धिवसेन कामभवं न आगच्छतीति अनागामी, तस्स मग्गो अनागामिमग्गो. किलेसादीनं हननादिना अरहं, अग्गमग्गट्ठो. तस्स भावो अरहत्तं, सो एव मग्गोति अरहत्तमग्गो. चतूसु मग्गेसु ञाणं एकज्झं गहेत्वा ञाणदस्सनविसुद्धि नाम.

तेहि तीहिपीति हेट्ठा तिण्णं अनुलोमञाणानं वुत्तत्ता वुत्तं, तीसु वा द्विन्नं अन्तोगधत्ता. तीहिपीति वा विकप्पन्तरसम्पिण्डनत्थो पि-सद्दो, तेन तीहिपि द्वीहिपीति वुत्तं होति. अत्तनो बलानुरूपेनाति अत्तनो अत्तनो आनुभावानुकूलं. पठमञ्हि अनुलोमञाणं सब्बोळारिकं, दुतियं ततो नातिओळारिकं, ततियं ततो नातिओळारिकं तमं अन्तरधापेति. अथ वा बलानुरूपेनाति हेट्ठा सङ्खारुपेक्खाय आहितबलानुरूपेन . पुब्बाभिसङ्खारवसेन हि अनुलोमञाणस्सापि मग्गञाणस्स विय सद्धाविमुत्तदिट्ठिप्पत्तानं पवत्तिआकारसिद्धो अत्थेव मुदुतिक्खताविसेसो. पलिबोधतो उपट्ठाति पलिबोधभावपटिच्छादकस्स तमस्स अन्तरधापितत्ता. ‘‘आसेवनन्ते’’ति इमिना दुतियस्स वा ततियस्स वा अनुलोमञाणस्स अनन्तरं गोत्रभुञाणुप्पत्ति, न पठमस्साति दस्सेति तस्स अनासेवनत्ता. न हि अलद्धासेवनं गोत्रभुञाणं उप्पादेतुं सक्कोति. निमित्तादिविरहतो, तब्बिधुरतो च ‘‘अनिमित्त’’न्तिआदिना निब्बानं विसेसितं. पुथुज्जनगोत्तन्ति अरियेहि असम्मिस्सं पुथुज्जनसमञ्ञं. गोत्तन्ति हि एकवंसजानं समाना समञ्ञा, एवं इधापीति. पुथुज्जनसङ्खन्ति तस्सेव वेवचनं, पुथुज्जनभूमिन्ति पुथुज्जनवत्थुं. एकन्तिकताय एकवारमेव च उप्पज्जनतो अपुनरावट्टकं.

बहिद्धा वुट्ठानविवट्टनेति असङ्खतधातुया बहिभावतो बहिद्धासञ्ञिता सङ्खारगता वुट्ठानभूते विवट्टने निप्फज्जमाने पञ्ञा. अभिभुय्यतीति अभिभवति. पक्खन्दतीति अनुपविसति. एत्थ च ‘‘उप्पादं अभिभुय्यती’’तिआदिना पुथुज्जनगोत्ताभिभवनं तदतिक्कमनमाह. ‘‘अनुप्पादं पक्खन्दती’’तिआदिना अरियगोत्तभावनं तदुभयभावतो.

८०७. एकावज्जनानं नानावीथिता नत्थीति न तंनिसेधनाय एकवीथिग्गहणं, अथ खो नानारम्मणानम्पि एकावज्जनानं नानावीथिता नत्थीति दस्सनत्थन्ति दट्ठब्बं. महामातिकन्ति महन्तं उदकवाहकं. लङ्घित्वाति अनोतरन्तो एव अतिक्कमित्वा. उल्लङ्घित्वाति उपरिभागेनेव लङ्घित्वा. निन्नपोणपब्भारता उत्तरुत्तरविसिट्ठा निन्नताव.

अट्ठहि ञाणेहि अनुक्कमेन आहितविसेसं अनुलोमञाणं निब्बानारम्मणस्स ञाणस्स पच्चयो भवितुं समत्थं जातन्ति आह ‘‘उदयब्बयानुपस्सनादिना वेगेन धावित्वा’’ति. रूपं अनेकसन्ततिसम्बन्धताय अनेकवट्टरचिता रज्जु विय होतीति वुत्तं ‘‘रूपरज्जुं वा’’ति. अत्तभावस्स रुक्खट्ठानियताय वुत्तत्ता तंसम्बन्धदण्डट्ठानियता वेदनादीसु एकस्सेव युत्ता, न वेदनादिसमुदायस्साति वुत्तं ‘‘वेदनादीसु अञ्ञतरदण्डं वा’’ति. अनुलोमावज्जनेनाति अनुलोमस्स आवज्जनेन. येन आवज्जनेन अनुलोमञाणं उप्पज्जति, तेन तं आरम्मणं. ‘‘पठमेन अनुलोमचित्तेन उल्लङ्घित्वा’’ति इदं सक्कायतीरस्स तस्स अतिक्कमनारम्भताय वुत्तं. ‘‘दुतियेन निब्बाननिन्नपोणपब्भारमानसो’’ति इदं तस्स सब्बसङ्खारतो सातिसयं अलग्गं हुत्वा विसङ्खारे अल्लीनभावतो वुत्तं. निब्बाने आरम्मणकरणवसेन पतति योगावचरो. एकारम्मणेति एकवारंयेव आलम्बिते आरम्मणे. तेनाह ‘‘अलद्धासेवनताया’’ति. तेन एकारम्मणे आसेवना उपकारवती, न तथा नानारम्मणेति दस्सेति.

८०८. तत्राति अनुलोमगोत्रभूनं इतरीतरकिच्चाकरणे. नक्खत्तयोगन्ति नक्खत्तेन चन्दस्स योगं, नक्खत्तयोगविभावनियं वा कालं, दिवसन्ति अत्थो.

तत्थातिआदि उपमासंसन्दनं.

एवं निब्बत्ताहीति अनुलोमञाणानि विय सङ्खारे अनालम्बित्वा अहं विय निब्बानारम्मणे वत्ताहीति मग्गस्स गोत्रभुना दिन्नसञ्ञामुञ्चनं, अनुबन्धनञ्च निब्बानारम्मणकरणमेव सन्धाय वुत्तं.

८०९. तत्राति तस्मिं गोत्रभुना दिन्नसञ्ञं अमुञ्चित्वा विय तेन गहितारम्मणेयेव वत्तित्वा मग्गस्स लोभक्खन्धादिनिब्बिज्झने. उसुं असति खिप्पतीति इस्सासो, धनुग्गहो. सरगोचरट्ठानं नाम अट्ठउसभमत्तं. तञ्च खो दूरे पातिनो मज्झिमपुरिसस्स वसेन चतुहत्थाय यट्ठिया वीसतियट्ठि उसभं, तेन अट्ठउसभमत्ते पदेसे हत्थवसेन चत्तारीसाधिकछसतहत्थे पदेसे. फलकसतन्ति असनसारमयं फलकसतं. कुम्भकारचक्कसदिसे चक्कयन्ते. आविज्झित्वाति भमेत्वा. दण्डकघट्टनाय उप्पादेतब्बसद्दो दण्डकसञ्ञा. फलकसतविनिविज्झनस्स पच्चयभूता दण्डकसञ्ञा विय गोत्रभुञाणं लोभक्खन्धादिनिब्बिज्झनस्स मग्गञाणस्स पच्चयभावतो. इस्सासो विय मग्गञाणं निब्बिज्झितब्बनिविज्झनतो.

८१०. अट्ठमभवतो पट्ठाय निब्बत्तनकं अनमतग्गसंसारवट्टदुक्खसमुद्दं सोसेति. सद्धाधनं सीलधनं हिरिधनं ओत्तप्पधनं सुतधनं चागधनं पञ्ञाधनन्ति इमेसं सत्तन्नं अरियधनानं. सम्मुखीभावन्ति पच्चक्खसिद्धिं. पाणातिपातादिपञ्चवेरानि चेव पञ्चवीसतिमहाभयानि चाति सब्बवेरभयानि. अञ्ञेसञ्च रतनत्तये निविट्ठसद्धादीनं. समुदाये पवत्तो सोतापत्तिमग्गसद्दो तदेकदेसेपि पवत्ततीति आह ‘‘सोतापत्तिमग्गेन सम्पयुत्तं ञाण’’न्ति.

पठममग्गञाणं निट्ठितं.

सोतापन्नपुग्गलकथावण्णना

८११. तस्सेव सोतापत्तिमग्गचित्तस्स. कामञ्चेत्थ नातितिक्खपञ्ञस्स द्वे, तिक्खपञ्ञस्स तीणि फलचित्तानि होन्ति, अविसेसतो पन गहितस्स मग्गस्स वसेन ‘‘द्वे, तीणि वा’’ति वुत्तं. समाधिमानन्तरिकञ्ञमाहूति यं अत्तनो पवत्तिसमनन्तरं नियमेनेव फलप्पदानतो आनन्तरिकसमाधीति आहूति अत्थो. अनन्तरमेव पवत्तनकं फलं अनन्तरं, तत्थ नियुत्तो, तं वा पयोजनं एतस्साति आनन्तरिको, मग्गो.

आसेवनन्तेति आसेवनतो अन्ते, आसेवनलाभिनो अनुलोमञाणस्स अनन्तरन्ति अत्थो. लद्धासेवनमेव अनुलोमं गोत्रभुं उप्पादेति. उपरि पन छ, सत्त वा जवनानि पवत्तन्ति, तस्मा चत्तारि फलचित्तानि होन्तीति वदेय्याति आह ‘‘सत्तचित्तपरमा च एकावज्जनवीथी’’ति.

तं पन न सारतो पच्चेतब्बन्ति योजना. यं पनेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव.

८१२. एत्तावताति पठममग्गानन्तरं फलस्स उप्पत्तिमक्केन. भुसं पमत्तोपीति देवरज्जचक्कवत्तिरज्जादिपमादट्ठानं आगम्म भुसं पमत्तोपि. येसं यथावुत्तआवज्जनजवनचित्तानं उप्पत्तिया एस सोतापन्नो पच्चवेक्खति नामाति अधिप्पायो.

एतेनेव पसङ्गेन सेसानं अरियानं पच्चवेक्खणानि दस्सेतुं ‘‘यथा चा’’तिआदि वुत्तं.

उक्कट्ठपरिच्छेदोयेवचेसो, यदिदं पञ्चन्नं, चतुन्नञ्च पच्चवेक्खणानं दस्सनन्ति अत्थो. ‘‘अभावेनेवा’’ति एतेन पहीनावसिट्ठकिलेसपच्चवेक्खणसमत्थता कस्सचि होति, कस्सचि न होतीति दस्सेति. लोभो एव लोभधम्मो.

दुतियमग्गञाणकथावण्णना

८१३. कामरागब्यापादानं तनुभावायाति एतेसं किलेसानं तनुभावत्थं. तत्थ द्वीहि कारणेहि तनुभावो अधिच्चुप्पत्तिया, परियुट्ठानमन्दताय च. सकदागामिस्स हि वट्टानुसारिमहाजनस्स विय किलेसा अभिण्हं न उप्पज्जन्ति, कदाचि कदाचि विरळाकारा हुत्वा उप्पज्जन्ति. तथा उप्पज्जन्तापि मद्दन्ता छादेन्ता अन्धकारं करोन्ता न उप्पज्जन्ति, द्वीहि पन मग्गेहि पहीनत्ता मन्दमन्दा तनुकाकारा हुत्वा उप्पज्जन्ति. केचि पन ‘‘सकदागामिस्सापि किलेसा चिरेन उप्पज्जन्ति, उप्पज्जन्तापि बहलाव उप्पज्जन्ति. तथा हिस्स पुत्तधीतरो दिस्सन्ती’’ति, तं अकारणं वत्थुपटिसेवनेन विनापि गब्भग्गहणसब्भावतो. तस्मा वुत्तनयेनेव द्वीहि कारणेहि तेसं तनुभावो वेदितब्बो. दुतियायाति गणनवसेनपि दुतियाय, उप्पत्तिवसेनपि दुतियाय भूमिया. पत्तियाति सामञ्ञफलस्स पटिलाभाय. तञ्हि सम्पयुत्तानं निस्सयभावतो ते धम्मा भवन्ति एत्थाति भूमि. यस्मा वा समानेपि लोकुत्तरभावे सयम्पि भवति उप्पज्जति, न निब्बानं विय अपातुभूतं, तस्मापि ‘‘भूमी’’ति वुच्चति. योगं करोतीति विपस्सनाभियोगं करोति. ‘‘नवहाकारेहि इन्द्रियानि तिक्खानि भवन्ती’’तिआदिना (विसुद्धि. २.६९९) वुत्तनयेनेव यदग्गेन इन्द्रियानं तिक्खतं सम्पादेति, तदग्गेन बलानि, बोज्झङ्गानि च पटुतरभावं आपादेन्तो इन्द्रियबलबोज्झङ्गानि समोधानेत्वा लक्खणत्तयतीरणवसेन ञाणेन परिमद्दति. तत्थ अपरापरं ञाणं चारेन्तो परिवत्तेति. तेनाह ‘‘विपस्सनावीथिं ओगाहती’’ति. वुत्तनयेनेवाति उदयब्बयञाणादीनं उप्पादने वुत्तनयेन. गोत्रभुअनन्तरन्ति एत्थ गोत्रभु विय गोत्रभु. पठममग्गपुरेचारिकञाणञ्हि पुथुज्जनगोत्ताभिभवनतो, अरियगोत्तभवनतो च निप्परियायतो गोत्रभूति वुच्चति, इदं पन तंसदिसताय परियायतो गोत्रभु. एकच्चसंकिलेसविसुद्धिया , पन अच्चन्तविसुद्धिया आरम्मणकरणतो च वोदानन्ति वुच्चति. तेनाह पट्ठाने ‘‘अनुलोमं वोदानस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा १.१.४१७). यस्मा पन पटिसम्भिदामग्गे उप्पादादिअभिभवनत्थं उपादाय ‘‘अट्ठ गोत्रभुधम्मा समाधिवसेन उप्पज्जन्ति, दस गोत्रभुधम्मा विपस्सनावसेन उप्पज्जन्ती’’तिआदीसु (पटि. म. १.६०) गोत्रभुनामेनेवेतं आगतं, तस्मा इधापि ‘‘गोत्रभुअनन्तर’’न्ति वुत्तन्ति दट्ठब्बं.

दुतियञाणं निट्ठितं.

ततियमग्गञाणकथावण्णना

८१४. सकिदेवाति एकवारंयेव. ‘‘इमं लोकं आगन्त्वा’’ति इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो. एकच्चो इध सकदागामिफलं पत्वा इधेव लोके परिनिब्बाति, एकच्चो इध पत्वा देवलोके परिनिब्बाति, एकच्चो देवलोके पत्वा तत्थेव परिनिब्बाति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बाति. इमे चत्तारोपि इध न गहिता. यो पन इध पत्वा देवलोके यावतायुकं वसित्वा पुन इधूपपज्जित्वा परिनिब्बाति, अयं एकोव इध गहितोति वेदितब्बो.

कामरागब्यापादानं अनवसेसप्पहानायाति तेसंयेव सकदागामिमग्गेन तनुकतानं संयोजनानं निरवसेसप्पहानाय. पटिसन्धिवसेन कामभवस्स अनागमनतो अनागामी.

ततियञाणं निट्ठितं.

चतुत्थमग्गञाणकथावण्णना

८१५. ओपपातिकोति उपपातयोनिको. इमिनास्स गब्भसेय्या पटिक्खित्ता. तत्थ परिनिब्बायीति तत्थ सुद्धावासे परिनिब्बायिता. अनावत्तिधम्मो तस्मा लोकाति पटिसन्धिग्गहणवसेन तस्मा लोका इध अनावत्तनसभावो, बुद्धदस्सनधम्मस्सवनानं पनत्थाय आगमनं होतियेव.

रूपरागअरूपरागमानउद्धच्चअविज्जानं अनवसेसप्पहानायाति एतेसं पञ्चन्नं उद्धम्भागियसंयोजनानं निस्सेसप्पजहनत्थाय. तत्थ रूपभवे छन्दरागो रूपरागो. अरूपभवे छन्दरागो अरूपरागो. मानो अरहत्तमग्गवज्झमानो. तथा उद्धच्चाविज्जा.

चतुत्थञाणं निट्ठितं.

अरहन्तपुग्गलकथावण्णना

८१६. महाखीणासवोति महानुभावतानिबन्धनं पूजावचनमेतं, न उपादायवचनं यथा ‘‘महामोग्गल्लानो’’ति. न हि चूळखीणासवो नाम अत्थि. अन्तिमदेहं धारेतीति अन्तिमदेहधारी. खन्धकिलेसाभिसङ्खारभारानं ओहितत्ता ओरोपितत्ता ओहितभारो. अनुप्पत्तो सदत्थं सकत्थन्ति अनुप्पत्तसदत्थो. सदत्थोति च अरहत्तं वेदितब्बं. तञ्हि अत्तुपनिबन्धनट्ठेन, अत्तानं अविजहनट्ठेन, अत्तनो परमत्थट्ठेन च अत्तनो अत्थत्ता सकत्थोति वुच्चति. परिक्खीणानि दसपि भवसंयोजनानि एतस्साति परिक्खीणभवसंयोजनो. खन्धादिअत्थं सम्मा अञ्ञाय विमुत्तोति सम्मदञ्ञाविमुत्तो. अग्गो च सो दक्खिणेय्यो च, अग्गदक्खिणं वा अरहतीति अग्गदक्खिणेय्यो.

बोधिपक्खियकथावण्णना

८१७. चतुन्नं मग्गञाणानं वसेन चतुञाणाय. आनुभावविजाननत्थन्ति सतिपट्ठानपारिपूरिआदिकस्स आनुभावस्स बोधनत्थं.

परिपुण्णा बोधिपक्खिया एतस्साति परिपुण्णबोधिपक्खियो, मग्गो. तस्स भावो परिपुण्णबोधिपक्खियभावो. वुट्ठानबलेहि सम्पयुत्तताव वुट्ठानबलसमायोगो, ये संयोजनादयो येन पठममग्गादिना पहातब्बा.

८१८. बुज्झनट्ठेन वा बोधो, मग्गचित्तुप्पादो. तस्स बुज्झनकिरियाय अनुगुणभावतो पक्खे भवाति बोधिपक्खिया.

८१९. तेसु बोधिपक्खियेसु. आरम्मणेसूति कायादिआरम्मणेसु. ओक्खन्दित्वाति अनुपविसित्वा. पक्खन्दित्वाति तस्सेव वेवचनं. उपट्ठानतोति असुभाकारादिग्गहणवसेन उपगन्त्वा अवट्ठानतो. कायादीसु असुभाकारादिग्गहणं पुब्बभागसतिपट्ठानवसेन सुभसञ्ञादिपहानकिच्चसाधनं मग्गसतिपट्ठानवसेन वेदितब्बं. तत्थ हि एकाव सति चतुकिच्चसाधनवसेन पवत्तति.

८२०. पदहन्तीति वायमन्ति, कायचित्तानि पग्गण्हन्ति वा. असोभाहेतूनं संकिलेसधम्मानं पजहनेन, सोभाहेतूनञ्च वोदानधम्मानं भावनेन सोभनं, सुन्दरन्ति अत्थो. सेट्ठभावावहनतोति पासंसतमभावसाधनतो. पधानभावकारणतोति उत्तमभावहेतुतो.

८२१. पुब्बे वुत्तेनाति इद्धिविधञाणनिद्देसे (विसुद्धि. २.३६९) वुत्तेन. इज्झनट्ठो निप्फज्जनट्ठो, पटिलाभसम्पदा वा, येन वा इज्झन्ति इद्धा वुद्धा उक्कंसगता होन्ति, तं इज्झनं. समाधिपधानसङ्खारपमुखा मग्गधम्मा इध ‘‘इद्धी’’ति अधिप्पेता. पुब्बङ्गमट्ठो अधिपतिपच्चयभावो. तस्मा सोतापत्तिमग्गो इज्झतीति इद्धि, तस्मा सम्पयुत्ता छन्दादयो पुब्बङ्गमट्ठेन पादो. तस्सा एव फलभूताय वुट्ठानगामिनिया छन्दादयो पुब्बभागकारणट्ठेन पादो. सोति इद्धिपादो. इमे लोकुत्तरावाति इमे यथावुत्ता छन्दादयो उत्तरचूळभाजनीये आगतनयेन लोकुत्तरा वेदितब्बा. छन्दादिअधिपतिवसेन पटिलद्धधम्मापि फस्सादयो इद्धिपादा होन्तीति अत्थो. कामञ्चेत्थ इद्धिपादो नो अधिपति, अधिपति वा नो इद्धिपादो नाम नत्थि, यथा पन एकस्मिं रज्जे रज्जारहेसु चतूसु राजकुमारेसु एकस्मिं काले एकोव रज्जमनुसासति, न सब्बे, एवं एकमेकस्मिं चित्तुप्पादे एकोव अधिपति, इद्धिपादो च होतीति वेदितब्बो.

८२२. अस्सद्धियं सद्धापटिपक्खा अकुसला धम्मा, अवत्थुगतो पसादपतिरूपको मिच्छाधिमोक्खो वा. कोसज्जं थिनमिद्धपधानो अकुसलचित्तुप्पादो. पमादो सतिसम्मोसो तथापवत्ता अकुसला खन्धा. अभिभवनसङ्खातेन अधिपतियट्ठेनाति अस्सद्धियादीनं अभिभवनतो अभिभवनन्ति वत्तब्बेन अधिमोक्खपग्गहउपट्ठानअविक्खेपपजाननस्स एकलक्खणेन सम्पयुत्तधम्मेसु अधिपतियट्ठेन. अस्सद्धियादीहि चाति -सद्दो समुच्चयत्थो अट्ठानप्पयुत्तो, तस्मा अकम्पियट्ठेन च सम्पयुत्तधम्मेसु थिरभावेन च बलन्ति एवमेत्थ अधिप्पायो वेदितब्बो.

८२३. बुज्झनकसत्तस्साति चतुन्नं अरियसच्चानं पटिविज्झनकसत्तस्स. यो हेसो लोकुत्तरमग्गक्खणे उप्पज्जमानाय सतिआदिधम्मसामग्गिया करणभूताय बुज्झति किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति बोधीति वुच्चति अरियसावको, तस्स बोधिस्स बुज्झनकसत्तस्स अङ्गाति बोज्झङ्गा. निय्यानिकट्ठेनाति वट्टतो निस्सरणट्ठेन.

८२४. पुब्बभागे नानाचित्तेसु लब्भन्तीति सम्बन्धो. चुद्दसविधेनाति आनापानइरियापथचतुसम्पजञ्ञपटिक्कूलमनसिकारधातुमनसिकारपब्बानि, नव सिवथिकपब्बानि चाति एवं चुद्दसविधेन. कायं परिग्गण्हतो च कायानुपस्सनासतिपट्ठानं लब्भति, न वेदनादयो परिग्गण्हतो. एस नयो सेसेसुपि. ‘‘सुखं वेदन’’न्तिआदिनाति वा ‘‘सामिस’’न्तिआदिनाति वा ‘‘निरामिस’’न्तिआदिनाति वा एवं नवविधेन. सरागदोसमोहसंखित्तमहग्गतसमाहितसउत्तरविमुत्तपदानं सपटिपक्खानं वसेन सोळसविधेन. नीवरणुपादानक्खन्धायतनबोज्झङ्गसच्चपब्बानं वसेन पञ्चविधेन. इमस्मिं अत्तभावेति पच्चुप्पन्ने अत्तभावे. अनुप्पन्नपुब्बन्ति अत्तनो अभूतपुब्बं. परस्स उप्पन्नं अकुसलं दिस्वा तन्निमित्तञ्च वधबन्धारहादीनीति अधिप्पायो. तस्साति तादिसस्स. भवति हि तंसदिसेपि तब्बोहारो यथा ‘‘तानियेव ओसधानी’’ति. तस्स पहानायाति एत्थापि एसेव नयो. झानविपस्सना इतो अञ्ञस्मिं अत्तभावे उप्पन्नपुब्बापि सियुन्ति वुत्तं ‘‘इमस्मिं अत्तभावे अनुप्पन्नपुब्ब’’न्ति, छन्दिद्धिपादसम्मावाचानंयेव गहणं. तेसु वुत्तेसु सेसिद्धिपादसेसविरतियो अत्थतो वुत्ताव होन्तीति लक्खणहारवसेन अयमत्थो वेदितब्बो. एवं नानाचित्तेसु लब्भन्ति पुब्बभागे एते सतिपट्ठानसम्मप्पधानइद्धिपादा. चतुन्नं ञाणानन्ति चतुन्नं अरियमग्गञाणानं. कामं सब्बेपि बोधिपक्खियधम्मा मग्गचित्तुप्पादपरियापन्नाव, तथापि सातिसयो सम्मप्पधानब्यापारो मग्गक्खणेति वुत्तं ‘‘फलक्खणे ठपेत्वा चत्तारो सम्मप्पधाने’’ति. अवसेसा तेत्तिंस लब्भन्ति, ते च खो परियायतो, न निप्परियायतोति अधिप्पायो.

८२५. सेसेसु पनाति इद्धिपादादीसु पञ्चसु कोट्ठासेसु. यथा सतिवीरियेसु ‘‘सतिपट्ठानं सम्मप्पधान’’न्ति सङ्खिपनवसेन हापनं, ‘‘कायानुपस्सना’’तिआदिविभागदस्सनवसेन वड्ढनं अत्थि, ईदिसं हापनवड्ढनं नत्थीति अत्थो.

८२६. इदानि सब्बेसु एव यथारहं लब्भमानविभागदस्सनत्थं ‘‘अपिचा’’तिआदि आरद्धं. तत्थ तेसूति सत्ततिंसाय बोधिपक्खियधम्मेसु. छद्धाति एकधा द्वेधा चतुधा पञ्चधा अट्ठधा नवधाति एवं छप्पकारेन ते भवन्ति.

छन्दिद्धिपादादिवसेनाति छन्दो छन्दिद्धिपादवसेनेव, चित्तं चित्तिद्धिपादवसेनेव, पीतिपस्सद्धिउपेक्खा बोज्झङ्गवसेनेव, सङ्कप्पादयो मग्गवसेनेवाति एवं नव एकविधाव होन्ति.

चुद्दसेव असम्भिन्नाति सति वीरियं छन्दो चित्तं पञ्ञा सद्धा समाधि पीति पस्सद्धि उपेक्खा सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवोति इमे असम्भिन्ना पदन्तरसम्भेदेन विना अग्गहितग्गहणेन गय्हमाना चुद्दसेव च सभावधम्मा. चुद्दसाति च उक्कंसपरिच्छेदेन वुत्तं. तञ्च खो पठमज्झानिकमग्गचित्तुप्पादवसेन, दुतियज्झानिके पन सम्मासङ्कप्पाभावतो तेरस, ततियचतुत्थपञ्चमज्झानिकेसु पीतिसम्बोज्झङ्गाभावतो द्वादस होन्ति. ‘‘सत्ततिंसप्पभेदतो’’ति इदम्पि उक्कंसवसेनेव वुत्तं, अवकंसतो पन वुत्तनयेन एकस्मिं खणे छत्तिंस, पञ्चतिंस होन्ति, चतुन्नं अधिपतीनं एकज्झं अनुप्पज्जनतो एकस्मिं खणे एकस्सेव इद्धिपादस्स सम्भवोति द्वत्तिंस च होन्तीति वेदितब्बं.

सत्ततिंसपभेदतो कथन्ति आह ‘‘सकिच्चनिप्फादनतो’’तिआदि, एकच्चस्स सभावतो एकस्सापि अत्तनो आनुभावानुरूपकायानुपस्सनादितंतंकिच्चसाधनतोति अत्थो. सरूपेन च वुत्तितोति अभेदस्स चित्तिद्धिपादादिकस्स सरूपेनेव पवत्तनतो च.

एत्थाति ञाणदस्सनविसुद्धियं. कस्मा पन बोधिपक्खियेसु झानकोट्ठासो न गहितो, ननु झानरहितो अरियमग्गो नत्थीति? सच्चं नत्थि, ततो एव न खो पनेतं एवं दट्ठब्बं ‘‘बोधिपक्खियेसु झानं न गहित’’न्ति लक्खणूपनिज्झानलक्खणस्स झानस्स मग्गग्गहणेनेव गहितत्ता. तञ्हि सन्धाय ‘‘यस्मिं समये लोकुत्तरं झानं भावेती’’तिआदि (ध. स. २७७, ३४३ आदयो) वुत्तं. आरम्मणूपनिज्झानलक्खणस्स पनेत्थ सम्भवो एव नत्थि. अपरो नयो – कस्मा पन बोधिपक्खियेसु झानकोट्ठासो न गहितो, ननु झानरहितो अरियमग्गो नत्थि, न च तं पटिपदा विय एकन्तपुब्बभागियं, नापि एकच्चपटिसम्भिदा विय मग्गनिस्सन्दो, अथ खो मग्गचित्तुप्पादपरियापन्नो, यतो ‘‘लोकुत्तरं झानं भावेती’’ति (ध. स. २७७, ३४३ आदयो) वुत्तं, मग्गमग्गपरिवारधम्मा च बोधिपक्खियधम्माति? वुच्चते – यं ताव वुत्तं झानरहितो अरियमग्गो नत्थी’’ति, तत्थ न अरियमग्गसम्पयोगमत्तेन झानस्स बोधिपक्खियता लब्भति अतिप्पसङ्गतो. आहारादीनम्पि हि बोधिपक्खियता आपज्जेय्याति. एतेन मग्गचित्तुप्पादपरियापन्नता बोधिपक्खियभावस्स अकारणन्ति दस्सितं होति.

यं पन वुत्तं ‘‘मग्गमग्गपरिवारधम्मा च बोधिपक्खिया’’ति, तत्थ परिवारट्ठो किं सहपवत्तिअत्थो, उदाहु परिक्खारट्ठोति? यदि पुरिमो पक्खो, सो पगेव निल्लोचितो. अथ दुतियो, इदं विचारेतब्बं. कथं पवत्तमानं झानं मग्गस्स परिक्खारो? यदि सहजातादिपच्चयभावेन, एवं सति फस्सादीनम्पि मग्गपरिक्खारता आपज्जति. अथ पटिपक्खविधंसनेन, न सब्बे झानधम्मा पटिपक्खविधंसनसमत्था. न हि विचारो, वेदना च कस्सचि संकिलेसधम्मस्स उजुपटिपक्खभावेन पवत्तन्ति. यं पन पेटके ‘‘सुखं उद्धच्चकुक्कुच्चस्स, विचारो विचिकिच्छाय पटिपक्खो’’ति वुत्तं, तं परियायेन वुत्तं. न हि सुखं सयं उद्धच्चकुक्कुच्चस्स पटिपक्खो, पटिपक्खस्स पन समाधिस्स पच्चयताय पटिपक्खो. न च विचारो पञ्ञा विय, अधिमोक्खो विय वा विचिकिच्छाय पटिपक्खो, पटिपक्खस्स पटिरूपताय पन पटिपक्खो वुत्तो. तथा पीतिपि न ब्यापादस्स अदोसो विय उजुपटिपक्खो, अदोससम्पयोगतो पन पटिपक्खो वुत्तो. तेन वुत्तं ‘‘तं परियायेन वुत्त’’न्ति. वितक्कसमाधयो एव पन झानधम्मेसु उजुकं पटिपक्खविधंसनसमत्थाति पटिपक्खविद्धंसनसमत्थस्स परिपुण्णस्स झानकोट्ठासस्स अभावतो न चस्स बोधिपक्खियेसु सङ्गहो कतो. यस्मा पन सम्मासङ्कप्पो, सम्मासमाधि च मग्गपरियापन्ना झानधम्मा, तस्मा ते सन्धाय तंसम्पयुत्तताय वा इतरेपि गहेत्वा परियायेन वुत्तं पाळियं ‘‘यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिक’’न्तिआदि (ध. स. २७७).

वुट्ठानबलसमायोगकथावण्णना

८२७. वुट्ठानं निमित्ततो, पवत्ततो च वुट्ठानं. बलसमायोगो समथविपस्सनाबलेहि सम्पयुत्तता. परिञ्ञाभिसमयादिवसेन दुक्खादीसु विसेसदस्सनट्ठेन मग्गपञ्ञापि विपस्सनाति वुच्चतीति ‘‘लोकियविपस्सना’’ति विसेसेत्वा वुत्तं. तेनेवाह ‘‘वुट्ठानट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति (पटि. म. २.५). निमित्तारम्मणत्ता नेवनिमित्ता वुट्ठाति, पवत्ति…पे… छिन्दनतो न पवत्ता वुट्ठातीति योजना. तत्थ निमित्ततो वुट्ठानं सङ्खारनिमित्तं निस्सज्जित्वा निब्बानारम्मणकरणं. पवत्ततो वुट्ठानं हेतुनिरोधेन आयतिं विपाकप्पवत्तस्स अनुप्पवत्तिधम्मतापादनं. तेनाह ‘‘समुदयस्स असमुच्छिन्दनतो पवत्ता न वुट्ठाती’’ति.

दुभतोति उभतो, द-कारागमं कत्वा एवं वुत्तं. दुभाति वा पदन्तरमेवेतं उभयसद्देन समानत्थं. दस्सनट्ठेनाति परिञ्ञाभिसमयादिलक्खणेन चतुसच्चदस्सनट्ठेन. मिच्छादिट्ठियाति द्वासट्ठिप्पभेदायपि मिच्छादिट्ठिया. तदनुवत्तककिलेसेहीति अपायगमनीयताय तस्सा मिच्छादिट्ठिया अनुवत्तकेहि विचिकिच्छादिकिलेसेहि. खन्धेहीति एत्थापि तदनुवत्तकसद्दो आनेत्वा सम्बन्धितब्बो. ते च मिच्छादिट्ठिआदिपच्चया उप्पज्जनारहा वेदितब्बा. मिच्छासङ्कप्पातिआदीसुपि तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति. बहिद्धा च सब्बनिमित्तेहि वुट्ठातीति पाळि संखित्ता. यथा मिच्छादिट्ठिमिच्छासङ्कप्पा, एवं मिच्छावाचादयोपि अपायगमनीया एव वेदितब्बा. मिच्छावाचाकम्मन्ताजीवा चेतनासभावा. मिच्छासति तथापवत्ता चत्तारो खन्धा. उपरिमग्गत्तये सम्मादिट्ठि तंतंमग्गवज्झा मानतो वुट्ठाति. सो हि ‘‘अहमस्मी’’ति पवत्तिया दिट्ठिट्ठानियो, मिच्छामग्गतो पनेत्थ वुट्ठानं अनुद्धरित्वा तंतंमग्गवज्झसंयोजनानुसयेहेव वुट्ठानं उद्धटं.

अणुसहगताति अणुभावं गता पत्ता, तनुभूताति अत्थो.

८२८. एवं वुट्ठानं दस्सेत्वा इदानि बलसमायोगं दस्सेतुं ‘‘लोकियानञ्चा’’तिआदि वुत्तं. समथबलं अधिकं होति समाधिभावनाभावतो. विपस्सनाबलं अधिकं होति ञाणुत्तरत्ता विपस्सनाभावनाय. समानभावेन युगे नद्धा बद्धा विय होन्तीति युगनद्धा. तेनाह ‘‘अञ्ञमञ्ञं अनतिवत्तनट्ठेना’’ति, किच्चतो अनूनाधिकभावेनाति अत्थो. ततो एव समायोगोति समपरिच्छेदयोगोति अत्थो.

समाधिपटिपक्खदस्सनत्थं ‘‘उद्धच्चसहगतकिलेसेही’’ति वुत्तं, उद्धच्चपधानेहि किलेसेहीति अधिप्पायो. अविक्खेपो समाधीति समुच्छिन्दनेन विक्खेपस्स उजुपटिपक्खभूतो समाधि. निरोधगोचरोति निब्बानारम्मणो. वुट्ठानट्ठेनाति वुट्ठानकभावेन निमित्ततो, पवत्ततो च वुट्ठहमानवसेन. एकरसाति समानकिच्चा.

पहातब्बधम्मपहानकथावण्णना

८२९. येधम्माति ये संकिलेसधम्मा. संयोजनादीसु संयोजनट्ठेन बन्धनट्ठेन संयोजनानि, विबाधनट्ठेन, उपतापनट्ठेन वा किलेसा, मिच्छासभावाति मिच्छत्ता, लोके धम्मा लोकपरियापन्ना धम्माति लोकधम्मा, मच्छेरस्स भावो, कम्मं वाति मच्छरियं, विपरीतट्ठेन विपल्लासा, गन्थनट्ठेन गन्था, अयुत्ता गतीति अगति, आसवन्तीति आसवा, ओहनन्तीति ओघा, योजनट्ठेन योगा, नीवरन्तीति नीवरणानि, धम्मसभावं अतिक्कम्म परतो आमसन्तीति परामासा, भुसं आदियन्तीति उपादानानि, अप्पहीनभावेन सन्ताने अनु अनु सेन्तीति अनुसया, मलीनभावकरणट्ठेन मला, अकुसलकम्मानि च तानि सुगतिदुग्गतीनं, तत्थ निब्बत्तनकसुखदुक्खानञ्च पथा चाति अकुसलकम्मपथा, चित्तं उप्पज्जति एत्थाति चित्तुप्पादो, चित्तचेतसिकरासि , अकुसलो च सो चित्तुप्पादो चाति अकुसलचित्तुप्पादोति अकुसलसद्दं आनेत्वा सम्बन्धितब्बं.

खन्धेहि खन्धानन्ति इधलोकक्खन्धेहि परलोकक्खन्धानं. यावञ्हि तेति ते रूपरागादयो याव पवत्तन्ति न समुच्छिज्जन्ति, ताव एतेसं खन्धफलदुक्खानं अनुपरमो अविच्छेदोति. एतेन तेसं संयोजनत्थं विभावेति. उद्धन्ति रूपारूपभवेसु, ततियमग्गुप्पत्तिया वा उद्धं. उद्धं भजन्तीति उद्धंभागा, रूपारूपभवा, तेसं अविच्छेदहेतुताय हितानि उद्धंभागियानि.

किलिस्सन्ति, किलेसेन्ति चाति दुविधम्पि अत्थं दस्सेन्तो ‘‘सयं संकिलिट्ठत्ता’’तिआदिमाह.

मिच्छाविमुत्ति ‘‘लोकथूपिकादीसु मोक्खो’’ति पवत्तमिच्छाविमोक्खो. अभिनिविसनादिवसेन मिच्छा विपरीतं न सम्मा पवत्तनतो मिच्छाञाणं मोहोव.

लोकप्पवत्तियाति खन्धप्पवत्तियं सति. अनुपरमधम्मकत्ताति पुञ्ञपापवसेन अपरापरं अविच्छिज्जनतो. ‘‘लाभहेतुको लाभो’’तिआदिना कारणोपचारेन.

आवासे मच्छरियं, आवासहेतुकं वा मच्छरियं आवासमच्छरियं.

तयोति वत्थुं अभिन्दित्वा वुत्तं, भिन्दित्वा पन वुच्चमाने द्वादस होन्ति.

गन्थकरणं कारणभावेन पटिबद्धताकरणं गन्थनन्ति तं रूपकायेपि लब्भतीति आह ‘‘नामकायस्स चेव रूपकायस्स चा’’ति. तत्थ ब्यापादस्सापि अभिसज्जनुपनय्हवसेन पवत्तनतो गन्थनट्ठो वेदितब्बो, यतो तस्स पटिघसंयोजनभावो वुत्तो.

छन्ददोसमोहभयेहीति छन्ददोसमोहभयहेतु. तञ्हीति अकत्तब्बकरणं, कत्तब्बाकरणञ्च.

सवनाति पवत्तनतो. सवनतोति किलेसासुचिभावेन विस्सन्दनतो. पुन सवनतोति पसवनतो.

आकड्ढनट्ठेन, दुरुत्तरणट्ठेन चाति एतेन ओघा विय ओघाति दस्सेति. आरम्मणेन, दुक्खेन च वियोगस्स अप्पदानसङ्खातेन योजनट्ठेन योगाति दस्सेति, संकिलेसकरणट्ठेनाति अत्थो. तेसञ्ञेवाति कामरागादीनंयेव. ते हि सोतवसेन वत्तमाना सोतो विय सोतपतिते सत्ते अपायसमुद्दं पापेन्ति, संसारसमुद्दतो च सीसं उक्खिपितुं न देन्ति, यथागहितञ्च आरम्मणं विस्सज्जितुं न देन्ति, यादिसञ्च पापं कत्वा दुक्खप्पत्ते पुनपि तादिसेन योजेन्ति.

चित्तस्साति कुसलचित्तस्स, विसेसतो झानचित्तस्स. आदितो वरणं आवरणं. किलेसवासनं नेत्वा वरणं नीवरणं. कुट्टकवाटादीहि विय पिदहनं पटिच्छादनं, तं पन कुसलादीनि सङ्गण्हितुं, परिञ्ञातुं, ञातुञ्च अप्पदानवसेन दट्ठब्बं.

तस्स तस्स धम्मस्स सभावन्ति कायादिकस्स तस्स तस्स धम्मस्स असुभादिसभावं. अभूतं सभावन्ति सुभादिसभावं.

थामगतट्ठेनाति थामगतभावेन. थामगतन्ति च अनञ्ञसाधारणो कामरागादीनं सभावो दट्ठब्बो. येन ते एव भगवता ‘‘अनुसया’’ति वुत्ता. अनुसयनञ्च मग्गेन अप्पहीनभावेन पच्चयसमवाये उप्पज्जनारहता. तेनाह ‘‘पुनप्पुनं कामरागादीनं उप्पत्तिहेतुभावेन अनुसेन्तियेवा’’ति.

दुम्मोचनीयभावेन पवत्तिं सन्धायाह ‘‘तेलञ्जनकललं विया’’ति.

८३०. सेसाति अनपायगमनीया. सुखुमा कामरागपटिघाति सम्बन्धो. चतुत्थञाणवज्झा एवाति अवधारणेन पठमञाणादिवज्झता निवत्तीयति. तयिदं नियमदस्सनं अञ्ञत्थापि नेतब्बन्ति दस्सेन्तो ‘‘परतो’’तिआदिमाह. तत्थ ‘‘नियमं न करिस्सामा’’ति एतेन नियमे अकते हेट्ठिममग्गवज्झतापि अनुञ्ञाता एव होतीति.

लोभ…पे… चतुत्थञाणवज्झानीतिआदीसु पठमञाणादीहि हतापायगमनीयादिभावानीति अधिप्पायो वेदितब्बो. आदिसद्देन ओळारिकसुखुमता गहिता.

यसेति परिवारे.

अगतीसु छन्दादयो किञ्चापि उपरिमग्गवज्झा, तथापि तंमूलकस्स अकत्तब्बकरणस्स, कत्तब्बाकरणस्स च अपायगमनीयताय पठममग्गवज्झा.

कताकताकुसलाकुसलविसयं यं विप्पटिसारभूतं कुक्कुच्चं, तं इध ततियञाणवज्झं वुत्तं. यं पन ‘‘कुक्कुच्चपकतताय आपत्तिमापज्जती’’ति (पाचि. अट्ठ. ४३८; कङ्खा. अट्ठ. निदानवण्णना) वुत्तं कुक्कुच्चं, तं सन्धाय ‘‘कुक्कुच्चविचिकिच्छा सोतापत्तिमग्गेन पहीयन्ती’’ति (ध. स. अट्ठ. ११७६) अट्ठसालिनियं वुत्तं. तस्मा द्विन्नं वचनानं अधिप्पायो वेदितब्बो. अञ्ञेसुपि एदिसेसु ठानेसु अधिप्पायो मग्गितब्बो, न विरोधतो पच्चेतब्बो. ओळारिकानवसेसप्पहानं वा सन्धाय कुक्कुच्चस्स पठमततियञाणवज्झता वुत्ताति वेदितब्बं. ‘‘भगवता पटिक्खित्तं अनुवसित्वा अनुवसित्वा आवसथपिण्डं भुञ्जितु’’न्ति, ‘‘कुक्कुच्चायन्तो न पटिग्गहेसी’’ति (पाचि. २०४) पन आगतं कुक्कुच्चं, न नीवरणं अरहतो उप्पज्जनतो, नीवरणपटिरूपकं पन ‘‘कप्पति न कप्पती’’ति वीमंसनभूतं विनयकुक्कुच्चं नाम, तं तथापवत्तचित्तुप्पादोव.

कामरागपटिघानुसया अणुसहगता ततियञाणवज्झा. ओळारिकानं पन दुतियञाणवज्झता हेट्ठा वुत्तनयाव.

चित्तुप्पादग्गहणेन चेत्थ मक्खपळासमायासाठेय्यपमादथम्भसारम्भादीनं सङ्गहो कतोति दट्ठब्बं.

८३१. अफलो वायामोति एत्थ अतीतानं ताव पजहने अफलो होतु वायामो निरुद्धत्ता, अनागतानं पन कथन्ति तेसम्पि वक्खमानं अविपरीतमत्थं अजानन्तो नत्थितामत्तं गहेत्वा चोदेति, तथापि ‘‘अफलो’’ति पुब्बे पहातब्बानं नत्थिताय चोदना कता, इदानि पहानस्स. यदि हि पहानं अत्थि, कथं पहातब्बा सन्ति? अथ पहातब्बा सन्ति, कथं पहानं होति? पहातब्बा च सन्ति, पहानञ्च होतीति विप्पटिसिद्धमेतं. कस्मा? पहातब्बेसु सन्तेसु पहानस्स असम्भवतो तदुपगो वायामो अफलो आलोकतमानं सहावट्ठाने सति आलोकस्स अफलता विय. अथापि कथञ्चि पहानं सिया? संकिलेसिका च मग्गभावना आपज्जति पहातब्बपहायकानं सहावट्ठानतो . विप्पयुत्तता वा किलेसानं चित्तविप्पयुत्तसङ्खारवादीनं विप्पयुत्तसङ्खारानं वियाति अधिप्पायो. तं पन नेसं वादीनं यथा मतिमत्तं, एवमिधापीति दस्सेन्तो आह ‘‘न च पच्चुप्पन्नकिलेसो चित्तविप्पयुत्तो नाम अत्थी’’ति. अरूपधम्मा हि एकवत्थुकादिभावेन वत्तमाना खणत्तयपरियापन्ना पच्चुप्पन्ना, ते कथं चित्तेन विप्पयुत्ता नाम सियुं, तस्मा नत्थेव विप्पयुत्तता किलेसानं. आवेणिकाति असाधारणा, सयमेव उप्पादिता पाळि अनारुळ्हाति अधिप्पायो. पाळियंयेव हि पटिक्खित्तन्ति सम्बन्धो. स्वायं पुग्गलो. हञ्चीति यदि.

विनिबद्धोति मानेन पत्थद्धचित्तो. परामट्ठोति मिच्छाभिनिविट्ठो. थामगतोति थामगतकिलेसो थिरभावगतानुसयो. तेन हि नत्थि मग्गभावनाति यस्मा तीसुपि कालेसु किलेसानं पहानं न युज्जति, तिकालिका च किलेसा, तस्मा नत्थि मग्गभावना, ताय साधेतब्बं किच्चं नत्थीति अत्थो. ‘‘न हि नत्थि मग्गभावना’’तिआदिना चतुक्खत्तुं वुत्तस्स पटिक्खेपस्स पटिक्खेपो. इदं वुत्तं ‘‘पाळियंयेव ही’’तिआदिं आनेत्वा सम्बन्धितब्बं.

एवमेवाति यथा अजातफले तरुणरुक्खे मूले छिन्ने असति छेदने आयतिं उप्पज्जनारहानि छेदनपच्चया अनुप्पज्जमानानि विनट्ठानि नाम होन्ति, एवमेव मग्गभावनाय असति उप्पज्जनारहा किलेसा मग्गभावनाय अनुप्पज्जमाना ‘‘पहीना’’ति वुच्चन्तीति उपमासंसन्दनं वेदितब्बं. उप्पादोति उप्पादसीसेन उप्पादवन्तो खन्धा वुत्ता. अनुप्पादेति निब्बाने. अजातायेव न जायन्ति, तस्मा पहीना नाम होन्तीति ‘‘नत्थि किलेसप्पहान’’न्ति परवादिना कतो पटिक्खेपो ‘‘न ही’’ति पटिक्खित्तो. ते पन नेव उप्पज्जित्वा विगता, नापि भविस्सन्ति, न च उप्पन्नाति ‘‘अतीते किलेसे पजहती’’तिआदि न वत्तब्बन्ति दस्सेति. हेतुनिरोधाति दुक्खहेतूनं किलेसानं निरोधा. दुक्खनिरोधोति आयतिं उप्पज्जनकदुक्खस्स निरोधो. उप्पादपवत्तनिमित्तायूहना पच्चुप्पन्नभववसेन गहिता.

८३२. एतेनाति ‘‘अजातायेव न जायन्ती’’तिआदिवचनेन. विपस्सनाय आरम्मणभूतं उपादानक्खन्धपञ्चकसङ्खातं भूमिपवत्तिट्ठानं लद्धवन्तो भूमिलद्धा यथा ‘‘अग्गिआहितो’’ति, लद्धभूमिकाति अत्थो . वत्तमानादिउप्पन्नविधुरताय भूमिलद्धुप्पन्ना एव नाम तेति वुत्तं.

८३३. अनुभवित्वा, भवित्वा च अपगतं भूतापगतं. अनुभूतभूता हि भूततासामञ्ञेन भूतसद्देन वुत्ता. सामञ्ञमेव हि उपसग्गेन विसेसीयतीति. अनुभूतसद्दो च कम्मवचनिच्छाय अभावतो अनुभावकवाचको दट्ठब्बो. विकप्पगाहवसेन रागादीहि, तब्बिपक्खेहि च अकुसलं, कुसलञ्च आरम्मणरसं अनुभवति, न विपाको कम्मवेगक्खित्तत्ता, नापि किरिया अहेतुकानं अतिदुब्बलताय, सहेतुकानञ्च खीणकिलेसस्स छळङ्गुपेक्खावतो उप्पज्जमानानं अतिसन्तवुत्तित्ता. एत्थ च पुरिमनये कुसलाकुसलमेव वत्तुं अधिप्पायवसेन ‘‘भूतापगत’’न्ति वुत्तं. यं ‘‘उप्पन्नानं अकुसलानं धम्मानं पहानाय उप्पन्नानं कुसलानं धम्मानं ठितिया’’ति (सं. नि. ५.६५१-६६२; विभ. ३९०-३९१) एत्थ ‘‘उप्पन्न’’न्ति गहेत्वा तंसदिसानं पहानं, वुद्धि च वुत्ता. पच्छिमनये च-सद्देन कुसलाकुसलञ्च आकड्ढित्वा सब्बं सङ्खतं वुत्तं भुत्वापगतभावाभिधानाधिप्पायेन. विपच्चितुं ओकासकरणवसेन उप्पत्तितं अतीतं कम्मञ्च ततो उप्पज्जितुं आरद्धो विपाको च अनागतो ओकासकतुप्पन्नोति वुत्तो ओकासो कतो एतेन, ओकासो कतो एतस्साति च अत्थद्वयवसेन, यं उप्पन्नसद्देन विनापि विञ्ञायमानं उप्पन्नं सन्धाय ‘‘नाहं, भिक्खवे, सञ्चेतनिकानं कम्मान’’न्तिआदि (अ. नि. १०.२१७, २१९) वुत्तं.

तासु तासु भूमीसूति मनुस्सदेवादिअत्तभावसङ्खातेसु उपादानक्खन्धेसु. तस्मिं तस्मिं सन्ताने अनुप्पत्तिधम्मतं अनापादितताय असमूहतं. असमूहतत्तायेव हिस्स नत्थीति नवत्तब्बताय उप्पन्नवोहारो.

८३४. ‘‘का भूमि, को वा भूमिलद्धो’’ति आसङ्कं निवत्तेतुं ‘‘एत्थ चा’’तिआदि आरद्धं. ‘‘विपस्सनाय आरम्मणभूता’’ति एतेन खन्धानं अपरिञ्ञाततं दस्सेति, न आरम्मणभावमत्तं तेभूमकग्गहणेनेव तस्स सिद्धत्ता. अपरिञ्ञाता हि खन्धा किलेसानं भूमीति अधिप्पेता. खन्धेसु वत्थुभूतेसु. आरम्मणवसेनाति आरम्मणकरणवसेन. अतीतानागते, पगेव पच्चुप्पन्नेति अधिप्पायो. न्ति तं अञ्ञसन्तानगतं किलेसजातं. ततो अञ्ञस्मिं सन्ताने आरम्मणकरणमत्तेन भूमिलद्धं नाम यदि सियाति सम्बन्धो. तस्साति किलेसजातस्स. अप्पहेय्यतो परसन्ततिपतितत्ता न कोचि भवमूलं पजहेय्य. भूमिलद्धञ्हि अनुसयितं नाम होतीति अधिप्पायो. वत्थुवसेनाति उप्पत्तिट्ठानवसेन. यत्थ यत्थ भवे, सन्ताने वा. परिञ्ञातानं अभूमिभावतो ‘‘अपरिञ्ञाता’’ति वुत्तं. उप्पादतो पभुतीति तेसं खन्धानं उप्पज्जनतो पट्ठाय. किलेसानं अप्पहीनभावं ठपेत्वा अञ्ञस्स कारणस्स अभावतो तेसु खन्धेसु किलेसजातं अनुसेति, तस्मा तं अनुसयितं किलेसजातं, तेनेव अनुसयनसङ्खातेन अप्पहीनट्ठेन भूमिलद्धन्ति वेदितब्बं.

८३५. तत्थ च भूमिभूतेसु खन्धेसु न सब्बे सब्बेसं वत्थू होन्ति, अथ खो विसेसो अत्थीति तं दस्सेन्तो आह ‘‘यस्स येसू’’तिआदि. तत्थ यस्साति यस्स पुग्गलस्स. येसूति सतिपि अज्झत्तभावसामञ्ञे येसु अतीतादिकामावचरादिभेदभिन्नेसु खन्धेसु. ते एव यथानुसयिता खन्धा. किं पनेते किलेसा आरम्मणं करोन्ता विय परिच्छिज्ज परिच्छिज्ज अनुसेन्तीति? यतो ते एव खन्धा तेसं किलेसानं वत्थूति वुत्ता, न हेव खो अनुसयानं वत्थुं परिच्छिज्ज पवत्ति अत्थि. अतीतादिकामावचरादिवसेन पन यथापरिच्छिन्ने वत्थुस्मिं यो किलेसानं अप्पहीनट्ठो, सो परिच्छिज्ज पवत्तो विय होतीति ‘‘अतीतक्खन्धेसू’’तिआदि वुत्तं. तेन वत्थुवसेन भूमिलद्धं होतीति वत्थुभेदेन सिया तस्स भेदोति दस्सेति. तथाववत्थितभावतो एव हि ‘‘अञ्ञतरो लोलजातिको तं रसपथविं अङ्गुलिया सायी’’तिआदिवचनं (दी. नि. ३.१२०) कामावचरक्खन्धेसु अनुसयितानं रसतण्हादीनं रूपारूपावचरक्खन्धे अतिक्कमित्वा पुन कामावचरक्खन्धवत्थुकतं विभावेति. तेनाह ‘‘तथा कामावचरक्खन्धेसू’’तिआदि . यथा चेत्थ रूपारूपावचरक्खन्धे अतिक्कमित्वा पवत्ति, एवं कामावचरक्खन्धे अतिक्कमित्वा पवत्ति होतीति आह ‘‘एस नयो रूपारूपावचरेसू’’ति.

परियुट्ठानाभिभवनवसेन च किलेसानं अनुसयनट्ठो अनुमीयति तदभावे अभावतो. यस्स ये अनुसया पहीना, तेसं वत्थु तेन समतिक्कन्तं परिञ्ञातत्ताति कुतो नेसं भूमिसमञ्ञाति दस्सेतुं वुत्तं ‘‘सोतापन्नादीसु पना’’तिआदि. इध वट्टमूलकिलेसाति अनुसया अधिप्पेता, न अविज्जा, भवतण्हा च. यं किञ्चि चेतनाचेतसिकभेदं, कायिकादिभेदं वा. इतीति एवं, अप्पहीनानुसयत्ताति अधिप्पायो. अस्साति पुथुज्जनस्स. ते पनेते अनुसया अतीतादिकामावचरादिवसेन यथापरिच्छिन्ने तत्थ तत्थ वत्थुस्मिं अनुसयन्तापि ते ते पञ्चुपादानक्खन्धे अविभागेनेव वत्थुं कत्वा अनुसेन्तीति दस्सेन्तो ‘‘तस्सेतं वट्टमूल’’न्तिआदिमाह.

८३६. इदानि तमत्थं अन्वयब्यतिरेकवसेन उपमाय विभावेतुं ‘‘पथवीरसादि विया’’तिआदि वुत्तं. रुक्खगच्छलतादीनं पच्चयभूतो ससम्भारपथविया रसो पथवीरसो. आपोरसेपि एसेव नयो. साखा नाम खुद्दकसाखा. पसाखो विटपो. रुक्खपवेणिन्ति रुक्खपरापरं. सन्तानयमानेति अपरापरं अनुप्पबन्धन्ते.

मण्डूककण्टकोति एको मच्छकण्टकोति वदन्ति. अनुपादानोति पहीनचतुरुपादानो, रूपादीसु वा किञ्चिपि अगण्हन्तो.

८३७. इध समुदाचारो नाम लद्धत्तलाभताति खणत्तयसमङ्गिसमुदाचारुप्पन्नन्ति आह ‘‘वत्तमानुप्पन्नमेव समुदाचारुप्पन्न’’न्ति. पुब्बभागे अनुप्पज्जमानम्पीति तस्मिं आपाथगते आरम्मणे आदितो पवत्तजवनवारेसु अनुप्पज्जमानम्पि. अधिग्गहितत्ताति अयोनिसोमनसिकारेन अभिरुय्ह गहितत्ता, दळ्हं गहितत्ताति अत्थो. अपरभागेति अपरस्मिं कालभागे, कालन्तरेति अत्थो. एकन्तेन उप्पत्तितोति पच्चयसमवाये सति तथा अयोनिसोमनसिकारस्स तत्थ निब्बत्तत्ता नियमेन उप्पज्जनतो. कल्याणिगामेति एवंनामके गामे. रोहणे किर अभिरूपानं इत्थीनं उप्पत्तिट्ठानताय सो गामो तथा वुच्चति. चित्तसन्ततिमनारुळ्हन्ति पच्चुप्पन्नतं पटिसेधेति. ‘‘उप्पत्तिनिवारकस्स हेतुनो अभावा’’ति एतेन पच्चये सति पच्चयसमवाये उप्पज्जनारहताय अविक्खम्भितस्स उप्पन्नतापरियायोति दस्सेति. ननु च असमूहतुप्पन्नम्पि पच्चये सति उप्पज्जनारहमेव? सच्चमेतं, पहानविसेसभावकतो पन नेसं भेदो. यथा अविक्खम्भितासमूहतभूमिलद्धुप्पन्नं सति पच्चयसमवाये उप्पज्जनारहं, एवं आरम्मणाधिग्गहितुप्पन्नम्पीति तिविधस्सापि भूमिलद्धेन एकसङ्गहता वुत्ता.

८३८. अकुसलम्पि भूतापगतुप्पन्नं अतीतत्ता न पहातब्बं, तथा एकच्चं ओकासकतुप्पन्नं इतरं अप्पहातब्बतो, सेसद्वयं खणत्तयसमङ्गिभावतोति आह ‘‘अमग्गवज्झत्ता’’ति. केनचीति चतूसु मग्गञाणेसु केनचि. तस्साति यथावुत्तस्स चतुब्बिधस्सपि उप्पन्नस्स. तं उप्पन्नभावं विनासयमानन्ति अनुप्पत्तिधम्मतापादनेन उप्पज्जनारहतं विनासेन्तं. पठमं लोकियञाणेन यथाबलं पहीनमेव लोकुत्तरञाणं पजहतीति लोकियग्गहणं कतं.

परिञ्ञादिकिच्चकथावण्णना

८३९. सच्चाभिसमयकालस्मिन्ति चतुन्नं अरियसच्चानं पटिविज्झनक्खणे. वुत्तानीति ‘‘दुक्खं परिञ्ञेय्य’’न्तिआदिना (सं. नि. ५.१०९९), ‘‘यो, भिक्खवे, दुक्खं पस्सती’’तिआदिना (सं. नि. ५.११००) च वुत्तानि. यथासभावेनाति अविपरीतसभावेन. ‘‘जानितब्बानी’’ति वत्वा तेसं जाननविधिं उपमावसेन अट्ठकथायं ताव वुत्तनयेन दस्सेतुं ‘‘वुत्तं हेत’’न्तिआदि वुत्तं.

तत्थ यथा पदीपोतिआदि एकस्स ञाणस्स एकक्खणे चत्तारि किच्चानि कथं सम्भवन्ति. न हि तादिसं किञ्चि लोके दिट्ठं अत्थि, न च वचनं लब्भतीति अन्तोलीनचोदनं मनसि कत्वा वुत्तं ‘‘परिञ्ञाभिसमयेना’’ति. अनवसेसतो परिच्छिज्ज जाननसङ्खातेन पटिविज्झनेन अभिसमेति असम्मोहवसेन पटिविज्झति. पहानाभिसमयेनाति समुच्छेदप्पहानसङ्खातेन पटिविज्झनेन असम्मोहतो अभिसमेति. मग्गं भावनाभिसमयेनाति मग्गञाणं सम्मासङ्कप्पादिसेसमग्गं सहजातादिपच्चयतावसेन भावनाभिसमयेन. अभिसमेति पुब्बभागभावनासम्भूतेन अरियमग्गभावनासङ्खातेन पटिविज्झनेन अभिसमेति अट्ठङ्गिकं मग्गं असम्मोहतो पटिविज्झति. मग्गञाणञ्हि सम्पयुत्तधम्मेसु सम्मोहं विद्धंसेन्तं अत्तनिपि सम्मोहं विद्धंसेतियेव. निरोधन्ति निब्बानं. सच्छिकिरियाभिसमयेनाति पच्चक्खकरणसङ्खातेन पटिविज्झनेन. पापुणातीति अधिगच्छति. स्वायं अधिगमो दस्सनपटिवेधोति आह ‘‘पस्सति पटिविज्झती’’ति.

‘‘निरोधं…पे… पटिविज्झती’’ति एतेन निरोधसच्चमेकं आरम्मणपटिवेधेन चत्तारिपि सच्चानि असम्मोहपटिवेधेन मग्गञाणं पटिविज्झतीति एवं युत्तिवसेन विभावितं एकपटिवेधं आगमेनपि साधेतुं ‘‘वुत्तम्पि चेत’’न्तिआदि वुत्तं. ‘‘सब्बं वेदितब्ब’’न्ति इमिना ‘‘यो दुक्खसमुदयं पस्सति, सो दुक्खम्पि पस्सती’’तिआदिना (सं. नि. ५.११००) आगतं समुदयं सच्चादिमूलकं योजनं सङ्गण्हाति.

न चेतं कालन्तरदस्सनं सन्धाय वुत्तं, अथ खो एकपटिवेधमेवाति दस्सेन्तेन ‘‘मग्गसमङ्गिस्स ञाणं, दुक्खेपेतं ञाण’’न्तिआदिना (विभ. ७९४; पटि. म. १.१०९) अपरं सुत्तपदं आनीतं. तथा हि ‘‘यो नु खो, आवुसो, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सति…पे… पटिपदम्पि सो पस्सती’’ति (सं. नि. ५.११००) एकसच्चदस्सनसमङ्गिनो अञ्ञसच्चदस्सनसमङ्गिभावविचारणाय तमत्थं साधेतुं आयस्मता गवम्पतित्थेरेन वुत्तं, पच्चेकञ्च सच्चत्तयदस्सनयोजना कता. अञ्ञथा कमाभिसमये पुरिमदिट्ठस्स पुन अदस्सनतो समुदयादिं पस्सतो दुक्खादिदस्सनं पुन अवत्तब्बं सिया, वुच्चमाने च सब्बदस्सनं दस्सनन्तरपरमन्ति दस्सनानुपरमो एव सियाति.

निस्सयभावहेतुताय दुक्खपरिञ्ञाय वट्टिझापनसदिसता, पटिपक्खविद्धंसनताय समुदयप्पहानस्स अन्धकारविधमनसदिसता, ञाणालोकपरिब्रूहनताय मग्गभावनाय आलोकविद्धंसनसदिसता, तेन तेन मग्गेन यथा यथा निरोधस्स सच्छिकिरिया, तथा तथा किलेसस्नेहपरियादानं होतीति निरोधसच्छिकिरियाय स्नेहपरियादानसदिसता कारणूपचारेन वुत्ता.

८४०. ओभासेतीति पकासेति. किलेसपटिप्पस्सद्धिन्ति सब्बकिलेसदरथपरिळाहवूपसमभावतो किलेसानं पटिप्पस्सद्धिभूतं.

८४१. अप्पेतीति पप्पोति. दुक्खपरिञ्ञाय सक्कायतीरसमतिक्कमभावतो ओरिमतीरप्पहानसदिसता, मग्गभावनाय सत्तत्तिंसबोधिपक्खियधम्मावहनताय भण्डवहनसदिसता.

८४२. पवत्तं ञाणं अस्साति पवत्तञाणो, मग्गो. अस्स मग्गस्स.

तथट्ठेनाति तथसभावेन, पीळनादिअविपरीतसभावेनाति अत्थो. एकपटिवेधानीति एकज्झं पटिविज्झितब्बाकारानि.

दुक्खस्स पीळनट्ठोतिआदीसु यं वत्तब्बं, तं हेट्ठा बुद्धानुस्सतिवण्णनायं (विसुद्धि. महाटी. १.१४४) वुत्तमेव. एकसङ्गहितानीति एकेनेव सङ्गहितानि. केन? तथट्ठेन, सच्चट्ठेनाति अत्थो. यं एकसङ्गहितन्तिआदि ञाणस्स एकपटिवेधदस्सनं. मग्गञाणञ्हि निरोधमेव आरम्मणं करोन्तम्पि यो सो दुक्खादीसु तच्छाविपल्लासभूतभावसङ्खातो सच्चट्ठो, तप्पटिच्छादकसम्मोहविद्धंसनेन तं याथावतो पटिविज्झन्तं पच्चक्खं करोन्तमेव पवत्तति. यतो अपरभागे पीळनादयो सोळसपि सच्चट्ठा अरियस्स हत्थामलकं विय याथावतो उपट्ठहन्ति.

८४३. अत्थाति ञाणेन अरणीयतो अत्थाति लद्धसमञ्ञा आकारा. अञ्ञसच्चदस्सनवसेनाति समुदयादिसच्चन्तरदस्सनवसेन. आविभावतोति पकासभावतो. इदं वुत्तं होति – ये आकारा दुक्खादीसु सभाववसेन, सच्चन्तरदस्सनवसेन च आविभवन्ति, ते पीळनादयो चत्तारोयेवाति सोळसेव वुत्ता, न अञ्ञेति. अयमत्थो इधाधिप्पेतोति कथमिदं विञ्ञायतीति आह ‘‘तत्थ कतमं दुक्खे ञाण’’न्तिआदि. तेनेतं दस्सेति – यस्मा पाळियं विसुं विसुं आरम्मणकरणवसेनपि सच्चञाणं वुत्तं किच्चनिब्बत्तिवसेनपि, तस्मा विञ्ञायति ‘‘सभावतो, सच्चन्तरदस्सनतो च सच्चानं आकारा आविभवन्ती’’ति.

किच्चनिब्बत्तिवसेन दस्सनं आविभावतो दस्सनसदिसन्ति तं अनामसित्वा इतरमेव दस्सेन्तो ‘‘तत्था’’तिआदिमाह. तत्थाति तेसु द्वीसु दस्सनेसु. आयूहितन्ति पिण्डवसेन निब्बत्तितं. यञ्हि किञ्चि पच्चयुप्पन्नं नाम, सब्बं तं समुदितमेव निब्बत्ततीति. सङ्खतन्ति पच्चयन्तरेहि समेच्च सम्भूय कतं. रासिकतन्ति पुञ्जकतं. अनेकमेव हि पच्चयुप्पन्नं एकज्झं निब्बत्तमानं अत्तनो पच्चयेहि रासिकतं विय होतीति. तस्माति समुदयेन आयूहितत्ता. अस्साति दुक्खसच्चस्स. यस्मिं सन्ताने उप्पन्नो , तस्स किलेससन्तापहरो. सयम्पि किलेसपरिळाहाभावतो सुसीतलो. सन्तापट्ठो आविभवति उळारदस्सनेन तदञ्ञस्स अनुळारभावो वियाति दस्सेन्तो आह ‘‘आयस्मतो’’तिआदि. अविपरिणामधम्मस्स निच्चसभावस्स वत्तब्बमेव नत्थि पटिपक्खतो आविभवनाकारस्स सुखसिद्धितो.

निदानट्ठो आविभवति इदमस्स निददातीति. संयोगपलिबोधट्ठा पटिपक्खवसेन आविभवनाकाराति दस्सेन्तो आह ‘‘विसंयोगभूतस्सा’’तिआदि. किलेसदुक्खेहि संयोजनट्ठो संयोगट्ठो. संसारचारके पलिबुद्धनट्ठो पलिबोधट्ठो.

किलेससङ्गणिकादिवसेन अविवेकभूतस्स. विवेकट्ठो उपधिविवेकता. सब्बसङ्खारविवित्तता असङ्खतभावोति एवं अच्छरियब्भुतसभावोपि अरियमग्गो सङ्खतो एव, अयमेव च एको असङ्खतोति निरोधस्स असङ्खतभावो सुपाकटो होति. दुक्खं विसं मरणधम्मतो तस्स अगदभूतं अमतं निब्बानं.

‘‘मग्गो’’ति सम्भावेतब्बतं पत्तो सुखुमसन्तभावेन उपट्ठितो निकन्तिभूतोपि नायं समुदयो हेतु निब्बानस्स पत्तिया. अयं अरियमग्गो हेतूति मग्गामग्गञाणदस्सने वुत्तनयेन मग्गस्स हेतुट्ठो आविभवति. निरोधदस्सनेनाति अतिविय निपुणस्स परमगम्भीरस्स निरोधसच्चस्स दस्सनेन. तेनाह ‘‘परमसुखुमानी’’तिआदि. दुक्खदस्सनेनाति अतिविय आदीनवप्पत्तिया विपुलतरादीनवस्स दुक्खसच्चस्स दस्सनेन. तप्पटिपक्खतो आधिपतेय्यट्ठो. तेनाह ‘‘अनेकरोगातुर…पे… उळारभावो विया’’ति. एवमेते यथारहं अन्वयतो, ब्यतिरेकतो च सच्चेसु आविभवनाकारा विभाविता.

एकेकस्साति एकेकस्स अत्थस्स, पीळनायूहननिस्सरणनिय्यानट्ठे सन्धायाह. तिण्णं तिण्णन्ति सङ्खतादिअत्थे. ये पन वादिनो. नानाभिसमयन्ति नानाञाणेन अभिसमयं, चतुन्नं सच्चानं नानाक्खणे नानाञाणेन पटिविज्झनन्ति अत्थो. यदि हि मग्गञाणस्स चतूसु सच्चेसु नानाभिसमयो सिया, दुक्खदस्सनादीहि पठममग्गादीहि पहातब्बानं संयोजनत्तयादीनं एकदेसप्पहानं आपज्जति. तथा च सति एकदेससोतापत्तिमग्गट्ठतादिप्पसङ्गो. तंतंदस्सनानन्तरञ्च तंतंफलेन भवितब्बन्ति तंतंपहेय्यकिलेसपटिप्पस्सद्धिभूतानं फलानं मग्गानं विय चतुक्कता सिया. तथा च सति एकदेससोतापन्नतादिप्पसङ्गो. किञ्च भिय्यो – यदि मग्गञाणस्स नानाभिसमयो सिया, अञ्ञेन ञाणेन दुक्खं पस्सति. अञ्ञेन समुदयं, अञ्ञेन निरोधं, अञ्ञेन मग्गं, एवं सति मग्गकिच्चं अपरिपुण्णमेव सिया. मग्गदस्सनेन हि द्वयगति, तेनेव वा तस्स दस्सनं, अञ्ञेन वाति. तत्थ पठमो ताव पक्खो न युज्जति अत्तनि पवत्तिया असम्भवतो. न हि तेनेव अङ्गुलग्गेन तमेव परामसितुं सक्का. अथ अञ्ञेन अनवट्ठानप्पसङ्गो ‘‘येन मग्गं पस्सति, सोपि मग्गो. तम्पि येन पस्सति, सोपि मग्गो’’ति. तस्मा एकाभिसमयतो यथावुत्तो असम्मोहपटिवेधोव युत्तो. अपिच परिच्छिन्दितब्बं, समुच्छिन्दितब्बञ्च सच्चद्वयं आरब्भ पवत्तमानस्स मग्गञाणस्स परिच्छिन्दनसमुच्छिन्दनानि न सम्भवन्ति ततो अनिस्सरणतो. न हि दुक्खपरिञ्ञासमुदयप्पहानानि दुक्खसमुदयसच्चारम्मणेन ञाणेन कातुं सक्कुणेय्यानि. निब्बानारम्मणेन पन तत्थ, इतरद्वये च सम्मोहं विद्धंसेन्तेन सक्का कातुन्ति एकाभिसमयो एव युत्तो. अयं पन अत्थो पाळियं आगतो एवाति ‘‘तेसं उत्तरं अभिधम्मे कथावत्थुस्मिं वुत्तमेवा’’ति.

परिञ्ञादिप्पभेदकथावण्णना

८४५. अभिञ्ञापञ्ञातिआदीनं अत्थो हेट्ठा वुत्तोयेव. अपिच सुतमयाय, चिन्तामयाय, एकच्चभावनामयाय च अभिविसिट्ठाय पञ्ञाय ञाता अभिञ्ञाता. आवेणिका भूमि परिञ्ञन्तरानं अविसयभावतो. न हि नामरूपपरिच्छेदपच्चयपरिग्गहणवसेन तीरणपरिञ्ञादीनं पवत्ति अत्थि.

८४६. अनुलोमञाणम्पि अनिच्चादिवसेनेव सङ्खारे आरब्भ पवत्तति, पगेव पटिसङ्खानुपस्सनादयोति आह ‘‘याव अनुलोमा आवेणिका भूमी’’ति. कामञ्चेत्थ तीरणपरिञ्ञाभूमियं ञातप्पहानपरिञ्ञायोपि लद्धावसरा, तत्थ पन यथा तीरणपरिञ्ञा सातिसयं किच्चकारी, न तथा इतराति आवेणिकग्गहणं.

८४७. निप्परियायेन पहानपरिञ्ञा नाम मग्गञाणन्ति ‘‘याव मग्गञाणा भूमी’’ति वुत्तं . अयं इध अधिप्पेताति इध अभिसमयकाले किच्चविचारे अयं पहानपरिञ्ञा अधिप्पेता तदत्थत्ता सेसपरिञ्ञानं. तेनाह ‘‘यस्मा वा’’तिआदि.

तदत्थायेवाति पहानपरिञ्ञत्था एव. अथ वा तदत्थायेवाति पहानत्था एव. अथ वा तदत्थायेवाति मग्गत्था एव. ञाततीरणपरिञ्ञा हि यावदेव मग्गाधिगमत्थाय पवत्ता. नियमतो ञाता चेव तीरिता च होन्ति ञाततीरितभावेहि विना पहानाभावतो, पहानसिद्धियञ्च ञाततीरितभावसिद्धितो. मग्गञाणञ्हि दुक्खे परिञ्ञाभिसमयवसेन पवत्तमानं तस्स सभावलक्खणं विय सामञ्ञलक्खणम्पि पटिविज्झतीति वुच्चति तप्पटिच्छादकसम्मोहविद्धंसनतो. तेनाह ‘‘परिञ्ञत्तयम्पि…पे… वेदितब्ब’’न्ति.

८४८. परिञ्ञा वियाति तिविधतासामञ्ञं निदस्सेति, न परिञ्ञापहातब्बतासामञ्ञं विक्खम्भनप्पहानस्स अरिपञ्ञाकिच्चभावतो. कामच्छन्दादयो यथा न चित्तं परियुट्ठाय तिट्ठन्ति, एवं परियुट्ठानस्स निसेधनं अप्पवत्तिकरणं विक्खम्भनं, विक्खम्भनमेव पहानं विक्खम्भनप्पहानं. पाकटत्ताति ‘‘अयं अब्यापन्नचित्तो विगतथिनमिद्धो’’तिआदिना (अ. नि. ४.१९८) परेसम्पि पाकटत्ता. ‘‘न सहसा चित्तं अज्झोत्थरन्ती’’ति इदं पटिलद्धमत्तस्स झानस्स वसेन वुत्तं, सुभाविते पन पगुणज्झाने याव चरिमकचित्तम्पि न अज्झोत्थरन्तेव. अथ वा झानस्स पुब्बभागेपीति झानाधिगमत्थाय पुब्बभागपटिपत्तिया. पच्छाभागेपीति झानं लभित्वा अञ्ञकिच्चप्पसुतस्सपि. वितक्कादयोति वितक्कविचारपीतिसुखरूपसञ्ञादयो. दुतियज्झानादीनं पटिपक्खा दुतियादीसु अप्पितेसुयेव विक्खम्भन्ति, ततो ततो वुट्ठितमत्तस्स पन पवत्तन्ति परित्तचित्तवसेनेव वुट्ठहनतो.

८४९. ‘‘पदीपेन अन्धकारस्स विया’’ति इदं पटिपक्खेन पहीनभावदस्सनत्थं वुत्तं. पटिपक्खो हि पदीपो अन्धकारस्स, घटप्पहारो पन सेवालस्स न पटिपक्खो, केवलं पवत्तिनिवारणमत्तमेव करोतीति. तेन असतिपि उजुविपच्चनीकताय दुतियज्झानादीनं वितक्कादीनं विक्खम्भनस्स तं निदस्सनं सुट्ठुतरं युज्जति. ‘‘विपस्सनाय अवयवभूतेना’’ति इदं इधाधिकततदङ्गप्पहानस्स दस्सनत्थं वुत्तं. सीलविसोधनादिनापि हि तदङ्गप्पहानं होतियेवाति. ञाणङ्गेनाति ञाणसङ्खातेन कारणेन. तदङ्गेन तदङ्गस्स पहानं तदङ्गप्पहानं. सति विज्जमाने खन्धपञ्चकसङ्खाते काये, सयं वा तत्थ सति दिट्ठि सक्कायदिट्ठि, ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना (सं. नि. ३.८१; ४.३४५) नयेन वुत्ता अत्तानुदिट्ठि. सोळसवत्थुका, अट्ठवत्थुका च कङ्खाव मलं कङ्खामलं. समूहगाहस्साति ‘‘अत्ता अत्तनिय’’न्ति एवं पवत्तसमूहगहणस्स पहानं कलापसम्मसनेन एकादससु ओकासेसु पक्खिपित्वा विकिरणवसेन खन्धानं दस्सनतो. अस्सादसञ्ञायाति पञ्चक्खन्धे अस्सादनवसेन पवत्तमिच्छासञ्ञाय. अप्पटिसङ्खानस्साति पटिसङ्खानपटिपक्खस्स मोहस्स. अनुपेक्खनस्साति अपेक्खाय. सङ्खारेसु निच्चादिगाहो सच्चपटिलोमगाहो मग्गसच्चाधिगमस्स विलोमनतो. सादीनवेसु अनादीनवसञ्ञिता, अनादीनवे च सादीनवसञ्ञिता सच्चपटिलोमगाहोति च वदन्ति.

एवं विसुद्धिक्कमेन तदङ्गप्पहानं दस्सेत्वा इदानि अट्ठारसमहाविपस्सनावसेनपि तं दस्सेतुं ‘‘यं वा पना’’तिआदि वुत्तं. तत्थ यं वा पन पहानन्ति सम्बन्धो.

८५०. वुत्तमेव ‘‘सब्बं सङ्खारगतं अनिच्चतो अनुपस्सती’’तिआदिना (विसुद्धि. २.७४२).

सन्ततिसमूहकिच्चारम्मणानं वसेन घनग्गहणं घनसञ्ञा, तस्सा घनसञ्ञाय.

निरोधे अधिमुत्तता, तायाति तियद्धगतानं सङ्खारानं निरोधमेव दिस्वा तत्थ अधिमुच्चनवसेन पवत्तपञ्ञा, ताय. आयूहनस्साति अभिसङ्खरणस्स.

तं तं परिच्छेदन्ति आदाननिक्खेपादिकं तं तं परिच्छेदं. अञ्ञथापवत्तिदस्सनन्ति वुत्तपरिच्छेदतो पुब्बे, पच्छा च अञ्ञाकारप्पवत्तिया दस्सनं, अवत्थाविसेसप्पवत्तिदस्सनं वा. धुवसञ्ञायाति थिरभावग्गहणस्स.

सारादानाभिनिवेसस्साति असारेसु सारगहणाभिनिवेसस्स.

संसयमिच्छाञाणानं वसेन सम्मुय्हनं सम्मोहो, सो एव अभिनिवेसोति सम्मोहाभिनिवेसो. सङ्खारेसु लेणताणभावग्गहणं आलयाभिनिवेसो, अत्थतो भवनिकन्ति.

यथा चित्तं सङ्खारे मुञ्चित्वा विवट्टं निब्बानं पक्खन्दति, तथा पवत्तनतो सङ्खारुपेक्खा च अनुलोमञ्च ‘‘विवट्टानुपस्सना’’ति वुत्तं. निविट्ठभावेन ओगाळ्हभावेन पवत्तसंयोजनादिकिलेसा एव किलेसाभिनिवेसो. निब्बेधभागियं समाधिन्ति विपस्सनासमाधिमाह.

८५१. असनिविचक्कं असनिमण्डलं. एवं पहानन्ति अनुप्पत्तिधम्मतापादनमाह. कम्मकिलेसानं, सब्बेसम्पि वा सङ्खारानं खयं निरोधं गच्छतीति खयगामी, अरियमग्गो. लोकुत्तरग्गहणेनेव सिद्धेपि खयगामिग्गहणं वण्णभणनत्थं. समुच्छेदप्पहानमेवाति अवधारणं निप्परियायतं उपादाय. तदत्थानेवाति समुच्छेदप्पहानत्थानेव. तेन विक्खम्भनतदङ्गप्पहानानं मग्गसम्भारतमाह तेहि विना असिज्झनतो. अथ वा तदत्थानेवाति मग्गत्थानेव. तेन तदत्थताय तेसं तंकिच्चतं दस्सेति. तेनाह ‘‘तस्मा’’तिआदि. तमेवत्थं उपमाय दस्सेतुं ‘‘पटिराजानं वधित्वा’’तिआदि वुत्तं. यम्पि ततो पुब्बे कतन्ति यं ततोरज्जप्पत्तितो पुब्बे कतं पच्चन्तसाधनदुग्गविद्धंसनादि. यथा इदञ्चिदञ्च रञ्ञा कतन्तियेव वुच्चति, एवं लोकियञाणेन साधितानिपि विक्खम्भनतदङ्गप्पहानानि समुच्छेदप्पहानवसेन पवत्तस्स मग्गस्स किच्चभावेन वुच्चन्ति, तदत्थताय, तेसं तंसन्ततिपतितताय च मग्गस्साति वेदितब्बा.

८५२. लोकियस्स, लोकिया वा सच्छिकिरिया लोकियसच्छिकिरिया. एवं लोकुत्तरसच्छिकिरिया वेदितब्बा. लाभीम्हीति लाभी अम्हि. तथा वसीम्हीति एत्थापि. पच्चक्खतो ञाणफस्सेनाति पच्चक्खतो आरम्मणकरणसङ्खातेन ञाणफस्सनेन. ‘‘पच्चक्खतो’’ति च इमिना अनुमानतो आरम्मणकरणं निवत्तेति, ‘‘ईदिसमिद’’न्ति पच्चवेक्खणवसेन पच्चक्खतो जाननं हेत्थ ‘‘ञाणफस्सो’’ति अधिप्पेतो. फस्सिताति ञाणेन फुट्ठा.

झानमग्गफलानि विय अत्तनो सन्ताने अनुप्पादेत्वापि तप्पटिच्छादकसम्मोहविद्धंसनवसेन तथाविद्धंसनपवत्तञाणं अपरप्पच्चयञाणं.

पस्सन्तो पच्चक्खतो जानन्तो. अमतोगधन्ति अमतपरियापन्नं, अमतसङ्खातन्ति अत्थो.

सोतापत्तिमग्गो पठमं निब्बानदस्सनतो दस्सनं, तेन दस्सनेन सच्छिकिरिया दस्सनसच्छिकिरिया. किञ्चापि गोत्रभुञाणं ततो पठमतरं निब्बानं पस्सति, आलम्बनकरणतो दिस्वा कत्तब्बकिच्चाकरणतो पन न दस्सनन्ति वुच्चति. सा दुविधापीति सा दस्सनभावनावसेन दुविधापि सच्छिकिरिया. दस्सनभावनावसेनाति दस्सनमग्गभावनामग्गवसेन. तेन अमग्गवसेन पवत्तनिब्बानस्स पच्चवेक्खणसच्छिकिरियं निवत्तेति. निब्बानस्साति पन इमिना मग्गफलेसु पच्चवेक्खणसच्छिकिरियं. इमस्स ञाणस्साति इमस्स यथाधिगतस्स लोकुत्तरञाणस्स.

८५३. अभिमताति अधिप्पेता. भावना नाम उप्पादना, सन्तानपरिभावना चाति तदुभयं दस्सेन्तो ‘‘लोकियान’’न्तिआदिमाह. यदग्गेन हि लोकिया कुसलादयो उप्पादिता, वड्ढिता च, तदग्गेनस्स सीलभावना, कायभावना, चित्तभावना, पञ्ञाभावना च लोकिया निप्फादिता होति, ताय च सन्तानोपि परिभावितोति. तासु लोकियलोकुत्तरभावनासु इध ञाणदस्सनविसुद्धिकथायं लोकुत्तरभावना अधिप्पेता, न इतरा तस्सा सम्भारभावतो. चतुब्बिधम्पेतं ञाणन्ति एतं चतुब्बिधम्पि अरियमग्गञाणं लोकुत्तरानि सम्मावाचादिभेदानि सीलादीनि उप्पादेति. कथं? सहजातादिपच्चयताय. सीलादीनीति एत्थ आदि-सद्देन समाधिस्स गहणं, न पञ्ञाय. न हि तदेव तं उप्पादेति, मग्गचित्तुप्पादो पन उप्पादेति. तदन्तोगधभावा सम्मासङ्कप्पो. सो हि पञ्चक्खन्धसङ्गहितोति वदन्ति. सीलादीनीति वा फलसीलादीनम्पि गहणन्ति पञ्ञायपि गहणं युज्जतियेव. सहजातपच्चयादितायाति एत्थ आदि-सद्देन अनन्तरपच्चयादितायपि सङ्गहो दट्ठब्बो. तेहि च सन्तानं वासेतीति तेहि समुच्छिन्दनपटिपस्सम्भनवसेन पवत्तेहि लोकुत्तरेहि सीलादीहि अरियपुग्गलो अत्तनो सन्तानं परिभावेति. यं निस्साय परावुत्तीति वदन्ति. यथा परिञ्ञत्तयम्पि पहानत्तयम्पि मग्गञाणस्स किच्चन्ति वुत्तं परियायेन, न एवमिध. इध पन लोकुत्तरभावनाव अस्स मग्गञाणस्स किच्चं. न हेत्थ भावनाय परियायो लब्भतीति अवधारणं. तेन लोकियभावनं निवत्तेति.

एवं सरूपेनेव आगतायाति ‘‘चित्तं भावय’’न्ति समाधि विय चित्तसीसेन अनागन्त्वा ‘‘पञ्ञं भावय’’न्ति एवं सरूपेनेव आगताय पञ्ञाय. यं वुत्तं उद्देसवसेन. एत्तावता तं वित्थारितं होति. अयञ्च पञ्हो विस्सज्जितो होतीति सम्बन्धो.

ञाणदस्सनविसुद्धिनिद्देसवण्णना निट्ठिता.

इति बावीसतिमपरिच्छेदवण्णना.