📜

२३. पञ्ञाभावनानिसंसनिद्देसवण्णना

आनिसंसपकासनावण्णना

८५४. अनेकसतानिसंसा सावकबोधिआदिविपुलोदातगुणविसेसावहत्ता. वित्थारतोति नयदस्सनं अकत्वा ‘‘अयम्पि पञ्ञाभावनाय आनिसंसो, अयम्पी’’ति अनुपददस्सनवसेन वित्थारतो पकासेतुं न सुकरं अतिबहुभावतो. अस्साति पञ्ञाभावनाय. नानाकिलेसविद्धंसनन्ति सक्कायदिट्ठिविचिकिच्छादिवसेन नानाविधानं किलेसधम्मानं तदङ्गादिवसेन पजहनं. अरियफलरसानुभवनन्ति सोतापत्तिफलादिफलसुखपटिसंवेदनं.

नानाकिलेसविद्धंसनकथावण्णना

८५५. ‘‘अरियफलरसानुभवन’’न्ति एतेनेव किलेसानं पटिप्पस्सद्धिप्पहानं दीपीयतीति ‘‘अरियमग्गक्खणे’’ति विसेसवचनं, तब्भावभावतो वा. सिद्धे हि समुच्छेदप्पहाने पटिप्पस्सद्धिप्पहानं सिद्धमेव होतीति.

भीमवेगानुपतिताति सकलं लोकं भिन्दन्तेन विय भीमेन भयानकेन वेगेन सहसा पतिता. सिलुच्चयेति पब्बते सेलपुथुले. सतेजुज्जलमण्डलोति सरदकालसमिद्धेन अत्तनो तेजसा समुज्जलदुद्दिक्खमण्डलो. वधबन्धनादिदुग्गतिपरिपक्किलेसादिजातिआदिसब्बानत्थविधायकं. सन्दिट्ठिकन्ति पच्चक्खभूतं. जञ्ञाति जानेय्य. इधाति इमिस्सं पञ्ञाभावनायं.

फलसमापत्तिकथावण्णना

८५६. अरियस्स मग्गस्स फलं अरियफलं, अरियञ्च तं विसुद्धत्ता फलञ्चातिपि अरियफलं, तस्स रसो, पटिप्पस्सद्धिविमुत्तिसुखं, अनुभवनं निब्बानारम्मणस्स तस्स पटिसेवनं. तत्राति तेसु द्वीसु आकारेसु. अस्साति अरियफलस्स.

८५७. संयोजनेसु पहीनेसु सब्बेपि किलेसा पहीनायेव होन्तीति संयोजनानंयेव गहणं. संयोजनप्पहानमत्तमेव अरियमग्गस्स फलं नाम, न अञ्ञं किञ्चि अत्थन्तरं विपाकभूतन्ति अधिप्पायो. तेनाह ‘‘फलं नाम न कोचि अञ्ञो धम्मो अत्थी’’ति. के पनेतं वदन्तीति? अन्धकादयो. ते हि ‘‘अरहत्तं अरहत्तन्ति, आवुसो, वुच्चति…पे… मोहक्खयो’’ति (सं. नि. ४.३१५) सुत्तपदस्स अत्थं अञ्ञथा गहेत्वा निप्परियायतो ‘‘अरहत्तं नाम किञ्चि नत्थि, किलेसप्पहानमेव तथा वोहरीयती’’ति वदन्ता सेसफलेपि पटिक्खिपन्ति. इदं सुत्तम्पीति पटिसम्भिदामग्गपाळिमाह. पकट्ठो उक्कट्ठो योगोति पयोगो, अरियमग्गो, पयोगनिमित्तं जातकिलेसानं पटिप्पस्सद्धि पयोगपटिप्पस्सद्धि. या पन अरियमग्गस्स भावितत्ता लब्भमानापि यस्सा विपाकपञ्ञाय निप्पज्जमानाय निप्पज्जति, सा पटिप्पस्सद्धियं निप्फादेतब्बायं पञ्ञाति पटिप्पस्सद्धिपञ्ञाति वुत्ता. सम्मादिट्ठि मिच्छादिट्ठिया वुट्ठातीति सम्मादिट्ठिया उजुविपच्चनीकदस्सनवसेन वत्वा तदञ्ञतोपि वुट्ठानं दस्सेतुं ‘‘तदनुवत्तककिलेसेही’’ति वुत्तं, तस्सा मिच्छादिट्ठिया सम्पयोगतो, उपनिस्सयतो च अनुवत्तककिलेसेहि. तेन तदेकट्ठप्पहानमाह. खन्धेहीति तदनुवत्तकक्खन्धेहि, ताय मिच्छादिट्ठिया सम्पयुत्तक्खन्धेहि चेव तप्पच्चया आयतिं उप्पज्जनक्खन्धेहि चाति अत्थो. बहिद्धा च सब्बनिमित्तेहीति यथावुत्तकिलेसक्खन्धेहि बहिद्धाभूतेहि विपस्सनाय गोचरभूतेहि सब्बसङ्खारनिमित्तेहि.

एवं मग्गकिच्चं दस्सेत्वा इदानि तस्स वसेन फलं दस्सेतुं ‘‘तम्पयोगपटिप्पस्सद्धत्ता’’तिआदि वुत्तं. तत्थ तम्पयोगपटिप्पस्सद्धत्ताति तस्स अज्झत्तबहिद्धा वुट्ठानादिपयोगस्स पटिप्पस्सद्धत्ता. मग्गो हि निमित्ततो, पवत्ततो च वुट्ठहन्तो किलेसे पजहतीति अत्तनो खणे तं पयोगं करोति नाम, फलक्खणे पनस्स सो पयोगो पटिप्पस्सद्धो वूपसन्तो नाम होति. तेन वुत्तं ‘‘तम्पयोगपटिप्पस्सद्धत्ता’’ति. उप्पज्जतीति मग्गानन्तरं द्विक्खत्तुं वा तिक्खत्तुं वा उप्पज्जति. फलसमापत्तिकाले पन बहुक्खत्तुं, निरोधा वुट्ठहन्तस्स द्विक्खत्तुं उप्पज्जति. सब्बम्पि यथावुत्तपयोगपटिप्पस्सद्धिनिमित्तं उप्पज्जनतो ‘‘तम्पयोगपटिप्पस्सद्धत्ता उप्पज्जती’’ति वुत्तं. मग्गस्सेतं फलन्ति यथावुत्ता विपाका सम्मादिट्ठि नाम, एतं अरियमग्गस्स फलन्ति वेदितब्बं. वित्थारेतब्बन्ति ‘‘सोतापत्तिमग्गक्खणे अभिनिरोपनट्ठेन सम्मासङ्कप्पो मिच्छासङ्कप्पा’’तिआदिना (पटि. म. १.६३) सङ्कप्पादिवसेन, सेसमग्गवसेन च वित्थारतो वेदितब्बं.

चत्तारि च सामञ्ञफलानि, इमे धम्मा अप्पमाणारम्मणाति अप्पमाणारम्मणताय मग्गेहि निब्बिसेसताय. तथा नेवसञ्ञानासञ्ञायतनसङ्खातो महग्गतो धम्मो निरोधतो वुट्ठानवेलायं अप्पमाणस्स धम्मस्स अनन्तरपच्चयेन पच्चयोति अरियफलस्स अनन्तरपच्चयताय च दीपनाति एवमादीनिपि एत्थ अरियफलस्स सभावधम्मभावेन अत्थिताय साधकानि, न यथादस्सितपटिसम्भिदामग्गपाळियेवाति अधिप्पायो.

८५८. फलसमापत्तियन्ति फलपवत्तिसङ्खाताय समापत्तियं. अस्साति अरियफलस्स. सरूपकत्तुकारणाकारट्ठितिवुट्ठानानन्तरवसेन इदं पञ्हाकम्मं.

८५९. अरियफलस्स निरोधे अप्पनाति अरियस्स फलझानस्स निब्बाने आरम्मणभूते अप्पनाकारेन पवत्ति.

८६०. सब्बेपि पुथुज्जनाति झानसमापत्तिलाभिनोपि पुथुज्जना न समापज्जन्ति, पगेव इतरे. अरिया सब्बेपि फलसमापत्तिं समापज्जन्तीति कामं सामञ्ञजोतना, सा पन विसेसनिविट्ठायेव होति. अधिगतत्ताति पन हेतुकित्तनं. उपरिमानम्पि हेट्ठिमाय लोकियसमापत्तिया विय समापज्जनं साधेन्तं विय ठितन्ति तं निवत्तेन्तो ‘‘उपरिमा पना’’तिआदिमाह. तत्थ उपरिमाति सकदागामिआदयो. हेट्ठिमन्ति सोतापत्तिफलादिं. न समापज्जन्ति सतिपि अधिगतत्ते. कस्माति चे? कारणमाह ‘‘पुग्गलन्तरभावूपगमनेन पटिप्पस्सद्धत्ता’’ति. एतेन उपरिमो अरियो हेट्ठिमं फलसमापत्तिं समापज्जति अत्तना अधिगतत्ता, यथा तं लोकियसमापत्तिन्ति, एवं पवत्तं हेतुं ब्यभिचारेति. न हि लोकियज्झानेसु पुग्गलन्तरभावूपगमनं नाम अत्थि विसेसाभावतो. इध पन असमुग्घाटितकम्मकिलेसनिरोधनेन पुथुज्जनेहि विय सोतापन्नस्स, सोतापन्नादीहि सकदागामिआदीनं पुग्गलन्तरभावूपगमनं अत्थि. यतो हेट्ठिमा हेट्ठिमा फलधम्मा उपरूपरि मग्गधम्मेहि निवत्तिता पटिपक्खेहि विय अभिभूता अप्पवत्तिधम्मतंयेव आपन्ना. तेनाह ‘‘पटिप्पस्सद्धत्ता’’ति.

अपिच कुसलकिरियपवत्ति नाम अञ्ञादिसी, विपाकपवत्ति च अञ्ञादिसी, अनन्तरफलत्ता च लोकुत्तरकुसलानं हेट्ठिमतो उपरिमो भवन्तरगतो विय होति. तंतंफलवसेनेव हि अरियानं सोतापन्नादिनामलाभो. ते सचे अञ्ञफलसमङ्गिनोपि होन्ति, सोतापन्नादिनामम्पि तेसं अवट्ठितं सिया, तेन तेन झानेन गहितपटिसन्धिको वियाति तस्स तस्स अरियस्स तं तं फलं भवङ्गसदिसन्ति न उपरिमस्स हेट्ठिमफलसमङ्गिताय लेसोपि सम्भवति, कुतो तस्स समापज्जनन्ति दट्ठब्बं. हेट्ठिमा च उपरिमन्ति हेट्ठिमा च सोतापन्नादयो अरिया उपरिमं सकदागामिफलादिं न समापज्जन्तीति सम्बन्धो. तत्थ कारणमाह ‘‘अनधिगतत्ता’’ति. न हि अनधिगतसमापत्तिं समापज्जितुं सक्का.

‘‘अत्तनो अत्तनोयेव पन फलं समापज्जन्ती’’ति इमिना सब्बेपि अरिया अत्तनो अत्तनो फलसमापत्तिं समापज्जन्तीति अत्थे आपन्ने तत्थ केसञ्चि मतिभेदं दस्सेतुं ‘‘केचि पना’’तिआदि वुत्तं. एते हि समाधिस्मिं परिपूरकारिनोति यस्मा हि ते ‘‘उपरिमा द्वे’’ति वुत्ता अनागामिनो, अरहन्तो च समाधिस्मिं परिपूरकारिनो, इतरे पन सीलेसु परिपूरकारिनो, तस्मा द्वे एव फलसमापत्तिं समापज्जन्तीति. न हि समाधिपारिपूरिया विना समापत्तिवळञ्जनं सम्भवतीति अधिप्पायो. न्ति ‘‘समाधिस्मिं परिपूरकारिनो’’ति तेहि वुत्तकारणं. अकारणमेवाति अयुत्तियेव. कस्माति चे? आह ‘‘पुथुज्जनस्सापी’’तिआदि. तस्सत्थो – सब्बसो असमुच्छिन्नकिलेसस्स पुथुज्जनस्सापि अत्तना पटिलद्धलोकियसमापत्तिसमापज्जनं लब्भति, किमङ्गं पन समुच्छिन्नेकच्चकिलेसानं हेट्ठिमानं अरियानं, तस्मा तेसं समाधिस्मिं अपरिपूरकारिता अत्तनो फलसमापत्तिं असमापज्जनस्स अकारणन्ति. युत्तिचिन्ता नाम पाळिअनारुळ्हे अत्थे युत्ता, अयं पनत्थो पाळिआरुळ्होति कारणापदेसे अनादरकरणमुखेन पाळिं दस्सेन्तो ‘‘किञ्चेत्था’’तिआदिमाह. सोतापत्तिमग्गपटिलाभत्थायाति सोतापत्तिमग्गस्स समधिगमाय. सोतापत्तिफलसमापत्तत्थायाति सोतापत्तिफलसमापत्तिया समापज्जनत्थं. एस नयो सेसेसुपि.

एत्थ च ‘‘सुञ्ञतविहारसमापत्तत्थाय अनिमित्तविहारसमापत्तत्थाया’’तिआदिना सरूपतो उद्धटत्ता ततो पुब्बे आगता मग्गफलवारा अप्पणिहितवसेन वुत्ता. तत्थ अनत्तानुपस्सनामुखेन, अनिच्चानुपस्सनामुखेन च पवत्तानं फलसमापत्तीनं पुरेचरा गोत्रभुधम्मा नवदसभावेन वुत्ताति वेदितब्बा. ‘‘सोतापत्तिफलसमापत्तत्थाया’’तिआदिना पन चतूसुपि फलेसु एकसदिसं देसनाय आगतत्ता सोतापन्नसकदागामिनोपि अत्तनो फलं समापज्जन्तीति विञ्ञायति. मग्गानन्तरफलवसेन तं वुत्तन्ति च न सक्का वत्तुं विपस्सनावसेन दसन्नं गोत्रभुधम्मानं दस्सनवसेन देसनाय आरद्धत्ता, मग्गवारेनेव च तदत्थसिद्धितो. न च मग्गानन्तरं फलं ‘‘फलसमापत्ती’’ति वुच्चति विसुं परिकम्माभावतो. तस्मा फलसमापत्तिवचनेनेव सोतापन्नादीनम्पि फलसमापत्तिसमापज्जनं सिद्धं. तेनाह ‘‘तस्मा’’तिआदि.

८६१. पयोजनम्पि तदत्थाय पटिपत्तिया कारणं होति तन्निमित्तं पटिपज्जनतोति ‘‘कस्मा समापज्जन्ती’’ति कारणं पुच्छित्वा ‘‘दिट्ठधम्मसुखविहारत्थ’’न्ति पयोजनं विस्सज्जितं. कस्माति वा सम्पदाने निस्सक्कवचनं, किस्साति वुत्तं होति. दिट्ठधम्मसुखविहारत्थन्ति दिट्ठेव धम्मे किलेसदरथपरिळाहवूपसमेन सन्तेन सुखविहारेन विहरणत्थं. सतिपि विपाकभावे परिकम्मेन विना अनुप्पज्जनतो फलसमापत्तिधम्मानं तस्स तस्स अरियस्स रुचिवसेनेव पवत्ति, यतो नेसं साधिपतिताति आह ‘‘अद्धान…पे… समापज्जन्ती’’ति.

८६२. द्वीहि आकारेहीति द्वीहि कारणेहि. यथा हि लोकियज्झानानं समधिगमो सम्पयोगसमङ्गिभावेन सिज्झमानो पहानङ्गसमतिक्कममुखेन वुच्चति तथा समधिगन्तब्बत्ता, एवं फलसमापत्तिपि निब्बानमनसिकारेन सिज्झमाना तदञ्ञारम्मणामनसिकारमुखेन वुच्चति सब्बसङ्खारतो विनिवट्टितमानसतावसेन समिज्झनतो. तेनाह ‘‘निब्बानतो’’तिआदि. उदयब्बयञाणादिञाणपरम्परवसेन हि सब्बफलचित्तं सङ्खारतो सब्बसो निब्बिन्नविरत्तचित्तस्स ततो विनिस्सटनिब्बानारम्मणं पवत्तति. एवं पवत्तमानञ्च तं निब्बानतो अञ्ञस्स आरम्मणस्स अमनसिकारा, निब्बानस्स च मनसिकारा पवत्ततीति वुच्चति.

अनिमित्तायचेतोविमुत्तियाति अनिमित्तविमोक्खद्वयाय फलसमापत्तिया, अनिच्चानुपस्सनामुखेन वा समापज्जितब्बाय फलसमापत्तिया. समापत्तियाति समापज्जनत्थाय. सब्बनिमित्तानन्ति रूपादिसब्बसङ्खारनिमित्तानं. अमनसिकारोति आदीनवतो दिस्वा विस्सट्ठताय अनावज्जनं असमन्नाहारो. अनिमित्ताय च धातुया मनसिकारोति सब्बसङ्खारनिमित्ताभावतो अनिमित्ताय. केहिचि पच्चयेहि न सङ्खतत्ता च असङ्खताति लद्धनामाय असङ्खताय धातुया फलसमापत्तिसहजातेन मनसिकारेन मनसिकरणं, तस्सा वा धातुया फलसमापत्तिचित्तसङ्खाते मनसिकरणं.

८६३. उदयब्बयादिवसेनाति उदयब्बयभङ्गभयतुपट्ठानादिवसेन पवत्तनकानं नवन्नम्पि ञाणानं ब्यापारं वदति. तेनाह ‘‘पवत्तानुपुब्बविपस्सनस्सा’’ति. सङ्खारारम्मणगोत्रभुञाणानन्तरन्ति सङ्खारारम्मणस्स ‘‘वोदान’’न्ति लद्धनामस्स गोत्रभुञाणस्स अनन्तरं. कस्मा पनेत्थ गोत्रभुञाणं मग्गञाणपुरेचारिकं विय निब्बानारम्मणं न होतीति? फलधम्मानं अनिय्यानिकभावतो. अरियमग्गधम्मा एव हि निय्यानिका. वुत्तञ्हेतं ‘‘कतमे धम्मा निय्यानिका? चत्तारो मग्गा अपरियापन्ना’’ति (ध. स. १२९५, १६०९). तस्मा एकन्तेन निय्यानिकसभावस्स उभतोवुट्ठानभावेन पवत्तमानस्स मग्गञाणस्स अनन्तरपच्चयभूतेन ञाणेन निमित्ततो वुट्ठितेनेव भवितब्बन्ति तस्स निब्बानारम्मणता युत्ता, न पन अरियमग्गस्स भावितत्ता तस्स विपाकभावेन पवत्तमानानं किलेसानं असमुच्छिन्दनतो अनिय्यानिकत्ता अवुट्ठानसभावानं फलञाणानं पुरेचारिकञाणस्स कदाचिपि निब्बानारम्मणता उभयत्थ अनुलोमञाणानं अतुल्याकारतो. अरियमग्गवीथियञ्हि अनुलोमञाणानि अनिब्बिद्धपुब्बानं थूलथूललोभक्खन्धादीनं सातिसयं पदालनेन लोकियञाणेसु उक्कंसपारमिप्पत्तानि मग्गञाणानुगुणानि उप्पज्जन्ति. फलसमापत्तिवीथियं पन तानि तेन तेन मग्गेन तेसं तेसं किलेसानं समुच्छिन्नत्ता तत्थ किलेसविक्खम्भने निरुस्सुक्कानि केवलं अरियानं फलसमापत्तिसुखसमङ्गिभावस्स परिकम्ममत्तानि हुत्वा उप्पज्जन्तीति न तेसं कुतोचि वुट्ठानसम्भवो, यतो नेसं परियोसानञाणं सङ्खारनिमित्तवुट्ठानतो निब्बानारम्मणं सिया.

एवञ्च कत्वा ‘‘सेक्खस्स अत्तनो फलसमापत्तिवळञ्जनत्थाय उदयब्बयादिवसेन सङ्खारे सम्मसन्तस्स विपस्सनाञाणानुपुब्बिया फलमेव उप्पज्जति, न मग्गो’’ति इदञ्च अट्ठकथावचनं समत्थितं होति. तेनाह ‘‘सेक्खस्सापि फलमेव उप्पज्जति, न मग्गो’’ति. निब्बानारम्मणे अप्पनज्झानवसेन यथापरिच्छिन्नकालं निरन्तरं फलचित्तस्सेव पवत्तनं समापज्जनं फलसमापत्तीति आह ‘‘फलसमापत्तिवसेन निरोधे चित्तं अप्पेती’’ति. यदि अनुपुब्बविपस्सनानं वसेन फलसमापत्तिसमापज्जनं, तेन नीहारेन सेक्खस्स उपरिमग्गेनापि भवितब्बन्ति अनुयोगं सन्धायाह ‘‘फलसमापत्तिनिन्नताया’’तिआदि. तेन अञ्ञोयेव विपस्सनाचारो अरियमग्गावहो, अञ्ञो फलसमापत्तिआवहोति दस्सेति, स्वायं विपस्सनाय विभागो वुत्तो एव. ये पनाति अभयगिरिवासिनो सन्धायाह. ते हि मग्गफलविपस्सनाय आलोळेत्वा वदन्ति. तेनेव हि ‘‘एवं सती’’तिआदि वुत्तं. अरहा पच्चेकबुद्धो भविस्सति यदि इतरत्थापि विपस्सना तदत्थाय संवत्तेय्याति अधिप्पायो. पाळिवसेनेव च पटिक्खित्तन्ति ‘‘दस गोत्रभुधम्मा विपस्सनावसेन उप्पज्जन्ती’’ति मग्गत्था फलत्था विपस्सना विसुं कत्वा पवत्तपाळिवसेनेव तेसं वचनं पटिक्खित्तन्तिपि न गहेतब्बं, अञ्ञथा ‘‘दस गोत्रभुधम्मा’’ति वचनं विरुज्झेय्याति. इदमेव पन गहेतब्बन्ति वुत्तस्सेवत्थस्स निगमनं. फलञ्चस्सातिआदि महग्गतविपाकानं विय लोकुत्तरविपाकानञ्च कुसलसरिक्खतादस्सनं. झानतो सरिक्खतादस्सनेनेव चेत्थ बोज्झङ्गमग्गङ्गवसेनापि सरिक्खता दस्सितायेवाति वेदितब्बं.

८६४. ठितियाति पबन्धट्ठितिया. यथापरिच्छिन्नकालञ्हि समापत्तिया पबन्धवसेनावट्ठानं इध ठितीति. ‘‘चन्दे वा सूरिये वा एत्तकं ठानं गते वुट्ठहिस्सामी’’ति कालावधिग्गहणवसेन समापज्जनं चित्तस्स अभिसङ्खरणं अभिसङ्खारो.

८६५. सब्बानेवेतानीति रूपनिमित्तादिसब्बानेव एतानि एकतो कामं न मनसि करोति असम्भवतो. सब्बसङ्गाहिकवसेनाति अनवसेसपरियादानवसेन. समुदायसद्दा हि अवयवेसुपि पवत्तन्ति , अवयवब्यतिरेकेन च समुदायो न लब्भतीति अवयवगतम्पि किच्चं समुदायवसेन वुत्तं. तस्माति सब्बेसं सङ्खारनिमित्तानं एकतो मनसिकाराभावतो. यस्मा भवङ्गचित्ते उप्पन्ने फलसमापत्तितो वुट्ठितो नाम होति, तस्मा वुत्तं ‘‘यं भवङ्गस्सा’’तिआदि. भवङ्गस्स आरम्मणं नाम कम्मादि. मनसि करोतोति भवङ्गसहगतेन मनसिकारेन मनसि करोतो, तं वा आरम्मणं भवङ्गमनसि करोतो.

८६६. फलस्स फलमेव वा अनन्तरं होति पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं. भवङ्गंवा सब्बपच्छिमस्स. फलानन्तरं मग्गवीथियं, फलसमापत्तियञ्च. ‘‘येन फलेन निरोधा वुट्ठानं होती’’ति इदं फलुप्पत्तिया निरोधा वुट्ठानभावतो वुत्तं. न्ति निरोधावुट्ठानभावेन वुत्तं अनागामिफलं वा अग्गफलं वा. नेवसञ्ञानासञ्ञायतनानन्तरन्ति नेवसञ्ञानासञ्ञायतनस्स कुसलस्स, किरियस्स वा अनन्तरं सतिपि सत्ताहातिक्कमे विजातियेन अन्तरिकत्ता.

पटिप्पस्सद्धदरथन्ति सब्बसो पस्सद्धकिलेसदरथं. अमतारम्मणन्ति निब्बानारम्मणं. सुभन्ति असोभनताय किलेसस्सापि अभावतो सोभनं. तण्हासङ्खातं लोकामिसं वन्तं छड्डितं एतेनाति वन्तलोकामिसं. वूपसन्तकिलेसताय, सुसन्तताय च सन्तं. येन धम्मेन योगतो समणो नाम होति, तस्स अरियमग्गसङ्खातस्स सामञ्ञस्स फलन्ति सामञ्ञफलं.

ओजवन्तेनाति सभावसम्पन्नेन. सुचिनाति किलेसासुचिविरहतो परिसुद्धेन. सुखेनाति अनुत्तरसुखेन. अभिसन्दितन्ति सब्बसो लूखभावापगमनेन सिनेहितं. सातातिसातेनाति महग्गतसाततो, लोकुत्तरकुसलसाततो च अतिविय सातेन मधुरेन. मग्गसुखतोपि हि फलसुखं सन्ततरताय पणीततरं. अमतेन सम्मोदितं. ‘‘मधुं विया’’ति इमिना सातातिसाततंयेव विभावेति.

तस्स अरियस्स फलस्स रसभूतं सारभूतं तं सुखं पञ्ञं भावेत्वा यस्मा पण्डितो विन्दति पटिलभतीति योजना.

निरोधसमापत्तिकथावण्णना

८६७. तत्राति तस्मिं ‘‘निरोधसमापत्तिया समापज्जनसमत्थता’’ति संखित्तवचने. इदं सरूपादिवसेन पञ्हाकम्मं. कत्थाति कस्मिं भवे.

८६८. अनुपुब्बनिरोधवसेनाति विपस्सनानुगता अट्ठ समापत्तियो आरोहन्तेन तंतंपटिपक्खनिरोधमुखेन तिण्णं सङ्खारानं अनुपुब्बतो निरोधवसेन. यथापरिच्छिन्नकालं या चित्तचेतसिकानं अप्पवत्ति, अयं निरोधसमापत्तीति अत्थो. के समापज्जन्ति, के न समापज्जन्तीति कामं समापज्जनसमत्था पधानताय पठमं पुच्छिता, तब्बिस्सज्जनं पन गरुभावतो पच्छा विस्सज्जेतुं असमापज्जनके ताव दस्सेन्तो ‘‘सब्बेपि…पे… न समापज्जन्ती’’ति आह यथा ‘‘वामं मुञ्च, दक्खिणं गण्हा’’ति. तत्थ ‘‘सब्बेपी’’ति इदं पुथुज्जनादीनं तिण्णं विसेसनं. ते हि अट्ठन्नं समापत्तीनं लाभिनोपि अलाभिनो विय समाधिस्मिं अपरिपूरकारिताय निरोधं समापज्जितुं न सक्कोन्ति. कामच्छन्दादिसमुच्छिन्दनेन हि समाधिस्मिं परिपूरकारिता, न झानाधिगममत्तेन. अनागामिनो, अरहन्तोति एत्थ सुक्खविपस्सका च अनागामिनो, सुक्खविपस्सका च अरहन्तोति सुक्खविपस्सकसद्दो पच्चेकं योजेतब्बो. उभयेपि चेते सतिपि विपस्सनाबले समाधिबलस्स अभावतो निरोधं न समापज्जन्ति. अनुपुब्बविहारसम्भवतञ्ञेवेत्थ समाधिबलं इच्छितब्बं. पुरिमका पन तयो सतिपि समाधिबले विपस्सनाबलस्स अभावतो, अपरिपुण्णत्ता च समापज्जितुं न सक्कोन्ति. अपरिपुण्णता चस्स सङ्खारानं न सम्मा परिमद्दितत्ता. अट्ठ समापत्ति…पे… समापज्जन्ती’’ति वत्वा तत्थ कारणं पाळिवसेनेव दस्सेतुं ‘‘द्वीहि बलेही’’तिआदि वुत्तं. तयो च सङ्खारानन्ति एत्थ तयोति सामिअत्थे पच्चत्तवचनं, तिण्णन्ति अत्थो. ञाणचरियाहीति ञाणप्पवत्तीहि. निरोधसमापत्तियाति निरोधसमापज्जनाय ञाणं. अयञ्च सम्पदाति अयं बलद्वयसमन्नागमादिका यथावुत्तनिरोधसमापत्तिआवहा सम्पत्ति. अनागामिखीणासवेति अनागामिनो चेव खीणासवे च.

८६९. समथबलन्ति कामच्छन्दादिके पच्चनीकधम्मे समेतीति समथो, सो एव पटिपक्खेहि अकम्पियट्ठेन बलं. अनिच्चादिवसेन विविधेहि आकारेहि पस्सतीति विपस्सना, सा एव वुत्तनयेन बलन्ति विपस्सनाबलं. नेक्खम्मवसेनातिआदीसु कामच्छन्दविक्खम्भनस्स नेक्खम्मसङ्कप्पस्स, अलोभपधानस्स वा तथापवत्तकुसलचित्तुप्पादस्स वसेन चित्तस्स एकग्गतासङ्खातो यो अविक्खेपो, तं समथबलं. ब्यापादविक्खम्भनस्स अब्यापादवितक्कस्स, अदोसपधानस्स वा तथापवत्तकुसलचित्तुप्पादस्स वसेनेव. थिनमिद्धविक्खम्भिकाय विभूतं कत्वा मनसिकरणेन उपट्ठितआलोकसञ्ञाय वसेन. उद्धच्चविक्खम्भनस्स अविक्खेपस्स समाधानस्स वसेन. सकलमिच्छावितक्कविक्खम्भनस्स सिखापत्तआनापानस्सतिसिद्धपटिनिस्सग्गानुपस्सिअस्सासपस्सासानं वसेन चित्तस्स एकग्गतासङ्खातो यो अविक्खेपो, तं समथबलन्ति अत्थयोजना.

एवं उपचारस्स झानस्स वसेन समथबलं दस्सेत्वा इदानि तं अट्ठन्नं समापत्तीनं वसेन पटिपक्खेहि अनभिभवनीयताय च बलप्पत्तिवसेन दस्सेतुं ‘‘पठमज्झानेना’’तिआदि वुत्तं. तत्थ नीवरणेति नीवरणनिमित्तं नीवरणपच्चया. न कम्पति झानसमङ्गिपुग्गलो, झानसम्पयुत्तसमाधि वा. सो हि विसेसतो इध ‘‘समथबल’’न्ति अधिप्पेतो. तथा हि केनट्ठेन समथबलन्ति बलट्ठो पुच्छितो. उद्धच्चेति उद्धच्चनिमित्तं. उद्धच्चसहगतकिलेसेति उद्धच्चेन सम्पयुत्तमोहअहिरिकादिकिलेसहेतु. खन्धेति उद्धच्चसम्पयुत्तचतुक्खन्धनिमित्तं. न कम्पतीतिआदीनि अञ्ञमञ्ञवेवचनानि. कम्पनं वा ठानापगमो. चलनं परिब्भमनं. वेधनं सन्धावनं. उद्धच्चे न कम्पति, उद्धच्चसहगतकिलेसे न चलति, उद्धच्चसहगतक्खन्धे न वेधतीति वा योजेतब्बं. उद्धच्चग्गहणञ्चेत्थ समथस्स उजुपटिपक्खताय तदभिभवेन बलप्पत्तिदस्सनत्थं. तेनेतं अट्ठन्नम्पि समापत्तीनं साधारणतो किच्चातिसयदस्सनं दट्ठब्बं. इदं समथबलन्ति यायं नेक्खम्मादिवसेन लद्धाय चित्तेकग्गताय नीवरणादीहि अकम्पनीयता, तानि च अभिभवित्वा अवट्ठानं, इदं समथबलं.

इदानि विपस्सनाबलं निद्दिसन्तो यस्मा विपस्सना सङ्खेपतो सत्तहि अनुपस्सनाहि सङ्गहिता, तस्मा ततो ततो समापत्तितो वुट्ठाय तासं वसेन अनुपस्सना कातब्बा, तत्तकेनेव चेत्थ अनुपस्सनाकिच्चं परिपुण्णं होतीति ‘‘अनिच्चानुपस्सना विपस्सनाबलं…पे… पटिनिस्सग्गानुपस्सना विपस्सनाबल’’न्ति सरूपतो दस्सेत्वा पुन ता हेट्ठा वुत्तनयेन विसयविभागेन दस्सेतुं ‘‘रूपे अनिच्चानुपस्सना’’तिआदि वुत्तं. इधापि पटिपक्खेहि अनभिभवनीयताव बलट्ठोति दस्सेतुं ‘‘केनट्ठेन विपस्सनाबल’’न्तिआदि आरद्धं. तत्थ अविज्जायाति द्वादससु अकुसलचित्तुप्पादेसु अविज्जानिमित्तं. अविज्जासहगतकिलेसेति अविज्जाय सम्पयुत्तलोभदोसादिकिलेसवत्थुनिमित्तं. सेसं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेव. अविज्जग्गहणञ्चेत्थ विपस्सनाय उजुपटिपक्खताय तदभिभवेन बलप्पत्तिदस्सनत्थं. तेनेतं सत्तन्नम्पि अनुपस्सनानं साधारणतो किच्चातिसयदस्सनं दट्ठब्बं. इदं विपस्सनाबलन्ति यायं अनिच्चानुपस्सनादिवसेन लद्धस्स विपस्सनाञाणस्स निच्चसञ्ञादिनिमित्तं अकम्पनीयता, ता च अभिभवित्वा अवट्ठानं, इदं विपस्सनाबलं.

वितक्कविचारा वचीसङ्खारा वाचं सङ्खरोन्ति पवत्तेन्तीति कत्वा. तेनाह ‘‘पुब्बे खो, आवुसो विसाख, वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दति, तस्मा वितक्कविचारा वचीसङ्खारो’’ति (म. नि. १.४६३; सं. नि. ४.३४८). ते पन दुतियज्झाने वूपसन्ता होन्तीति आह ‘‘दुतियज्झानं…पे… पटिप्पस्सद्धा होन्ती’’ति. कायेन सङ्खरीयन्तीति कायसङ्खारा, अस्सासपस्सासा. तथा हि वुत्तं ‘‘अस्सासपस्सासा खो, आवुसो विसाख, कायिका एते धम्मा कायप्पटिबद्धा, तस्मा अस्सासपस्सासा कायसङ्खारो’’ति (म. नि. १.४६३; सं. नि. ४.३४८). ते पन यस्मा चतुत्थज्झाने वूपसन्ता होन्ति, तस्मा आह ‘‘चतुत्थज्झानं…पे… पटिप्पस्सद्धा होन्ती’’ति. चित्तेन सङ्खरीयन्तीति चित्तसङ्खारा, सञ्ञा वेदना. तथा हि वुत्तं ‘‘सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तप्पटिबद्धा, तस्मा सञ्ञा च वेदना च चित्तसङ्खारो’’ति (सं. नि. १.४६३; सं. नि. ४.३४८). ते पन यस्मा निरोधं समापन्नस्स वूपसमन्ति, तस्मा वुत्तं ‘‘सञ्ञावेदयित…पे… पटिप्पस्सद्धा होन्ती’’ति.

ञाणचरियासु विवट्टानुपस्सनाग्गहणेनेव तस्स आदिभूता सेसानुपस्सनापि गहिताव होन्ति तदविनाभावतो. मग्गो ञाणचरिया, फलसमापत्ति ञाणचरियाति मग्गफलसमापत्तीनं ञाणचरियाभाववचनं मग्गफलधम्मानं ञाणपधानत्ता, ञाणेन वा इन्द्रियाधिपतिहेतुमग्गपच्चयादिवसेन सातिसयपच्चयभूतेन सेसा मग्गफलधम्मा चरिता पवत्तिताति कत्वा तथा वुत्तं. समाधिचरियासुपि एसेव नयो . इमाहि सोळसहीति अट्ठन्नं अनुपस्सनानं, अट्ठन्नञ्च मग्गफलञाणानं वसेन इमाहि सोळसहि ञाणपवत्तीहि.

नवहि समाधिचरियाहीति अट्ठ समापत्तियो अट्ठ समाधिचरिया, तासं उपचारसमाधि उपचारसमाधिभावनासामञ्ञेन एका समाधिचरियाति एवं नवहि समाधिचरियाहि. तेनाह ‘‘पठमज्झानं समाधिचरिया’’तिआदि. पठमज्झानपटिलाभत्थाय वितक्को चातिआदि नानावज्जनुपचारवसेन वुत्तन्ति दट्ठब्बं, उपरिसमापत्तीनम्पि उपचारस्स तथेव वुत्तत्ता. न हि एकावज्जने चतुत्थज्झानादिउपचारे पीतिआदयो सम्भवन्ति. एत्थ च ‘‘पठमज्झानपटिलाभत्थाया’’तिआदिवचनेन उपचारसमाधिस्सापि पारिपूरी इच्छितब्बाति दस्सेति. किं पनेत्थ समथबलसमाधिचरियानं नानत्तं, किं वा विपस्सनाबललोकियञाणचरियानं? यथा समथबलेपि ‘‘नेक्खम्मवसेना’’तिआदिना उपचारसमाधिना सद्धिं अट्ठसु समापत्तीसु अप्पनासमाधियेव वुत्तो, तथा समाधिचरियासु, विपस्सनाबललोकियञाणचरियासु च विपस्सनाव वुत्ताति? किञ्चापि वुत्ता, विवट्टानुपस्सना पन पुरेचरञाणादिविपस्सनाबले अवुत्ता एव ञाणचरियासु वुत्ता. अपिच पटिपक्खेहि अकम्पियट्ठो बलट्ठो, पञ्चन्नं वसीभावानं वसेन सुचिण्णता चरियट्ठो, एतेनेव समथबलसमाधिचरियानम्पि नानत्तं संवण्णितन्ति दट्ठब्बं.

वसीभावता पञ्ञाति एत्थ वसो एतस्स अत्थीति वसी, तस्स भावो वसीभावो, सा एव वसीभावता. ‘‘वसियो’’ति पन पाळियं इत्थिलिङ्गवसेन वुत्तत्ता तायो दस्सेतुं ‘‘वसीति पञ्च वसियो’’तिआदि वुत्तं. तत्थ झानं आवज्जन्तस्स निरन्तरं झानङ्गेसु चित्तप्पवत्तनसमत्थता आवज्जनवसी. समापज्जितुकामस्स सीघं झानं समापज्जनसमत्थता समापज्जनवसी. अच्छरामत्तं वा कतिपयच्छरामत्तं वा खणं झानं ठपेतुं समत्थता अधिट्ठानवसी. तथेव लहुं वुट्ठातुं समत्थता वुट्ठानवसी. पच्चवेक्खणवसी पन आवज्जनवसिया एव सिज्झति. पच्चवेक्खणजवनानेव हि तत्थ आवज्जनानन्तरानीति. अयमेत्थ सङ्खेपो, वित्थारो पन हेट्ठा आगतो एव. अयञ्च वसीभावो समाधिचरियानं वसेन वुत्तो. ञाणचरियासु पन लोकुत्तरानं ञाणचरियानं वसीभावापादनकिच्चं नाम नत्थि. पटिपक्खस्स सुविहतत्ता सभावसिद्धो तत्थ वसीभावो, लोकियानं पन पगुणबलवभावापादनेन वसीभावो लब्भतेव.

८७०. उक्कट्ठनिद्देसोति अनवसेसनिद्देसो. चुद्दसहि ञाणचरियाहि होति अग्गमग्गफलानं अनधिगतत्ताति. यदि एवन्ति यदि उक्कट्ठनिद्देसवसेन ‘‘सोळसहि ञाणचरियाही’’ति वुत्तं, ततो अवकंसवसेनपि इच्छितब्बं, एवं सन्ते किं न होति निरोधसमापज्जनन्ति अधिप्पायो. पञ्च कामगुणा वत्थुभूता एतस्स सन्तीति पञ्चकामगुणिको, कामरागो. अप्पहीनत्ता असमुच्छिन्नत्ता. न हि कामरागस्स विक्खम्भनप्पहानमत्तं निरोधस्स अधिट्ठानं भवितुं सक्कोति. तस्माति समाधिपारिपन्थिकस्स कामरागस्स सुपहीनत्ता. एतेन कामं मग्गफलञाणचरिया लोकियञाणसमाधिचरिया विय निरोधसमापज्जने सरूपेन न विनियुज्जन्ति तदा अप्पवत्तनतो, तस्स तस्स पन पटिपक्खस्स समुच्छिन्दनेन बलचरियानं विसेसपच्चयताय निरोधसमापत्तिया अधिट्ठानं होतीति दस्सेति. एसाति अनागामी. इदञ्हि ‘‘निरोधा वुट्ठहन्तस्सा’’तिआदिवचनं अनागामिनोव निरोधा वुट्ठानं सन्धाय वुत्तं ‘‘नेवसञ्ञानासञ्ञायतनकुसल’’न्ति (पट्ठा. १.१.४१७) वचनतो, अञ्ञथा ‘‘नेवसञ्ञानासञ्ञायतनकिरिया’’ति (पट्ठा. १.१.४१७) वुच्चेय्य.

८७१. ‘‘पञ्चवोकारभवे’’ति कस्मा वुत्तं, ननु चतुवोकारभवेपि अरूपज्झानवसेन यथारहं अनुपुब्बसमापत्ति लब्भतीति? कामं लब्भति, सा पन ‘‘अनुपुब्बसमापत्ती’’ति न वुच्चति एकदेसभावतो. अट्ठसमापत्तिवसेनेव च ‘‘अनुपुब्बसमापत्ती’’ति वुच्चतीति दस्सेन्तो आह ‘‘पठमज्झानादीनं उप्पत्ति नत्थी’’ति. वत्थुस्स अभावाति हदयवत्थुनो अभावाति वदन्ति, करजकायसङ्खातस्स पन वत्थुनो अभावाति अत्थो. यदि हि आरुप्पे निरोधं समापज्जेय्य, चित्तचेतसिकानं, अञ्ञस्स च कस्सचि अभावतो अपञ्ञत्तिकोव भवेय्य अनुपादिसेसाय निब्बानधातुया परिनिब्बुतसदिसो. किञ्चायं उपादाय निरोधं समापन्नोति वुच्चेय्य, किं वा एताय वत्थुचिन्ताय. अङ्गवेकल्लतोव नत्थि आरुप्पे निरोधसमापत्तिसमापज्जनं.

८७२. सङ्खारानंपवत्तिभेदेति सङ्खतधम्मानं खणे खणे उप्पज्जने, भिज्जने च, तेसं वा कुसलादिभेदभिन्ने यथारहं तीहि दुक्खताहि उपद्दुते पवत्तिविभागे. चित्तचेतसिकविगमेहि रूपधम्मेसु लब्भमानापि सङ्खारदुक्खता अब्बोहारिकतं आपज्जति. उक्कण्ठित्वाति निब्बिन्दित्वा. निब्बानं पत्वाति अनुपादिसेसनिब्बानं पत्वा विय. सुखन्ति निद्दुक्खं.

८७३. समथविपस्सनावसेनाति युगनद्धानं विय अञ्ञमञ्ञूपकारिताय सहितानं वसेन. उस्सक्कित्वाति उक्कंसं पत्वा याव नेवसञ्ञानासञ्ञायतना, याव च अनुलोमञाणा आरुहित्वा. निरोधयतोति नेवसञ्ञानासञ्ञायतनं समापज्जित्वा तं निरोधेन्तस्स. अञ्ञस्स कस्सचिपि चित्तस्स अनुप्पज्जनेन एवमस्सा निरोधसमापत्तिया समापज्जनं होति. ‘‘यो ही’’तिआदिना ‘‘समथविपस्सनावसेना’’ति वुत्तमेवत्थं ब्यतिरेकमुखेन विवरति. नेवसञ्ञानासञ्ञायतनसमापत्तिं पत्वा तिट्ठति तदुद्धं सुद्धसमथविपस्सनाय अभावतो. यो विपस्सनावसेनेव उस्सक्कति सचे अरियो फलसमापत्तत्थिको, सो अत्तनो फलसमापत्तिं पत्वा तिट्ठति. अथ पुथुज्जनो, सेखो वा मग्गत्थिको ताय चे विपस्सनाय मग्गं पत्वा फले ठितो, सोपि फलसमापत्तिं पत्वा तिट्ठतिच्चेव वुच्चति. सोति उभयवसेन पटिपन्नो. न्ति निरोधसमापत्तिं.

८७४. येन फलद्वयसमन्नागमादिना निरोधं समापज्जितुं समत्थो होति, सो विधि पगेव विभावितोति समापज्जनाकारमेव दस्सेन्तो ‘‘कतभत्तकिच्चो’’तिआदिमाह. तञ्हि सब्बासम्पि भावनानं साधारणं पुब्बकिच्चं. तत्थ सङ्खारेति तस्मिं पठमज्झाने, पठमज्झानचित्तुप्पादे वा सङ्खारे.

‘‘विपस्सती’’ति वुत्तं, कीदिसी पनेत्थ विपस्सना इच्छितब्बाति तं निद्धारणत्थं ‘‘विपस्सना पनेसा’’तिआदिना तमेव विपस्सनं तिधा भिन्दित्वा दस्सेति. मन्दा चे विपस्सना, दन्धाभिञ्ञं मग्गं साधेति. तिक्खा चे, खिप्पाभिञ्ञन्ति अयं मन्दतिक्खताय विसेसो. लक्खणप्पत्ता पन विपस्सना मग्गस्स पच्चयो होतियेवाति इममत्थं दस्सेन्तो आह ‘‘सङ्खार…पे… होतियेवा’’ति. तिक्खाव वट्टति सङ्खारारम्मणेपि सति सब्बसङ्खारेहि विवट्टनाकारेनेव पवत्तनतो, मग्गो विय विसङ्खारगतस्स फलस्स पच्चयभावतो च. तेनाह ‘‘मग्गभावनासदिसा’’ति. यस्मा अतिमन्दा समथादिका सङ्खारानं निरोधने असमत्था समथनिट्ठा होति, अतितिक्खा ञाणादिका सातिसयं सङ्खारेसु दोसदस्सने फलसमापत्तिनिट्ठा होति, तस्मा वुत्तं ‘‘नातिमन्दनातितिक्खा वट्टती’’ति. एस निरोधसमापज्जनको. ते सङ्खारेति ते पठमज्झानसङ्खारे.

‘‘तथेवा’’ति इमिना ‘‘नातिमन्दाय नातितिक्खाया’’ति इममत्थं आकड्ढति. एस नयो सेसेसुपि. ‘‘आकिञ्चञ्ञायतनं समापज्जित्वा वुट्ठाय तत्थ सङ्खारे तथेव विपस्सती’’ति वत्तब्बं, हेट्ठा वुत्तनयत्ता पन तं अवत्वा ‘‘चतुब्बिधं पुब्बकिच्चं करोति’’च्चेव वुत्तन्ति केचि, तं तेसं मतिमत्तं. विपस्सनाचारतो हि समाधिचारो, तस्मा समापत्तितो वुट्ठाय पुब्बकिच्चं कातब्बं. तथा हि परतोपि ‘‘आकिञ्चञ्ञायतनं समापज्जित्वा वुट्ठाय इमं पुब्बकिच्चं कत्वा’’तिआदिं (विसुद्धि. २.८७९) वक्खति, न पन ‘‘तत्थ सङ्खारे तथेव विपस्सित्वा’’ति. नानाबद्धअविकोपनन्ति अत्तना असम्बद्धस्स परिक्खारस्स अविनासनं. यथा तं न विनस्सति, तथा अधिट्ठानं. सङ्घपटिमाननन्ति सङ्घस्स पटिमाननावज्जनं. सत्थुपक्कोसनन्ति सत्थु पक्कोसनावज्जनं. अद्धानपरिच्छेदन्ति जीवितद्धानपरिच्छेदं पुब्बकिच्चं करोतीति सम्बन्धो.

८७५. अधिट्ठातब्बन्ति चित्तं उप्पादेतब्बं. तथा चित्तुप्पादनमेव हेत्थ अधिट्ठानं.

चित्तजरूपादीनं अनुप्पज्जनतो, पच्छाजातपच्चयादिउपत्थम्भाभावतो च सत्ताहमेव तथा सरीरं पवत्तति, ततो परं किलमतीति सत्ताहमेव परिच्छिन्दित्वा निरोधं समापज्जन्तीति वदन्ति.

समापत्तिवसेनेवाति निरोधसमापत्तिवसेनेव. नं अग्गिआदिअन्तरायं रक्खति समापन्नको अधिट्ठानवसेनाति अधिप्पायो. आयस्मतो सञ्जीवस्सातिआदीसु यं वत्तब्बं, तं हेट्ठा इद्धिकथायं (विसुद्धि. २.३७४) वुत्तमेव.

८७६. एतस्साति निरोधं समापज्जन्तस्स, निरोधसमापज्जनस्स वा. तस्मिं समयेति तस्मिं तस्स भिक्खुनो उपसङ्कमनसमये वुट्ठातियेव. कालपरिच्छेदसदिसञ्हेतं.

एवं गरुकाति अग्गिआदीहिपि अनभिभवनीयं निरोधं समापन्नं समापत्तितो वुट्ठापनतो एवं गरुका हि सङ्घस्स आणा नाम, तस्मा अत्तनो हितसुखं आकङ्खन्तेन जीवितहेतुपि सङ्घस्स आणा न अतिक्कमितब्बाति अधिप्पायो.

८७७. न पक्कोसति ‘‘सत्था तं, आवुसो, आमन्तेती’’ति. ‘‘वुट्ठहिस्सामी’’ति आवज्जितब्बन्ति सम्बन्धो.

८७८. जीवितद्धानस्साति अत्तनो जीवितकालस्स जीवितप्पवत्तिया. आयु एव आयुसङ्खारा. ‘‘आयुउस्माविञ्ञाणानी’’ति च वदन्ति, ते चस्स पकतिचित्तस्सेव आरम्मणं होन्ति. अन्तोनिरोधे मरणं नत्थि चरिमभवङ्गेन मीयनतो. आवज्जित्वाव समापज्जितब्बं ‘‘सहसा मरणं मा अहोसी’’ति. सहसा हि मरणे अञ्ञब्याकरणभिक्खुओवाददानसासनानुभावदीपनानं अनिस्सरो सिया, अनागामिनो वा अग्गमग्गानधिगमो सिया. अवसेसन्ति नानाबद्धअविकोपनादितिविधम्पि पुब्बकिच्चं. वुत्तं अट्ठकथायं.

८७९. किञ्चापि ‘‘एकं वा द्वे वा’’ति अनियमेत्वा विय वुत्तं, द्वे वारे एव पन नियमतो वदन्ति. चित्तवारेति नेवसञ्ञानासञ्ञायतनचित्तवारे. निरोधं फुसतीति अचित्तकभावमेवाह. निरोधस्स पयोगत्ताति चित्तनिरोधाय पयोगभावतो, बलद्वयसम्भरणादिपयोगस्स चित्तनिरोधत्ताति अत्थो. समथविपस्सनाबलसमन्नागमो, ञाणसमाधिचरियावसीभावो चेत्थ अञ्ञमञ्ञानतिवत्तनवसेनेव इच्छितब्बोति आह ‘‘द्वे समथविपस्सनाधम्मे युगनद्धे कत्वा’’ति. अनुपुब्बनिरोधस्स पयोगोति पठमज्झानादीनं, तदनुपस्सनानञ्च अनुपुब्बतो निरोधनस्सायं पयोगो. इदं वुत्तनयेन अट्ठसमापत्तिआरोहनं न नेवसञ्ञानासञ्ञायतनसमापत्तिया समापज्जनस्स. तस्मा द्विन्नं चित्तानं उपरि चित्तानि न पवत्तन्तीति योजना.

परतोअचित्तको भवितुं न सक्कोतीति सकलं यथापरिच्छिन्नकालं अचित्तको भवितुं न सक्कोति. तञ्च खो सङ्घपटिमाननसत्थुपक्कोसनअद्धानपरिच्छेदावज्जनानं अकरणेन, न नानाबद्धअविकोपनस्स. तस्स हि अकरणेन कदाचि केवलं तादिसस्स परिक्खारस्स अविनासो न सिया, न निरोधसमापत्तिविबन्धो. अयञ्च अत्थो महानागत्थेरवत्थुना विभावितो एव. एवं सन्ते तीहि आकारेहि निरोधसमापत्तिया वुट्ठानं होतीति आपज्जति, तस्मा तं न सारतो पच्चेतब्बं. पटिनिवत्तित्वा पुन आकिञ्चञ्ञायतनेयेव पतिट्ठातीति इमिना समापत्तिया विबन्धे जाते एवं होतीति दस्सेति, अविबन्धेनेव पन यथापरिच्छिन्नकालवीतिक्कमने फलचित्तुप्पत्तिया वुट्ठानं होति. एवञ्च कत्वा गम्भीरकन्दरोरुळ्हतत्तपासाणक्कन्तपुरिसनिदस्सनम्पि समत्थितं होतीति केचि वदन्ति. अपरे पन ‘‘पुब्बकिच्चस्स अकतत्ता नेवसञ्ञानासञ्ञायतनं समापन्नमत्तोव ‘पटिनिवत्तित्वा आकिञ्चञ्ञायतने पतिट्ठाती’ति वुत्तत्ता सङ्घपटिमाननादिएकच्चपुब्बकिच्चाकरणे अङ्गवेकल्लतो निरोधसमापत्तिसमापज्जनं न इज्झतेवा’’ति वदन्ति. वत्तसदिसञ्हेतं निरोधसमापत्तिया, यदिदं पुब्बकिच्चकरणं. तस्मा तत्थ यं गरुतरं, तस्स अकरणं समापज्जनं विबन्धतीति अपरे. वीमंसित्वा गहेतब्बं. ‘‘आकिञ्चञ्ञायतने पतिट्ठाती’’ति च इदं पुन आकिञ्चञ्ञायतनस्स समापज्जितब्बत्ता वुत्तं. समापज्जित्वा हि वुट्ठाय पुब्बकिच्चस्स कातब्बत्ता.

यथा पनातिआदि कतपुब्बकिच्चतासामञ्ञेन उपमासंसन्दनं.

८८०. अस्साति निरोधसमापत्तिया. ‘‘कालपरिच्छेदवसेना’’तिआदिना चतूहि आकारेहि निरोधसमापत्तिया ठानं दस्सेति.

८८२. विवेकनिन्नन्ति निस्सरणविवेकनिन्नं, पगेव सङ्खारविमुखताय, फलचित्तुप्पत्तिया चाति वेदितब्बं.

८८३. ऊसङ्खारत्तयपटिप्पस्सद्धिया, अवसेसचेतसिकविञ्ञाणाभावेन रूपधम्ममत्तावसेसताय च मतनिरोधसमापन्नानं अविसेसं गहेत्वा पुच्छा ‘‘मतस्स च समापन्नस्स च को विसेसो’’ति. कामं नेसं सङ्खारत्तयपटिप्पस्सद्धिआदीहि अविसेसो, रूपधम्ममत्तावसेसताय पन आयुउस्माइन्द्रियानं अपगमानपगमनं विसेसोति दस्सेतुं ‘‘य्वाय’’न्तिआदि वुत्तं.

८८४. सभावतोति सभावधम्मतो, परमत्थतोति अत्थो. परमत्थतो हि विज्जमानानं सङ्खतादिभावेन वत्तब्बतं लभति, न अविज्जमानं. समापज्जन्तस्स वसेनाति यस्मा समापज्जन्तस्स अरियपुग्गलस्स समथविपस्सनाधम्मे युगनद्धे कत्वा अट्ठ समापत्तियो आरोहन्तस्स अनुक्कमेन सङ्खारानं पटिप्पस्सम्भनपयोगनिब्बत्तिया निरोधसमापत्ति निप्फन्ना नाम होति, तस्मा तं पयोगनिब्बत्तिं उपादाय ‘‘निप्फन्ना’’ति वत्तुं वट्टति.

सङ्खारवूपसमतो, सन्तधम्मसमन्वयतो च सन्तं. अरियेहि एव निसेवितब्बत्ता अरियनिसेवितं. तिस्सन्नम्पि दुक्खतानं निब्बुतभावतो निब्बानमिति सङ्खं उपागतं. अरियं पञ्ञन्ति सुविसुद्धं मग्गफलपञ्ञं. इमिस्सापीति निरोधसमापत्तिया. समापत्तिसमत्थताति समापज्जनसमत्थता.

आहुनेय्यभावादिसिद्धिकथावण्णना

८८५. आहुनेय्यभावादिसिद्धीति आहुनेय्यपाहुनेय्यदक्खिणेय्यअञ्जलिकरणीयअनुत्तरपुञ्ञक्खेत्तभावसिद्धि. अविसेसेनाति दस्सनमग्गपञ्ञादिविसेसेन विना, एतिस्सा लोकुत्तरपञ्ञाय. आनेत्वा हुनितब्बन्ति आहुनं, दूरतोपि आनेत्वा दातब्बदानं, तं पटिग्गहेतुं युत्तोति आहुनेय्यो. पाहुनं वुच्चति आगन्तुकदानं, तं पटिग्गहेतुं युत्तोति पाहुनेय्यो. दक्खिणं अरहतीति दक्खिणेय्यो, अञ्जलिकरणं अञ्जलिकम्मं, तं अरहतीति अञ्जलिकरणीयो. अनुत्तरं उत्तमं सत्तानं पुञ्ञविरुहनट्ठानन्ति अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति अयमेत्थ सङ्खेपो. वित्थारो पन हेट्ठा वुत्तोयेव.

८८६. मन्दायविपस्सनाय आगतोति अतिक्खाय विपस्सनाय वसेन पठममग्गपञ्ञं भावेत्वा सोतापन्नभावं आगतो. सद्धादीनं मुदूनं इन्द्रियानं वसेन मुदिन्द्रियोपि समानो. सत्तक्खत्तुपरमोति सत्तक्खत्तुं परमा भवूपपत्ति अत्तभावग्गहणं, ततो परं अट्ठमं भवं नादियतीति सत्तक्खत्तुपरमो. संसरित्वाति पटिसन्धिग्गहणवसेन अपरापरं गन्त्वा. दुक्खस्सन्तं करोतीति वट्टदुक्खस्स परियन्तं परियोसानं करोति. अयं कालेन देवलोकस्स, कालेन मनुस्सलोकस्साति मिस्सकस्स भवस्स वसेन ‘‘सत्तसुगतिभवे संसरित्वा’’ति वुत्तो. कुलतो कुलं गच्छतीति कोलंकोलो. सोतापत्तिफलसच्छिकिरियतो पट्ठाय हि नीचकुले उपपत्ति नाम नत्थि, महाभोगकुलेसुयेव निब्बत्ततीति अत्थो. द्वे वा तीणि वा कुलानीति देवमनुस्सवसेन द्वे वा तयो वा भवे. इति अयम्पि मिस्सकभवेनेव कथितो. देसनामत्तमेव चेतं ‘‘द्वे वा तीणि वा’’ति. याव छट्ठभवा संसरन्तोपि कोलंकोलोव होति. अत्तभावग्गहणसङ्खातं एकंयेव खन्धबीजं एतस्स अत्थीति एकबीजी. ‘‘मानुसकं भव’’न्ति इदम्पि देसनामत्तं. ‘‘देवभवं निब्बत्तेती’’तिपि वत्तुं वट्टतियेव. को पनेतेसं इमं पभेदं नियमेतीति? तिण्णं मग्गानं विपस्सना. सचे हि उपरि तिण्णं मग्गानं विपस्सना बलवती होति, एकबीजी नाम होति. ततो मन्दाय कोलंकोलो, ततो मन्दतराय सत्तक्खत्तुपरमो.

८८७. पटिसन्धिवसेन सकिं आगच्छतीति सकदागामी. सकिदेवाति एकवारंयेव. ‘‘इमं लोकं आगन्त्वा’’ति इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो. एकच्चो हि इध सकदागामिफलं पत्वा इधेव परिनिब्बाति, एकच्चो इध पत्वा देवलोके परिनिब्बाति, एकच्चो देवलोके पत्वा तत्थेव परिनिब्बाति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बाति. इमे चत्तारोपि इध न गहिता. यो पन इध पत्वा देवलोके यावतायुकं वसित्वा पुन इधूपपज्जित्वा परिनिब्बाति, अयं इध गहितो.

८८८. पटिसन्धिवसेन इध अनागमनतो अनागामी. इन्द्रियवेमत्ततावसेनाति सद्धादीनं विमुत्तिपरिपाचकइन्द्रियानं परोपरियत्तेन. पञ्चधा इध विहाय निट्ठो होतीति सो अनागामी अन्तरापरिनिब्बायिआदिभावेन पञ्चपकारेन इमं लोकं पजहित्वा परिनिब्बायनको होति. आयुवेमज्झस्स अन्तरायेव किलेसपरिनिब्बानेन परिनिब्बायनतो अन्तरापरिनिब्बायी. उपहच्चाति वा उपगन्त्वा कालकिरियं. अप्पयोगेनाति अधिमत्तपयोगेन विना अप्पकसिरेनेव तिक्खिन्द्रियताय सुखेनेव. सप्पयोगेनाति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो. उद्धं वा हि भावेन उद्धमस्स तण्हासोतं, वट्टसोतं वाति उद्धंसोतो. उद्धं वा गन्त्वा पटिलभितब्बतो उद्धमस्स मग्गसोतन्ति उद्धंसोतो. पटिसन्धिवसेन अकनिट्ठभवं गच्छतीति अकनिट्ठगामी.

यत्थुपपन्नोति अविहादीसु यत्थ यत्थ उपपन्नो. इमेसं पन अनागामीनं पभेदजाननत्थं उद्धंसोतअकनिट्ठगामिचतुक्कं वेदितब्बं – यो हि अविहतो पट्ठाय चत्तारो देवलोके सोधेत्वा अकनिट्ठं गन्त्वा परिनिब्बाति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो पन हेट्ठा तयो देवलोके सोधेत्वा सुदस्सीदेवलोके ठत्वा परिनिब्बाति, अयं उद्धंसोतो नअकनिट्ठगामी नाम. यो इतो अकनिट्ठमेव गन्त्वा परिनिब्बाति, अयं नउद्धंसोतो अकनिट्ठगामी नाम. यो पन हेट्ठा चतूसु देवलोकेसु तत्थ तत्थेव परिनिब्बाति, अयं नउद्धंसोतो नअकनिट्ठगामी नाम. एते पन अविहेसु उपपन्नसमनन्तरा आयुवेमज्झं अप्पत्वा, पत्वा च परिनिब्बायनवसेन तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायी, एको उद्धंसोतोति पञ्च. ते असङ्खारससङ्खारपरिनिब्बायिविभागेन दस होन्ति. तथा अतप्पसुदस्ससुदस्सीसूति चत्तारो दसका चत्तालीसं. अकनिट्ठे पन उद्धंसोतो नत्थि. तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायीति चत्तारो. ते असङ्खारससङ्खारपरिनिब्बायिविभागेन अट्ठाति अट्ठचत्तालीसं अनागामिनो.

सोतापन्ना पन पटिपदाभेदेन चत्तारो सत्तक्खत्तुपरमा, चत्तारो कोलंकोला, चत्तारो एकबीजिनोति सद्धाधुरेन पटिपन्ना द्वादस, तथा पञ्ञाधुरेनाति चतुवीसति.

सकदागामिनो सुञ्ञतविमोक्खेन विमुत्ता पटिपदावसेन चत्तारो, तथा अनिमित्तअप्पणिहितविमोक्खेहीति द्वादस.

८८९. तथा अरहन्तो. ते पन द्वादस पञ्ञाविमुत्ता, द्वादस उभतोभागविमुत्ता, द्वादस तेविज्जा, द्वादस छळभिञ्ञा, द्वादस पटिसम्भिदाप्पत्ताति समसट्ठि होन्ति. एवमेते सद्धिं पच्चेकसम्बुद्धसम्मासम्बुद्धेहि छचत्तालीसाधिकसतं अरिया. यस्मा तेसं अरियभावसिद्धि अरियाय पञ्ञाभावनाय, तेन वुत्तं ‘‘आहुनेय्यभावादिसिद्धिपि इमिस्सा लोकुत्तरपञ्ञाभावनाय आनिसंसो’’ति. लोकियविज्जाभिञ्ञाहि विनापि उभतोभागविमुत्तता होतीति उभतोभागविमुत्तो विसुं गहितो. यं सन्धाय वुत्तन्ति यं चतुत्थमग्गपञ्ञाभावनं सन्धाय हेट्ठा सङ्खेपतो गाथावण्णनायं वुत्तं, तं पन वुत्ताकारं निगमनवसेन दस्सेतुं ‘‘मग्गक्खणे’’तिआदि वुत्तं. कामं चतूसुपि मग्गक्खणेसु तं जटं विजटेति नाम, फलक्खणेसुपि यथारहं विजटितजटो, अग्गफलक्खणेयेव पन सब्बसो विजटितजटो, ततो परं विजटेतब्बाय जटाय अभावतो. तेनेत्थ हेट्ठा हेट्ठिममग्गपञ्ञाभावनानिसंसस्स वुत्तत्ताव चतुत्थमग्गपञ्ञाभावनावसेन अत्थो वुत्तो.

रतिन्ति अभिरतिं, अभिरुचिन्ति अत्थो. तत्थाति अरियाय पञ्ञाभावनाय.

८९०. इमिस्सा गाथायाति इमिस्सं गाथायं. गाथा हि अत्तनो अत्थभूतस्स विसुद्धिमग्गस्स आधारभावेन वुत्ता, सामिवचनं वा एतं अत्थस्स तंसम्बन्धिभावतो.

पञ्ञाभावनानिसंसनिद्देसवण्णना निट्ठिता.

इति तेवीसतिमपरिच्छेदवण्णना.

निगमनकथावण्णना

८९१. इमिस्सादानि गाथायातिआदीनं गाथानं अत्थो हेट्ठा वुत्तो एव. स्वायं ‘‘विसुद्धिमग्गं भासिस्स’’न्ति एवं पटिञ्ञातो विसुद्धिमग्गो एत्तावता भासितो होतीति सम्बन्धो.

८९२. तत्थातिआदीसु अयं पदसम्बन्धेन सद्धिं सङ्खेपत्थो – तेसं ‘‘सीले पतिट्ठाया’’तिगाथायं वुत्तानं सीलादिप्पभेदानं अत्थानं पञ्चन्नम्पि महानिकायानं अट्ठकथानये अट्ठकथातन्तियं तत्थ तत्थ वुत्तो यो विनिच्छयो, येभुय्येन तं सब्बं समाहरित्वा समानेत्वा निकायन्तरस्स निकायगतवाददोससङ्करेहि मुत्तो सो निच्छयो यस्मा पकासितो, तस्मा विसुद्धिकामेहि योगीहि एतस्मिं विसुद्धिमग्गे आदरो करणीयोयेवाति.

निगमनगाथायो

एत्तावता च –

सुविसुद्धसमाचारो, विसुद्धनयमण्डितं;

विसुद्धिमग्गं लोकस्स, यदच्चन्तविसुद्धिया.

अभासि करुणावेग-समुस्साहितमानसो;

महेसि विपुलोदात-विसुद्धिमतिपाटवो.

तस्स अत्थं पकासेतुं, कथामग्गं पुरातनं;

निस्साय या समारद्धा, अत्थसंवण्णना मया.

आयाचितो सिद्धगाम-परिवेणनिवासिना;

थेरेन दाठनागेन, सुद्धाचारेन धीमता.

सा एसा परमत्थानं, तत्थ तत्थ यथारहं;

निधानतो परमत्थ-मञ्जूसा नाम नामतो.

सम्पत्ता परिनिट्ठानं, अनाकुलविनिच्छया;

अट्ठासीतिप्पमाणाय, पाळिया भाणवारतो.

इति तं सङ्खरोन्तेन, यं तं अधिगतं मया;

पुञ्ञं तस्सानुभावेन, लोकनाथस्स सासने.

ओगाहेत्वा विसुद्धाय, सीलादिपटिपत्तिया;

सब्बेपि देहिनो होन्तु, विमुत्तिरसभागिनो.

चिरं तिट्ठतु लोकस्मिं, सम्मासम्बुद्धसासनं;

तस्मिं सगारवा निच्चं, होन्तु सब्बेपि पाणिनो.

सम्मा वस्सतु कालेन, देवो राजा महीपति;

सद्धम्मनिरतो लोकं, धम्मेनेव पसासतूति.

बदरतित्थविहारवासिना आचरियधम्मपालेन कता

परमत्थमञ्जूसा नाम विसुद्धिमग्गमहाटीका समत्ता.

विसुद्धिमग्ग-महाटीका समत्ता.