📜
१४. खन्धनिद्देसवण्णना
पञ्ञाकथावण्णना
४२१. सब्बाकारेनाति ¶ ¶ उपचाराकारो, अप्पनाकारो, वसीभावाकारो, वितक्कादिसमतिक्कमाकारो, रूपादीहि विरज्जनाकारो, चुद्दसधा चित्तस्स परिदमनाकारो, पञ्चविधआनिसंसाधिगमाकारोति एवमादिना सब्बेन भावनाकारेन.
तदनन्तराति ‘‘चित्तं पञ्ञ’’न्ति एवं देसनाक्कमेन, पटिपत्तिक्कमेन च तस्स समाधिस्स अनन्तरा. पञ्ञा भावेतब्बा समाधिभावनाय समन्नागतेन भिक्खुनाति सम्बन्धो. ‘‘पञ्ञञ्च भावय’’न्ति एवं अतिसङ्खेपदेसितत्ता, गाथावण्णनायं वा ‘‘समाधिसिलायं सुनिसितं विपस्सनापञ्ञासत्थ’’न्ति एवं अतिविय सङ्खेपेन भासितत्ता अयं सा पञ्ञाति सभावतो विञ्ञातुम्पि ताव न सुकरा. भावनाविधानस्स पन अदस्सितत्ता पगेव भावेतुं न सुकराति सम्बन्धो. पुच्छनट्ठेन पञ्हा, कम्मं किरिया करणं, पञ्हाव कम्मं पञ्हाकम्मं, पुच्छनपयोगोति अत्थो.
का पञ्ञाति सरूपपुच्छा. केनट्ठेन पञ्ञाति केन अत्थेन पञ्ञाति वुच्चति, ‘‘पञ्ञा’’ति पदं कं अभिधेय्यत्थं निस्साय पवत्तन्ति अत्थो. सा पनायं पञ्ञा सभावतो, किच्चतो, उपट्ठानाकारतो, आसन्नकारणतो च कथं जानितब्बाति आह ‘‘कानस्सा लक्खणरसपच्चुपट्ठानपदट्ठानानी’’ति. कतिविधाति पभेदपुच्छा. कस्मा पनेत्थ संकिलेसवोदानपुच्छा न गहिताति? वुच्चते – लोकुत्तराय ताव पञ्ञाय नत्थेव संकिलेसो. असति च तस्मिं कुतो वोदानपुच्छाति तदुभयं न गहितं. लोकियाय पन तानि भावनाविधाने एव अन्तोगधानीति कत्वा विसुं न गहितानि मग्गामग्गञाणदस्सनविसुद्धिअन्तोगधत्ता ¶ , समाधिभावनायं वा वुत्तनयानुसारेन वेदितब्बानीति न गहितानि. पटिपत्ति नाम दिट्ठानिसंसे एव होतीति आह ‘‘पञ्ञाभावनाय को आनिसंसो’’ति.
४२२. तत्राति तस्मिं, तस्स वा पञ्हाकम्मस्स. विस्सज्जनन्ति विवरणं. पुच्छितो हि अत्थो अविभावितत्ता निगूळ्हो मुट्ठियं कतो विय तिट्ठति, तस्स ¶ विवरणं विस्सज्जनं विभूतभावकरणतो. का पञ्ञाति कामञ्चायं सरूपपुच्छा, विभागवन्तानं पन सभावविभावनं विभागदस्सनमुखेनेव होतीति विभागो ताव अनवसेसतो दस्सेतब्बो. तंदस्सनेन च अयमादीनवोति दस्सेतुं ‘‘पञ्ञा बहुविधा’’तिआदि वुत्तं. तत्थ बहुविधाति कुसलादिवसेन अनेकविधा. नानप्पकाराति अत्थजापिकादिभेदेन, सुतमयञाणादिभेदेन च नानाविधा. तं सब्बन्ति तं अनवसेसं पञ्ञाविभागं. न साधेय्याति विपस्सनाभावनाय सद्धिं मग्गभावना इध अधिप्पेतत्थो. ताय हि तण्हाजटाविजटनं, तञ्च न साधेय्य. अनवसेसतो हि पञ्ञापभेदे विस्सज्जियमाने ‘‘एकविधेन ञाणवत्थू’’तिआदिको (विभ. ७५१) सब्बो ञाणवत्थु विभङ्गे, सुत्तन्तेसु च तत्थ तत्थ आगतो पञ्ञापभेदो. सकलोपि वा अभिधम्मनयो आहरित्वा विस्सज्जेतब्बो भवेय्य, तथा च सति य्वायं इध पञ्ञाभावनाविधि अधिप्पेतो, तस्स विस्सज्जनाय ओकासोव न भवेय्य. किञ्च य्वायं ठानाठानकम्मन्तरविपाकन्तरादिविसये पञ्ञाय पवत्तिभेदो, सोपि यथारहं सद्धिं फलाफलभेदेन विभजित्वा विस्सज्जेतब्बो सिया. सो च पन विस्सज्जियमानो अञ्ञदत्थु विक्खेपाय संवत्तेय्य, यथा तं अविसये. तेनाह ‘‘उत्तरि च विक्खेपाय संवत्तेय्या’’ति. कुसलचित्तसम्पयुत्तं विपस्सनाञाणन्ति एत्थ कुसल-ग्गहणेन दुविधम्पि अब्याकतं निवत्तेति, तथा ‘‘अत्थि संकिलिट्ठपञ्ञा’’ति एवं पवत्तं मिच्छावादं पटिसेधेति. विपस्सनाञाण-ग्गहणेन सेसकुसलपञ्ञा.
४२३. सञ्जाननविजाननाकारविसिट्ठन्ति सञ्जाननाकारविजाननाकारेहि सातिसयं. यतो नानप्पकारतो जाननं जाननभावो विसयग्गहणाकारो. सो हि नेसं समानो, न सञ्जाननादिआकारो. पीतकन्तीति एत्थ इति-सद्दो आदिअत्थो, तेन ‘‘लोहितकं ओदातं दीघं रस्स’’न्तिआदिके सञ्ञाय गहेतब्बाकारे सङ्गण्हाति. सञ्जाननमत्तमेवाति एत्थ सञ्जाननं नाम ‘‘नीलं पीत’’न्तिआदिकं आरम्मणे विज्जमानं वा अविज्जमानं वा सञ्ञानिमित्तं कत्वा जाननं. तथा हेसा पुन सञ्जाननपच्चयनिमित्तकरणरसा. मत्त-सद्देन विसेसनिवत्तिअत्थेन विजाननपजाननाकारे निवत्तेति, एव-सद्देन कदाचिपि इमिस्सा ते विसेसा ¶ नत्थेवाति अवधारेति. तेनाह ‘‘अनिच्चं दुक्ख’’न्तिआदि ¶ . तत्थ विञ्ञाणकिच्चम्पि कातुं असक्कोन्ती सञ्ञा कुतो पञ्ञाकिच्चं करेय्याति ‘‘लक्खणपटिवेधं पापेतुं न सक्कोति’’च्चेव वुत्तं, न वुत्तं ‘‘मग्गपातुभाव’’न्ति. आरम्मणे पवत्तमानं विञ्ञाणं न तत्थ सञ्ञा विय नीलपीतादिकस्स सञ्जाननवसेनेव पवत्तति, अथ खो तत्थ अञ्ञञ्च विसेसं जानन्तमेव पवत्ततीति आह ‘‘विञ्ञाण’’न्तिआदि. कथं पन विञ्ञाणं लक्खणपटिवेधं पापेतीति? पञ्ञाय दस्सितमग्गेन. लक्खणारम्मणिकविपस्सनाय हि अनेकवारं लक्खणानि पटिविज्झित्वा पटिविज्झित्वा पवत्तमानाय पगुणभावतो परिचयवसेन ञाणविप्पयुत्तचित्तेनपि विपस्सना सम्भवति, यथा तं पगुणस्स गन्थस्स सज्झायने ञायागतापि वारा न विञ्ञायन्ति. लक्खणपटिवेधन्ति च लक्खणानं आरम्मणकरणमत्तं सन्धाय वुत्तं, न पटिविज्झनं. उस्सक्कित्वाति उदयब्बयञाणपटिपाटिया आयूहित्वा. मग्गपातुभावं पापेतुं न सक्कोति असम्बोधसभावत्ता. वुत्तनयवसेनाति विञ्ञाणे वुत्तनयवसेन आरम्मणञ्च जानाति, लक्खणपटिवेधञ्च पापेति. अत्तनो पन अनञ्ञसाधारणेन आनुभावेन उस्सक्कित्वा मग्गपातुभावञ्च पापेति.
इदानि यथावुत्तमत्थं उपमाय पतिट्ठापेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ अजातबुद्धीति असञ्जातब्यवहारबुद्धि. उपभोगपरिभोगन्ति उपभोगपरिभोगारहं, उपभोगपरिभोगवत्थूनं पटिलाभयोग्यन्ति अत्थो. छेकोति महासारो. कूटोति कहापणपतिरूपको तम्बकंसादिमयो. अद्धसारोति उपड्ढग्घनको. इति-सद्दो आदिअत्थो, तेन पादसार समसारपरोपादसारादीनं सङ्गहो. ते पकारेति इन्दजालाजातिपुप्फादिप्पकारे चेव छेकादिप्पकारे च.
सञ्ञा हीतिआदि उपमासंसन्दनं. सञ्ञा विभागं अकत्वा पिण्डवसेनेव आरम्मणस्स गहणतो दारकस्स कहापणदस्सनसदिसी वुत्ता. तथा हि सा ‘‘यथाउपट्ठितविसयपदट्ठाना’’ वुच्चति. विञ्ञाणं आरम्मणे एकच्चविसेसगहणसमत्थताय गामिकपुरिसस्स कहापणदस्सनसदिसं वुत्तं. पञ्ञा आरम्मणे अनवसेसविसेसावबोधतो हेरञ्ञिकस्स कहापणदस्सनसदिसी वुत्ताति दट्ठब्बं. ‘‘नानप्पकारतो ¶ जानन’’न्ति इमिना ञेय्यधम्मा पच्चेकं नानप्पकाराति तेसं याथावतो अवबोधो पञ्ञाति दस्सेति. तथा हि वुत्तं ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथमागच्छन्ती’’ति (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५).
यत्थाति ¶ यस्मिं चित्तुप्पादे. न तत्थ एकंसेन होतीति तस्मिं चित्तुप्पादे पञ्ञा एकन्तेन न होति. न हि दुहेतुकअहेतुकचित्तुप्पादेसु पञ्ञा उप्पज्जति. अविनिब्भुत्ताति अवियुत्ता. तेहीति सञ्ञाविञ्ञाणेहि. यथा हि सुखं पीतिया न नियमतो अवियुत्तं, एवं सञ्ञाविञ्ञाणानि पञ्ञाय न नियमतो अवियुत्ताति. यथा पन पीति सुखेन नियमतो अवियुत्ता, एवं पञ्ञा सञ्ञाविञ्ञाणेहि नियमतो अवियुत्ता. तस्मा एवं अविनिब्भुत्तेसु इमेसु तीसु धम्मेसु तेसं विनिब्भोगो दुक्करोति तिण्णं जनानं कहापणदस्सनं निदस्सितन्ति. तेसं दुविञ्ञेय्यनानत्ततंयेव वचनन्तरेनपि दस्सेतुं ‘‘तेनाहा’’तिआदि वुत्तं. तत्थ रूपधम्मेसुपि ताव नानानदीनं उदकस्स, नानातेलस्स वा एकस्मिं भाजने पक्खिपित्वा मथितस्स ‘‘इदं असुकाय नदिया उदकं, इदं असुकतेल’’न्ति निद्धारेत्वा सरूपतो दस्सनं दुक्करं, किमङ्गं पन अरूपधम्मेसूति दस्सेन्तो ‘‘यं अरूपीनं चित्तचेतसिकान’’न्तिआदिमाह.
४२४. धम्मानं सको भावो, समानो च भावो धम्मसभावो. तत्थ पठमेन कक्खळफुसनादिसलक्खणं गहितं, दुतियेन अनिच्चदुक्खतादिसामञ्ञलक्खणं. तदुभयस्स च याथावतो पटिविज्झनलक्खणा पञ्ञाति आह ‘‘धम्मसभावपटिवेधलक्खणा पञ्ञा’’ति. घटपटादिपटिच्छादकस्स बाहिरन्धकारस्स दीपालोकादि विय यथावुत्तधम्मसभावपटिच्छादकस्स मोहन्धकारस्स विद्धंसनरसा. उप्पज्जमानो एव हि पञ्ञालोको हदयन्धकारं विधमेन्तो एवं उप्पज्जति, ततो एव धम्मसभावेसु असम्मुय्हनाकारेन पच्चुपतिट्ठतीति असम्मोहपच्चुपट्ठाना. कारणभूता वा सयं फलभूतं असम्मोहं पच्चुपट्ठापेतीति एवम्पि असम्मोहपच्चुपट्ठाना. विपस्सनापञ्ञाय इध अधिप्पेतत्ता ‘‘समाधि तस्सा पदट्ठान’’न्ति वुत्तं. तथा हि ‘‘समाहितो यथाभूतं पजानाती’’ति सुत्तपदं निबन्धनभावेन आगतं (सं. नि. ३.५, ९९; सं. नि. ५.१०७१; नेत्ति. ४०; मि. प. २.१.१४).
पञ्ञापभेदकथावण्णना
४२५. धम्मसभावपटिवेधो ¶ नाम पञ्ञाय आवेणिको सभावो, न तेनस्सा कोचि विभागो लब्भतीति आह ‘‘धम्मसभावपटिवेधलक्खणेन ताव एकविधा’’ति. लुज्जनपलुज्जनट्ठेन लोको वुच्चति वट्टं, तप्परियापन्नताय लोके नियुत्ता, तत्थ वा विदिताति लोकिया. तत्थ अपरियापन्नताय लोकतो उत्तरा उत्तिण्णाति लोकुत्तरा. लोकुत्तरापि ¶ हि मग्गसम्पयुत्ता भावेतब्बा. विपस्सनापरियायोपि तस्सा लब्भतेवाति लोकुत्तर-ग्गहणं न विरुज्झति. अत्तानं आरम्मणं कत्वा पवत्तेहि सह आसवेहीति सासवा, आरम्मणकरणवसेनपि नत्थि एतिस्सा आसवाति अनासवा. आदि-सद्देन आसवविप्पयुत्तसासवदुकादीनं सङ्गहो दट्ठब्बो. नामरूपववत्थानवसेनाति नामववत्थानवसेन, रूपववत्थानवसेन च. पठमं निब्बानदस्सनतो दस्सनञ्च, निस्सयभावतो सम्पयुत्ता धम्मा भवन्ति एत्थ, सयम्पि वा भवति उप्पज्जति न निब्बानं विय अपातुभावन्ति भूमि चाति दस्सनभूमि, पठममग्गो. सेसमग्गत्तयं पन यस्मा पठममग्गेन दिट्ठस्मिंयेव धम्मे भावनावसेन उप्पज्जति, न अदिट्ठपुब्बं किञ्चि पस्सति, तस्मा भावना च यथावुत्तेनत्थेन भूमि चाति भावनाभूमि. तत्थ पञ्ञा दस्सनभूमिभावनाभूमिवसेन दुविधाति वुत्ता. सुतादिनिरपेक्खाय चिन्ताय निब्बत्ता चिन्तामया. एवं सुतमया, भावनामया च. मयसद्दो पच्चेकं सम्बन्धितब्बो. आये वड्ढियं कोसल्लं आयकोसल्लं, अपाये अवड्ढियं कोसल्लं अपायकोसल्लं, उपाये तस्स तस्स अत्थस्स निब्बत्तिकारणे कोसल्लं उपायकोसल्लन्ति विसुं विसुं कोसल्लपदं सम्बन्धितब्बं. अज्झत्तं अभिनिवेसो पटिपज्जनं एतिस्साति अज्झत्ताभिनिवेसा. एवं बहिद्धाभिनिवेसा, उभयाभिनिवेसा च वेदितब्बा.
४२६. लोकियमग्गसम्पयुत्ताति लोकियकुसलचित्तुप्पादेसु मग्गसम्पयुत्ता, विसेसतो दिट्ठिविसुद्धिआदिविसुद्धिचतुक्कसङ्गहितमग्गसम्पयुत्ता. समुदायेसु पवत्ता समञ्ञा तदेकदेसेसुपि वत्ततीति आह ‘‘मग्गसम्पयुत्ता’’ति, पच्चेकम्पि वा सम्मादिट्ठिआदीनं मग्गसमञ्ञाति कत्वा एवं वुत्तं.
धम्मनानत्ताभावेपि ¶ पदत्थनानत्तमत्तेन दुक्करवचनं होतीति वुत्तं ‘‘अत्थतो पनेसा लोकियलोकुत्तरावा’’ति. आसवविप्पयुत्तसासवदुकादीसुपि विप्पयुत्ततादिग्गहणमेव विसेसो, अत्थतो लोकियलोकुत्तराव पञ्ञाति आह ‘‘एसेव नयो’’ति. आदि-सद्देन ओघनीयओघविप्पयुत्तओघनीयादिदुकानं सङ्गहो दट्ठब्बो. पठमज्झानिकानि चत्तारि मग्गचित्तानि, तथा दुतियादिज्झानिकानि चाति एवं सोळससु मग्गचित्तेसु. विपस्सनापञ्ञाय इध अधिप्पेतत्ता महग्गतपञ्ञा न गहिता.
४२७. अत्तनो चिन्तावसेनाति तस्स तस्स अनवज्जस्स अत्थस्स साधने परोपदेसेन विना ¶ अत्तनो उपायचिन्तावसेनेव. सुतवसेनाति यथासुतस्स परोपदेसस्स वसेन. यथा तथा वाति परतो उपदेसं सुत्वा वा असुत्वा वा सयमेव भावनं अनुयुञ्जन्तस्स. ‘‘अप्पनाप्पत्ता’’ति इदं सिखाप्पत्तभावनामयं दस्सेतुं वुत्तं, न पन ‘‘अप्पनाप्पत्ताव भावनामया’’ति.
योगविहितेसूति पञ्ञाविहितेसु पञ्ञापरिणामितेसु उपायसम्पादितेसु. कम्मायतनेसूति एत्थ कम्ममेव कम्मायतनं, कम्मञ्च तं आयतनञ्च आजीवानन्ति वा कम्मायतनं. एस नयो सिप्पायतनेसुपि. तत्थ दुविधं कम्मं हीनञ्च वड्ढकीकम्मादि, उक्कट्ठञ्च कसिवाणिजादि. सिप्पम्पि दुविधं हीनञ्च नळकारसिप्पादि, उक्कट्ठञ्च मुद्दागणनादि. विज्जाव विज्जाट्ठानं. तं धम्मिकमेव नागमण्डलपरित्तफुधमनकमन्तसदिसं वेदितब्बं. तानि पनेतानि एकच्चे पण्डिता बोधिसत्तसदिसा मनुस्सानं फासुविहारं आकङ्खन्ता नेव अञ्ञेहि करियमानानि पस्सन्ति, न वा कतानि उग्गण्हन्ति, न कथेन्तानं सुणन्ति. अथ खो अत्तनो धम्मताय चिन्ताय करोन्ति, पञ्ञवन्तेहि अत्तनो धम्मताय चिन्ताय कतानिपि अञ्ञेहि उग्गण्हित्वा करोन्तेहि कतसदिसानेव होन्ति.
कम्मस्सकतन्ति ‘‘इदं कम्मं सत्तानं सकं, इदं नो सक’’न्ति एवं जाननञाणं. सच्चानुलोमिकन्ति विपस्सनाञाणं. तं हि सच्चपटिवेधस्स अनुलोमनतो ‘‘सच्चानुलोमिक’’न्ति वुच्चति. इदानिस्स पवत्तनाकारं दस्सेतुं ‘‘रूपं अनिच्चन्ति वा’’तिआदि वुत्तं. तत्थ वा-सद्देन अनियमत्थेन दुक्खानत्तलक्खणानिपि ¶ गहितानेवाति दट्ठब्बं नानन्तरियकभावतो. यं हि अनिच्चं, तं दुक्खं. यं दुक्खं, तदनत्ताति. यं एवरूपिन्ति यं एवं हेट्ठा निद्दिट्ठसभावं. अनुलोमिकं खन्तिन्तिआदीनि पञ्ञावेवचनानि. सा हि हेट्ठा वुत्तानं कम्मायतनादीनं अपच्चनीकदस्सनेन अनुलोमनतो, तथा सत्तानं हितचरियाय मग्गसच्चस्स, परमत्थसच्चस्स, निब्बानस्स च अविलोमनतो अनुलोमेतीति अनुलोमिका. सब्बानिपि एतानि कारणानि खमति दट्ठुं सक्कोतीति खन्ति. पस्सतीति दिट्ठि. रोचेतीति रुचि. मुनातीति मुति. पेक्खतीति पेक्खा. ते च कम्मायतनादयो धम्मा एताय निज्झायमाना निज्झानं खमन्तीति धम्मनिज्झानखन्ति. परतो असुत्वा पटिलभतीति अञ्ञस्स उपदेसवचनं असुत्वा सयमेव चिन्तेन्तो पटिलभति. अयं वुच्चतीति अयं चिन्तामया पञ्ञा नाम वुच्चति. सा पनेसा अभिञ्ञातानं बोधिसत्तानमेव उप्पज्जति. तत्थापि ¶ सच्चानुलोमिकञाणं द्विन्नंयेव बोधिसत्तानं अन्तिमभविकानं, सेसपञ्ञा सब्बेसम्पि पूरितपारमीनं महापञ्ञानं उप्पज्जति. परतो सुत्वा पटिलभतीति कम्मायतनादीनि परेन करियमानानि वा कतानि वा दिस्वापि परस्स कथयमानस्स वचनं सुत्वापि आचरियसन्तिके उग्गहेत्वापि पटिलद्धा सब्बा परतो सुत्वाव पटिलद्धा नामाति वेदितब्बा. समापन्नस्साति समापत्तिसमङ्गिस्स, निदस्सनमत्तञ्चेतं. विपस्सनामग्गपञ्ञा इध ‘‘भावनामया पञ्ञा’’ति अधिप्पेता.
साति ‘‘परित्तारम्मणा महग्गतारम्मणा’’ति (विभ. ७५३) वुत्तपञ्ञा. लोकियविपस्सनाति लोकियविपस्सनापञ्ञा. सा लोकुत्तरविपस्सनाति या निब्बानं आरब्भ पवत्ता अप्पमाणारम्मणा पञ्ञा वुत्ता, सा लोकुत्तरविपस्सनाति मग्गपञ्ञं सन्धायाह. सा हि सङ्खारानं अनिच्चतादिं अगण्हन्तीपि विपस्सनाकिच्चपारिपूरिया, निब्बानस्स वा तथलक्खणं विसेसतो पस्सतीति विपस्सनाति वुच्चति. गोत्रभुञाणं पन किञ्चापि अप्पमाणारम्मणं, मग्गस्स पन आवज्जनट्ठानियत्ता न विपस्सनावोहारं लभति.
अयन्ति एताय सम्पत्तियोति आयो, वुद्धि. तत्थ कोसल्लन्ति तस्मिं अनत्थहानिअत्थुप्पत्तिलक्खणे आये कोसल्लं कुसलता निपुणता.
तं ¶ पन एकन्तिकं आयकोसल्लं पाळिवसेनेव दस्सेतुं ‘‘इमे धम्मे’’तिआदि वुत्तं. तत्थ इदं वुच्चतीति या इमेसं अकुसलधम्मानं अनुप्पत्तिपहानेसु, कुसलधम्मानञ्च उप्पत्तिट्ठितीसु पञ्ञा, इदं आयकोसल्लं नामाति वुच्चति.
वुद्धिलक्खणा आयतो अपेतत्ता अपायो, अवुद्धि. तत्थ कोसल्लन्ति तस्मिं अत्थहानिअनत्थुप्पत्तिलक्खणे अपाये कोसल्लं कुसलता अपायकोसल्लं. तम्पि पाळिवसेनेव दस्सेतुं ‘‘इमे धम्मे’’तिआदि वुत्तं. तत्थ इदं वुच्चतीति या इमेसं कुसलधम्मानं अनुप्पज्जननिरुज्झनेसु, अकुसलधम्मानं वा उप्पत्तिट्ठितीसु पञ्ञा, इदं अपायकोसल्लं नामाति वुच्चति. आयकोसल्लं ताव पञ्ञा होतु, अपायकोसल्लं कथं पञ्ञा नाम जाताति? एवं मञ्ञति ‘‘अपायुप्पादनसमत्थता अपायकोसल्लं नाम सिया’’ति, तं पन तस्स मतिमत्तं. कस्मा? पञ्ञवा एव हि ‘‘मय्हं एवं मनसि करोतो अनुप्पन्ना कुसला धम्मा नुप्पज्जन्ति, उप्पन्ना ¶ निरुज्झन्ति. अनुप्पन्ना अकुसला धम्मा उप्पज्जन्ति, उप्पन्ना पवड्ढन्ती’’ति पजानाति, सो एवं ञत्वा अनुप्पन्ने अकुसले न उप्पादेति, उप्पन्ने पजहति. अनुप्पन्ने कुसले उप्पादेति, उप्पन्ने भावनापारिपूरिं पापेति. एवं अपायकोसल्लम्पि पञ्ञा एवाति.
सब्बत्थाति सब्बेसु. तेसं तेसं धम्मानन्ति सत्तानं तंतंहितसुखधम्मानं. तङ्खणप्पवत्तन्ति अच्चायिके किच्चे वा भये वा उप्पन्ने तस्स तिकिच्छनत्थं तस्मिंयेव खणे पवत्तं. ठानेन उप्पत्ति एतस्स अत्थीति ठानुप्पत्तिकं, ठानसो एव उप्पज्जनकं. तत्रुपायाति तत्र तत्र करणीये उपायभूता.
गहेत्वाति ‘‘इदं रूपं, एत्तकं रूप’’न्तिआदिना परिग्गण्हनवसेन गहेत्वा. उभयं गहेत्वाति ‘‘अज्झत्तं बहिद्धा’’ति उभयं अनुपुब्बतो परिग्गहेत्वा. अथ वा ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति एकप्पहारेनेव सब्बेपि पञ्चक्खन्धे अविभागेन परिग्गहेत्वा. अयं पन तिक्खविपस्सकस्स महापुञ्ञस्स भिक्खुनो विपस्सनाभिनिवेसो.
४२८. दुक्खसच्चं आरब्भाति दुक्खसच्चं आरम्मणं कत्वा, तप्पटिच्छादकसम्मोहविधंसनवसेन च पवत्तं ञाणं दुक्खे ञाणं. दुक्खसमुदयंआरब्भाति ¶ एत्थापि एसेव नयो. तथा सेसपदद्वयेपि. पच्चवेक्खणञाणं हि चतुसच्चं आरब्भ पवत्तञाणं नाम, ततियं पन मग्गञाणं, इतरसच्चानि विपस्सनाञाणन्ति पाकटमेव.
‘‘अत्थादीसु पभेदगतानि ञाणानी’’ति सङ्खेपेन वुत्तमत्थं पाळिवसेनेव विवरितुं ‘‘वुत्तञ्हेत’’न्तिआदि वुत्तं. तत्थ अत्थे ञाणं अत्थपटिसम्भिदाति यं अत्थप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं अत्थे पभेदगतं ञाणं, अयं अत्थपटिसम्भिदा नाम. सेसपदेसुपि एसेव नयो. धम्मप्पभेदस्स हि सल्लक्खणविभावनववत्थानकरणसमत्थं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा. निरुत्तिप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं निरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदा. पटिभानप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं पटिभाने पभेदगतं ञाणं पटिभानपटिसम्भिदा. निरुत्तिपटिभानप्पभेदा तब्बिसयानं अत्थादीनं पच्चयुप्पन्नतादिभेदेहि भिन्दित्वा वेदितब्बा.
निब्बानम्पि ¶ सम्पापकहेतुअनुसारेन अरीयति, अधिगम्मतीति अत्थो. ‘‘यं किञ्चि पच्चयसम्भूत’’न्ति एतेन सच्चहेतुधम्मपच्चयाकारवारेसु आगतानि दुक्खादीनि गहितानि. सच्चपच्चयाकारवारेसु निब्बानं, परियत्तिवारे भासितत्थो, अभिधम्मभाजनीये विपाको, किरिया चाति एवं पाळियं वुत्तानं एव वसेन पञ्च अत्था वेदितब्बा. दहतीति विदहति, निब्बत्तकहेतुआदीनं साधारणमेतं निब्बचनं. तदत्थं पन विभावेतुं ‘‘पवत्तेति वा सम्पापुणितुं वा देती’’ति वुत्तं. तेसु पुरिमो अत्थो मग्गवज्जेसु दट्ठब्बो. भासितम्पि हि अवबोधनवसेन अत्थं पवत्तेति, मग्गो पन निब्बानं पापेतीति तस्मिं पच्छिमो अत्थो. निब्बानं हि पत्तब्बो अत्थो, भासितत्थो ञापेतब्बो अत्थो, इतरो निब्बत्तेतब्बो अत्थोति एवं तिविधो होति.
‘‘यो कोचि फलनिब्बत्तको हेतू’’ति एतेन सच्चहेतुधम्मपच्चयाकारवारेसु आगतानि समुदयादीनि गहितानि, सच्चपच्चयाकारवारेसु मग्गो, परियत्तिवारे भासितं, अभिधम्मभाजनीये कुसलाकुसलन्ति एवं पाळियं वुत्तानं एव वसेन पञ्च धम्मा वेदितब्बा. तत्थ ¶ मग्गो सम्पापको, भासितं ञापको, इतरं निब्बत्तकोति एवं तिविधो हेतु वेदितब्बो. एत्थ च किरियानं अविपाकताय धम्मभावो न वुत्तो. यदि एवं विपाका न होन्तीति अत्थभावोपि न वत्तब्बो? न, पच्चयुप्पन्नभावतो. एवं सति कुसलाकुसलानम्पि अत्थभावो आपज्जतीति चे? नायं दोसो अप्पटिसिद्धत्ता. विपाकस्स पन पधानहेतुताय पाकटभावतो धम्मभावो एव तेसं वुत्तो. किरियानं पच्चयभावतो धम्मभावो आपज्जतीति चे? नायं दोसो अप्पटिसिद्धत्ता. कम्मफलसम्बन्धस्स पन हेतुभावस्साभावतो धम्मभावो न वुत्तो. अपिच ‘‘अयं इमस्स पच्चयो, अयं पच्चयुप्पन्नो’’ति एतं भेदमकत्वा केवलं कुसलाकुसले, विपाककिरियाधम्मे च पच्चवेक्खन्तस्स धम्मत्थपटिसम्भिदा होन्तीति तेसं अत्थधम्मता न वुत्ताति दट्ठब्बं.
अयमेव हि अत्थोति य्वायं अत्थधम्मानं पञ्चधा विभजनवसेन अत्थो वुत्तो, अयमेव अभिधम्मे विभजित्वा दस्सितोति सम्बन्धो.
‘‘धम्मनिरुत्ताभिलापे’’ति एत्थ धम्म-सद्दो सभाववाचकोति कत्वा आह ‘‘सभावनिरुत्ती’’ति, अविपरीतनिरुत्तीति अत्थो. तेनाह ‘‘अब्यभिचारी वोहारो’’ति, तस्स तस्स अत्थस्स बोधने पटिनियतसम्बन्धो सद्दवोहारोति अत्थो. तदभिलापेति तस्स सभावनिरुत्तिसञ्ञितस्स ¶ अब्यभिचारिवोहारस्स अभिलापने. सा पनायं सभावनिरुत्ति मागधभासा. अत्थतो नामपञ्ञत्तीति आचरिया. अपरे पन यदि सभावनिरुत्ति पञ्ञत्तिसभावा, एवं सति पञ्ञत्ति अभिलपितब्बा, न वचनन्ति आपज्जति. न च वचनतो अञ्ञं अभिलपितब्बं उच्चारेतब्बं अत्थि. अथ फस्सादिवचनेहि बोधेतब्बं अभिलपितब्बं, एवञ्च सति अत्थधम्मानम्पि बोधेतब्बत्ता तेसम्पि निरुत्तिभावो आपज्जति. फस्सोति च सभावनिरुत्ति, फस्सं फस्साति न सभावनिरुत्तीति दस्सितोवायमत्थो. न च अवचनं एवंपकारं अत्थि. तस्मा वचनभूताय एव तस्सा सभावनिरुत्तिया अभिलापे उच्चारणेति अत्थो दट्ठब्बो.
तं सभावनिरुत्तिसद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं सभावनिरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदा, ‘‘एवमयं निरुत्तिपटिसम्भिदा सद्दारम्मणा ¶ नाम जाता, न पञ्ञत्तिआरम्मणा’’ति (विभ. अट्ठ. ७१८) च अट्ठकथायं वुत्तत्ता निरुत्तिसद्दारम्मणाय सोतविञ्ञाणवीथिया परतो मनोद्वारे निरुत्तिपटिसम्भिदा पवत्ततीति वदन्ति. ‘‘निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा’’ति (विभ. ७४९) च वचनसद्दं गहेत्वा पच्छा जाननं सन्धाय वुत्तन्ति. एवं पन अञ्ञस्मिं पच्चुप्पन्नारम्मणे अञ्ञं पच्चुप्पन्नारम्मणं वुत्तन्ति आपज्जति. यथा पन दिब्बसोतञाणं मनुस्सादिसद्दभेदनिच्छयस्स पच्चयभूतं तंतंसद्दविभावकं, एवं सभावासभावनिरुत्तिनिच्छयस्स पच्चयभूतं पच्चुप्पन्नसभावनिरुत्तिसद्दारम्मणं तंविभावकं ञाणं निरुत्तिपटिसम्भिदाति वुच्चमाने न कोचि पाळिविरोधो. ‘‘तं सभावनिरुत्तिसद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्सा’’ति च ‘‘पच्चुप्पन्नसद्दारम्मणं पच्चवेक्खणं पवत्तेन्तस्सा’’ति न नसक्का वत्तुं. तञ्हि ञाणं सभावनिरुत्तिं विभावेन्तमेव तंतंसद्दपच्चवेक्खणानन्तरं तंतंपभेदनिच्छयहेतुभावतो निरुत्तिं भिन्दन्तं पटिविज्झन्तमेव उप्पज्जतीति पभेदगतम्पि होतीति.
सब्बत्थ ञाणन्ति सब्बस्मिं विसये ञाणं, सब्बम्पि ञाणन्ति अधिप्पायो. तेनाह ‘‘ञाणारम्मणं ञाण’’न्ति. सब्बत्थाति वा सब्बेसु अत्थादीसु, तीसु, चतूसुपि वा पवत्तत्ता, कुसलकिरियाभूताय पटिभानपटिसम्भिदाय धम्मत्थभावतो तीसु एव वा पवत्तत्ता ‘‘सब्बत्थ ञाण’’न्ति वुत्तं. तेनाह ‘‘यथावुत्तेसु वा’’तिआदि. तत्थ सगोचरकिच्चादिवसेनाति सगोचरस्स, किच्चादिकस्स च वसेन ‘‘इदं ञाणं इदं नाम आरम्मणं कत्वा पवत्तं इमिना नाम ¶ किच्चेना’’ति जाननं. आदि-सद्देन लक्खणपच्चुपट्ठानपदट्ठानभूमिआदीनं सङ्गहो. तेनेवाह ‘‘इमानि ञाणानि इदमत्थजोतकानी’’तिआदि.
४२९. पभेदं गच्छन्तीति अनेकभेदभिन्नेसु आरम्मणेसु तेसं याथावतो तंतंपभेदावबोधनसमत्थतं उपगच्छन्ति.
महासावकानञ्च असेक्खभूमियं पभेदं गताति सामञ्ञविधिना दस्सितमत्थं अपवादेन निवत्तेतुं आनन्दत्थेर-ग्गहणं कतं.
एता पटिसम्भिदा. सेक्खभूमियं पभेदगमनं अप्पविसयं, असेक्खभूमियं बहुविसयन्ति आह ‘‘अधिगमो नाम अरहत्तप्पत्ती’’ति, सातिसयं वा अधिगमं सन्धाय एवं वुत्तं. सेक्खेन पत्तानम्पि हि इमासं अरहत्तप्पत्तिया विसदभावाधिगमोति ¶ . पुब्बयोगो विय पन अरहत्तप्पत्ति अरहतोपि पटिसम्भिदाविसदताय पच्चयो न न होतीति पञ्चन्नम्पि यथायोगं सेक्खासेक्खपटिसम्भिदाविसदताय कारणता योजेतब्बा. अत्थधम्मादीनं अनवसेससङ्गण्हनतो बुद्धवचनविसया एव परियत्तिआदयो दस्सिता. पाळिया सज्झायो परियापुणनं, तदत्थसवनं सवनं, परितो सब्बसो ञातुं इच्छा परिपुच्छाति आह ‘‘पाळिअट्ठकथादीसु गण्ठिपदअत्थपदविनिच्छयकथा’’ति, पदत्थतो, अधिप्पायतो च दुविञ्ञेय्यट्ठानं वित्थारतो सन्निट्ठानकथाति अत्थो. यस्स हि पदस्स अत्थो दुविञ्ञेय्यो, तं गण्ठिपदं, यस्स अधिप्पायो दुविञ्ञेय्यो, तं अत्थपदं. आदि-सद्देन खन्धादिपटिसंयुत्ते कथामग्गे सङ्गण्हाति. भावनानुयोगसहितं गतं, पच्चागतञ्च एतस्स अत्थीति गतपच्चागतिको, तस्स भावो, तेन गतपच्चागतिकभावेन. वसनट्ठानतो याव गोचरगामो, ततो च याव वसनट्ठानं कम्मट्ठानानुयुत्तोति अत्थो. याव अनुलोमगोत्रभुसमीपन्ति सङ्खारुपेक्खाञाणमाह. तञ्हि तेसं समीपप्पवत्तं.
सत्थेसूति अनवज्जेसु सत्तानं हितसुखावहेसु गन्थेसु. तथा सिप्पायतनेसूति एत्थापि. पुब्बकाले एकसतराजूनं देसभासा एकसतवोहारा. धम्मपदे (ध. प. १ आदयो) यमकवग्गो ओपम्मवग्गोति वदन्ति, मूलपण्णासे (म. नि. १.३२५ आदयो; ४३९ आदयो) यमकवग्गो ओपम्मवग्गो एवाति अपरे. सुतपटिभानबहुलानन्ति बहुस्सुतानं पटिभानवन्तानं.
सब्बानीति ¶ पुब्बे वुत्तानि पञ्च, पच्छा वुत्तानि अट्ठपि वा. सेक्खफलविमोक्खपरियोसाने भवा सेक्खफलविमोक्खन्तिका. ठानाठानञाणबलादीनि सब्बबुद्धगुणेसु सकिच्चतो पाकटतरानीति वुत्तं ‘‘दस बलानि विया’’ति, अञ्ञे वा सब्बञ्ञुतञ्ञाणादयोपि सब्बे भगवतो गुणविसेसा असेक्खफलविमोक्खन्तिका एव.
पञ्ञाभूमि-मूल-सरीरववत्थानवण्णना
४३०. इमाय पञ्ञायाति विपस्सनापञ्ञाय. भूमि सल्लक्खणादिग्गहणवसेन पवत्तिट्ठानभावतो. आदि-सद्देन आहारादीनं सङ्गहो दट्ठब्बो. कस्मा पनेते एवं बहुधम्मा भूमिभावेन गय्हन्ति, ननु खन्धादीसु एकेनापि ¶ अत्थसिद्धि होतीति? न, तिविधसत्तानुग्गहत्थं खन्धादित्तयग्गहणं कत्तब्बं, अञ्ञथा सब्बसाधारणो अनुग्गहो न कतो सिया. तिविधा हि सत्ता रूपसम्मूळ्हा अरूपसम्मूळ्हा उभयसम्मूळ्हाति. तेसु ये अरूपसम्मूळ्हा, तदत्थं खन्धानं गहणं अरूपधम्मानं चतुधा विभत्तत्ता. ये रूपसम्मूळ्हा, तदत्थं आयतनानं रूपधम्मानं अद्धेकादसधा विभत्तत्ता. ये पन उभयसम्मूळ्हा, तदत्थं धातूनं उभयेसम्पि विभत्तत्ता. तथा इन्द्रियभेदेन तिक्खिन्द्रिया मज्झिमिन्द्रिया मुदिन्द्रिया, संखित्तरुची मज्झिमरुची वित्थाररुचीति च तिविधा सत्ता, तेसम्पि अत्थाय यथाक्कमं खन्धादिग्गहणं कतन्ति योजेतब्बं. इन्द्रियग्गहणं पन कामं एते धम्मा इस्सरा विय सहजातधम्मेसु इस्सरियं आधिपच्चं पवत्तेन्ति, तं पन नेसं धम्मसभावसिद्धं, न एत्थ कस्सचि वसीभावो ‘‘सुञ्ञा एते अवसवत्तिनो’’ति अनत्तलक्खणस्स सुखग्गहणत्थं. तं पनेतं चतुब्बिधम्पि पवत्तिनिवत्तितदुभयहेतुवसेन दिट्ठमेव उपकारावहं, न अञ्ञथाति सच्चादिद्वयं गहितं. आदि-सद्देन गहितधम्मेसुपि अयं नयो नेतब्बो. मूलं पतिट्ठाभावतो. सति हि सीलविसुद्धियं, चित्तविसुद्धियञ्च अयं पञ्ञा मूलजाता होति, नासतीति. सरीरं परिब्रूहेतब्बतो. इमिस्सा हि पञ्ञाय सन्तानवसेन पवत्तमानाय पादपाणिसीसट्ठानिया दिट्ठिविसुद्धिआदिका इमा पञ्च विसुद्धियो अवयवेन समुदायूपलक्खणनयेन ‘‘सरीर’’न्ति वेदितब्बा.
४३१. पञ्च खन्धाति एत्थ पञ्चाति गणनपरिच्छेदो, तेन न ततो हेट्ठा, न उद्धन्ति दस्सेति. खन्धाति परिच्छिन्नधम्मनिदस्सनं. यस्मा चेत्थ खन्ध-सद्दो रासट्ठो ‘‘महाउदकक्खन्धो’’तिआदीसु (अ. नि. ४.५१; ६.३७) विय, तस्मा अतीतादिविभागभिन्नं ¶ सब्बं रूपं रासिवसेन बुद्धिया एकज्झं गहेत्वा ‘‘रूपमेव खन्धो रूपक्खन्धो’’ति समानाधिकरणसमासो दट्ठब्बो. ‘‘तीहि खन्धेहि इणं दस्सामा’’तिआदीसु विय कोट्ठासट्ठे पन खन्ध-सद्दे निब्बानस्सापि खन्धन्तरभावो आपज्जतीति? नापज्जति अतीतादिविभागाभावतो. न हि एकस्स निच्चस्स सतो निब्बानस्स अतीतादिविभागो अत्थीति. पठमेनत्थेन रूपरासीति अत्थो, दुतियेन रूपकोट्ठासोति. वेदनाक्खन्धोतिआदीसुपि एसेव नयो. कस्मा पनेते खन्धा पञ्चेव वुत्ता इमिना एव च कमेनाति? भाजनभोजनब्यञ्जनभत्तकारकभुञ्जकविकप्पदस्सनतो ¶ , यथोळारिकयथासंकिलेसूपदेसतो चाति वेदितब्बं. विवादमूलहेतुभावं संसारहेतुतं, कम्महेतुतञ्च चिन्तेत्वा वेदनासञ्ञा सङ्खारक्खन्धतो नीहरित्वा विसुं खन्धभावेन देसिता.
रूपक्खन्धकथावण्णना
४३२. तत्थाति तेसु पञ्चसु खन्धेसु. यं किञ्चीति अनवसेसपरियादानं. रुप्पनलक्खणन्ति अतिप्पसङ्गनियमनं. यं-सद्देन हि सनिपातेन किं-सद्देन च गहितेन अनियमत्थताय अतिप्पसङ्गे आपन्ने तं रुप्पनसद्दो निवत्तेति, तेन रूपस्स अनवसेसपरिग्गहो कतो होति. सीतादीहीति सीतुण्हजिघच्छापिपासादीहि. हेतुअत्थे चेतं करणवचनं. रुप्पनं लक्खणं एतस्साति रुप्पनलक्खणं. धम्मो एव धम्मजातं. रुप्पनञ्चेत्थ सीतादिविरोधिपच्चयसन्निपाते विसदिसुप्पत्ति. ननु च अरूपधम्मानम्पि विरोधिपच्चयसमागमे विसदिसुप्पत्ति लब्भतीति? सच्चं लब्भति, न पन विभूततरं. विभूततरं हेत्थ रुप्पनं अधिप्पेतं सीतादिग्गहणतो. यदि एवं, कथं ब्रह्मलोके रूपसमञ्ञा? तत्थापि तंसभावानतिवत्तनतो होतियेव रूपसमञ्ञा, अनुग्गाहकपच्चयवसेन वा. विरोधिपच्चयसन्निपाते यो अत्तनो सन्ताने भिन्ने भिज्जमानस्सेव विसदिसुप्पत्तिहेतुभावो, तं रुप्पनन्ति अञ्ञे. इमस्मिं पक्खे रूपयति विकारं आपादेतीति रूपं, पुरिमपक्खे पन रुप्पतीति. सङ्घट्टनेन विकारापत्तियं रुप्पनसद्दो निरुळ्होति केचि. इमस्मिं पक्खे अरूपधम्मेसु रूपसमञ्ञाय पसङ्गो एव नत्थि सङ्घट्टनाभावतो. पटिघातो रुप्पनन्ति अपरे. सब्बं तं एकतो कत्वाति रासट्ठं हदये ठपेत्वा वदति.
भूतोपादायभेदतोति ¶ एत्थ तदधीनवुत्तिताय भवति एत्थ उपादायरूपन्ति भूतं. भूतानि उपादियतेव, न पन सयं तेहि, अञ्ञेहि वा उपादीयतीति उपादायं.
कामं चतुधातुववत्थाने वचनत्थादितोपि भूतानि विभावितानेव, सभावधम्मानं पन लक्खणादिविभावनाति कत्वा वुत्तं ‘‘लक्खणरसपच्चुपट्ठानानि चतुधातुववत्थाने वुत्तानी’’ति. तत्थ पदट्ठानस्स अवुत्तत्ता आह ‘‘पदट्ठानतो पना’’तिआदि. अवचनञ्च तस्स तस्सत्थस्स पच्चयतोति एत्थ पकारन्तरेन विभावितत्ताति दट्ठब्बं. सब्बापीति चतस्सोपि धातुयो. आपोसङ्गहिताय तेजोनुपालिताय वायोवित्थम्भिताय ¶ एव पथवीधातुया पवत्ति, न अञ्ञथाति सा सेसभूतत्तयपदट्ठाना, एवमितरापीति आह ‘‘अवसेसधातुत्तयपदट्ठाना’’ति.
चतुवीसतिविधन्ति गणनपरिच्छेदो बलरूपादीनं पटिसेधनत्थो. तत्थ यं वत्तब्बं, तं परतो आवि भविस्सति. चक्खतीति चक्खु, विञ्ञाणाधिट्ठितं रूपं अस्सादेन्तं विय होतीति अत्थो. चक्खतीति हि अयं चक्खति-सद्दो ‘‘मधुं चक्खति, ब्यञ्जनं चक्खती’’तिआदीसु विय अस्सादनत्थो. वुत्तञ्हेतं ‘‘चक्खुं खो, मागण्डिय, रूपारामं रूपरतं रूपसमुदित’’न्ति (म. नि. २.२०९). अट्ठकथायम्पि वुच्चति ‘‘रूपेसु आविञ्छनरस’’न्ति (विसुद्धि. २.४३३; ध. स. अट्ठ. ६००). सतिपि सोतादीनं सद्दारम्मणादिभावे निरुळ्हत्ता दस्सने एव चक्खु-सद्दो पवत्तति पदुमादीसु पङ्कजादिसद्दा वियाति दट्ठब्बं. अथ वा चक्खतीति विञ्ञाणाधिट्ठितं समविसमं आचिक्खन्तं विय अभिब्यत्तं वदन्तं विय होतीति अत्थो. अट्ठकथायं पन ‘‘विभावेति चा’’ति (महानि. अट्ठ. १३; विभ. अट्ठ. १५४) वुत्तं. तं अनेकत्थत्ता धातूनं विभावनत्थतापि चक्खति-सद्दस्स सम्भवतीति कत्वा वुत्तं. सुणाति एतेन, विञ्ञाणाधिट्ठितं सयं वा सुणातीति सोतं. घायति एतेन, सयं वा घायतीति घानं. रसग्गहणमूलकत्ता अज्झोहरणस्स जीवितनिमित्तं आहाररसो जीवितं, तस्मिं निन्नताय तं अव्हायतीति जिव्हा निरुत्तिनयेन. कुच्छितानं सासवधम्मानं आयो उप्पत्तिट्ठानन्ति कायो अनुत्तरियहेतुभावं अनागच्छन्तेसु कामरागनिदानकम्मजनितेसु, कामरागस्स च विसेसपच्चयेसु घानजिव्हाकायेसु कायस्स विसेसतो सासवपच्चयत्ता. तेन हि फोट्ठब्बसुखं अस्सादेन्ता सत्ता मेथुनम्पि सेवन्ति. कायिन्द्रियवत्थुका वा चत्तारो खन्धा बलवकामासवादिहेतुभावतो विसेसेन सासवाति कुच्छितानं सासवधम्मानं आयोति कायो वुत्तो. वण्णविकारं आपज्जमानं हदयङ्गतभावं रूपयतीति रूपं, रूपमिव पकासं करोति सविग्गहमिव ¶ दस्सेतीति अत्थो. अनेकत्थत्ता वा धातूनं पकासनत्थो एव रूपसद्दो दट्ठब्बो. सप्पतीति सद्दो, उदाहरीयति, सकेहि वा पच्चयेहि सप्पीयति सोतविञ्ञेय्यभावं उपनीयतीति अत्थो. गन्धयतीति गन्धो, अत्तनो वत्थुं सूचयति अपाकटं ‘‘इदं सुगन्धं, दुग्गन्ध’’न्ति पकासेति ¶ , पटिच्छन्नं वा पुप्फफलादिं ‘‘इदमेत्थ अत्थी’’ति पेसुञ्ञं करोन्तं विय होतीति अत्थो. रसन्ति तं सत्ताति रसो, असादेन्तीति अत्थो.
इत्थियाव इन्द्रियं इत्थिन्द्रियं, तथा पुरिसिन्द्रियं. जीवन्ति तेन सहजातधम्माति जीवितं, तदेव इन्द्रियं जीवितिन्द्रियं. हदयञ्च तं वत्थु च, हदयस्स वा मनोविञ्ञाणस्स वत्थु हदयवत्थु. चोपनकायभावतो कायो च सो अधिप्पायविञ्ञापनतो विञ्ञत्ति चाति कायविञ्ञत्ति. चोपनवाचाभावतो, अधिप्पायविञ्ञापनतो च वची च सा विञ्ञत्ति चाति वचीविञ्ञत्ति. विग्गहाभावतो न कस्सति, कसितुं छिन्दितुं न सक्का, न वा कासति दिब्बतीति अकासं, अकासमेव आकासं, तदेव निस्सत्तनिज्जीवट्ठेन आकासधातु. रूपस्साति निप्फन्नरूपस्स. लहुभावो लहुता. सयं अनिप्फन्नताय ‘‘रूपस्सा’’ति विसेसितं. एस नयो सेसेसुपि. अयं पन विसेसो – कम्मनि साधु कम्मञ्ञं, तस्स भावो कम्मञ्ञता. पठमं, उपरि च चयो पवत्ति उपचयो. पुब्बापरवसेन सम्बन्धा तति पवत्ति सन्तति. अनिच्चस्स विनासिनो भावो अनिच्चता. कबलं करीयतीति कबळीकारो. आहरतीति आहारो. एवं ताव उपादायरूपं सद्दत्थतो वेदितब्बं.
कमतो पन सब्बेसं रूपधम्मानं निस्सयभावेन मूलभूतत्ता पठमं भूतरूपानि उद्दिट्ठानि. इतरेसु अज्झत्तिकभावेन अत्तभावसमञ्ञाय मूलभावतो चक्खादीनि पञ्च आदितो उद्दिट्ठानि. तेसं विसयीनं इमे विसयाति दस्सेतुं रूपादीनि चत्तारि उद्दिट्ठानि. फोट्ठब्बं पन अनुपादारूपत्ता, भूतग्गहणेन गहितत्ता च इध न गहितं. स्वायं अत्तभावो इमेहि ‘‘इत्थी’’ति वा ‘‘पुरिसो’’ति वा सङ्खं गच्छतीति दस्सनत्थं तदनन्तरं इत्थिपुरिसिन्द्रियद्वयं उद्दिट्ठं. ‘‘इमिना जीवती’’ति वोहारं लब्भतीति दस्सनत्थं ततो जीवितिन्द्रियं. तस्स इमं निस्साय विञ्ञाणप्पवत्तियं अत्तहितादिसिद्धीति दस्सनत्थं हदयवत्थु. तस्स इमासं वसेन सब्बे कायवचीपयोगाति दस्सनत्थं विञ्ञत्तिद्वयं. इमाय रूपकायस्स परिच्छेदो, अञ्जसो चाति दस्सनत्थं आकासधातु. इमेहिस्स सुखप्पवत्ति, उप्पत्तिआदयो ¶ चाति दस्सनत्थं लहुतादयो. सब्बो चायं चतुसन्ततिरूपसन्तानो इमिना उपत्थम्भीयतीति दस्सनत्थं अन्ते कबळीकारो आहारो उद्दिट्ठोति वेदितब्बो.
४३३. इदानि ¶ यथाउद्दिट्ठानि उपादारूपानि लक्खणादितो निद्दिसितुं ‘‘तत्थ रूपाभिघातारहभूतप्पसादलक्खण’’न्तिआदि आरद्धं. तत्थ तत्थाति तेसु उपादारूपेसु. रूपे, रूपस्स वा अभिघातो रूपाभिघातो, तं अरहतीति रूपाभिघातारहो, रूपाभिघातो होतु वा मा वा एवंसभावो चतुन्नं भूतानं पसादो रूपाभिघातारहभूतप्पसादो, एवंलक्खणं चक्खूति अत्थो. यस्मा पच्चयन्तरसहितो एव चक्खुपसादो रूपाभिहननवसेन पवत्तति, न केवलो. तस्मा तंसभावताव पमाणं, न रूपाभिघातोति दस्सनत्थं रूपाभिघातारहता वुत्ता यथा विपाकारहं कुसलाकुसलन्ति. अभिघातो च विसयविसयीनं अञ्ञमञ्ञं अभिमुखीभावो योग्यदेसावट्ठानं अभिघातो वियाति कत्वा. सो रूपे चक्खुस्स, रूपस्स वा चक्खुम्हि होति. तेनाह ‘‘यं चक्खु अनिदस्सनं सप्पटिघं रूपम्हि सनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा’’ति, ‘‘यम्हि चक्खुम्हि अनिदस्सनम्हि सप्पटिघम्हि रूपं सनिदस्सनं सप्पटिघं पटिहञ्ञि वा पटिहञ्ञति वा’’ति (ध. स. ५९७) च आदि. परिपुण्णापरिपुण्णायतनत्तभावनिब्बत्तकस्स कम्मस्स निदानभूता कामतण्हा, रूपतण्हा च तदायतनिकभवपत्थनाभावतो दट्ठुकामतादिवोहारं अरहतीति दुतियनयो सब्बत्थ वुत्तो. तत्थ दट्ठुकामतानिदानकम्मं समुट्ठानं एतेसन्ति दट्ठुकामतानिदानकम्मसमुट्ठानानि. एवंविधानं भूतानं पसादो दट्ठुकामता…पे… पसादो, एवंलक्खणं चक्खु. तस्स तस्स हि भवस्स मूलकारणभूता तण्हा तस्मिं तस्मिं भवे उप्पज्जनारहायतनविसयापि नाम होतीति कामतण्हादीनं दट्ठुकामतादिवोहारारहता वुत्ता.
दट्ठुकामताति हि दट्ठुमिच्छा, रूपतण्हाति अत्थो. एत्थ च दट्ठुकामताय, सेसानञ्च तंतंअत्तभावनिब्बत्तककम्मायूहनक्खणतो सति पुरिमनिब्बत्तियं वत्तब्बं नत्थि, असति पन मग्गेन असमुग्घातितभावोयेव कारणन्ति दट्ठब्बं. यतो मग्गेन असमुच्छिन्नं कारणलाभे सति उप्पज्जित्वा अत्तनो फलस्स पच्चयभावूपगमनतो विज्जमानमेवाति उप्पन्नता अत्थिता परियायेहि वुच्चति ‘‘अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो उप्पन्नुप्पन्ने ¶ पापके अकुसले धम्मे अन्तरायेव अन्तरधापेती’’ति (सं. नि. ५.१५६), ‘‘सन्तं ¶ वा अज्झत्तं कामच्छन्दं ‘अत्थि मे अज्झत्तं कामच्छन्दो’ति पजानाती’’ति (दी. नि. २.३८२; म. नि. १.११५) च एवमादीसु.
रूपेसु पुग्गलस्स, विञ्ञाणस्स वा आविञ्छनरसं. आधारभावपच्चुपट्ठानं निस्सयपच्चयभावतो. दट्ठुकामतानिदानकम्मजभूतपदट्ठानं येसं भूतानं पसादो, तेवस्स आसन्नकारणन्ति कत्वा. एत्थ च तंतंअत्तभावनिप्फादकसाधारणकम्मवसेन पुरिमं चक्खुलक्खणं वुत्तं कारणविसेसस्स अनामट्ठत्ता. ‘‘एवरूपं नाम मे चक्खु होतू’’ति एवं निब्बत्तितआवेणिककम्मवसेन दुतियन्ति वदन्ति. सतिपि पन पञ्चन्नं पसादभावसामञ्ञे सविसयावभासनसङ्खातस्स पसादब्यापारस्स वसेन पुरिमं वुत्तं. पसादकारणस्स सतिपि कम्मभावसामञ्ञे, एकत्ते वा अत्तनो कारणभेदेन भेददस्सनवसेन दुतियन्ति दट्ठब्बं. सोतादीनं लक्खणादीसु वुत्तनयेनेव अत्थो वेदितब्बो.
एत्थाह – चक्खादीनं इन्द्रियानं किं एककम्मुना उप्पत्ति, उदाहु नानाकम्मुनाति? उभयथापीति पोराणा. तत्थ नानाकम्मुना ताव उप्पत्तियं चक्खादीनं विसेसे वत्तब्बं नत्थि कारणस्स भिन्नत्ता. एककम्मुना पन उप्पत्तियं कथं नेसं विसेसोति? कारणस्स भिन्नत्ता एव. तंतंभवपत्थनाभूता हि तण्हा तंतंभवपरियापन्नायतनाभिलासताय सयं विचित्तरूपा उपनिस्सयभावेन तंतंभवनिब्बत्तककम्मस्स विचित्तभेदतं विदहति. यतो तदाहितविसेसं तं तथारूपसमत्थतायोगेनानेकरूपापन्नं विय अनेकं विसिट्ठसभावं फलं निब्बत्तेति. न चेत्थ समत्थता समत्थभावतो अञ्ञा वेदितब्बा कारणविसेसेन आहितविसेसस्स विसिट्ठफलनिप्फादनयोग्यतामत्ततो. अयञ्च एकस्सपि कम्मस्स अनेकिन्द्रियहेतुताविसेसयोगो युत्तितो, आगमनतो च परतो आगमिस्सति. अपिच एकस्सेव कुसलचित्तस्स सोळसादिविपाकचित्तनिब्बत्तिहेतुता वुच्चति. लोकेपि एकस्सेव सालिबीजस्स परिपुण्णापरिपुण्णतण्डुलआतण्डुलफलनिब्बत्तिहेतुता दिस्सतेव, किं वा एताय युत्तिचिन्ताय. यतो कम्मफलं चक्खादीनि, कम्मविपाको च सब्बसो बुद्धानंयेव ञाणस्स विसयोति.
४३४. केचीति ¶ महासङ्घिकेसु एकच्चे. तेसु हि वसुधम्मो एवं वदति ‘‘चक्खुम्हि तेजो अधिकं, सोते वायु, घाने पथवी, जिव्हाय आपो, काये सब्बेपि समा’’ति. चक्खादीसु तेजादिअधिकता नाम तन्निस्सयभूतानं तदधिकतायाति दस्सेन्तो ‘‘तेजाधिकानं भूतानं ¶ पसादो चक्खू’’तिआदिमाह. कायो सब्बेसन्ति को एत्थ विसेसो, ननु तेजादिअधिकानञ्च भूतानं पसादा सब्बेसंयेवाति? सच्चमेतं, इदं पन ‘‘सब्बेस’’न्ति वचनं समानानन्ति इममत्थं दीपेति अनुवत्तमानस्स एकदेसाधिकभावस्स निवारणवसेन वुत्तत्ता. तेजादीनं हि पच्चेकं अधिकभावे विय द्विन्नं, तिण्णं वा अधिकभावेपि यथावुत्ताधिकभावेनेव एककादिवसेन लब्भमानाय ओमत्ततायपि कायप्पसादो न होतीति पाकटोयमत्थो. तस्मा चतुन्नम्पि भूतानं समभावेन कायप्पसादो होतीति सब्बसद्दो इध समभावदीपको दट्ठब्बो. तेजादीनन्ति पदीपसङ्खातस्स तेजस्स ओभासरूपेन, वायुस्स सद्देन, पथविया गन्धेन, खेळसङ्खातस्स उदकस्स रसेनाति पुरिमवादे, पच्छिमवादे च यथायोगं तंतंभूतगुणेहि अनुग्गय्हभावतो, रूपादीनं गहणे उपकारितब्बतोति अत्थो. आलोकादिसहकारीकारणसहितानंयेव चक्खादीनं रूपादिअवभासनसमत्थता, विवरस्स च सोतविञ्ञाणूपनिस्सयभावो गुणोति तेसं लद्धि. तेजादीनं विय पन विवरस्स भूतभावाभावतो यथायोग-ग्गहणं. अथ वा रूपादयो विय विवरम्पि भूतगुणोति पराधिप्पाये तेजस्स आलोकरूपेन, आकाससङ्खातस्स विवरस्स सद्देन, वायुस्स गन्धेन, उदकस्स रसेन, पथविया फोट्ठब्बेनाति एवं यथायोगं तंतंभूतगुणेहीति योजना.
रूपादीनं अधिकभावदस्सनतोति अग्गिम्हि रूपस्स पभस्सरस्स, वायुम्हि सद्दस्स सभावेन सुय्यमानस्स, पथविया सुरभिआदिनो गन्धस्स, आपे च रसस्स मधुरस्साति इमेसं विसेसयुत्तानं दस्सनतो ‘‘रूपादयो तेसं गुणा’’ति पठमवादी आहाति. तस्सेव ‘‘इच्छेय्यामा’’तिआदिना उत्तरमाह. इमिनाव उपायेन दुतियवादिनोपि निग्गहो होतीति. अथ वा रूपादिविसेसगुणेहि तेजआकासपथवीआपवायूहि चक्खादीनि कतानीति वदन्तस्स कणादस्स वादं उद्धरित्वा ¶ तं निग्गहेतुं ‘‘अथापि वदेय्यु’’न्तिआदि वुत्तन्ति दट्ठब्बं. आसवे उपलब्भमानोपि गन्धो पथविया आपोसंयुत्ताय कप्पासतो विसदिसायाति न कप्पासगन्धस्स अधिकभावापत्तीति चे? न, अनभिभूतत्ता. आसवे हि उदकसंयुत्ता पथवी उदकेन अभिभूता, न कप्पासपथवीति तस्स एव गन्धेन अधिकेन भवितब्बं. उण्होदकसंयुत्तो च अग्गि उपलब्भनीयो महन्तोति कत्वा तस्स फस्सो विय वण्णोपि पभस्सरो उपलब्भेय्याति उण्होदके वण्णतो अग्गिना अनभिसम्बन्धस्स सीतोदकस्स वण्णो परिहायेथ. तस्माति एतस्स उभयस्स अभावा. तदभावेन हि रूपादीनं तेजादिविसेसगुणता निवत्तिता. तन्निवत्तनेन ‘‘तेजादीनं गुणेहि रूपादीहि अनुग्गय्हभावतो’’ति इदं कारणं निवत्तितन्ति एवं ¶ परम्पराय उभयाभावो विसेसपरिकप्पनपहानस्स कारणं होतीति आह ‘‘तस्मा पहायेत’’न्तिआदि. एककलापेपि रूपरसादयो विसदिसा, को पन वादो नानाकलापे चक्खादयो भूतविसेसाभावेपीति दस्सेतुं रूपरसादिनिदस्सनं वुत्तं.
यदि भूतविसेसो नत्थि, किं पन चक्खादिविसेसस्स कारणन्ति तं दस्सेतुं ‘‘यं अञ्ञमञ्ञस्सा’’तिआदि वुत्तं. एकम्पि कम्मं पञ्चायतनिकत्तभावभवप्पत्थनानिप्फन्नं चक्खादिविसेसहेतुताय अञ्ञमञ्ञस्स असाधारणन्ति च कम्मविसेसोति च वुत्तन्ति दट्ठब्बं. न हि तं येन विसेसेन चक्खुस्स पच्चयो, तेनेव सोतस्स पच्चयो होति इन्द्रियन्तराभावप्पत्तितो. ‘‘पटिसन्धिक्खणे महग्गता चेतना कटत्तारूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.१२.७८) वचनेन पटिसन्धिक्खणे विज्जमानानं सब्बेसं कटत्तारूपानं एका चेतना कम्मपच्चयो होतीति विञ्ञायति. नानाचेतनाय हि तदा इन्द्रियुप्पत्तियं सति परित्तेन च महग्गतेन च कम्मुना निब्बत्तितं कटत्तारूपं आपज्जेय्याति. न चेका पटिसन्धि अनेककम्मनिब्बत्ता होतीति सिद्धमेकेन कम्मेन अनेकिन्द्रियुप्पत्ति होतीति.
४३५. अनल्लीनो निस्सयो एतस्साति अनल्लीननिस्सयो, रूपसद्दसङ्खातो विसयो. गन्धरसानं निस्सया घानजिव्हानं निस्सये अल्लीयन्तीति ¶ ते निस्सयवसेन अल्लीना. फोट्ठब्बं सयं कायनिस्सयअल्लीनं भूतत्ता. अपरो नयो – चक्खुसोतानि अप्पत्तविसयग्गाहकानि सान्तरे, अधिके च विसये विञ्ञाणुप्पत्तिहेतुभावतो. सोतम्पि सम्पत्तविसयग्गाहीति केचि. यदि सोतं सम्पत्तग्गाहि, चित्तजो सद्दो सोतविञ्ञाणस्स आरम्मणं न सिया. न हि बहिद्धा चित्तसमुट्ठानानं उप्पत्ति अत्थि. पाळियञ्च अविसेसेन सद्दारम्मणस्स सोतविञ्ञाणारम्मणभावो वुत्तो. किञ्च दिसादेसववत्थानञ्च सद्दस्स न सिया, अत्तनो विसयिपदेसस्स एव गहेतब्बतो गन्धो विय. तस्मा यत्थ उप्पन्नो सद्दो, तत्थेव ठितो. सचे सोतपथे आपाथमागच्छति, ननु दूरे ठितेहि रजकादिसद्दा चिरेन सुय्यन्तीति? न दूरासन्नानं यथापाकटे सद्दे गहणविसेसतो. यथा हि दूरासन्नानं वचनसद्दे यथापाकटे गहणविसेसतो आकारविसेसानं अग्गहणं, गहणञ्च होति, एवं रजकादिसद्देपि आसन्नस्स आदितो पभुति याव अवसाना कमेन पाकटीभूते, दूरस्स च अवसाने, मज्झे वा पिण्डवसेन पवत्तिपाकटीभूते निच्छयग्गहणानं सोतविञ्ञाणवीथिया परतो पवत्तानं विसेसतो लहुकं सुतो ‘‘चिरेन सुतो’’ति अधिमानो होति. सो पन सद्दो यत्थ उप्पन्नो, तन्निस्सितोव अत्तनो विज्जमानक्खणे सोतस्स आपाथमागच्छति ¶ . यदि सद्दस्स भूतपरम्पराय समन्ततो पवत्ति नत्थि, कथं पटिघोसुप्पत्तीति? दूरे ठितोपि सद्दो अञ्ञत्थ पटिघोसुप्पत्तिया, भाजनादिचलनस्स च अयोकन्तो विय अयोचलनस्स पच्चयो होतीति दट्ठब्बं.
४३६. पुब्बे लक्खणादिना विभावितम्पि चक्खुं ठितट्ठानादितो विभावेतुं ‘‘चक्खु चेत्था’’तिआदि आरद्धं. तत्थ चक्खु साधयमानं तिट्ठतीति सम्बन्धो. च-कारो ब्यतिरेकत्थो, तेनस्स वुच्चमानमेव विसेसं जोतेति. एत्थाति एतेसु यथानिद्दिट्ठेसु पञ्चसु उपादारूपेसु. ‘‘सरीरसण्ठानुप्पत्तिदेसे’’ति एतेन अवसेसं कण्हमण्डलं पटिक्खिपति. स्नेहमिव सत्त अक्खिपटलानि ब्यापेत्वा ठिताहेव अत्तनो निस्सयभूताहि चतूहि धातूहि कतूपकारं तन्निस्सितेहेव आयुवण्णादीहि अनुपालितं परिवारितं तिसन्ततिरूपसमुट्ठापकेहि उतुचित्ताहारेहि ¶ उपत्थम्भियमानं तिट्ठति. सत्तअक्खिपटलब्यापनवचनेनेव चक्खुस्स अनेककलापगतभावं दस्सेति. पमाणतो ऊकासिरमत्तन्ति ऊकासिरमत्ते पदेसे पवत्तनतो वुत्तं. चक्खुविञ्ञाणस्स वत्थुभावं निस्सयभावतो आवज्जनसम्पटिच्छनादीनं तदारम्मणावसानानं द्वारभावं समवसरट्ठानतो. तं पनेतं चक्खु अधिट्ठानभेदतो, तत्थापि पच्चेकं अनेककलापगतभावतो अनेकम्पि समानं सामञ्ञनिद्देसेन आवज्जनाय एकत्ता, एकस्मिं खणे एकस्सेव च किच्चकरत्ता एकं कत्वा वुत्तं. एवम्पि बहूसु कथमेकस्सेव किच्चकरत्तं. यं तत्थ विसदं हुत्वा रूपाभिघातारहं, तं विञ्ञाणस्स निस्सयो होतीति गहेतब्बं. फोट्ठब्बविसेसो विय कायविञ्ञाणस्स आरम्मणभावे.
मनुपस्सतीति म-कारो पदसन्धिकरो, अथ वा मनूति मच्चो.
अङ्गुलिवेधकं अङ्गुलीयकं.
विसमज्झासयताय चक्खु वम्मिकछिद्दाभिरतसप्पो विय, बिलज्झासयताय सोतं उदकबिलाभिरतकुम्भीलो विय, आकासज्झासयताय घानं अजटाकासाभिरतपक्खी विय, गामज्झासयताय जिव्हा गामाभिरतकुक्कुरो विय, उपादिन्नकज्झासयताय कायो आमकसुसानाभिरतसिङ्गालो विय पस्सितब्बोति दस्सेन्तो ‘‘वम्मि…पे… दट्ठब्बा’’ति आह. विसमज्झासयता च चक्खुस्स विसमज्झासयं विय होतीति कत्वा वुत्ता, चक्खुमतो वा पुग्गलस्स ¶ अज्झासयवसेन चक्खु विसमज्झासयं दट्ठब्बं. एस नयो सेसेसुपि. सब्बोपि च यथावुत्तो पपञ्चो सोतादीसुपि यथारहं वेदितब्बो.
४३७. चक्खुम्हि, चक्खुस्स वा पटिहननं चक्खुपटिहननं, तं लक्खणं एतस्साति चक्खुपटिहननलक्खणं. पटिहननञ्चेत्थ यथावुत्तो अभिघातोव. विसयभावो आरम्मणपच्चयता. कामं सा एव गोचरता, तथापि विसयगोचरानं अयं विसेसो – अनञ्ञत्थभावो, तब्बहुलचारिता च चक्खुविञ्ञाणस्स. विसयभावे चस्स यं वत्तब्बं, तं परतो आवि भविस्सति. यत्थ पन कायविञ्ञत्तिआदिके.
४३८. इत्थिया ¶ भावो, ‘‘इत्थी’’ति वा भवति एतेन चित्तं, अभिधानञ्चाति इत्थिभावो, तं लक्खणं एतस्साति इत्थिभावलक्खणं. ततो एव ‘‘इत्थी’’ति तंसहितं सन्तानं पकासेन्तं विय होतीति वुत्तं ‘‘इत्थीति पकासनरस’’न्ति. वट्टंसता अविसदहत्थपादादिता च इत्थिलिङ्गं. थनमंसाविसदता, निम्मस्सुदाठिता, केसबन्धनं, वत्थग्गहणञ्च ‘‘इत्थी’’ति सञ्जाननस्स पच्चयभावतो इत्थिनिमित्तं. दहरकालेपि सुप्पकमुसलकादीहि कीळा, मत्तिकतक्केन सुत्तकन्तनादि च इत्थिकुत्तं, इत्थिकिरियाति अत्थो. अविसदट्ठानगमनादिको आकारो इत्थाकप्पो. अपरो नयो – इत्थीनं मुत्तकरणं इत्थिलिङ्गं. सराधिप्पाया इत्थिनिमित्तं. अविसदट्ठानगमननिसज्जाखादनभोजनादिका इत्थिकुत्तं. इत्थिसण्ठानं इत्थाकप्पो. इमानि च इत्थिलिङ्गादीनि यथासकं कम्मादिना पच्चयेन उप्पज्जमानानिपि येभुय्येन इत्थिन्द्रियसहिते एव सन्ताने तंतदाकारानि हुत्वा उप्पज्जन्तीति इत्थिन्द्रियं तेसं कारणन्ति कत्वा वुत्तं ‘‘इत्थिलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठान’’न्ति. इत्थिलिङ्गादीसु एव च कारणभावसङ्खातेन अधिपतिभावेन तस्स इन्द्रियता वुत्ता, इन्द्रियसहिते सन्ताने इत्थिलिङ्गादिआकाररूपपच्चयानं अञ्ञथा अनुप्पादनतो, इत्थिग्गहणस्स च तेसं रूपानं पच्चयभावतो.
यस्मा पन भावदसकेपि रूपानं इत्थिन्द्रियं न जनकं, नापि अनुपालकं, उपत्थम्भकं वा, न च अञ्ञेसं कलापरूपानं, तस्मा तं जीवितिन्द्रियं विय सकलापरूपानं, आहारो विय वा कलापन्तररूपानञ्च ‘‘इन्द्रियअत्थिअविगतपच्चयो’’ति पाळियं न वुत्तं. यस्मा च पच्चयन्तराधीनानि लिङ्गादीनि, तस्मा यत्थस्स आधिपच्चं, तंसदिसेसु मतचित्तकतरूपेसुपि तंसण्ठानता दिस्सति. एस नयो पुरिसिन्द्रियेपि. यं पनेत्थ विसदिसं, तं वुत्तनयानुसारेन वेदितब्बं ¶ . तयिदं द्वयं यस्मा एकस्मिं सन्ताने सह न पवत्तति ‘‘यस्स इत्थिन्द्रियं उप्पज्जति, तस्स पुरिसिन्द्रियं उप्पज्जतीति? नो’’तिआदि (यम. ३.इन्द्रिययमक.१८८) वचनतो, तस्मा उभतोब्यञ्जनकस्सापि एकस्मिं खणे एकमेव होतीति वेदितब्बं. ये पन ‘‘सरीरेकदेसवुत्ति भावरूप’’न्ति वदन्ति, तेसम्पि तं मिच्छाति दस्सेतुं ‘‘तदुभयम्पि…पे… ब्यापकमेवा’’ति वत्वा यदि एवं कायप्पसादेन सङ्करो सियाति आसङ्कं निवत्तेन्तो ‘‘न च कायप्पसादेना’’तिआदिमाह. तस्सत्थो – यदिपि ¶ सकलसरीरब्यापिताय कायप्पसादेन अट्ठितोकासे ठितन्ति वत्तब्बतं नापज्जति, तेन पन भिन्ननिस्सयत्ता ठितोकासे ठितन्तिपि वत्तब्बतं नापज्जतीति अयमेव चेत्थ निप्परियायकथा. ‘‘रूपरसादयो विया’’ति एतेन समाननिस्सयेसुपि नाम सङ्करो नत्थि लक्खणभेदतो, किमङ्गं पन भिन्ननिस्सयसभावेसूति दस्सेति.
४३९. सहजरूपानुपालनलक्खणन्ति अत्तना सहजातरूपानं अनुपालनलक्खणं. जीवितिन्द्रियस्स एकन्तकम्मजत्ता सहज-ग्गहणेनेव अनुपालेतब्बानम्पि कम्मजभावो सिद्धोति कम्मज-ग्गहणं न कतं. यथासकं खणमत्तट्ठायिनोपि कम्मजरूपस्स पवत्तिहेतुभावेन तं अनुपालकं, तस्मा सहजरूपानुपालनलक्खणं. न हि कम्मजानं कम्मंयेव ठितिहेतु भवितुं अरहति आहारजादीनं आहारादि विय. किं कारणा? तङ्खणाभावतो. तेसन्ति सहजरूपानं. पवत्तनं यापनं. ठपनं ठितिहेतुता. अत्तना अनुपालनवसेन यापेतब्बानि पवत्तेतब्बानि भूतानि एतस्स पदट्ठानन्ति यापयितब्बभूतपदट्ठानं. अनुपालनलक्खणादिम्हीति आदि-सद्देन पवत्तनरसादिमेव सङ्गण्हाति. अत्थिक्खणेयेवाति अनुपालेतब्बानं अत्थिक्खणेयेव. असति अनुपालेतब्बे उप्पलादिम्हि किं उदकं अनुपालेय्य. यदि कम्मजानं ठितिहेतुमन्तरेन ठिति न होति, जीवितिन्द्रियस्स को ठितिहेतूति आह ‘‘सय’’न्तिआदि. यदि कम्मजानं ठानं जीवितिन्द्रियपटिबद्धं, अथ कस्मा सब्बकालं न ठपेतीति आह ‘‘न भङ्गतो’’तिआदि. तस्स तस्स अनुपालनादिकस्स साधनतो. तं साधनञ्च जीवमानताविसेसस्स पच्चयभावतो. इन्द्रियबद्धरूपस्स हि मतरूपतो कम्मजस्स, तदनुबन्धभूतस्स च उतुसमुट्ठानादितो जीवितिन्द्रियकतो विसेसो, न केवलं खणट्ठितिया एव, पबन्धानुपच्छेदस्सापि जीवितिन्द्रियं कारणन्ति दट्ठब्बं, इतरथा आयुक्खयतो मरणं न युज्जेय्याति.
४४०. मनोधातुमनोविञ्ञाणधातूनं निस्सयलक्खणं हदयवत्थूति कथमेतं विञ्ञातब्बन्ति? आगमतो, युत्तितो च. ‘‘यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च ¶ पवत्तन्ति, तं रूपं मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं निस्सयपच्चयेन पच्चयो’’ति ¶ (पट्ठा. १.१.८) एवमादि आगमो. यदि एवं, कस्मा रूपकण्डे तं न वुत्तन्ति? तत्थ अवचनं अञ्ञकारणं. किं पन तन्ति? देसनाभेदो. यथा हि चक्खुविञ्ञाणादीनि एकन्ततो चक्खादिनिस्सयानि, न एवं मनोविञ्ञाणं एकन्तेन हदयवत्थुनिस्सयं. निस्सितवसेन च वत्थुदुकादिदेसना पवत्ता ‘‘अत्थि रूपं चक्खुविञ्ञाणस्स वत्थु, अत्थि रूपं चक्खुविञ्ञाणस्स न वत्थू’’तिआदिना (ध. स. ५८४). यम्पि एकन्ततो हदयवत्थुनिस्सयं, तस्स वसेन ‘‘अत्थि रूपं मनोविञ्ञाणस्स वत्थू’’तिआदिना दुकादीसु वुच्चमानेसुपि न तदनुगुणा आरम्मणदुकादयो सम्भवन्ति. न हि ‘‘अत्थि रूपं मनोविञ्ञाणस्स आरम्मणं, अत्थि रूपं न मनोविञ्ञाणस्स आरम्मण’’न्ति सक्का वत्तुन्ति वत्थारम्मणदुका भिन्नगतिका सियुन्ति एकरसा देसना न भवेय्य. एकरसञ्च देसनं देसेतुं इध सत्थु अज्झासयो. तस्मा तत्थ हदयवत्थु न वुत्तं, न अलब्भमानत्ताति दट्ठब्बं.
युत्ति पन एवं वेदितब्बा – निप्फन्नउपादायरूपनिस्सयं धातुद्वयं पञ्चवोकारभवे. तत्थ रूपायतनादीनं, ओजाय च इन्द्रियबद्धतो बहिपि पवत्तिदस्सनतो न तंनिस्सयता युज्जति, इत्थिपुरिसिन्द्रियानम्पि तदुभयरहितेपि सन्ताने धातुद्वयदस्सनतो न तंनिस्सयता युज्जति, जीवितिन्द्रियस्सापि अञ्ञकिच्चं विज्जतीति न तंनिस्सयता युज्जति एवाति पारिसेसतो हदयवत्थु, तेसं निस्सयोति विञ्ञायति. सक्का हि वत्तुं निप्फन्नउपादायरूपनिस्सयं धातुद्वयं पञ्चवोकारभवे रूपपटिबद्धवुत्तिभावतो. यं यञ्हि रूपपटिबद्धवुत्ति, तं तं निप्फन्नउपादायरूपनिस्सयं दिट्ठं यथा ‘‘चक्खुविञ्ञाणधातू’’ति. ‘‘पञ्चवोकारभवे’’ति च विसेसनं मनोविञ्ञाणधातुवसेन कतं. मनोधातु पन चतुवोकारभवे नत्थेव. ननु च इन्द्रियनिस्सयतायपि साधनतो विरुद्धो हेतु आपज्जतीति? न दिट्ठबाधनतो. दिट्ठं हेतं चक्खुविञ्ञाणस्स विय धातुद्वयस्स वत्थुनो मन्दतिक्खादिअननुविधानं. तथा हिस्स पाळियं इन्द्रियपच्चयता न वुत्ता. तेन तदनुविधानसङ्खाता इन्द्रियनिस्सयता बाधीयति. होतु धातुद्वयनिस्सयो हदयवत्थु, उपादायरूपञ्च, एतं पन कम्मसमुट्ठानं, पटिनियतकिच्चं, हदयपदेसे ठितमेवाति कथं विञ्ञायतीति? वुच्चते – वत्थुरूपभावतो कम्मसमुट्ठानं चक्खु विय, ततो एव ¶ पटिनियतकिच्चं, वत्थुरूपभावतोति च विञ्ञाणनिस्सयभावतोति अत्थो. अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा किञ्चि चिन्तेन्तस्स हदयस्स खिज्जनतो तत्थेतमवट्ठितन्ति विञ्ञायति. तासञ्ञेव धातूनन्ति मनोधातुमनोविञ्ञाणधातूनंयेव ¶ . निस्सयभावतो उपरि आरोपेत्वा वहन्तं विय पच्चुपतिट्ठतीति उब्बहनपच्चुपट्ठानं. सेसं हेट्ठा वुत्तनयमेव.
४४१. अभिक्कमो आदि येसं ते अभिक्कमादी. आदि-सद्देन पटिक्कमसमिञ्जनपसारणउक्खेपनअवेक्खेपनादिका सब्बा किरिया परिग्गय्हति. तेसं अभिक्कमादीनं पवत्तकं चित्तं समुट्ठानं यस्सा सा अभिक्कमादिप्पवत्तकचित्तसमुट्ठाना, वायोधातु. तस्सा यं सहजरूपकायस्स थम्भनसन्धारणचलनसङ्खातं किच्चं, तस्स सहकारीकारणभूतो आकारविसेसो कायविञ्ञत्ति नामाति दस्सेन्तो आह ‘‘अभिक्कमादि…पे… कायविञ्ञत्ती’’ति.
कस्स पन आकारविकारोति? सामत्थियतो वायोधातुअधिकानं चित्तजमहाभूतानं. किं तं सामत्थियं? चित्तजता, उपादायरूपता च. अथ वा वायोधातुया आकारविकारो सहज…पे… पच्चयोति सम्बन्धितब्बं. यदि एवं विञ्ञत्तिया उपादायरूपभावो न युज्जति. न हि उपादायरूपं एकभूतसन्निस्सयं अत्थि. ‘‘चतुन्नं महाभूतानं उपादायरूप’’न्ति हि वुत्तं, नायं दोसो चतुन्नं विकारो चतूसु एकस्सापि होति चतुसाधारणधनं विय. वायोधातुअधिकताय च कलापस्स ‘‘वायोधातुया’’ति वचनं न विरुज्झति. एवं अधिकता च सामत्थियतो, न पमाणतो. अञ्ञथा हि अविनिब्भोगवुत्तिता न युज्जेय्य. वायोधातुया एवाति केचि. तेसं मतेन विञ्ञत्तिया उपादायरूपता दुरुपपादा. न हि एकस्स विकारो चतुन्नं होति. सा पनायं हत्थचलनादीसु फन्दमानवण्णग्गहणानन्तरमविञ्ञायमानन्तरेन मनोद्वारजवनेन गय्हति. फन्दमानवण्णविनिमुत्तो कोचि विकारो अत्थि. तस्स च तग्गहणानन्तरं गहणं होतीति कथमेतं विञ्ञायतीति अधिप्पायग्गहणतो. न हि विञ्ञत्तिविकाररहितेसु रुक्खचलनादीसु ‘‘इदमेस कारेति मञ्ञे’’ति अधिप्पायग्गहणं ¶ दिट्ठं, हत्थचलनादीसु पन दिट्ठं. तस्मा फन्दमानवण्णविनिमुत्तो कोचि विकारो अत्थि अधिप्पायस्स ञापकोति विञ्ञायति. ञापको च हेतु ञापेतब्बमत्थं सयं गहितो एव ञापेति, न विज्जमानतामत्तेनाति वण्णग्गहणानन्तरं विकारग्गहणम्पि अनुमानतो विञ्ञायति. तथा हि वदन्ति –
‘‘विसयत्तमनापन्ना, सद्दा नेवत्थबोधका;
न सत्तामत्ततो अत्थे, ते अञ्ञाता पकासका’’ति.
यदि ¶ विकारग्गहणमेव कारणं अधिप्पायग्गहणस्स, कस्मा अग्गहितसङ्केतानं अधिप्पायग्गहणं न होतीति? न केवलं विकारग्गहणमेव अधिप्पायग्गहणस्स कारणं, अथ खो पुरिमसिद्धसम्बन्धग्गहणञ्च इमस्स उपनिस्सयोति दट्ठब्बं. थम्भनसन्धारणचलनानि विञ्ञत्तिविकारसहिताय वायोधातुया होन्तीति वुत्तं. किं सब्बाव वायोधातू सब्बानि तानि करोन्तीति? नयिदमेवं. सत्तमजवनसम्भूता हि वायोधातु पुरिमजवनसम्भूता वायोधातुयो उपथम्भकपच्चये लभित्वा देसन्तरुप्पत्तिहेतुभावेन चलयति चित्तजरूपं, न इतरा. इतरा पन सन्थम्भनसन्धारणमत्तं करोन्तियो तस्सा उपकाराय होन्ति. देसन्तरुप्पत्ति एव चलनन्ति निमित्ते च कत्तुभावो समारोपितोति दट्ठब्बं. अञ्ञथा धम्मानं अब्यापारता, खणिकता च न सिया. सत्तहि युगेहि आकड्ढितब्बसकटमेत्थ अट्ठकथायं निदस्सितं. चित्तजरूपे पन चलन्ते तंसम्बन्धताय उतुकम्माहारजरूपम्पि चलति नदीसोते पक्खित्तसुक्खगोमयपिण्डं विय फन्दमानवण्णग्गहणानन्तरं विञ्ञत्तिग्गहणस्स वुत्तत्ता. किं चलनकरा एव वायोधातु विञ्ञत्तिविकारसहिताति? नयिदमेवं, तथा चलयितुमसक्कुणन्तियोपि थम्भनसन्धारणमत्तकरा पठमजवनादिसम्भूतापि वायोधातुयो विञ्ञत्तिविकारसहिता एवाति गहेतब्बं. येन दिसाभागेनायं अभिक्कमादिं पवत्तेतुकामो, तदभिमुखविकारसब्भावतो. अधिप्पायसहभावी हि विकारो विञ्ञत्ति. एवञ्च कत्वा मनोद्वारावज्जनस्सापि विञ्ञत्तिसमुट्ठापकवचनं सुट्ठु युज्जति. यथावुत्तविकारग्गहणमुखेन तंसमङ्गिनो अधिप्पायो विञ्ञायतीति वुत्तं ‘‘अधिप्पायप्पकासनरसा’’ति.
कायविप्फन्दनस्स ¶ हेतुभूताय वायोधातुया विकारभावतो परियायेन विञ्ञत्ति कायविप्फन्दनहेतुभावपच्चुपट्ठाना वुत्ता. चित्तसमुट्ठानवायोधातुपदट्ठानाति च वायोधातुया किच्चाधिकताय वुत्तं. कायविप्फन्दनेन अधिप्पायविञ्ञापनहेतुत्ताति कायविप्फन्दनेन करणभूतेन अधिप्पायस्स विञ्ञापनहेतुभावतो कायविञ्ञत्तीति वुच्चतीति सम्बन्धो. अयञ्हेत्थ अत्थो – विञ्ञापेतीति विञ्ञत्ति. किं विञ्ञापेति? अधिप्पायं. केन? कायेन. कीदिसेन? विप्फन्दमानेनाति. दुतियनये पन यथावुत्तेन कायेन विञ्ञायतीति कायविञ्ञत्ति. सेसं वुत्तनयमेव.
अत्थावबोधनसमत्थो वचीविसेसो वचीभेदो. तेन वायुवनप्पतिनदीघोसादिं निवत्तेति. तस्स पवत्तकं चित्तं समुट्ठानं यस्सा सा वचीभेदप्पवत्तकचित्तसमुट्ठाना, पथवीधातु. तस्सा यं उपादिन्नसङ्खातस्स ¶ अक्खरुप्पत्तिट्ठानस्स घट्टनसञ्ञितं किच्चं, तस्स सहकारीकारणभूतो आकारविसेसो वचीविञ्ञत्ति नामाति दस्सेन्तो आह ‘‘वचीभे…पे… वचीविञ्ञत्ती’’ति.
इदानि ‘‘कस्स पन आकारविकारो’’तिआदि कायविञ्ञत्तियं वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो – यथा तत्थ ‘‘फन्दमानवण्णग्गहणानन्तर’’न्ति वुत्तं, एवमिध ‘‘सुय्यमानसद्दसवनानन्तर’’न्ति योजेतब्बं. इध च थम्भनादीनं अभावतो ‘‘सत्तमजवनसम्भूता’’तिआदिनयो न लब्भति. घट्टनेन हि सद्धिं सद्दो उप्पज्जति. घट्टनञ्च पठमजवनादीसुपि लब्भतेव. घट्टनं पच्चयवसेन भूतकलापानं अञ्ञमञ्ञं आसन्नतरुप्पादो. चलनं एकस्सापि देसन्तरुप्पादपरम्परताति अयमेतेसं विसेसो. यथा च वायोधातुया चलनं किच्चं, एवं पथवीधातुया घट्टनं. तेनेवाह ‘‘पथवीधातुया उपादिन्नघट्टनस्स पच्चयो’’ति. सेसं वुत्तनयमेव. यथा हीतिआदि कायवचीविञ्ञत्तीनं अनुमानवसेन गहेतब्बभावविभावनं. यथा हि उस्सापेत्वा बद्धगोसीसादिरूपानि दिस्वा तदनन्तरप्पवत्ताय अविञ्ञायमानन्तराय मनोद्वारवीथिया गोसीसादीनं उदकसहचारिप्पकारसञ्ञाणाकारं गहेत्वा उदकग्गहणं होति, एवं विप्फन्दमानसमुच्चारियमानवण्णसद्दे गहेत्वा तदनन्तरपवत्ताय अविञ्ञायमानन्तराय मनोद्वारवीथिया पुरिमसिद्धसम्बन्धगहणूपनिस्सयसहिताय साधिप्पायविकारग्गहणं होति.
४४२. रूपानि ¶ परिच्छिन्दति, सयं वा तेहि परिच्छिज्जति, रूपानं वा परिच्छेदमत्तं रूपपरिच्छेदो, तं लक्खणं एतिस्साति रूपपरिच्छेदलक्खणा. अयं हि आकासधातु तं तं रूपकलापं परिच्छिन्दन्ती विय होति. तेनाह ‘‘रूपपरियन्तप्पकासनरसा’’ति. अत्थतो पन यस्मा रूपानं परिच्छेदमत्तं हुत्वा गय्हति, तस्मा वुत्तं ‘‘रूपमरियादपच्चुपट्ठाना’’ति. यस्मिं कलापे भूतानं परिच्छेदो, तेहेव असम्फुट्ठभावपच्चुपट्ठाना. विज्जमानेपि हि कलापन्तरभूतानं कलापन्तरभूतेहि सम्फुट्ठभावे तंतंभूतविवित्तता रूपपरियन्तो आकासोति येसं सो परिच्छेदो, तेहि सो असम्फुट्ठोव. अञ्ञथा परिच्छिन्नता न सिया तेसं भूतानं ब्यापिभावापत्तितो. अब्यापिता हि असम्फुट्ठता. तेनाह भगवा ‘‘असम्फुट्ठं चतूहि महाभूतेही’’ति (ध. स. ६३७, ७२४). कण्णच्छिद्दमुखविवरादिवसेन च छिद्दविवरभावपच्चुपट्ठाना वा. येसं रूपानं परिच्छेदो, तत्थेव तेसं परिच्छेदभावेन लब्भतीति वुत्तं ‘‘परिच्छिन्नरूपपदट्ठाना’’ति. ‘‘याय परिच्छिन्नेसू’’तिआदिना आकासधातुया तंतंकलापानं कलापन्तरेहि असङ्करकारणतं दस्सेति.
४४३. अदन्धताति ¶ अगरुता. विनोदनं विक्खिपनं, अपनयनन्ति अत्थो. अथद्धताति अकथिनता. अत्तनो मुदुभावेनेव सब्बकिरियासु अविरोधिता. मुदु हि कत्थचि न विरुज्झति. तीसुपि ठानेसु पटिपक्खे अ-कारो दन्धतादिहेतूनं पटिपक्खसमुट्ठानत्ता लहुतादीनन्ति केचि. अपरे पन ‘‘सत्तापटिसेधे’’ति वदन्ति. सरीरेन कत्तब्बकिरियानं अनुकूलतासङ्खातकम्मञ्ञभावो लक्खणं एतिस्साति सरीरकिरियानुकूलकम्मञ्ञभावलक्खणा. अकम्मञ्ञं दुब्बलं नाम होतीति कम्मञ्ञता अदुब्बलभावपच्चुपट्ठाना वुत्ता.
लहुतादीनं अञ्ञमञ्ञाविजहनेन दुविञ्ञेय्यनानत्तता वुत्ताति तंतंविकाराधिकरूपेहि तंनानत्तप्पकासनत्थं ‘‘एवं सन्तेपी’’ति वुत्तं. धातुक्खोभो वातपित्तसेम्हपकोपो, रसादिधातूनं वा विकारावत्था. द्विधा वुत्तोपि अत्थतो पथवीधातुआदीनं धातूनंयेव विकारोति दट्ठब्बो. पटिपक्खपच्चया सप्पायउतुआहाराविक्खित्तचित्तता. ते च तंतंविकारस्स विसेसपच्चयभावतो वुत्ता, अविसेसेन पन ¶ सब्बे सब्बेसं पच्चया. यतो नेसं अञ्ञमञ्ञाविजहनं, इद्धिवळञ्जनादीसु विय वसवत्तनं मद्दवप्पकारो. सुपरिमद्दितचम्मसुधन्तसुवण्णगहणञ्चेत्थ मुदुकम्मञ्ञसदिसरूपनिदस्सनमत्तं, न तं इध अधिप्पेतं मुदुताकम्मञ्ञतासब्भावतो. न हि अनिन्द्रियबद्धरूपसन्ताने लहुतादीनि सम्भवन्ति, इन्द्रियबद्धेपि रूपभवे न सन्ति दन्धत्तकरादिधातुक्खोभाभावतो. सति हि तादिसे धातुक्खोभे तप्पटिपक्खपच्चयसमुट्ठानाहि लहुतादीहि भवितब्बन्ति केचि, तं अकारणं. न हि वूपसमेतब्बपच्चनीकापेक्खो तब्बिरोधिधम्मसमुप्पादो, तथा सति सहेतुककिरियचित्तुप्पादेसु कायलहुतादीनं अभावोव सिया. कस्मा पन कम्मजरूपेसु लहुतादयो न होन्तीति? पच्चुप्पन्नपच्चयापेक्खत्ता. अञ्ञथा सब्बदाभावीहि लहुतादीहि भवितब्बं सियाति.
४४४. आदि चयो, ईसं वा चयोति आचयो, यथापच्चयं ततो ततो आगतस्स विय चयोति वा आचयो, तदुभयं एकज्झं गहेत्वा आचयो लक्खणं एतस्साति आचयलक्खणो. रूपस्स उपचयो पठमुप्पादो, वड्ढि च ‘‘उपञ्ञत्तं उपसित्त’’न्तिआदीसु विय उप-सद्दस्स पठमूपरिअत्थस्स निदस्सनतो. पुब्बन्ततोति पुब्बकोट्ठासतो, अनागतभावतोति अत्थो. उप्पज्जमाने रूपधम्मे उप्पादो अनागतक्खणतो उम्मुज्जापेन्तो विय होतीति वुत्तं ‘‘उम्मुज्जापनरसो’’ति. तथा सो ‘‘इमे रूपधम्मा’’ति निय्यातेन्तो विय गय्हतीति आह ‘‘निय्यातनपच्चुपट्ठानो’’ति. परिपुण्णभावपच्चुपट्ठानता ‘‘उपरिचयो उपचयो’’ति इमस्स अत्थस्स वसेन ¶ वेदितब्बा. पवत्तिलक्खणाति रूपानं पवत्तनन्ति लक्खितब्बा. अनुप्पबन्धनरसाति पुब्बापरवसेन अनु अनु पबन्धनकिच्चा. ततो एव अनुपच्छेदवसेन गहेतब्बतो अनुपच्छेदपच्चुपट्ठाना.
उभयम्पीति उपचयो सन्ततीति उभयम्पि. जातिरूपस्सेवाति रूपुप्पादस्सेव अधिवचनं. यदि एवं कस्मा विभज्ज वुत्ताति आह ‘‘आकारनानत्ततो’’ति, जातिरूपस्स पवत्तिआकारभेदतोति अत्थो. वेनेय्यवसेन विभज्जकथने कारणं परतो आवि भविस्सति. कथं पनेतं विञ्ञातब्बं, पवत्तिआकारनानत्ततो जातिरूपस्स भेदो, न सभावतोति ¶ ? निद्देसतोति दस्सेन्तो ‘‘यस्मा पना’’तिआदिमाह. तत्थ यो आयतनानन्ति यो अड्ढेकादसन्नं रूपायतनानं आदिचयत्ता ‘‘आचयो’’ति वुत्तो. सो एव उपचयो पठमुप्पादभावतो उप-सद्दो पठमत्थोति कत्वा. यो पन तत्थेव उप्पज्जमानानं उपरि चयत्ता उपचयो, सा एव सन्तति अनुपबन्धवसेन उप्पत्तिभावतो. अथ वा यो आयतनानं आचयो पठमभावेन उपलक्खितो उप्पादो, सो पन तत्थेव उप्पज्जमानानं उपरि चयत्ता उपचयो, वड्ढीति अत्थो. उपचयो वड्ढिभावेन उपलक्खितो उप्पादो, सा एव सन्तति पबन्धाकारेन उप्पत्तिभावतो. तेनाह ‘‘अट्ठकथायम्पी’’तिआदि.
तत्थ एवं किं कथितन्ति ‘‘यो आयतनानं आचयो’’तिआदिना (ध. स. ६४१) निद्देसेन किं अत्थजातं कथितं होति? आयतनेन आचयो कथितो. आचयुपचयसन्ततियो हि निब्बत्तिभावेन आचयो एवाति आयतनेहि आचयादीनं पकासितत्ता तेहि आचयो कथितो. आयतनानं आचयादिवचनेनेव आचयसभावानि उप्पादधम्मानि आयतनानीति आचयेन तंपकतिकं आयतनं कथितं. लक्खणञ्हि उप्पादो, न रूपरूपन्ति.
रूपपरिपाको रूपधम्मानं जिण्णता. उपनयनरसाति भङ्गुपनयनकिच्चा. सभावानपगमेपीति कक्खळतादिसभावस्स अविगमेपि. ठितिक्खणे हि जरा, न च तदा धम्मो सभावं विजहति नाम. नवभावो उप्पादावत्था, तस्स अपगमभावेन गय्हतीति आह ‘‘नवभावापगमपच्चुपट्ठाना’’ति. ‘‘अरूपधम्मान’’न्ति इदं तेसं जराय सुट्ठु पटिच्छन्नताय वुत्तं. रूपधम्मानम्पि हि खणिकजरा पटिच्छन्ना एव, या अवीचिजरातिपि वुच्चति. एस विकारोति खण्डिच्चादिविकारमाह. सो हि अरूपधम्मेसु न लब्भति. या अवीचिजरा नाम, तस्सापि ¶ एस विकारो नत्थीति सम्बन्धितब्बं. नत्थि एतिस्सा जराय वीचीति अवीचिजरा, नवभावतो दुविञ्ञेय्यन्तरजराति अत्थो.
परितो सब्बसो ‘‘भिज्जन’’न्ति लक्खितब्बाति परिभेदलक्खणा. निच्चं नाम धुवं, रूपं पन खणभङ्गिताय येन भङ्गेन न निच्चन्ति अनिच्चं, सो अनिच्चस्स भावोति अनिच्चता. सा पन यस्मा ठितिप्पत्तं रूपं विनासभावेन ¶ संसीदन्ती विय होतीति वुत्तं ‘‘संसीदनरसा’’ति. यस्मा च सा रूपधम्मानं भङ्गभावतो खयवयाकारेनेव गय्हति, तस्मा वुत्तं ‘‘खयवयपच्चुपट्ठाना’’ति.
४४५. ओजालक्खणोति एत्थ अङ्गमङ्गानुसारिनो रसस्स सारो उपथम्भबलकरो भूतनिस्सितो एको विसेसो ओजा. कबळं करीयतीति कबळीकारो. आहरीयतीति आहारो, कबळं कत्वा अज्झोहरीयतीति अत्थो. इदं पन सवत्थुकं ओजं दस्सेतुं वुत्तं. बाहिरं आहारं पच्चयं लभित्वा एव अज्झत्तिकाहारो रूपं उप्पादेति, सो पन रूपं आहरतीति आहारो. तेनाह ‘‘रूपाहरणरसो’’ति. ततो एव ओजट्ठमकरूपुप्पादनेन इमस्स कायस्स उपथम्भनपच्चुपट्ठानो. ओजाय रूपाहरणकिच्चं बाहिराधीनन्ति आह ‘‘आहरितब्बवत्थुपदट्ठानो’’ति.
४४६. बलरूपन्तिआदीसु इमस्मिं काये बलं नाम अत्थि, सम्भवो नाम अत्थि, रोगो नाम अत्थि, ‘‘जाति सञ्जाती’’ति (विभ. १९१) वचनतो जाति नाम अत्थि, तेहिपि चतूहि महाभूतेहि विना अभावतो उपादायरूपेहि भवितब्बन्ति अधिप्पायो. एकच्चानन्ति अभयगिरिवासीनं. पटिक्खित्तन्ति एत्थ एवं पटिक्खेपो वेदितब्बो – मिद्धं रूपमेव न होति नीवरणेसु देसितत्ता. यस्स हि नीवरणेसु देसना, तं न रूपं यथा कामच्छन्दो. सिया पनेतं दुविधं मिद्धं रूपं, अरूपञ्चाति. तत्थ यं अरूपं, तं नीवरणेसु देसितं ‘‘न रूप’’न्ति? तं न, विसेसवचनाभावतो. न हि विसेसेत्वा मिद्धं नीवरणेसु देसितं, तस्मा मिद्धस्स दुविधतं परिकप्पेत्वापि न सक्का नीवरणभावं निवत्तेतुं. सक्का हि वत्तुं ‘‘यं तं अरूपतो अञ्ञं मिद्धं परिकप्पितं, तम्पि नीवरणं मिद्धसभावत्ता इतरं मिद्धं विया’’ति.
भवतु ¶ नीवरणं, को विरोधोति चे? नीवरणञ्च पहातब्बं. पञ्च नीवरणे पहाय ‘‘अद्धा मुनीसि सम्बुद्धो, नत्थि नीवरणा तवा’’ति (सु. नि. ५४६) वचनतो. अप्पहातब्बञ्च रूपं ‘‘कतमे धम्मा नेव दस्सनेन न भावनाय पहातब्बा? चतूसु भूमीसु कुसलं, चतूसु भूमीसु विपाको, तीसु भूमीसु किरियाब्याकतं, रूपञ्च निब्बानञ्च. इमे धम्मा नेव दस्सनेन न भावनाय पहातब्बा’’ति ¶ (ध. स. १४०७) वचनतो. न चेत्थ तदारम्मणकिलेसप्पहानं अधिप्पेतं ‘‘रूपं, भिक्खवे, न तुम्हाकं, तं पजहथा’’तिआदीसु (सं. नि. ३.३४) विय कामच्छन्दादीनं तथा पहानस्स अनधिप्पेतत्ता. तस्मा न मिद्धं रूपं. यदि मिद्धस्स रूपभावं न सम्पटिच्छथ, कथं भगवतो निद्दा. मिद्धञ्हि ‘‘निद्दापचलायिका’’तिआदिना विभङ्गे विभत्तत्ता निद्दाति? न मिद्धं निद्दा, निद्दाहेतुभावतो पन तं ‘‘निद्दा’’ति विभत्तं यथा इत्थिलिङ्गादि. एवम्पि निद्दाहेतुनो मिद्धस्स अभावतो कथं भगवतो निद्दाति? निद्दा भगवतो सरीरगिलानिया, न मिद्धेन. सा च नत्थीति न सक्का वत्तुं ‘‘पिट्ठि मे आगिलायति, तमहं आयमिस्सामी’’ति (म. नि. २.२२) वचनतो. न चेत्थ एवमवधारणं मिद्धमेव निद्दाहेतूति, निद्दाहेतु एव मिद्धन्ति एवमवधारणा. तस्मा अञ्ञोपि अत्थि निद्दाहेतु, को पन सोति? सरीरगिलानिया. तेन वुत्तं ‘‘निद्दा भगवतो सरीरगिलानिया, न मिद्धेना’’ति.
निद्दा च भगवतो नत्थीति न सक्का वत्तुं ‘‘अभिजानामि खो पनाहं अग्गिवेस्सन…पे… दिवा सुपिता’’ति (म. नि. १.३८७) वचनतो. इतोपि न मिद्धं रूपं सम्पयोगवचनतो. वुत्तञ्हि ‘‘थिनमिद्धनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’तिआदि (ध. स. ११७६). न चेत्थ यथालाभभवनं? सक्का पच्चेतुं ‘‘सक्खरकथलिकम्पि मच्छगुम्बम्पि चरन्तम्पि तिट्ठन्तम्पी’’तिआदि (दी. नि. १.२४९) विय अप्पसिद्धताय रूपभावस्स. सिद्धे हि तस्स रूपभावे सम्भवतो यथालाभपच्चयो युज्जेय्याति. इतोपि न रूपं मिद्धं आरुप्पेसु उप्पज्जनतो. वुत्तम्पि चेतं ‘‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति नपुरेजातपच्चया’’ति (पट्ठा. ३.८.८) इमस्स विभङ्गे ‘‘आरुप्पे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं उप्पज्जती’’ति वित्थारो. तस्मा ‘‘न मिद्धं रूप’’न्ति यं अट्ठकथासु पटिक्खित्तं, तं सुपटिक्खित्तमेव.
इतरेसूति ¶ बलरूपादीसु. कम्मसमुट्ठानस्सापि रोगस्स विसभागपच्चयसमुप्पन्नो धातुक्खोभो आसन्नकारणं, पगेव इतरस्स. सो च अत्थतो रूपधम्मानं विकारावत्थाठितिभङ्गक्खणेसु एव सियाति वुत्तं ‘‘रोगरूपं जरताअनिच्चतागहणेन गहितमेवा’’ति. उपचयसन्ततिगहणेन गहितमेवाति तब्बिनिमुत्तस्स रूपुप्पादस्स अभावतो. उपादावत्थाय ¶ च अञ्ञा जाति नाम नत्थेव. सम्भवो कामधातुयं एकच्चियसत्तानं इन्द्रियपरिपाकपच्चयो आपोधातुया पवत्तिआकारविसेसोति आह ‘‘सम्भवरूपं आपोधातुग्गहणेन गहितमेवा’’ति. कायबलं नाम अत्थतो वायोधातुया पवत्तिआकारविसेसो तस्सा विप्फारभावतो. यतो नं ‘‘पाणबल’’न्ति वदन्ति, तेनाह ‘‘बलरूपं वायोधातुग्गहणेन गहितमेवा’’ति. कस्मा पन नेसं अयथाक्कमतो पटिक्खेपो कतोति? विसुं नत्थीति कत्वा अनुपलब्भमानत्ता अनादरदस्सनत्थं, मिद्धपटिक्खेपो वा महापञ्होति पठमं कतो. तदनुसारेन पटिलोमनयेन इतरेसम्पि अभावो वुत्तोति वेदितब्बं.
‘‘इती’’ति इदं ‘‘अट्ठवीसतिविध’’न्ति इमिना सम्बन्धितब्बं, इमिना वुत्तक्कमेन अट्ठवीसतिविधं होतीति. सो च खो पाळियं आगतनयेनेवाति अनूनता वेदितब्बा. अनधिकभावो पन दस्सितो एव.
४४७. सम्पयुत्तधम्मरासि हिनोति एतेन पतिट्ठहतीहि हेतु, मूलट्ठेन लोभादिको, अलोभादिको च, तादिसो हेतु न होतीति नहेतु. नास्स हेतु अत्थीति अहेतुकं, सहेतुकपटियोगिभावतो हेतुना सह न उप्पज्जतीति अत्थो. अहेतुकमेव हेतुना विप्पयुत्तताय हेतुविप्पयुत्तं. धम्मनानत्ताभावेपि हि सद्दत्थनानत्तेन वेनेय्यवसेन दुकन्तरदेसना होतीति दुकपदवसेन चेतं वुत्तं. पच्चयाधीनवुत्तिताय सह पच्चयेनाति सप्पच्चयं. अत्तनो पच्चयेहि लोके नियुत्तं, विदितन्ति वा लोकियं. आ भवग्गं, आ गोत्रभुं वा सवन्तीति आसवा, सह आसवेहीति सासवं, आसवेहि आलम्बितब्बन्ति अत्थो. आदिसद्देन संयोजनीयं ओघनीयं योगनीयं नीवरणीयं संकिलेसिकं परामट्ठं अचेतसिकं चित्तविप्पयुत्तं नरूपावचरं नअरूपावचरं नअपरियापन्नं अनियतं अनिय्यानिकं अनिच्चन्ति एवमादीनं सङ्गहो दट्ठब्बो.
आहितो अहं मानो एत्थाति अत्ता, अत्तभावो. तं अत्तानं अधिकिच्च उद्दिस्स पवत्ता अज्झत्ता ¶ , इन्द्रियबद्धधम्मा, तेसु भवं अज्झत्तिकं, चक्खादि. अट्ठकथायं पन वुत्तनयेन अज्झत्तमेव अज्झत्तिकं यथा वेनयिकोति ¶ (अ. नि. ८.११; पारा. ८) इममत्थं सन्धाय वुत्तं ‘‘अत्तभावं अधिकिच्च पवत्तत्ता अज्झत्तिक’’न्ति. सेसं तेवीसतिविधं. ‘‘ततो बाहिरत्ता’’ति इदं अज्झत्तिकलक्खणाभावतो वुत्तं. घट्टनवसेनाति विसयी, विसयो च हुत्वा सङ्घट्टनवसेन. सेसं सोळसविधं. विपरीतत्ताति घट्टनवसेन अगहेतब्बतो. दुप्पटिविज्झसभावत्ताति सुखुमभावेन दुविञ्ञेय्यसभावत्ता. ञाणस्स आसन्ने न होतीति दूरे. तेरस हदयवत्थुपरियोसानानि. सभावेनेवाति ‘‘रूपस्स परिच्छेदो, रूपस्स विकारो, रूपस्स उपचयो’’तिआदिना अग्गहेत्वा अत्तनो सभावेनेव कक्खळत्तादिना ञाणेन परिच्छिज्ज गहेतब्बतो. सेसं दसविधं. तब्बिपरीततायाति सभावेन अपरिग्गहितब्बतो. सोतादीनम्पि चक्खुनो विय पसन्नसभावत्ता एव यथासकं विसयग्गहणपच्चयताति दस्सेन्तो आह ‘‘चक्खादि…पे… पसादरूप’’न्ति. विपरीतत्ताति तब्बिधुरसभावत्ता. अधिपतियट्ठेनाति एत्थ चक्खादीनं ताव पञ्चन्नं चक्खुविञ्ञाणादीसु आधिपतेय्यं तेसं पटुमन्दभावानुवत्तनतो, इत्थिपुरिसिन्द्रियद्वयस्स सकिच्चे जीवितिन्द्रियस्स सहजरूपानुपालने. तदुभयं हेट्ठा वुत्तमेव. उपादिन्नत्ताति गहितत्ता. कम्मनिब्बत्तञ्हि ‘‘ममेतं फलं’’न्ति कम्मुना गहितं विय होति अपटिक्खेपतो.
४४८. सनिदस्सनकम्मजादीनं तिकानन्ति सनिदस्सनत्तिकस्स, कम्मजादित्तिकानञ्च. ओळारिकेति द्वादसविधे ओळारिकरूपे. रूपन्ति रूपायतनं. दट्ठब्बभावसङ्खातेन सह निदस्सनेनाति सनिदस्सनं, पटिहननभावसङ्खातेन सह पटिघेनाति सप्पटिघं, सनिदस्सनञ्च तं सप्पटिघञ्चाति सनिदस्सनसप्पटिघं. तत्थ यस्स दट्ठब्बभावो अत्थि, तं सनिदस्सनं. चक्खुविञ्ञाणगोचरभावोव दट्ठब्बभावो. तस्स रूपायतनतो अनञ्ञत्तेपि अञ्ञेहि धम्मेहि रूपायतनं विसेसेतुं अञ्ञं विय कत्वा वुत्तं ‘‘सह निदस्सनेन सनिदस्सन’’न्ति. धम्मभावसामञ्ञेन हि एकीभूतेसु धम्मेसु यो नानत्तकरो विसेसो, सो अञ्ञो विय कत्वा उपचरितुं युत्तो. एवं हि अत्थविसेसावबोधो होतीति. यो सयं, निस्सयवसेन च सम्पत्तानं, असम्पत्तानञ्च पटिमुखभावो अञ्ञमञ्ञं पतनं, सो पटिहननभावो, येन ब्यापारादिविकारपच्चयन्तरसहितेसु चक्खादीनं ¶ विसयेसु विकारुप्पत्ति. सेसं एकादसविधं ओळारिकरूपं. तञ्हि सनिदस्सनत्ताभावतो अनिदस्सनं, वुत्तनयेनेव सप्पटिघं. उभयपटिक्खेपेन अनिदस्सनअप्पटिघं. कम्मतो जातन्ति एत्थ यं एकन्तकम्मसमुट्ठानं अट्ठिन्द्रियानि, हदयञ्चाति नवविधं रूपं, यञ्च नवविधे चतुसमुट्ठाने कम्मसमुट्ठानं नवविधमेव रूपन्ति ¶ एवं अट्ठारसविधम्पि कम्मतो उप्पज्जनतो कम्मजं. यञ्हि जातञ्च यञ्च जायति यञ्च जायिस्सति, तं सब्बम्पि ‘‘कम्मज’’न्ति वुच्चति यथा दुद्धन्ति. तदञ्ञपच्चयजातन्ति कम्मतो अञ्ञपच्चयतो जातं उतुचित्ताहारजं. नकुतोचिजातन्ति लक्खणरूपमाह. विञ्ञत्तिद्वयं, सद्दो, आकासधातु, लहुतादित्तयं चित्तसमुट्ठानानि अविनिब्भोगरूपानीति एतं पञ्चदसविधं रूपं चित्तजं. आकासधातु, लहुतादित्तयं, आहारसमुट्ठानानि अविनिब्भोगरूपानीति एतं द्वादसविधं रूपं आहारजं. एत्थ सद्दं पक्खिपित्वा तेरसविधं रूपं उतुतो समुट्ठितं उतुजं. सेसं कम्मजतिके वुत्तनयानुसारेनेव वेदितब्बं.
४४९. दिट्ठादिचतुक्कवसेन, रूपरूपादिचतुक्कवसेन, वत्थादिचतुक्कवसेनाति पाटेक्कं चतुक्कसद्दो योजेतब्बो. यं रूपायतनं अदक्खि यं पस्सति यं दक्खिस्सति यं पस्सेय्य, तं सब्बं दिट्ठं नाम दिट्ठसभावानातिवत्तनतो यथा दुद्धन्ति. एस नयो सेसेसुपि. दस्सनविसयत्ताति चक्खुविञ्ञाणविञ्ञेय्यत्ता. सवनविसयत्ताति सोतविञ्ञाणविञ्ञेय्यत्ता. गन्धरसफोट्ठब्बत्तयन्ति गन्धो रसो फोट्ठब्बन्ति एतं तयं. मुतं नाम मुत्वा पत्वा गहेतब्बतो. तेनाह ‘‘सम्पत्तग्गाहकइन्द्रियविसयत्ता’’ति.
किमिदं फोट्ठब्बं नामाति? पथवीतेजोवायोधातुत्तयं. कस्मा पनेत्थ आपोधातु अग्गहिता, ननु सीतता फुसित्वा गय्हति, सा च आपोधातूति? सच्चं गय्हति, न पन सा आपोधातु. किञ्चरहीति? तेजोधातु एव. मन्दे हि उण्हभावे सीतबुद्धि. न हि सीतं नाम कोचि गुणो अत्थि, केवलं पन उण्हभावस्स मन्दताय सीतताभिमानो. कथमेतं विञ्ञातब्बन्ति चे? अनवट्ठितत्ता सीतबुद्धिया यथा पारापारे. तथा हि घम्मकाले आतपे ठितानं छायं पविट्ठानं सीतबुद्धि होति, तत्थेव पन पथवीगब्भतो उट्ठितानं उण्हबुद्धि. यदि हि सीतता आपोधातु सिया, एकस्मिं कलापे उण्हभावेन सद्धिं उपलब्भेय्य, न च उपलब्भति. तस्मा विञ्ञायति न आपोधातु सीतताति ¶ . इदञ्च भूतानं अविनिब्भोगवुत्तितं इच्छन्तानं उत्तरं, अनिच्छन्तानम्पि पन चतुन्नं भूतानं एकस्मिं कलापे किच्चदस्सनेन सभागवुत्तिताय साधिताय उत्तरमेव. ये पन ‘‘वायोधातुया लक्खणं सीतता’’ति वदन्ति, तेसम्पि इदमेव उत्तरं. यदि हि वायोधातु सीतता सिया, एकस्मिं कलापे उण्हभावेन सद्धिं सीतता उपलब्भेय्य, न च उपलब्भति. तस्मा विञ्ञायति न वायोधातु सीतताति. येसं पन द्रवता आपोधातु, सा च फुसित्वा ¶ गय्हतीति दस्सनं. ते वत्तब्बा ‘‘द्रवभावोपि फुसीयतीति आयस्मन्तानं अधिमानमत्तं सण्ठानं विया’’ति. वुत्तञ्हेतं पुरातनेहि –
‘‘द्रवता सहवुत्तीनि, तीणि भूतानि सम्फुसं;
‘द्रवतं सम्फुसामी’ति, लोकोयमभिमञ्ञति.
‘‘फुसं भूतानि सण्ठानं, मनसा गण्हते यथा;
‘पच्चक्खतो फुसामी’ति, ञातब्बा द्रवता तथा’’ति.
सेसन्ति यथावुत्तं रूपादिसत्तविधं रूपं ठपेत्वा अवसिट्ठं एकवीसतिविधं रूपं. विञ्ञाणस्सेवाति मनोविञ्ञाणस्सेव. अवधारणेन रूपायतनादीनम्पि मनोविञ्ञाणविञ्ञेय्यत्ते नियमाभावतो न विञ्ञातरूपताति सङ्कराभावं दस्सेति.
निप्फन्नरूपं पनेत्थ रूपरूपं नामाति यदेत्थ अट्ठवीसतिविधे रूपे ‘‘निप्फन्न’’न्ति वुत्तं रूपं, तदेव रूपलक्खणयोगतो रूपं. रुप्पनं रूपं, तं एतस्स अत्थीति यथा अरिससोति, रूपगुणयोगतो वा यथा नीलगुणयोगतो नीलं वत्थन्ति. स्वायं रूपसद्दो रुळ्हिया अतंसभावेपि पवत्ततीति अपरेन रूपसद्देन विसेसेत्वा वुत्तं ‘‘रूपरूप’’न्ति यथा तिलतेलं, दुक्खदुक्खन्ति (विसुद्धि. २.५३९) च, रुप्पनसभावं रूपन्ति अत्थो. यदि एवं, आकासधातुआदीनं कथं रूपभावोति? निप्फन्नरूपस्स परिच्छेदविकारलक्खणभावतो तग्गतिकमेवाति ‘‘रूप’’न्त्वेव वुच्चति.
वसन्ति एत्थ चित्तचेतसिका पवत्तन्तीति वत्थु, चित्ततंसम्पयुत्तानं आधारभूतं रूपं. तं पन छब्बिधं. तत्थ हदयरूपं वत्थु एव मनोधातुमनोविञ्ञाणधातूनं निस्सयभावतो. न द्वारं अञ्ञनिस्सयानं चक्खादि विय. यथा हि चक्खादीनि सम्पटिच्छनादीनं पवत्तिया द्वारं होन्ति, न ¶ एवं हदयवत्थु. तेन वुत्तं ‘‘यं पनेत्थ हदयरूपं नाम, तं वत्थु, न द्वार’’न्ति. विञ्ञत्तिद्वयं द्वारं कम्मद्वारभावतो. तन्निस्सितस्स चित्तुप्पादस्स अभावतो न वत्थु. पसादरूपं वत्थु चेव अत्तसन्निस्सितस्स चक्खुविञ्ञाणादिकस्स, द्वारञ्च अञ्ञनिस्सितस्स सम्पटिच्छनादिकस्स. सेसं एकवीसतिविधं रूपं वुत्तविपरियायतो नेव वत्थु न च द्वारं.
४५०. एकतो ¶ एव जातं एकजं. ननु च एकतो एव पच्चयतो पच्चयुप्पन्नस्स उप्पत्ति नत्थीति? सच्चं नत्थि, रूपजनकपच्चयेसु एकतोति अयमेत्थ अधिप्पायो. न हि रूपुप्पत्ति रूपजनकतो अञ्ञं पच्चयं अपेक्खति. द्विजन्तिआदीसुपि एसेव नयो. इमेसन्ति इमेसं पभेदानं वसेन. कम्मजमेवाति कम्मतो एव जातं. चित्तजमेवाति एत्थापि एसेव नयो. चित्ततो च उतुतो च जातन्ति कालेन चित्ततो, कालेन उतुतोति एवं चित्ततो च उतुतो च जातं दट्ठब्बं. तं द्विजं द्वीहि जातन्ति. परतो द्वीसुपि एसेव नयो. सद्दायतनमेवाति एत्थ यं चित्तजं सद्दायतनं, तं सविञ्ञत्तिकमेवाति एके. अविञ्ञत्तिकोपि अत्थि वितक्कविप्फारसद्दोति पोराणा.
वितक्कविप्फारसद्दो न सोतविञ्ञेय्योति हि एवं पवत्तमहाअट्ठकथावादं निस्साय चित्तसमुट्ठानस्स सद्दस्स विञ्ञत्तिया विनापि उप्पत्ति इच्छितब्बा. न हि विञ्ञत्ति ‘‘कायवाचाय विञ्ञत्ती’’ति वचनतो असोतविञ्ञेय्येन सद्देन सह उप्पज्जति, एवं सन्ते चित्तजेनापि सद्दनवकेन भवितब्बं. सो च वादो ‘‘सद्दो च होति, न सोतविञ्ञेय्यो चा’’ति विरुद्धमेवेतन्ति मञ्ञमानेहि सङ्गहकारेहि पटिक्खित्तो. अपरे पन महाअट्ठकथावादं अप्पटिक्खिपित्वा तस्स अधिप्पायं वण्णेन्ति. कथं? ‘‘जिव्हातालुचलनादिकं वितक्कसमुट्ठितं विञ्ञत्तिसहजमेव सुखुमसद्दं दिब्बसोतेन सुत्वा आदिसती’’ति सुत्ते, पट्ठाने च ओळारिकं सद्दं सन्धाय सोतविञ्ञाणस्स आरम्मणपच्चयभावो वुत्तोति इमिना अधिप्पायेन वितक्कविप्फारसद्दस्स असोतविञ्ञेय्यता वुत्ताति. तं चतुजं. अवसेसन्ति अविनिब्भोगरूपेन सद्धिं आकासधातुमाह.
लक्खणरूपं ¶ पन नकुतोचिजातन्ति कुतोचिपि पच्चयतो न जातं, नापि सयमेव जातं पच्चयेहि विना सयमेव जातस्स सब्बेन सब्बं अभावतो. कथं पनेतं विञ्ञातब्बं लक्खणरूपं न जायतीति? लक्खणाभावतो. उप्पत्तिमन्तानं हि रूपायतनादीनं जातिआदीनि लक्खणानि विज्जन्ति, न एवं जातिआदीनं. तस्मा विञ्ञातब्बमेतं जातिआदीनि न जायन्तीति. सिया पनेतं ‘‘जातिआदीनं जातिआदीनि लक्खणानि विज्जन्ती’’ति? तं न, कस्मा? तथा सति अनवट्ठानापत्तितो. यदि हि जातिआदीनि जातिआदिमन्तानि सियुं, तानिपि जातिआदिमन्तानि, तानिपि जातिआदिमन्तानीति अनवट्ठानमेव आपज्जति. तस्मा सुट्ठु वुत्तं ‘‘जातिआदीनि ¶ न जायन्ती’’ति. तेनाह ‘‘न हि उप्पादस्स उप्पादो अत्थि, उप्पन्नस्स च परिपाकभेदमत्तं इतरद्वय’’न्ति, जरामरणन्ति अत्थो.
तत्थ ‘‘उप्पादो नत्थी’’ति एतेन उप्पादस्स जरामरणाभावमाह. असति उप्पादे कुतो जरामरणन्ति मत्तग्गहणेन जरामरणस्स उप्पादाभावम्पि. यदि एवं जातिया कुतोचि जाततावचनं कथन्ति आह ‘‘यम्पी’’तिआदि. तत्थ किच्चानुभावक्खणे दिट्ठत्ताति ये ते चित्तादयो रूपायतनादीनं रूपानं जनकपच्चया, तेसं तदुप्पादनं पति अनुपरतब्यापारानं यो सो पच्चयभावूपलक्खणीयो किच्चानुभावक्खणो, तदा जायमानानं रूपायतनादीनं धम्मानं विकारभावेन उपलब्भमानतं सन्धाय वेनेय्यपुग्गलवसेन जातिया कुतोचि पच्चयतो जातत्तं पाळियं अनुञ्ञातं यथा तं चित्तसमुट्ठानतादि विञ्ञत्तिआदीनं. अयञ्हेत्थ सङ्खेपत्थो – येहि पच्चयधम्मेहि रूपादयो उप्पज्जेय्युं, तेसं पच्चयभावूपगमनक्खणे उपलब्भमाना रूपादयो ततो पुरे, पच्छा च अनुपलब्भमाना ततो उप्पज्जन्तीति विञ्ञायन्ति, एवं जातिपि वेदितब्बा. यदि एवं निप्परियायतो जातिया कुतोचि जातता सिद्धा, अथ कस्मा वेनेय्यपुग्गलवसेनाति वुत्तन्ति? नयिदमेवं जायमानधम्मविकारभावेन उपलब्भमानत्ता. यदि हि धम्मो विय उपलब्भेय्य जाति, निप्परियायोव तस्सा कुतोचि जातभावो, न एवमुपलब्भति, अथ खो विकारभावेन. तस्मा वुत्तं ‘‘वेनेय्यपुग्गलवसेना’’ति.
तदा किर सोतूनं एवं चित्तं उप्पन्नं ‘‘अयं जाति सब्बेसं धम्मानं पभवो, सयञ्च न कुतोचि जायति यथा तं पकतिवादीनं पकती’’ति, तं ¶ नेसं मिच्छागाहं विधमेन्तो सत्था ‘‘उपचयो सन्तती’’ति द्विधा भिन्दित्वा कुतोचि पच्चयतो जातञ्च कत्वा देसेसि, न पन जरामरणं पच्चयधम्मानं किच्चानुभावक्खणे अदस्सनतो. यदि एवं कथं ‘‘जरामरणं पटिच्चसमुप्पन्न’’न्ति (सं. नि. २.२०) वुत्तं? यस्मा पटिच्चसमुप्पन्नानं धम्मानं परिपाकभङ्गताय तेसु सन्तेसु होन्ति, न असन्तेसु. न हि अजातं परिपच्चति, भिज्जति वा, तस्मा तं जातिपच्चयतं सन्धाय ‘‘जरामरणं पटिच्चसमुप्पन्न’’न्ति (सं. नि. २.२०) परियायेन सुत्तेसु वुत्तं. यो पनेत्थ कामभवादीसु कम्मादिना पच्चयेन योनिविभागतो पटिसन्धियं, पवत्तियञ्च रूपधम्मानं पवत्तिभेदो वत्तब्बो, सो परतो पटिच्चसमुप्पादकथायं आवि भविस्सतीति न वुत्तोति दट्ठब्बो.
इति रूपक्खन्धे वित्थारकथामुखवण्णना.
विञ्ञाणक्खन्धकथावण्णना
४५१. यं ¶ किञ्चीति अनवसेसपरियादानदीपकेन पदद्वयेन वेदयितस्स बहुभेदतं दस्सेन्तो वुच्चमानं रासट्ठं उल्लिङ्गेति. वेदयितं आरम्मणरसानुभवनं लक्खणं एतस्साति वेदयितलक्खणं. सब्बं तं धम्मजातन्ति अधिप्पायो, पुब्बे वा रूपक्खन्धकथायं वुत्तं अधिकारतो आनेत्वा सम्बन्धितब्बं. एकतो कत्वाति अतीतादिभेदभिन्नं सब्बं तं बुद्धिया एकतो कत्वा. एवञ्हि रासट्ठस्स सम्भवो. नीलादिभेदस्स आरम्मणस्स सञ्जाननं, ‘‘नीलं पीतं दीघं रस्स’’न्ति (ध. स. ६१५) च आदिना सञ्ञुप्पादवसेन जाननं गहणं लक्खणं एतस्साति सञ्जाननलक्खणं. अभिसङ्खरणं आयूहनं ब्यापारापत्ति, अभिसन्दहनं वा, उभयथापि चेतनापधानताय सङ्खारक्खन्धस्स एवं वुत्तं ‘‘अभिसङ्खरणलक्खण’’न्ति. तथा हि सुत्तन्तभाजनीये सङ्खारक्खन्धं विभजन्तेन भगवता ‘‘चक्खुसम्फस्सजा चेतना’’तिआदिना (विभ. २१) चेतनाव विभत्ता. मिनितब्बवत्थुं नाळिया मिनमानो पुरिसो विय येन सञ्जाननाकारविसिट्ठेन आकारेन विसयं गण्हाति, तं आरम्मणूपलद्धिसङ्खातं विजाननं लक्खणं एतस्साति विजाननलक्खणं. इतरे वेदनाक्खन्धादयो सुविञ्ञेय्या होन्तीति विञ्ञाणेन एकुप्पादादिभावतो, समानजातिआदिविभागतो च.
अत्तना ¶ ‘‘विजाननलक्खण’’न्ति वुत्तमत्थं सुत्तेन समत्थेतुं ‘‘यं किञ्ची’’तिआदि वुत्तं. यथापच्चयं पवत्तिमत्तमेतं, यदिदं सभावधम्मोति दस्सेतुं ‘‘विजाननलक्खण’’न्ति भावसाधनवसेन वुत्तं. धम्मसभावा विनिमुत्तो कोचि कत्ता नाम नत्थीति तस्सेव कत्तुभावं दस्सेतुं ‘‘विजानाती’’ति वुत्तं. यं विजाननट्ठेन विञ्ञाणं, तदेव चिन्तनादिअत्थेन चित्तं, मननट्ठेन मनोति परियायतोपि नं बोधेति. एत्तावता च खन्धतो, भेदतो, परियायतो च विञ्ञाणं विभावितं होति.
जायन्ति एत्थ विसदिसापि सदिसाकाराति जाति, समानाकारो. सा पनायं जाति कामं अनेकविधा नानप्पकारा, तं इधाधिप्पेतमेव पन दस्सेन्तो ‘‘कुसलं, अकुसलं, अब्याकतञ्चा’’ति आह. तत्थ कुसलट्ठेन कुसलं. कोयं कुसलट्ठो नाम? आरोग्यट्ठो अनवज्जट्ठो सुखविपाकट्ठो. आरोग्यट्ठेनापि हि कुसलं वुच्चति ‘‘कच्चि नु भोतो कुसल’’न्तिआदीसु (जा. १.१५.१४६; २.२०.१२९). अनवज्जट्ठेनापि ‘‘कतमो पन, भन्ते, कुसलो कायसमाचारो? यो खो, महाराज ¶ , अनवज्जो कायसमाचारो’’तिआदीसु (म. नि. २.३६१). सुखविपाकट्ठेनापि ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतू’’तिआदीसु (दी. नि. ३.८०). कुसलचित्तञ्हि रागादीनं चेतसिकरोगानं अवज्जसभावानं पटिपक्खभावतो, सुखविपाकविपच्चनतो च अरोगं, अनवज्जं, सुखविपाकञ्चाति.
सद्दत्थतो पन कुच्छिते पापधम्मे सलयति चलयति कम्मेति विद्धंसेतीति कुसलं. कुच्छितेन वा आकारेन सयन्तीति कुसा, पापधम्मा, ते कुसे लुनाति छिन्दतीति कुसलं. कुच्छितानं वा सानतो तनुकरणतो ञाणं कुसं नाम, तेन लातब्बं गहेतब्बं पवत्तेतब्बन्ति कुसलं. यथा वा कुसो उभयभागगतं हत्थपदेसं लुनाति, एवमिदं उप्पन्नानुप्पन्नवसेन उभयभागगतं संकिलेसपक्खं लुनाति छिन्दति, तस्मा कुसो विय लुनातीति कुसलं. कुच्छितानं वा सावज्जधम्मानं सलनतो संवरणतो कुसलं. कुसलधम्मवसेन हि अकुसला पवत्तिनिवारणेन, अप्पवत्तिभावापादनेन च मनच्छट्ठेसु द्वारेसु अप्पवत्तिया संवुता पिहिता होन्ति. कुच्छिते वा पापधम्मे सलयति कम्पेति अपनेतीति कुसलं. कुच्छितानं वा पाणातिपातादीनं पापधम्मानं ¶ सानतो निसानतो तेजनतो कुसा, दोसलोभादयो. दोसादीनञ्हि वसेन चेतनाय तिक्खभावप्पत्तिया पाणातिपातादीनं महासावज्जता, ते कुसे लुनाति छिन्दतीति कुसलं. कुच्छितानं वा सानतो अन्तकरणतो विनासनतो कुसानि, पुञ्ञकिरियवसेन पवत्तानि सद्धादीनि इन्द्रियानि, तेहि लातब्बं पवत्तेतब्बन्ति कुसलं. ‘‘कु’’ इति वा भूमि वुच्चति, अधिट्ठानभावेन तंसदिसस्स अत्तनो निस्सयभूतस्स रूपारूपप्पबन्धस्स सम्पति, आयतिञ्च अनुदहनेन विनासनतो कुं सियन्तीति कुसा, रागादयो, ते विय अत्तनो निस्सयस्स लवनतो छिन्दनतो कुसलं. पयोगसम्पादिता हि कुसलधम्मा अच्चन्तमेव रूपारूपधम्मे अप्पवत्तिकरणेन समुच्छिन्दन्तीति.
न कुसलन्ति अकुसलं, कुसलपटिपक्खन्ति अत्थो. न कुसलन्ति हि कुसलपटिक्खेपेन अकुसलपदस्स अवयवभेदेन अत्थे वुच्चमाने यथा यं धम्मजातं न अरोगं, न अनवज्जं, न सुखविपाकं, न च कोसल्लसम्भूतं, तं अकुसलन्ति अयमत्थो दस्सितो होति, एवं यं न कुच्छितानं सलनसभावं, न कुसानं लवनसभावं, न कुसेन कुसेहि वा पवत्तेतब्बं, न च कुसो विय लवनकं, तं अकुसलं नामाति अयम्पि अत्थो दस्सितो होति. एत्थ च यस्मा कुसलं अकुसलस्स उजुविपच्चनीकभूतं, यतो चेतसिकरोगपटिपक्खादिभावतो अरोगादिपरियायेनपि ¶ बोधितं, तस्मा अकुसलं पन कुसलस्स उजुविपच्चनीकभूतन्ति वुत्तं ‘‘कुसलपटिपक्खन्ति अत्थो’’ति. तं पन यथाक्कमं पहायकपहातब्बभावेनेवाति दट्ठब्बं.
न ब्याकतन्ति अब्याकतं, कुसलाकुसलभावेन अकथितन्ति अत्थो. तत्थ कुसलभावो अनवज्जसुखविपाकट्ठो. अकुसलभावो सावज्जदुक्खविपाकट्ठो, तदुभयभावेन अवुत्तन्ति वुत्तं होति. एतेनेव अरोगसरोगादिभावेन च अवुत्तता वण्णिताति दट्ठब्बा. एत्थ च ‘‘कुसलं अकुसल’’न्ति च वत्वा ‘‘अब्याकत’’न्ति वुत्तत्ता कुसलाकुसलभावेनेव अवुत्तता विञ्ञायति, न पकारन्तरेन. अवुत्तता चेत्थ न तथा अवत्तब्बतामत्तेन, अथ खो तदुभयविनिमुत्तसभावताय तेसं धम्मानन्ति दट्ठब्बं. तथा हेतं ‘‘अविपाकलक्खण’’न्ति वुच्चति.
४५२. भूमिभेदतोति भवन्ति एत्थ धम्माति भूमि, ठानं, अवत्था च. अवत्थापि हि अवत्थावन्तानं पवत्तिट्ठानं विय गय्हति, एवं नेसं सुखग्गहणं होतीति ¶ . तत्थ लोकिया भूमि ठानवसेनेव वेदितब्बा, लोकुत्तरा अवत्थावसेन. लोकिया वा ठानावत्थावसेन, लोकुत्तरा अवत्थावसेनेव. कामावचरन्ति एत्थ वत्थुकामो किलेसकामोति द्वे कामा. तेसु वत्थुकामो विसेसतो पञ्च कामगुणा कामीयन्तीति, किलेसकामो तण्हा कामेतीति. ते द्वेपि सहिता हुत्वा यत्थ अवचरन्ति, तं कामावचरं. किं पन तन्ति? एकादसविधो कामभवो. इदं येभुय्येन तत्थ अवचरति पवत्ततीति कामावचरं एकस्स अवचरसद्दस्स लोपं कत्वा. एवं रूपारूपावचरानिपि वेदितब्बानि रूपतण्हा रूपं, अरूपतण्हा अरूपन्ति कत्वा. अथ वा कामतण्हा कामो उत्तरपदलोपेन, अवचरति एत्थाति अवचरं, कामस्स अवचरं कामावचरं. एवं रूपावचरारूपावचरानिपि वेदितब्बानि. लोकतो उत्तरतीति लोकुत्तरं कुसलस्स अधिप्पेतत्ता. इतरं पन लोकतो उत्तिण्णन्ति लोकुत्तरं.
सोमनस्सुपेक्खाञाणसङ्खारभेदतोति एत्थ सोमनस्सुपेक्खाभेदो ताव युत्तो तेसं भिन्नसभावत्ता, ञाणसङ्खारभेदो पन कथन्ति? नायं दोसो ञाणसङ्खारकतो भेदोञाणसङ्खारभेदो, सो च तेसं भावाभावकतोति कत्वा. सोभनं मनो, सुन्दरं वा मनो एतस्साति सुमनो, सुमनस्स भावो सोमनस्सं, मानसिकसुखा वेदना रुळ्हिया, सोमनस्सेन उप्पादतो पट्ठाय याव भङ्गा सहगतं पवत्तं संसट्ठं, सम्पयुत्तन्ति अत्थो. सोमनस्ससहगतता चस्स आरम्मणवसेन वेदितब्बा. इट्ठारम्मणे हि चित्तं सोमनस्ससहगतं होति. ननु च इट्ठारम्मणं लोभस्स वत्थु, कथं ¶ तत्थ कुसलं होतीति? नयिदमेकन्तिकं इट्ठेपि आभोगादिवसेन कुसलस्स उप्पज्जनतो. यस्स हि चतुसम्पत्तिचक्कसमायोगादिवसेन योनिसोव आभोगो होति, कुसलमेव च मया कत्तब्बन्ति कुसलकरणे चित्तं नियमितं, अकुसलप्पवत्तितो च निवत्तेत्वा कुसलकरणे एव परिणामितं, अभिण्हकरणवसेन च समुदाचरितं, तस्स इट्ठेपि आरम्मणे अलोभादिसम्पयुत्तमेव चित्तं होति, न लोभादिसम्पयुत्तं.
ञाणेन ¶ समं पकारेहि युत्तन्ति ञाणसम्पयुत्तं. एकुप्पादादयो एव चेत्थ पकाराति वेदितब्बा. तत्थ कम्मूपपत्तिइन्द्रियपरिपाककिलेसदूरीभावा ञाणसम्पयुत्तताय कारणं. यो हि परेसं धम्मं देसेति, अनवज्जानि सिप्पायतनकम्मायतनविज्जट्ठानानि सिक्खापेतीति एवमादिकं पञ्ञासंवत्तनियं करोति, तस्स कम्मूपनिस्सयवसेन कुसलचित्तं उप्पज्जमानं ञाणसम्पयुत्तं होति. तथा अब्यापज्जे लोके उप्पन्नस्स उपपत्तिं निस्साय ञाणसम्पयुत्तं होति. वुत्तञ्हेतं ‘‘तस्स तत्थ सुखिनो धम्मपदा प्लवन्ति, दन्धो, भिक्खवे, सतुप्पादो, अथ खो सो सत्तो खिप्पंयेव विसेसभागी (अ. नि. ४.१९१) होती’’ति. तथा पञ्ञादसकपत्तस्स इन्द्रियपरिपाकं निस्साय कुसलं उप्पज्जमानं ञाणसम्पयुत्तं होति. येन पन किलेसा विक्खम्भिता, तस्स किलेसदूरीभावं निस्साय ञाणसम्पयुत्तं होति. वुत्तम्पि चेतं ‘‘योगा वे जायते भूरि, अयोगा भूरिसङ्खयो’’ति (ध. प. २८२). अत्तनो वा परस्स वा समुस्साहजनितं चित्तपयोगसङ्खातं सङ्खरणं सङ्खारो, सो एतस्स नत्थीति असङ्खारं. तेन पन सह सङ्खारेन पवत्ततीति ससङ्खारं. ञाणेन विप्पयुत्तं विरहितन्ति ञाणविप्पयुत्तं. विप्पयोगोति चेत्थ ञाणस्स अभावो अप्पवत्तियेवाति दट्ठब्बं. उपेक्खतीति उपेक्खा, वेदयमानापि आरम्मणं अज्झुपेक्खति मज्झत्तताकारसण्ठितत्ताति अत्थो. अथ वा उपेता सुखदुक्खानं अविरुद्धा इक्खा अनुभवनन्ति उपेक्खा. अथ वा इट्ठे च अनिट्ठे च आरम्मणे पक्खपाताभावेन उपपत्तितो युत्तितो इक्खति अनुभवतीति उपेक्खा, ताय सहगतन्ति उपेक्खासहगतं. सेसं सब्बं हेट्ठा वुत्तनयमेव.
एवं अट्ठ कामावचरकुसलचित्तानि उद्दिसित्वा इदानि तेसं पवत्तिआकारं दस्सेतुं ‘‘यदा ही’’तिआदि आरद्धं. तत्थ पटिग्गाहकादिसम्पत्तिन्ति एत्थ आदि-सद्देन देसकालकल्याणमित्तादिसम्पत्तिं सङ्गण्हाति. अञ्ञं वा सोमनस्सहेतुन्ति एत्थ अञ्ञग्गहणेन सद्धाबहुलता, विसुद्धदिट्ठिता, कुसलकिरियाय आनिसंसदस्साविता, सोमनस्सपटिसन्धिकता, एकादस ¶ पीतिसम्बोज्झङ्गट्ठानिया धम्माति एवमादीनं सङ्गहो. आदिनयप्पवत्तन्ति एत्थ आदि-सद्देन न केवलं ‘‘अत्थि यिट्ठ’’न्तिआदीनं (म. नि. १.४४१; २.९५) नवन्नंयेव सम्मादिट्ठिवत्थूनं गहणं, अथ खो धम्मविचयसम्बोज्झङ्गट्ठानियादीनम्पि ¶ सङ्गहो वेदितब्बो. पुरक्खत्वाति पुब्बङ्गमं कत्वा. तञ्च खो सहजातपुब्बङ्गमवसेन ‘‘मनोपुब्बङ्गमा धम्मा’’तिआदीसु (ध. प. १-२) विय सम्पयोगस्स अधिप्पेतत्ता. असंसीदन्तोति सिलोकमच्छरियादिवसेन पुञ्ञकिरियायं संसीदं सङ्कोचं अनापज्जन्तो, तेन मुत्तचागतादिं दस्सेति. अनुस्साहितोति केनचिपि न उस्साहितो. सरसतो हि पुञ्ञपटिपत्तिदस्सनमिदं. परेहीति पन पाकटुस्साहनदस्सनं.
दानादीनीति दानं सीलं याव दिट्ठिजुकम्मन्ति इमानि दानादीनि दस पुञ्ञानि, दानादीनीति वा दानसीलभावनामयानि इतरेसम्पि सत्तन्नं एत्थेवन्तोगधत्ता. यत्थ सयं उप्पज्जन्ति, तं सन्तानं पुनन्ति, पुज्जं भवफलं निब्बत्तेन्तीति वा पुञ्ञानि. अस्स पुञ्ञचेतनासमङ्गिनो. अमुत्तचागता देय्यधम्मे सापेक्खचित्तता. आदि-सद्देन सीलसमादानादीसु अनधिमुत्ततादिं सङ्गण्हाति. तदेवाति सोमनस्ससहगतादिना सदिसताय वुत्तं. सदिसम्पि हि ‘‘तदेवा’’ति वोहरीयति यथा ‘‘सा एव तित्तिरी, तानियेव ओसधानी’’ति. इमस्मिञ्हि अत्थेति लीनस्स चित्तस्स उस्साहनपयोगसङ्खाते अत्थे. एतन्ति ‘‘सङ्खारो’’ति एतं पदं. पुब्बपयोगस्साति पुञ्ञकिरियायं सङ्कोचे जायमाने ततो विवेचेत्वा समुस्साहनवसेन पवत्तस्स चित्तपयोगस्स, पुब्बग्गहणञ्चेत्थ तथापवत्तपुब्बाभिसङ्खारवसेन सो सङ्खारो होतीति कत्वा वुत्तं, न तस्स सङ्खारस्स पुब्बकालिकत्ता. ‘‘अत्थि दिन्न’’न्तिआदि (म. नि. १.४४१; २.९५) नयप्पवत्ताय सम्मादिट्ठिया असम्भवदस्सनत्थं बाल-ग्गहणं. संसीदनुस्साहनाभावदस्सनत्थं सहसा-गहणं. सोमनस्सरहिता होन्ति पुञ्ञं करोन्ताति अधिप्पायो. सोमनस्सहेतूनं अभावं आगम्माति इदं निदस्सनमत्तं दट्ठब्बं. मज्झत्तारम्मणतथारूपचेतोसङ्खारादयोपि हि उपेक्खासहगतताय कारणं होन्तियेवाति.
एवन्तिआदि निगमनं. तयिदं अट्ठविधम्पि कामावचरं कुसलचित्तं रूपारम्मणं याव धम्मारम्मणन्ति छसु आरम्मणेसु यं वा तं वा आलम्बित्वा उपेक्खासहगताहेतुककिरियामनोविञ्ञाणधातानन्तरं कायद्वारादीहि तीहि द्वारेहि कायकम्मादिवसेन उप्पज्जतीति वेदितब्बं. तत्थ ¶ ञाणसम्पयुत्तानि चत्तारि यदा तिहेतुकपटिसन्धिं उप्पादेन्ति, तदा सोळस विपाकचित्तानि ¶ फलन्ति. यदा पन दुहेतुकं, तदा द्वादस तिहेतुकवज्जानि. अहेतुकं पन पटिसन्धिं तिहेतुकानि न उप्पादेन्तेव, दुहेतुकानि पन दुहेतुकपटिसन्धिदानकाले द्वादस, अहेतुकपटिसन्धिं दानकाले अट्ठ फलन्ति. तिहेतुका पन पटिसन्धि दुहेतुकेहि न होतियेव. ‘‘अट्ठ फलन्ती’’ति चेतं पटिसन्धिं जनककम्मवसेन वुत्तं. अञ्ञेन पन कम्मुना ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.१०२) वचनतो सहेतुकम्पि विपाकचित्तं अहेतुकपटिसन्धिकस्स होतियेव. इमस्मिं च पक्खे बलवता पच्चयेन उप्पन्नं असङ्खारं, दुब्बलेन ससङ्खारन्ति वेदितब्बं. ये पन आगमनतो च विपाकस्स असङ्खारससङ्खारभावं इच्छन्ति, तेसं मतेन द्वादस, अट्ठ च फलन्तीति योजेतब्बं. एवं तिधा फलं ददन्तञ्चेतं कामावचरसुगतियं उपपत्तिं, सुगतिदुग्गतीसु भोगसम्पदञ्च करोति. नागसुपण्णादीनम्पि हि यं देवभोगसम्पत्तिसदिसं भोगजातं उप्पज्जति, तम्पि कामावचरकुसलस्सेव फलं. न हि अकुसलस्स इट्ठं फलं अत्थीति.
रूपावचरं पनाति पन-सद्दो विसेसत्थजोतको. तेन यथा कामावचरं किलेसानं तदङ्गप्पहानमत्तकरं, न एवमिदं, इदं पन विक्खम्भनप्पहानकरं. यथा वा तं वेदनाञाणसङ्खारभेदतो अट्ठधा भिज्जति, न एवमिदं, इदं पन ततो अञ्ञथा वाति वक्खमानं विसेसं जोतेति. तं पनेतं सवत्थुकं, सासवं, विनीवरणञ्च रूपावचरन्ति दट्ठब्बं. ‘‘सवत्थुकं एवा’’ति हि इमिना अरूपावचरं निवत्तेति, ‘‘सासव’’न्ति इमिना पठममग्गचित्तं, ‘‘विनीवरण’’न्ति इमिना पटिघसहितद्वयं. कत्थचि पञ्च झानङ्गानि, कत्थचि चत्तारि, कत्थचि तीणि, कत्थचि द्वे, कत्थचि अपरानि द्वेति एवं झानङ्गयोगभेदतो पञ्चविधन्ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘सेय्यथिद’’न्तिआदि आरद्धं. तत्थ यं वत्तब्बं, तं हेट्ठा झानकथायं (विसुद्धि. १.७९ आदयो) वुत्तमेव. तयिदं भावनामयमेव हुत्वा वुत्तनयेन पथवीकसिणादिकं आलम्बित्वा यथारहं ञाणसम्पयुत्तकुसलानन्तरं उप्पज्जति, हीनादिभेदभिन्नं पनेतं यथाक्कमं ब्रह्मपारिसज्जादीसु सोळससुपि ब्रह्मलोकेसु उपपत्तिनिप्फादकन्ति दट्ठब्बं.
रूपसञ्ञासमतिक्कमादिना ¶ समधिगन्तब्बं अरूपावचरं. चतुन्नं अरूपानन्ति उपेक्खासमाधिसङ्खातेहि चतूहि अरूपज्झानेहि. करणे हि एतं सामिवचनं. अरूपानं वा यो आरम्मणादिकतो सम्पयुत्तधम्मेहि योगो योगभेदो, तस्स वसेन. वुत्तप्पकारेनाति हेट्ठा आरुप्पकथायं ¶ (विसुद्धि. १.२७५ आदयो) वुत्तप्पकारेन. पठमन्ति पठमं अरूपावचरकुसलचित्तं. दुतियततियचतुत्थानीति एत्थापि एसेव नयो. तानिमानि भावनामयानेव हुत्वा यथानुपुब्बं कसिणुग्घाटिमाकासं, पठमारुप्पविञ्ञाणं, नत्थिभावं, आकिञ्चञ्ञायतनन्ति इमानि आलम्बित्वा उपेक्खासहगतञाणसम्पयुत्तकुसलानन्तरं उप्पज्जित्वा चतूसु अरूपीब्रह्मलोकेसु पटिसन्धिपवत्तिविपाकदायीनि. सेसं पनेत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. छविसुद्धिपरम्पराय समधिगन्तब्बं लोकुत्तरं. तत्थ वत्तब्बं परतो आगमिस्सति. चतुमग्गसम्पयोगतोति सोतापत्तिमग्गो याव अरहत्तमग्गोति इमेहि चतूहि अरियमग्गेहि सम्पयोगतो. चतुब्बिधम्पि चेतं भावनामयमेव हुत्वा निब्बानं आलम्बित्वा सुञ्ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खोति नामेन उप्पज्जति, सत्तभवादिभवूपपत्तिनिवत्तकन्ति दट्ठब्बं. एकवीसतिविधं होति नातिसङ्खेपवित्थारनयेनाति अधिप्पायो.
४५३. कामावचरमेवाति एत्थ निकायन्तरिया रूपारूपावचरम्पि अकुसलं इच्छन्तीति तेसं मतिनिसेधनत्थं कामावचरग्गहणं. महग्गतभूमियं उप्पज्जन्तम्पि तत्थ रूपधातुयं पवत्तिविपाकं देन्तम्पि एकन्तेन कामावचरमेवाति दस्सनत्थं अवधारणं. यदि एवं, कस्मा कामावचरमेवाति? तत्थ कारणं वुत्तमेव. कथं वुत्तं? ‘‘कामतण्हा कामो उत्तरपदलोपतो, अवचरति एत्थाति अवचरं, कामस्स अवचरं कामावचर’’न्ति. एत्थ हि कामतण्हाविसयता ‘‘कामावचरभावस्स कारणं’’ वुत्ता यथा रूपारूपतण्हाविसयता ‘‘रूपारूपावचरभावस्स’’. एकंसेन चेतं एवं इच्छितब्बं. अञ्ञथा ब्यापिलक्खणं न सिया. यदि हि आलम्बितब्बधम्मवसेन भूमिववत्थानं करेय्य, एवं सति अनारम्मणानं सङ्गहो न सिया. अथ विपाकदानवसेन, एवम्पि अविपाकानं सङ्गहो न सिया. तस्मा आलम्बणधम्मवसेन परियापन्नानं सा कातब्बा, अपरियापन्नानं पन लोकतो उत्तिण्णताय लोकुत्तरता, उत्तरितराभावतो अनुत्तरता च वेदितब्बा.
परियापन्नाति ¶ च परिच्छेदकारिकाय तण्हाय परिच्छिज्ज आपन्ना, गहिताति अत्थो. ननु चेत्थ कामतण्हा कतमा? कामावचरधम्मारम्मणा तण्हा, कामावचरधम्मा कतमे? कामतण्हाविसयाति इतरेतरसन्निस्सयतादोसोति? नयिदमेवं अवीचिआदिएकआदसोकासनिन्नताय कञ्चि तण्हं कामतण्हाभावेन गहेत्वा तंसभावाय तण्हाय विसयभावेन ¶ कामावचरधम्मानं उपलक्खितब्बत्ता. निक्खेपकण्डेपि (ध. स. ९८५ आदयो) ‘‘एत्थावचरा’’ति वचनं अवीचिपरनिम्मितपरिच्छिन्नोकासाय कामतण्हाय विसयभावं सन्धाय वुत्तन्ति गहेतब्बं. तदोकासता च तण्हाय तन्निन्नताय वेदितब्बा.
मूलतो तिविधन्ति तीणि अकुसलमूलानि लोभादीनि, तेसं वसेन तंसहितम्पि तिविधन्ति अत्थो. तानि हि सुप्पतिट्ठितभावकारणत्ता मूलमिवाति मूलानि, लोभो मूलं एतस्साति लोभमूलं. असाधारणेन निद्देसो यथा भेरिसद्दो, यवङ्कुरोति. तथा दोसमूलं. मोहो एव मूलं इमस्स, नाञ्ञन्ति मोहमूलं.
सोमनस्सुपेक्खादिट्ठिगतसङ्खारभेदतोति सोमनस्सुपेक्खाभेदतो दिट्ठिगतभेदतो सङ्खारभेदतोति पच्चेकं भेदसद्दो योजेतब्बो. यदेत्थ वत्तब्बं, तं हेट्ठा वुत्तनयमेव. दिट्ठिगतसम्पयुत्तन्ति दिट्ठियेव दिट्ठिगतं ‘‘गूथगतं, मुत्तगत’’न्ति (म. नि. २.११९; अ. नि. ९.११) यथा. अथ वा विपरियेसग्गाहताय दिट्ठिया गतमेव, न एत्थ गन्तब्बवत्थु तथा सभावन्ति दिट्ठिगतं. तयिदं ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति (म. नि. २.१८७, २०२, २०३, ४२७; ३.२७-२९) अभिनिवेसभावतो लोभेनेव सद्धिं पवत्तति, न दोसेन.
यदाहीतिआदि लोभमूलचित्तानं पवत्तिआकारदस्सनं. मिच्छादिट्ठिन्ति उच्छेददिट्ठिआदिमिच्छादिट्ठिं. ताय हि विपल्लत्थचित्ता सत्ता ‘‘एतावको जीवविसयो याव इन्द्रियगोचरो’’ति परलोकं पटिक्खिपित्वा ‘‘नत्थि कामेसु आदीनवो’’ति यथा तथा कामेसु पातब्यतं आपज्जन्ति. आदि-सद्देन ‘‘एस पन्थो पगेव विहितो देवयाने, येन यन्ति पुत्तवन्तो विसोका. तं पस्सन्ति पसवो, पक्खिनो च, तेन ते मातरिपि मिथुनं चरन्ती’’तिआदिना नयेन पुत्तमुखदस्सनं सग्गमोक्खमग्गोति एवमादिकं मिच्छादिट्ठिं सङ्गण्हाति.
कामे ¶ वाति एत्थ वा-सद्दो अनियमत्थो, तेन ब्राह्मणानं सुवण्णहरणमेव अदिन्नादाने सावज्जं, इतरं अनवज्जं. गरूनं, गुन्नं, अत्तनो, जीवितस्स, विवाहस्स च अत्थाय मुसावादो अनवज्जो, इतरो सावज्जो. गरुआदीनं अत्थाय पेसुञ्ञहरणं अनवज्जं, इतरं सावज्जं. भारतयुद्धसीताहरणादिकथा पापवूपसमाय होतीति एवमादिके मिच्छागाहे सङ्गण्हाति. दिट्ठमङ्गलादीनीति दिट्ठसुतमुतमङ्गलानि. सभावतिक्खेनाति लोभस्स, मिच्छाभिनिवेसस्स ¶ वा वसेन सरसेनेव तिखिणेन कुरूरेन. मन्देनाति दन्धेन अतिखिणेन. तादिसं पन अत्तनो, परस्स वा समुस्साहनेन पवत्ततीति आह ‘‘समुस्साहितेना’’ति. परभण्डं वा हरतीति वा-सद्देन तथापवत्तनकमुसावादादीनम्पि सङ्गहो दट्ठब्बो. कामानं वा अनुभुय्यमानानं. वा-सद्देन परसन्तकस्स वा अयथाधिप्पेतताय यं लद्धं, तं गहेतब्बन्ति गहणादिकं सङ्गण्हाति.
दुविधमेव होति सम्पयुत्तधम्मवसेन भेदाभावतो. यदि एवं, कस्मा ‘‘दोमनस्ससहगतं पटिघसम्पयुत्त’’न्ति वुत्तन्ति? असाधारणधम्मेहि तस्स चित्तस्स उपलक्खणत्थं. पाणातिपातादीसूति पाणातिपातनादीसु. आदि-सद्देन अदिन्नादानमुसावादपेसुञ्ञफरुससम्फप्पलापब्यापादे सङ्गण्हाति. सभावतिक्खं हुत्वा पवत्तमानं चित्तं असङ्खारमेव होति, इतरं ससङ्खारन्ति अधिप्पायेनाह ‘‘तिक्खमन्दप्पवत्तिकाले’’ति. मन्दं पन हुत्वा पवत्तमानं एकंसेन ससङ्खारमेवाति न सक्का विञ्ञातुं. यं ससङ्खारेन सप्पयोगेन पवत्तति, तं मन्दमेव होतीति कत्वा तथावुत्तन्ति दट्ठब्बं.
मोहेकहेतुकं चित्तं मूलन्तरविरहतो अतिमूळ्हं, विचिकिच्छुद्धच्चयोगतो चञ्चलञ्चाति उपेक्खासहगतमेव होति, न तस्स कदाचिपि सभावतिक्खता अत्थि. आरम्मणे हि संसप्पनवसेन, विक्खिपनवसेन च पवत्तमानस्स चित्तद्वयस्स कीदिसे किच्चे सभावतिक्खताय, उस्साहेतब्बताय वा भवितब्बं, तस्मा न तत्थ सङ्खारभेदो अत्थि. अञ्ञेसु अकुसलचित्तेसु लब्भमानम्पि उद्धच्चं विसेसतो एत्थेव बलवं, ततो एव सम्पयुत्तधम्मेसु पधानं हुत्वा पवत्ततीति इदमेव उद्धच्चेन विसेसेत्वा वुत्तं ‘‘उद्धच्चसम्पयुत्त’’न्ति. तथा हि पाळियं (ध. स. ४२७) इध सरूपतो ¶ उद्धच्चं आगतं, एवं असाधारणपधानधम्मवसेन मोहमूलं ‘‘विचिकिच्छासम्पयुत्तं, उद्धच्चसम्पयुत्त’’न्ति दुविधं वुत्तन्ति दट्ठब्बं. असन्निट्ठानं संसयो. विक्खेपो अवूपसमो, भन्तताति अत्थो.
तयिदं द्वादसविधम्पि अकुसलचित्तं छसु आरम्मणेसु यं वा तं वा आलम्बित्वा उपेक्खासहगताहेतुककिरियामनोविञ्ञाणधातानन्तरं कायद्वारादीहि तीहि द्वारेहि कायकम्मादिवसेन यथारहं पाणातिपातादिकम्मपथवसेन चेव कम्मवसेन च उप्पज्जतीति वेदितब्बं.
तत्थ ¶ ठपेत्वा उद्धच्चसहगतं सेसं एकादसविधम्पि चतूसुपि अपायेसु पटिसन्धिं देति, पवत्तिविपाकं सुगतियम्पि. उद्धच्चसहगतं पन पवत्तिविपाकमेवाति. एत्थाह – किं पन कारणं सब्बदुब्बलं विचिकिच्छासम्पयुत्तं पटिसन्धिं देति, अधिमोक्खसब्भावतो ततो बलवन्तम्पि उद्धच्चसहगतं न देतीति? दस्सनेन पहातब्बेसु अवुत्तत्ता. इदं हि पटिसन्धिं देन्तं अपायेसु ददेय्य, अपायगमनीयञ्च दस्सनपहातब्बन्ति तत्थ वुच्चेय्य, न च वुत्तं. तस्मा पटिसन्धिं न देति, पवत्तिविपाकदानं पनस्स न सक्का पटिक्खिपितुं. पटिसम्भिदाविभङ्गे ‘‘उद्धच्चसहगते ञाणं धम्मपटिसम्भिदा, तस्स विपाके ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७३० अत्थतो समानं) वचनतो.
अपरे पनाहु – पुथुज्जनस्स उप्पज्जमानं उद्धच्चसहगतं दस्सनप्पहातब्बसहायसब्भावतो उभयविपाकम्पि देति, न सेक्खस्स तदभावतोति. इदमेत्थ विचारेतब्बं, यस्स विपाकदानं वुत्तं, किं तं भावनाय पहातब्बं, उदाहु नोति? किञ्चेत्थ – यदि ताव भावनाय पहातब्बं, पट्ठाने भावनाय पहातब्बस्स नानाक्खणिककम्मपच्चयभावो वत्तब्बो सिया. अथ न भावनाय पहातब्बं, दस्सनेनपहातब्बत्तिके ‘‘नेवदस्सनेननभावनायपहातब्ब’’मिच्चस्स विभङ्गे वत्तब्बं सिया. यदि तब्बिरुद्धसभावताय तत्थ न वुच्चेय्य, एवम्पि तस्मिं तिके तस्स नवत्तब्बता आपज्जतीति? नापज्जति, किं कारणं? चित्तुप्पादकण्डे (ध. स. ३६५ आदयो) आगतानं द्वादसन्नं अकुसलचित्तुप्पादानं द्वीहि पदेहि सङ्गहितत्ता विभजित्वा दस्सेतब्बस्स नियोगतो कस्सचि चित्तुप्पादस्स अभावा, यथा उप्पन्नत्तिके अतीतादीनं नवत्तब्बता न वुत्ता, एवमेतस्सापि. अथ वा भावनाय पहातुं असक्कुणेय्यस्सापि तस्स पुथुज्जने वत्तमानस्स ¶ भावनाय पहातब्बसभावसामञ्ञतो, सावज्जतो च भावनाय पहातब्बपरियायो विज्जतीति नत्थि नवत्तब्बतापसङ्गदोसो. निप्परियायेन च न भावनाय पहातब्बन्ति तस्स वसेन नानाक्खणिककम्मपच्चयभावोपि न वुत्तो. दस्सनपहातब्बपच्चयस्सापि उद्धच्चसहगतस्स सहायवेकल्लमत्तमेव दस्सनेन कतं, न कोचिपि भावो अनुप्पादधम्मतं तस्स आपादितोति एकन्तेन भावनाय पहातब्बता वुत्ता. अथ वा अपायगमनीयभावापेक्खं दस्सनप्पहातब्बवचनन्ति तदभावतो तं विभजनं वुत्तन्ति.
४५४. ‘‘विञ्ञाण’’न्ति पदं अपेक्खित्वा ‘‘अब्याकतं विपाक’’न्ति आदिको नपुंसकनिद्देसो, ततो एव अधिकताब्याकतापेक्खाय दुविधन्ति वुत्तं. अञ्ञथा रूपनिब्बानानम्पि अब्याकतभावतो ¶ तं चतुब्बिधन्ति वत्तब्बं सिया. विपाकस्स कामावचरादिभावो कुसले वुत्तनयेनेव वेदितब्बो. अहेतुकता सहेतुकता विय सम्पयुत्तहेतुवसेन, न निब्बत्तकहेतुवसेन. विपाकस्स हि सहेतुकता सहेतुककम्मवसेन सिज्झमानापि सम्पयुत्तहेतुवसेनेव वुच्चति, अञ्ञथा अहेतुकानम्पि सहेतुकता आपज्जेय्याति. कस्मा पन सहेतुकस्स अहेतुको विपाको होतीति? तत्थ कारणं वुत्तमेव. किञ्च आरम्मणाभिनिपातमत्तेसु पञ्चसु विञ्ञाणेसु यथा अलोभादिसम्पयोगो न सम्भवति, एवं मन्दतरमन्दकिच्चेसु सम्पटिच्छनसन्तीरणेसूति हेतूनं उप्पत्तिया असम्भवतोपि नेसं अहेतुकता दट्ठब्बा.
मनोविञ्ञाणतो उप्पज्जनविसिट्ठमननकिच्चानं अभावतो मनोमत्ता धातु मनोधातु.
चक्खुसन्निस्सितं हुत्वा रूपस्स विजाननं लक्खणं एतस्साति चक्खुसन्निस्सितरूपविजाननलक्खणं. तत्थ चक्खुसन्निस्सितवचनेन रूपारम्मणं अञ्ञं विञ्ञाणं निवत्तेति. विजाननग्गहणेन चक्खुसन्निस्सिते फस्सादिके निवत्तेति. चक्खुरूपग्गहणेन निस्सयतो, आरम्मणतो च विञ्ञाणं विभावेति उभयाधीनवुत्तिकत्ता. यदि हि चक्खु नाम न सिया, अन्धापि रूपं पस्सेय्युं, न च पस्सन्ति. यदि च नीलादिरूपं नाम न सिया, देसादिनियमेन न भवितब्बं, अत्थेव च नियमो, एकन्तसारम्मणता च चित्तस्स वुत्ताति ‘‘आरम्मणेन विना नीलादिआभासं चित्तं पवत्तती’’ति एवं ¶ पवत्तो वादो मिच्छावादोति वेदितब्बं. तेनाह भगवा ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्तिआदि (म. नि. १.२०४, ४००; ३.४२१, ४२५; सं. नि. २.४४; ४.६०; कथा. ४६५).
कस्मा पनेत्थ वचनभेदो कतोति? एकम्पि चक्खु विञ्ञाणस्स पच्चयो होति, रूपं पन अनेकमेव संहतन्ति इमस्स विसेसस्स दस्सनत्थं. किं पन कारणं एकम्पि चक्खु विञ्ञाणस्स पच्चयो होति, रूपं पन अनेकमेवाति? पच्चयभावविसेसतो. चक्खु हि चक्खुविञ्ञाणस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तपच्चयेहि पच्चयो होन्तं अत्थिभावेनेव होति, तस्मिं सति तस्स भावतो, असति अभावतो. यतो तं अत्थिअविगतपच्चयेहिस्स पच्चयो होतीति वुच्चति, तंनिस्सयता चस्स न एकदेसेन अल्लीयनवसेन इच्छितब्बा अरूपभावतो, अथ खो गरुराजादीसु सिस्सराजपुरिसादीनं विय तप्पटिबद्धवुत्तिताय. इतरे पन पच्चया तेन ¶ तेन विसेसेन वेदितब्बा. स्वायं पच्चयभावो न एकस्मिं न सम्भवतीति एकम्पि चक्खु विञ्ञाणस्स पच्चयो होतीति ‘‘चक्खुञ्च पटिच्चा’’ति एकवचनेन निद्देसो कतो.
रूपं पन यदिपि चक्खु विय पुरेजातअत्थिअविगतपच्चयेहि पच्चयो होति पुरेतरं हुत्वा विज्जमानक्खणेयेव उपकारकत्ता, तथापि अनेकमेव संहतं हुत्वा पच्चयो होति आरम्मणभावतो. यञ्हि पच्चयधम्मं सभावभूतं, परिकप्पिताकारमत्तं वा विञ्ञाणं विभावेन्तं पवत्तति, तदञ्ञेसञ्च सतिपि पच्चयभावे सो तस्स सारम्मणसभावताय यं किञ्चि अनालम्बित्वा पवत्तितुं असमत्थस्स ओलुब्भ पवत्तिकारणताय आलम्बनीयतो आरम्मणं नाम. तस्स यस्मा यथा तथा सभावूपलद्धिवसेन आरम्मणपच्चयलाभो, तस्मा चक्खुविञ्ञाणं रूपं आरब्भ पवत्तमानं तस्स सभावं विभावेन्तमेव पवत्तति. सा चस्स इन्द्रियाधीनवुत्तिकस्स आरम्मणसभावूपलद्धि, न एकद्विकलापगतवण्णवसेन होति, नापि कतिपयकलापगतवण्णवसेन, अथ खो आभोगानुरूपं आपाथगतवण्णवसेनाति अनेकमेव रूपं संहच्चकारिताय विञ्ञाणस्स पच्चयो होतीति दस्सेन्तो भगवा ‘‘रूपे चा’’ति बहुवचनेन निद्दिसि.
यं ¶ पन ‘‘रूपायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.२) वुत्तं, तं कथन्ति? तम्पि यादिसं रूपायतनं चक्खुविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो होति, तादिसमेव सन्धाय वुत्तं. कीदिसं पन तन्ति? समुदितन्ति पाकटोयमत्थो. एवञ्च कत्वा यदेके वदन्ति ‘‘आयतनसल्लक्खणवसेन चक्खुविञ्ञाणादयो सल्लक्खणारम्मणा, न दब्बसल्लक्खणवसेना’’ति, तम्पि युत्तमेव होति. न चेत्थ समुदायारम्मणता आसङ्कितब्बा समुदायाभोगस्सेवाभावतो. समुदिता पन वण्णधम्मा आरम्मणपच्चया होन्ति. कथं पन पच्चेकं असमत्था समुदिता आरम्मणा पच्चया होन्ति, न हि पच्चेकं दट्ठुं असक्कोन्ता अन्धा समुदिता पस्सन्तीति? नयिदमेकन्तिकं विसुं विसुं असमत्थानं सिविकावहनादीसु समत्थताय दस्सनतो. केसादीनञ्च यस्मिं ठाने ठितानं पच्चेकं वण्णं गहेतुं न सक्का, तस्मिंयेव ठाने समुदितानं वण्णं गहेतुं सक्काति भिय्योपि तेसं संहच्चकारिता परिब्यत्ता. एतेन चक्खुविञ्ञाणस्स परमाणुरूपं आरम्मणं, उदाहु तंसमुदायोतिआदिका चोदना पटिक्खित्ताति वेदितब्बा. ‘‘सोतञ्च पटिच्च सद्दे चा’’तिआदीसुपि (म. नि. १.२०४, ४००; ३.४२१, ४२५, ४२६) एसेव ¶ नयो. एवं उभयाधीनवुत्तिकताय चक्खुविञ्ञाणस्स निस्सयतो, आरम्मणतो च विभावनं कतं, एवं सोतविञ्ञाणादीसुपि यथारहं वत्तब्बं.
रूपमत्तारम्मणरसन्ति रूपायतनमत्तस्सेव आरम्मणकरणरसं. मत्तसद्देन यथा आरम्मणन्तरं निवत्तेति, एवं रूपायतनेपि लब्भमाने एकच्चे विसेसे निवत्तेति. न हि चक्खुविञ्ञाणं वण्णमत्ततो अञ्ञं किञ्चि विसेसं तत्थ गहेतुं सक्कोति. तेनाह भगवा ‘‘पञ्चहि विञ्ञाणेहि न किञ्चि धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता’’ति. चक्खुविञ्ञाणं उप्पज्जमानं रूपारम्मणे एव उप्पज्जनतो तदभिमुखभावेन गय्हतीति वुत्तं ‘‘रूपाभिमुखभावपच्चुपट्ठान’’न्ति. अत्तनो अनन्तरं उप्पज्जमानानं अरूपधम्मानं समनन्तरविगता अरूपधम्मा पवत्तिओकासदानेन अनन्तरसमनन्तरनत्थिविगतपच्चयेहि उपकारका निस्सयारम्मणधम्मा विय आसन्नकारणन्ति दस्सेन्तो आह ‘‘रूपारम्मणाय किरियमनोधातुया अपगमपदट्ठान’’न्ति. सोतविञ्ञाणादीसुपि वुत्तनयेनेव अत्थो वेदितब्बो.
चक्खुविञ्ञाणादिगहितं ¶ रूपादिआरम्मणं तदनन्तरमेव अपरिपतन्तं कत्वा सम्पटिच्छन्ती गण्हन्ती विय होतीति वुत्तं ‘‘रूपादिसम्पटिच्छनरसा’’ति. तथाभावेन सम्पटिच्छनभावेन पच्चुपतिट्ठतीति तथाभावपच्चुपट्ठाना.
छसु आरम्मणेसु कदाचि पञ्चन्नं, ततो वा कतिपयानं विजाननसभावापि छळारम्मणविजाननलक्खणा वुत्ता तंसभावानतिवत्तनतो, छस्वेव वा इतरेसं आरम्मणानं अन्तोगधत्ता. सन्तीरणादिकिच्चाति सन्तीरणतदारम्मणकिच्चा वा, सन्तीरणतदारम्मणपटिसन्धिभवङ्गचुतिकिच्चा वाति अधिप्पायो. ‘‘हदयवत्थुपदट्ठाना’’ति इदं इमासं द्विन्नं मनोविञ्ञाणधातूनं एकन्तेनेव हदयवत्थुसन्निस्सयताय वुत्तं. हेट्ठा वुत्तनयेन पन तंतंअनन्तरातीतविञ्ञाणापगमपदट्ठानातिपि वत्तुं वट्टतियेव. तस्सा भेदोति तस्सा विपाकमनोविञ्ञाणधातुया ‘‘दुविधा’’ति वुत्ताय दुविधतासङ्खातो भेदो. एकन्तमिट्ठारम्मणेति एकन्तेनेव इट्ठे आरम्मणे, अतिविय इट्ठारम्मणेति अत्थो. पञ्चद्वारे चेव जवनावसाने चाति एत्थ पञ्चद्वारे सम्पटिच्छनवोट्ठब्बनानं अन्तराळं ठानं, इतरत्र जवनभवङ्गानन्ति एवं द्विठाना होति. इतरायपि सन्तीरणतदारम्मणकाले यथावुत्तमेव ठानं, पटिसन्धिआदिकाले पन चुतिभवङ्गानं ¶ अन्तराळं पटिसन्धिया, पटिसन्धिआवज्जनानं तदारम्मणावज्जनानं जवनावज्जनानं वोट्ठब्बनावज्जनानञ्च अन्तराळं भवङ्गस्स, तदारम्मणपटिसन्धीनं जवनपटिसन्धीनं वा अन्तराळं चुतिया ठानन्ति वेदितब्बं.
छसूति एत्थ पुब्बे वुत्तनयेनेव विभागो वेदितब्बो. कायस्स निस्सयभूतानं नातिइट्ठफोट्ठब्बभूतानं पटिघट्टनानिघंसस्स बलवभावतो कायविञ्ञाणं सुखसम्पयुत्तं. उपादारूपानंयेव घट्टना दुब्बलाति चक्खुविञ्ञाणादीनि उपेक्खासहगतानि. तेनाह ‘‘सेसं उपेक्खायुत्त’’न्ति. सेसं छब्बिधम्पि.
अलोभादोसामोहा चेव अलोभादोसा च अलोभादयो, तेहि अलोभादीहि विपाकहेतूहि सम्पयुत्तं अलोभादिविपाकहेतुसम्पयुत्तं. कामावचरकुसलं विय सोमनस्सादिभेदतोति यथा कामावचरं कुसलं सोमनस्सुपेक्खाञाणसङ्खारभेदतो अट्ठविधं, एवमिदम्पीति अट्ठविधताय सदिसतं दस्सेति. कामावचरभावतो हीनादितो, योनीसु उप्पत्तितो च सदिसमेव, सम्पयुत्तधम्मतो पन आरम्मणतो, पवत्तिआकारतो च विसदिसं. तथा ¶ हि कुसलं कम्मद्वारवसेन पवत्तति, न इदं, विपाकानं अविञ्ञत्तिजनकत्ता. उप्पत्तिद्वारवसेन पन इमस्सापि अत्थेव पवत्तिभेदो पञ्चद्वारमनोद्वारेसु महाविपाकानं तदारम्मणवसेन पवत्तिसम्भवतो. यथा पन कुसलं गतिवसेन पञ्चविधं, विञ्ञाणट्ठितिवसेन सत्तविधञ्च, न एवमिदं तदेकदेसे एव उप्पज्जनतो. तत्थ आरम्मणतो, एकच्चपवत्तिआकारतो च विसदिसतं दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तं. छसु आरम्मणेसूति परित्तादिअतीतादिअज्झत्तादिप्पभेदेसु छसु आरम्मणेसु.
आगमनादिवसेनाति आगमनपच्चयवसेन. तत्थ एकच्चानं आचरियानं मतेन मुखे चलिते आदासतले मुखनिमित्तं चलनं विय असङ्खारस्स कुसलस्स विपाको असङ्खारो, ससङ्खारस्स कुसलस्स विपाको ससङ्खारोति एवं आगमनवसेन. एकच्चानं पन आचरियानं मतेन बलवन्तेहि विभूतेहि पच्चयेहि कम्मादीहि उप्पन्नो असङ्खारो, दुब्बलेहि ससङ्खारोति एवं पच्चयवसेन. सम्पयुत्तधम्मानन्ति पाळियं सरूपतो आगतसम्पयुत्तधम्मानं. तेसं हि वसेन कुसलतो विपाकस्स विसेसाभावो. निरुस्साहन्ति एत्थ उस्साहो नाम अनुपच्छिन्नाविज्जातण्हामानसन्ताने ¶ विपाकुप्पादनसमत्थतासङ्खातो ब्यापारो, सो विपाकेसु नत्थीति तं निरुस्साहं. कुसलेसु पन अभिञ्ञावसपवत्तेसुपि अत्थेवाति तं सउस्साहं.
लोभादीनं एकन्तसावज्जताय अयोनिसोमनसिकारहेतुकानं नत्थि विपाकभावो, अलोभादीनम्पि एकन्तअनवज्जसभावानं कारणस्स तब्बिधुरताय नत्थेव अकुसलविपाकभावोति आह ‘‘अकुसलविपाकं अहेतुकमेवा’’ति. यथा अतिइट्ठे, इट्ठमज्झत्ते च आरम्मणे वेदनाभेदसब्भावतो कुसलविपाकमनोविञ्ञाणधातु दुविधा होति सोमनस्ससहगता, उपेक्खासहगताति, न एवं अतिअनिट्ठे, अनिट्ठमज्झत्ते च आरम्मणे वेदनाभेदो अत्थीति अकुसलविपाकमनोविञ्ञाणधातु एकमेवाति ‘‘सत्तविध’’न्ति वुत्तं. सति हि तत्थ वेदनाभेदे अतिअनिट्ठे दोमनस्सेन भवितब्बं, न च पटिघेन विना दोमनस्सं उप्पज्जतीति.
कायविञ्ञाणस्स दुक्खसहगतता कुसलविपाके वुत्तविपरियायेन वेदितब्बा. उपेक्खा हीनाति एकन्तनिहीनस्स अकुसलस्स विपाकभावतो उपेक्खापि समाना हीना एव दुक्खसभावत्ता. तेनाह ‘‘दुक्खं विय ¶ नातितिखिणा’’ति. यथा दुक्खं अतिविय तिखिणं कटुकं, न एवमयं, तथापि दुक्खसभावेनेव पवत्तति. न हि अकुसलस्स विपाको अदुक्खो होति. उपेक्खाभावो चस्स बलवता बाधियमानस्स पटिप्पहरितुं असक्कोन्तस्स दुब्बलस्स पुरिसस्स तेन करियमानबाधाय उपेक्खना वियाति दट्ठब्बो. इतरेसूति कुसलविपाकेसु.
रूपावचरन्ति रूपावचरविपाकविञ्ञाणं. विपाककथा हेसाति. कुसलं वियाति रूपावचरकुसलं विय. न हि रूपावचरविपाको तदञ्ञकुसलसदिसो. अपिच सम्बन्धिसद्दा एते, यदिदं ‘‘कुसलं, विपाको’’ति च. तस्मा यथा ‘‘मातरं पयिरुपासती’’ति वुत्ते अत्तनो मातरन्ति अवुत्तम्पि सिद्धमेवेतं, एवं इधापीति अत्तनो कुसलं वियाति अत्थो. कुसलसदिसता चेत्थ धम्मतो, आरम्मणतो च वेदितब्बा. तथा हि ये फस्सादयो कुसले लब्भन्ति, ते विपाकेपि लब्भन्ति. यस्मिं च आरम्मणे कुसलं पवत्तति, तत्थेव अयं विपाकोपि पवत्तति. यं पनेत्थ पञ्चमज्झानचित्तं अभिञ्ञाप्पत्तं, तस्स विपाको एव नत्थि. कस्मा नत्थि? असम्भवतो, आनिसंसभूतत्ता च. तञ्हि विपाकं देन्तं रूपावचरमेव ददेय्य. न हि अञ्ञभूमिकं कम्मं अञ्ञभूमिकं विपाकं देति. कम्मनिमित्तारम्मणता च रूपावचरविपाकस्स वुत्ताति न तं अञ्ञं आरब्भ ¶ पवत्तति. परित्तारम्मणादिआरम्मणञ्च तं न होतीति अयमसम्भवो. झानस्स आनिसंसभूतञ्च दानादीनं तस्मिं अत्तभावे पच्चयलाभो वियाति.
पवत्तितो पन विपाकस्स, कुसलस्स च अत्थेव भेदोति तं दस्सेतुं ‘‘कुसलं पना’’तिआदि वुत्तं. कुसलं विय कसिणुग्घाटिमाकासादिआरम्मणभेदतो चतुब्बिधं. पवत्तिभेदो वुत्तनयोव जवनवसेन, पटिसन्धिआदिवसेन च पवत्तनतो.
चतुमग्गयुत्तचित्तफलत्ताति चतूहि अरियमग्गेहि सम्पयुत्तकुसलचित्तस्स फलत्ता, चतुब्बिधसामञ्ञफलसम्पयुत्तभावतोति अत्थो. मग्गवीथियं द्विक्खत्तुं, तिक्खत्तुं वा फलसमापत्तियं अपरिच्छिन्नपरिमाणं पवत्तमानम्पि द्वीसु ठानेसु पवत्तिया ‘‘द्विधा पवत्तती’’ति वुत्तं. सब्बम्पीति तेवीसतिविधं कामावचरविपाकं, पञ्चविधं रूपावचरविपाकं, चतुब्बिधं अरूपावचरविपाकं, चतुब्बिधमेव लोकुत्तरविपाकन्ति सब्बम्पि विपाकविञ्ञाणं नातिसङ्खेपवित्थारनयेन छत्तिंसविधं होति.
भूमिभेदतो ¶ तिविधं लोकुत्तरस्स अभावतो. लोकुत्तरञ्हि किरियचित्तं नत्थि एकन्तेन अनन्तरविपाकदायिभावतो. वुत्तञ्हि ‘‘समाधिमानन्तरिकञ्ञमाहू’’ति (खु. पा. ६.५; सु. नि. २२८). होतु ताव सेक्खानं उप्पज्जमानं अनुत्तरं कुसलं पुग्गलन्तरभावूपनयनतो सफलं, अरहतो पन उप्पज्जमानं पुग्गलन्तरभावूपनयनतो निप्फलं, तस्स किरियभावो कस्मा न इच्छितोति? इच्छितब्बो सिया. यदि तस्स पुनप्पुनं उप्पत्ति सिया, सकिंयेव पन लोकुत्तरकुसलं पवत्तति. यदि हि पुनप्पुनं पवत्तेय्य, मग्गचित्तं अरहतोपि पवत्ततीति लोकुत्तरकिरियचित्तं सिया, न चेतं अत्थि पयोजनाभावतो. तस्मा नत्थि लोकुत्तरकिरियविञ्ञाणं. किरियविञ्ञाणन्ति च किरियामत्तं विञ्ञाणं, कुसलाकुसलं विय किञ्चि विपाकं अनुप्पादेत्वा किरियामत्तमेव हुत्वा पवत्तनकविञ्ञाणन्ति अत्थो. कस्मा पनेतं विपाकं न उप्पादेतीति? वुच्चते – एत्थ हि यदेतं आवज्जनद्वयं, तं अनुपच्छिन्नभवमूलेपि सन्ताने पवत्तं अनासेवनताय दुब्बलभावतो अबीजसामत्थियं विय पुप्फं अफलमेव होति. यं पन उच्छिन्नभवमूलायं सन्ततियं पवत्तं अट्ठारसविधं विञ्ञाणं, तं समुच्छिन्नमूलाय लताय पुप्फं विय फलदायि न होतीति वेदितब्बं. अञ्ञस्स असम्भवतो ¶ किरियहेतुना नाम अलोभादिनाव भवितब्बन्ति आह ‘‘अलोभादिकिरियहेतुविरहित’’न्ति.
चक्खुविञ्ञाणादीनं पुरेचरा हुत्वा रूपादिआरम्मणानं विजाननलक्खणा चक्खुविञ्ञाणादिपुरेचररूपादिविजाननलक्खणा. अयं पन मनोविञ्ञाणतो उप्पन्नापि विसिट्ठमननकिच्चाभावेन मनोमत्ता धातूति मनोधातु. तथा हेसा मनोविञ्ञाणस्स पच्चयो न होति. अयमेत्थ सङ्खेपो, वित्थारो पन धातुनिद्देसे (विसुद्धि. २.५१७) आगमिस्सति. आवज्जनरसाति आभोगरसा, चित्तसन्तानस्स वा पुरिमाकारतो अञ्ञथा ओणोजनरसा. भवङ्गविच्छेदपदट्ठानाति भवङ्गसन्तानविच्छेदपदट्ठाना. अपुब्बारम्मणा सकिदेव पवत्तमाना सब्बथा विसयरसं अनुभवितुं न सक्कोतीति इट्ठादीसु सब्बत्थ उपेक्खायुत्ताव होति.
साधारणाति सेक्खासेक्खपुथुज्जनानं साधारणा. असाधारणाति असेक्खानंयेव आवेणिका. वोट्ठब्बनावज्जनरसाति पञ्चद्वारे सन्तीरणेन गहितारम्मणं ववत्थपेन्ती विय पवत्तनतो वोट्ठब्बनरसा, मनोद्वारे ¶ पन वुत्तनयेन आवज्जनरसा. तथाभावेन पञ्चद्वारमनोद्वारेसु यथाक्कमं वोट्ठब्बनावज्जनभावेन पच्चुपतिट्ठतीति तथाभावपच्चुपट्ठाना. वोट्ठब्बनकाले सन्तीरणकिच्चानं तिस्सन्नं अहेतुकविपाकमनोविञ्ञाणधातूनं आवज्जनकाले यस्स कस्सचि भवङ्गस्साति इमेसं अञ्ञतरापगमो एतिस्सा आसन्नकारणन्ति आह ‘‘अहेतुक…पे… पदट्ठाना’’ति.
अरहतन्ति अरहतंयेव असाधारणभावतो. अनुळारेसूति अट्ठिकसङ्खलिकपेतरूपादीसु, अञ्ञेसु वा अप्पणीतेसु वत्थूसु. हसितुप्पादनरसाति हसितस्सेव उप्पादनरसा. तथा हि तं चित्तं ‘‘हसितुप्पादन’’न्त्वेव वुच्चति, न अञ्ञेसं हसितुप्पादकचित्तानं अभावतो. अञ्ञानिपि हि द्वादस सोमनस्ससहगतानि परित्तकुसलाकुसलकिरियचित्तानि यथारहं पुथुज्जनादीनं हसितुप्पादकानि विज्जन्ति, इदं पन चित्तं विचारणपञ्ञाविरहितं परित्तेसु अप्पणीतेसु आरम्मणेसु अरहन्तानं सोमनस्समत्तं उप्पादेन्तं उप्पज्जति. भगवतोपि उप्पज्जतीति अट्ठकथायं वुत्तं, तं अतीतंसादीसु अप्पटिहतञाणं वत्वा ‘‘इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ती’’ति (महानि. ६९; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. म. ३.५) वचनतो विचारेतब्बन्ति एके ¶ . तत्थ हसितुप्पादचित्तेन पवत्तियमानम्पि भगवतो सितकरणं पुब्बेनिवासानागतंससब्बञ्ञुतञ्ञाणानं अनुवत्तकत्ता ञाणानुपरिवत्तियेवाति एवं पन ञाणानुपरिवत्तिभावे सति न कोचि पाळिअट्ठकथानं विरोधो. एवञ्च कत्वा अट्ठकथायं ‘‘तेसं ञाणानं चिण्णपरियन्ते इदं चित्तं उप्पज्जती’’ति वुत्तं. अवस्सञ्च एतं एवं इच्छितब्बं, अञ्ञथा अञ्ञस्सापि विञ्ञत्तिसमुट्ठापकस्स अहेतुकचित्तस्स भगवतो उप्पत्ति न युज्जेय्य. न हि विञ्ञत्तिसमुट्ठापकस्स तंसमुट्ठिताय विञ्ञत्तिया कायकम्मादिभावं आपज्जनभावो विबन्धतीति. एकन्ततो हदयवत्थुपदट्ठाना पञ्चवोकारभवे एव उप्पज्जनतो.
अयमेत्थ विसेसोति अयं सेक्खपुथुज्जनानं उप्पत्तिया विपाकुप्पादनसमत्थता, अरहतं उप्पत्तिया तदभावोति उभयेसं सन्ताने उप्पत्तिसमुपलक्खितो एत्थ कुसलकिरियविञ्ञाणेसु विसेसो. एवञ्च कत्वा पच्चयवेकल्लेन अविपाकस्सापि कुसलाकुसलस्स किरियभावप्पसङ्गो ¶ निवत्तितो होति. परतो कुसलतो विसेसोति एत्थापि एसेव नयो.
४५५. सब्बानिपि कुसलाकुसलब्याकतानि एकूननवुति विञ्ञाणानि होन्ति नातिसङ्खेपवित्थारनयेनाति अधिप्पायो. पटिसन्धिविञ्ञाणादीनं किच्चं नाम भवन्तरपटिसन्धादिना आकारेन पवत्ति एव. तब्बिनिमुत्तञ्च चित्तस्स अञ्ञं किच्चं नत्थीति आह ‘‘चुद्दसहि आकारेहि पवत्तन्ती’’ति.
आनुभावेनाति सामत्थियेन. कतूपचितं हि कम्मं अवसेसपच्चयसमवाये विपाकं देन्तं अत्तनो आनुभावं विस्सज्जन्तं विय होति. देवमनुस्सेसूति छसु कामावचरदेवेसु चेव मनुस्सेसु च. कम्मकम्मनिमित्तगतिनिमित्तानन्ति एत्थ कम्मं नाम कतूपचितं कामावचरकुसलकम्मं, तञ्च खो विपाकदानाय लद्धोकासं. तेनाह ‘‘पच्चुपट्ठित’’न्ति. कम्मनिमित्तं कम्मायूहनक्खणे चेतनाय पच्चयभूतं देय्यधम्मादि. गतिनिमित्तं यं गतिं उपपज्जति, तप्परियापन्नं रूपायतनं. पण्डकादिभावन्ति पण्डकमूगमम्मनादिभावं. दुब्बलस्स द्विहेतुककुसलस्स विपाकभूता उपेक्खासहगताहेतुमनोविञ्ञाणधातु दुब्बल…पे… मनोविञ्ञाणधातु. नेसन्ति भावितरूपारूपावचरकुसलानं सत्तानं. कम्मनिमित्तमेवाति पथवीकसिणादिकं अत्तनो कम्मारम्मणमेव.
एवं ¶ तावेत्थाति एत्थ विञ्ञाणक्खन्धनिद्देसे एवं सङ्खेपतो सरूपदस्सनमत्तेनेव एकूनवीसतिया विपाकविञ्ञाणानं पटिसन्धिवसेन पवत्ति वेदितब्बा. भवालम्बनादिविभागेन पन यदेत्थ वत्तब्बं, तं पटिच्चसमुप्पादकथायं आगमिस्सतीति.
तं तन्ति एकूनवीसतिया पटिसन्धिविञ्ञाणेसु यं यं उप्पज्जित्वा निरुद्धं, तं तं अनन्तरं उप्पत्तिया अनुबन्धमानं. तस्स तस्सेवाति यस्स यस्स कम्मस्स विपाकभूतं पटिसन्धिविञ्ञाणं, तस्स तस्सेव. तस्मिञ्ञेवाति कम्मादिके एव. कम्मञ्चे पटिसन्धिविञ्ञाणस्स आरम्मणं, तस्मिं कम्मे, अथ कम्मनिमित्तं, गतिनिमित्तञ्च, तस्मिं कम्मनिमित्ते गतिनिमित्तेति अत्थो. तादिसमेवाति यादिसं पटिसन्धिविञ्ञाणं हेतुतो, सेससम्पयुत्तधम्मतो च तादिसमेव. सन्तानविनिवत्तकेति भवङ्गसन्तानस्स विनिवत्तनके. अञ्ञस्मिं आवज्जनसङ्खाते चित्तुप्पादे. किरियमयचित्तेनेव सुपिनदस्सनं ¶ होतीति आह ‘‘सुपिनं अपस्सतो’’ति. अपरिमाणसङ्ख्यम्पि पवत्ततियेव, तथा हिदं उपपत्तिभवस्स अङ्गभावेन पवत्तनतो ‘‘भवङ्ग’’न्ति वुच्चति. तेसञ्ञेवाति पटिसन्धिभूतानंयेव.
इन्द्रियानीति चक्खादीनि इन्द्रियानि. आरम्मणगहणक्खमानीति रूपादिआरम्मणं गहेतुं समत्थानि. मातुकुच्छिगतकाले विय हि बहिनिक्खन्तकालेपि न ताव इन्द्रियानि सकिच्चकानि होन्ति, अनुक्कमेन पन विसदभावं पत्तकाले एव सकिच्चकानि होन्ति. तेनेवाह ‘‘इध परिपक्कत्ता आयतनान’’न्ति. आपाथगतेति योग्यदेसावट्ठिते. तमेव योग्यदेसावट्ठितं रूपं पटिच्च घट्टना पच्चयं लद्धा. घट्टनाति पटिघातो, येन ब्यापारादिविसेसपच्चयन्तरसहिते चक्खुस्स विसये विकारुप्पत्तिविसदिसुप्पत्तिविसयस्स इट्ठानिट्ठभावेन अनुग्गहो, उपघातो चाति अत्थो. ततोति घट्टनानन्तरं. घट्टनानुभावेनाति घट्टनाबलेन. भवङ्गचलनन्ति भवङ्गचित्तस्स पकम्पनं, तथा द्विक्खत्तुं पवत्तिया विसदिसस्स कारणभावूपगमनन्ति अत्थो. तञ्हि चित्तसन्तानस्स पुरिमावत्थाय भिन्नावत्थाहेतुताय चलनं वियाति ‘‘चलन’’न्ति वुत्तं. विसयविसयीभावसिद्धाय धम्मताय आरम्मणस्स अभिमुखीभावेन पसादस्स ताव घट्टना होतु, अञ्ञसन्निस्सितस्स पन भवङ्गस्स चलनं कथं होतीति? तंसम्बन्धभावतो. भेरितले ठपितासु सक्खरासु एकिस्सा सक्खराय घटिताय तदञ्ञसक्खरायं ठितमक्खिका चलनं चेत्थ उदाहरणन्ति. तदेव रूपन्ति तदेव भवङ्गचलनस्स पच्चयभूतं आपाथगतं रूपायतनं. भवङ्गं विच्छिन्दमाना वियाति भवङ्गसन्तानं विच्छिन्दन्ती ¶ विय. तदारम्मणुप्पत्तिया परतो भवङ्गस्स उप्पज्जनतो विसयग्गहणं पञ्चद्वारावज्जनं वत्वा तदनन्तरं दस्सनादीसु वत्तब्बेसु तानि अवत्वा मनोद्वारावज्जनस्स गहणं उद्देसे द्विन्नं आवज्जनानं आवज्जनसामञ्ञेन गहितत्ता.
आवज्जनानन्तरन्ति पञ्चद्वारावज्जनानन्तरं. ये हदयवत्थु विय सम्पटिच्छनादिवीथिचित्तानिपि नानुजानन्ति, तेसं ‘‘सम्पटिच्छनाय चक्खुविञ्ञाणधातुया’’तिआदिना तत्थ तत्थ पाळि आगता. न हि सक्का पाळिं पटिसेधेतुं.
‘‘सचे ¶ महन्तं होती’’ति इदं जवनपरियोसानाय चित्तप्पवत्तिया वुच्चमानत्ता वुत्तं. चुद्दसचित्तक्खणायुकञ्हि आरम्मणमिध ‘‘महन्त’’न्ति अधिप्पेतं, तञ्च उप्पज्जित्वा द्वितिचित्तक्खणातीतं हुत्वा आपाथगमनवसेन वेदितब्बं.
यथाववत्थापितेति वोट्ठब्बनेन वुत्ताकारेन कतववत्थापने. आवज्जनाय, वोट्ठब्बनस्स च वुत्तत्ता ‘‘अवसेसकामावचरकिरियान’’न्ति अवसेसग्गहणं कतं. छ सत्त वाति वा-सद्देन ‘‘पञ्च वा’’ति इदम्पि वुत्तमेवाति दट्ठब्बं. सुत्तमुच्छितादिकाले हि पञ्चपि जवनानि जवन्तीति.
तानियेवाति ‘‘अट्ठन्नं वा’’तिआदिना (विसुद्धि. २.४५५) वुत्तानि एकूनतिंस कामावचरजवनानियेव. इतो अञ्ञं मनोद्वारावज्जनानन्तरं उप्पज्जनकचित्तं नाम नत्थीति दस्सनत्थं एवकारग्गहणं. ‘‘गोत्रभूतो’’ति इदं गोत्रभुट्ठानियानं परिकम्मवोदानानम्पि गहणं, न गोत्रभुनो एव. फलचित्तानीति समापत्तिवसेन पवत्तनकफलचित्तानि. यं यं लद्धपच्चयन्ति यं यं जवनं रूपावचरजवनादिवसेन गोत्रभुअनन्तरं उप्पत्तिया लद्धपच्चयं.
अतिमहन्तन्ति सोळसचित्तक्खणायुकं. तत्थ हि तदारम्मणचित्तं उप्पज्जति, न अञ्ञत्थ. विभूतन्ति सुपाकटं, तञ्च कामावचरमेव. तत्थ हि तदारम्मणस्स उप्पत्ति. कामावचरजवनावसानेति कामावचरजवनस्सेव अवसाने. न हि तं कामतण्हाहेतुककम्मनिब्बत्तं महग्गतानुत्तरजवनं अनुबन्धति अजनकत्ता, जनकासदिसत्ता च. यथा गेहतो बहि गन्तुकामो तरुणदारको जनकं, जनकसदिसं वा अनुबन्धति, न अञ्ञं, एवमिदम्पि ¶ . तत्थापि न सब्बस्मा जवना सब्बं जवनेन तदारम्मणस्स नियमेतब्बतो, आरम्मणेन च वेदनाय परिवत्तेतब्बतो. तत्थायं नियमो – परित्तकुसललोभमोहमूलसोमनस्ससहगतकिरियजवनानं अञ्ञतरानन्तरं अतिमहति विसये पञ्चन्नं सोमनस्ससहगतानं अञ्ञतरं तदारम्मणं उप्पज्जति, तथा परित्तकुसलाकुसलउपेक्खासहगतकिरियजवनानं अञ्ञतरानन्तरं उपेक्खासहगतानं छन्नं तदारम्मणानं अञ्ञतरं पवत्तति. इट्ठारम्मणादीनन्ति इट्ठइट्ठमज्झत्तअनिट्ठारम्मणानं वसेनाति सम्बन्धो. तयिदं आरम्मणेन वेदनापरिवत्तिदस्सनत्थं वुत्तं. ‘‘पुरिमकम्मवसेना’’ति इदं तदारम्मणविसेसदस्सनत्थं. न ¶ हि पटिसन्धिजनकमेव कम्मं तदारम्मणं जनेति, अथ खो अञ्ञकम्मम्पि. तं पन पटिसन्धिदायिना कम्मेन निब्बत्तेतब्बतदारम्मणतो विसदिसम्पि निब्बत्तेतीति. ‘‘जवनचित्तवसेना’’ति इदं तदारम्मणनियमदस्सनत्थं. ‘‘जवनेन तदारम्मणं नियमेतब्ब’’न्ति हि वुत्तं. आदि-सद्देन पटिसन्धिचित्तं सङ्गण्हाति. तञ्हि अत्तनो उक्कट्ठतरस्स तदारम्मणस्स पच्चयो न होति. यो यो पच्चयो लद्धो होतीति यथावुत्तेसु इट्ठारम्मणादीसु यो यो तदारम्मणस्स उप्पत्तिया पच्चयो समवेतो होति. किञ्चि अन्तरन्ति किञ्चि खणन्तरं. उदकमिवाति पटिसोतं गच्छन्तं उदकमिव.
द्विक्खत्तुं सकिं वाति वचनसिलिट्ठवसेन वुत्तं ‘‘अट्ठ वा दस वा’’तिआदीसु (अ. नि. ८.११; पारा. ११) विय. द्विक्खत्तुंयेव पन वण्णेन्ति. विपाकचित्तत्ता, आवज्जनस्स च विदूरत्ता, मूलभवङ्गादिभवङ्गसामञ्ञसब्भावतो च भवङ्गस्स आरम्मणे पवत्तनारहं समानं तस्स जवनस्स आरम्मणं आरम्मणं एतस्साति तदारम्मणन्ति वुच्चति एकस्स आरम्मणसद्दस्स लोपं कत्वा ‘‘कामावचरं, ओट्ठमुख’’न्ति च यथा. एत्थ च केचि ‘‘पट्ठाने ‘कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’ति (पट्ठा. १.१.४०६) विपाकधम्मधम्मानं एव अनन्तरं तदारम्मणं वुत्त’’न्ति किरियाजवनानन्तरं न इच्छन्ति. विप्फारवन्तं हि जवनं नावं विय नदीसोतो भवङ्गं अनुबन्धति, न पन छळङ्गुपेक्खावतो सन्तवुत्तिकिरियजवनं पण्णपुटं विय नदीसोतोति. तयिदं लब्भमानस्सापि केनचि अधिप्पायेन कत्थचि अवचनं दिस्सति, यथा तं धम्मसङ्गहे अकुसलनिद्देसे लब्भमानोपि अधिपति न वुत्तो. यञ्च पण्णपुटं निदस्सितं, तम्पि निदस्सितब्बेन न समानं. नावापण्णपुटानञ्हि नदीसोतस्स आवट्टनं, गति च विसदिसीति नावाय नदीसोतस्स अनुबन्धनं, पण्णपुटस्स अननुबन्धनञ्च युज्जति, इध पन किरियजवनेतरजवनानं भवङ्गसोतस्स ¶ आवट्टनं, गति च सदिसीति एतस्स अननुबन्धनं, इतरस्स अनुबन्धनञ्च न युज्जति. तस्मा विचारेतब्बं.
भवङ्गमेवाति अवधारणं भवपरियोसानस्स इध न अधिप्पेतत्ता. अञ्ञथा तदारम्मणावसाने चुतिपि न होतियेव. दस्सनादीनीति दस्सनसवनघायनसायनफुसनानि. इति-सद्दो आदिअत्थो, तेन सम्पटिच्छनादीनं सङ्गहो दट्ठब्बो. पटिसन्धितो भवङ्गमेव, भवङ्गतो आवज्जनमेवाति ¶ एवं पवत्तचित्तनियमवसेनेव. तम्पीति चुतिचित्तम्पि. पटिसन्धिभवङ्गचित्तानि विय एकूनवीसतिविधमेव होति अत्थतो भेदाभावतो.
भवगतिठितिनिवासेसूति तीसु भवेसु, पञ्चसु गतीसु, सत्तसु विञ्ञाणट्ठितीसु, नवसु सत्तावासेसु च. यो पनेत्थ अचित्तको, सो इध न गहेतब्बो विञ्ञाणकथाभावतो. ‘‘एत्था’’ति इदं ‘‘संसरमानानं सत्तान’’न्ति इमिना सम्बन्धितब्बं. एत्थ एतेसु वुत्तनयेन संसरमानेसु सत्तेसु यो पन अरहत्तं पापुणाति सम्मापटिपत्तिमन्वायाति अधिप्पायो. तस्स अरहतो निरुद्धमेव होति चित्तं अप्पटिसन्धिकभावतो.
इति विञ्ञाणक्खन्धे वित्थारकथामुखवण्णना.
वेदनाक्खन्धकथावण्णना
४५६. वेदेन अनुभवनाकारेन अयितं पवत्तं वेदयितं, वेदयितन्ति लक्खितब्बधम्मजातं वेदयितलक्खणं. तं पन अत्थतो वेदना एवाति आह ‘‘वेदयितलक्खणं नाम वेदनावा’’ति. अथ वा वेदयितं लक्खणं एतिस्साति कप्पनासिद्धं भेदं निस्साय अञ्ञपदत्थसमासवसेनापि वेदनाव वुच्चतीति आह ‘‘वेदयितलक्खणं नाम वेदनावा’’ति. वेदयति वेदयतीति ब्यापनिच्छावसेन वचनं वेदनाय सविसये अभिण्हप्पवत्तिदस्सनत्थं. सभावधम्मतो अञ्ञो कत्ता नत्थीति दस्सनत्थं कत्तुनिद्देसो. इतीति अनियमतो हेतुअत्थो. खोति वचनालङ्कारमत्तं. तस्माति तस्स नियमनं. इदं वुत्तं होति – यस्मा यथापच्चयं आरम्मणरसं अनुभवति, तस्मा वेदनाति वुच्चतीति.
‘‘कुसलविञ्ञाणेन ¶ सम्पयुत्ता’’ति इदं कुसलाय वेदनाय उपलक्खणं दट्ठब्बं. या काचि कुसला वेदना, सब्बा सा कुसलेन विञ्ञाणेन सम्पयुत्ताति, न पन तस्सा कुसलभावसंसिद्धिदस्सनत्थं. न हि कुसलेन विञ्ञाणेन सम्पयोगतो कुसलाय वेदनाय कुसलभावो, अथ ¶ खो योनिसोमनसिकारादिकतो. तेनाह ‘‘जातिवसेना’’ति. अकुसलादीसुपि एसेव नयो. यथा पन जातिवसेन कुसलादिविञ्ञाणसम्पयुत्तताय तिविधा, एवं याव एकूननवुतिविञ्ञाणसम्पयुत्ताति एकूननवुतिविधा वेदितब्बा. सभावभेदतोति सम्पयुत्तभूमिआरम्मणादिवसेन लब्भमानं भेदं अग्गहेत्वा केवलं सभावकतभेदतो एवाति अत्थो.
‘‘पञ्चविधा’’ति वत्वा तं पञ्चविधतं दस्सेतुं ‘‘सुख’’न्तिआदि वुत्तं. तत्थ सुखयतीति सुखं, कायं, सम्पयुत्तधम्मे च लद्धस्सादे करोतीति अत्थो. सुट्ठु वा खादति, खणति वा कायिकं आबाधन्ति सुखं. सुकरं ओकासदानं एतस्साति सुखन्ति अपरे. दुक्खयतीति दुक्खं, कायं, सम्पयुत्तधम्मे च विबाधतीति अत्थो. दुट्ठु वा खादति, खणति वा कायिकं अस्सादन्ति दुक्खं. दुक्करं ओकासदानं एतस्साति दुक्खन्ति अपरे. सोमनस्सुपेक्खानं सद्दत्थो हेट्ठा वुत्तोयेव. दोमनस्सस्स सोमनस्से वुत्तनयानुसारेन वेदितब्बं. किं पन कारणं मानसेतरसातासातवसेन सुखं, दुक्खञ्च विभजित्वा वुत्तं ‘‘सुखं सोमनस्सं दुक्खं दोमनस्स’’न्ति, उपेक्खा पन मानसी, इतरा च एकधाव वुत्ताति? भेदाभावतो. यथा हि अनुग्गहूपघातकताय सुखदुक्खानि अञ्ञथा कायस्स अनुग्गहमुपघातञ्च करोन्ति, अञ्ञथा मनसो, न एवमुपेक्खा. तस्मा भेदाभावतो एकधाव उपेक्खा वुत्ताति.
तत्थ येन सभावभेदेन वेदना पञ्चविधा, सा पवत्तिट्ठाने दस्सिते सुपाकटा होतीति पवत्तिट्ठानं ताव दस्सेतुं ‘‘तत्था’’तिआदि आरद्धं. अकुसलविपाकेनाति एत्थापि ‘‘कायविञ्ञाणेन सम्पयुत्त’’न्ति आनेत्वा सम्बन्धितब्बं. यथा अधिकरणीमत्थके कप्पासपिचुपिण्डं ठपेत्वा अयोकूटेन पहरन्तस्स पिचुपिण्डं अतिक्कमित्वा कूटं अधिकरणिं गण्हाति, निघंसो बलवा होति, एवं पटिघट्टनानिघंसस्स बलवभावतो इट्ठे, इट्ठमज्झत्ते च आरम्मणे कायविञ्ञाणं सुखसहगतं होति. अनिट्ठे, अनिट्ठमज्झत्ते च दुक्खसहगतन्ति आह ‘‘कुसल…पे… दुक्ख’’न्ति. कामावचरविपाकविञ्ञाणानि पञ्च कम्मारम्मणवसेन सोमनस्ससहगतानि होन्ति, रूपावचरविपाकानि चत्तारि कम्मवसेन, सेसानि तेरस कामावचरानि, अट्ठ रूपावचरानि, द्वत्तिंस लोकुत्तरानि, यथारहं ¶ चेतोभिसङ्खारारम्मणपादकादिवसेन ¶ सोमनस्ससहगतानि होन्तीति आह ‘‘सोमनस्सं द्वासट्ठिया विञ्ञाणेहि सम्पयुत्त’’न्ति. दोमनस्सं द्वीहि अकुसलविञ्ञाणेहि सम्पयुत्तं चेतोभिसङ्खारारम्मणादिवसेन.
अवसेसपञ्चपञ्ञासायाति यथावुत्तानि छसट्ठि विञ्ञाणानि ठपेत्वा अवसेसाय पञ्चपञ्ञासाय. तत्थ कुसलाकुसलविपाकानि इट्ठानिट्ठेसु निब्बिकप्पकानि सुखदुक्खसम्पयुत्तानि भवितुं युत्तानिपि द्विन्नं पिचुपिण्डानं विय द्विन्नं द्विन्नं उपादारूपानं घट्टनानिघंसस्स मन्दभावतो चक्खादिसन्निस्सितानि अट्ठपि विञ्ञाणानि सब्बत्थ उपेक्खासम्पयुत्तानेव होन्ति, तथा बलवपच्चयताय सुखदुक्खानं तेसञ्च तदभावतो. अपुब्बारम्मणनिस्सयप्पवत्तीनि आवज्जनसम्पटिच्छनविञ्ञाणानि, असदिसानन्तरप्पच्चयं किरियारम्भस्स आदिभूतं वोट्ठब्बनं, कायदुक्खपधानताय अकुसलफलस्स तदुपनिस्सयभूतं अकुसलविपाकपटिसन्धिआदि, इट्ठमज्झत्तारम्मणप्पवत्तीनि कामावचरकुसलविपाकविञ्ञाणानि च उपेक्खासहगतानियेव होन्ति. कम्मवसेन वा विपाकानुभवनस्स इट्ठानिट्ठारम्मणेसु अदुक्खमसुखभावो युत्तो. सति च विपाकभूताय उपेक्खाय सुखदुक्खमज्झत्तभावे कम्मारम्मणवसेन कुसलविपाकाय इट्ठभावो, अकुसलविपाकाय अनिट्ठभावो च वेदितब्बो. अवसिट्ठानि पन सत्ततिंस विञ्ञाणानि चेतोभिसङ्खारारम्मणपादकादिवसेन उपेक्खासम्पयुत्तानि होन्तीति एवं पञ्चपञ्ञासाय विञ्ञाणेहि उपेक्खाय सम्पयुत्तता वेदितब्बा.
सलक्खणं नाम धम्मानं अनञ्ञसाधारणो सभावो, अनुभवनञ्च सब्बवेदनानं साधारणलक्खणन्ति तं पटिनियतेन आरम्मणेन नियमेत्वा दस्सेन्तो आह ‘‘इट्ठफोट्ठब्बानुभवनलक्खणं सुख’’न्ति तस्स ब्यभिचाराभावतो. भुसं ब्रूहनं वड्ढनं उपब्रूहनं. तयिदं कामञ्च चेतसिकसुखेपि लब्भति, तं पन सविकप्पकं चेतोभिसङ्खारवसेनापि होति. इदन्तु निब्बिकप्पकं सभावसिद्धत्ता ततो सातिसयन्ति आह ‘‘सम्पयुत्तानं उपब्रूहनरस’’न्ति. अस्सादियतीति अस्सादो, सुखावेदना. तेनाह भगवा ‘‘यं, भिक्खवे, पञ्चुपादानक्खन्धे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं वुच्चति, भिक्खवे, पञ्चुपादानक्खन्धेसु अस्सादो’’ति ¶ (सं. नि. ३.२६). कायनिस्सितत्ता काये भवो कायिको, सो एव अस्सादो तथा पच्चुपतिट्ठतीति कायिकअस्सादपच्चुपट्ठानं. कायिन्द्रियपदट्ठानं अनञ्ञवत्थुकत्ता.
दुक्खस्स लक्खणादीनि वुत्तनयानुसारेन वेदितब्बानि.
सभावतो ¶ , परिकप्पतो वा इट्ठस्स आरम्मणस्स अनुभवनलक्खणं इट्ठारम्मणानुभवनलक्खणं. तेनाह ‘‘यथा तथा वा इट्ठाकारसम्भोगरस’’न्ति, यथाभूतेन वा अयथाभूतेन वा इट्ठाकारेन आरम्मणस्स संभुञ्जनरसं, पच्चनुभवनकिच्चन्ति अत्थो. ‘‘पस्सद्धिपदट्ठान’’न्ति इदं ‘‘पस्सद्धकायो सुखं वेदेती’’ति (सं. नि. ५.३७६; अ. नि. ११.१२) सुत्तपदं निस्साय वुत्तं, तं पन निरामिससोमनस्सवसेन वेदितब्बं.
सोमनस्से वुत्तविपरियायेन दोमनस्सस्स लक्खणादीनि वेदितब्बानि. दोमनस्सस्स कामधातुयं उप्पज्जनतो एकन्तेन हदयवत्थुपदट्ठानता ततो विसेसो.
मज्झत्तस्स, आरम्मणस्स मज्झत्तं वा वेदयितं अनुभवनं लक्खणं एतिस्साति मज्झत्तवेदयितलक्खणा. मज्झत्तानुभवनतो एव सम्पयुत्तानं नातिउपब्रूहनमिलापनरसा. ‘‘सन्तभावपच्चुपट्ठाना’’ति इदं अनवज्जाय निरामिसाय उपेक्खाय वसेन वेदितब्बं, न सब्बाय.
इति वेदनाक्खन्धे वित्थारकथामुखवण्णना.
सञ्ञाक्खन्धकथावण्णना
४५७. सञ्जाननलक्खणं नाम सञ्ञावातिआदीसु यं वत्तब्बं, तं वेदनाक्खन्धनिद्देसे वुत्तनयेनेव वेदितब्बं.
कामं वेदनायपि विप्पयुत्तं विञ्ञाणं नत्थि, तस्सा पन सभावतो भिन्नत्ता कायचि वेदनाय सम्पयुत्तम्पि कायचि विप्पयुत्तं होति. सञ्ञाय पन ईदिसं नत्थीति आह ‘‘न हि तं विञ्ञाणं…पे… सञ्ञाया’’ति.
सब्बावाति चतुभूमिकापि. अथ वा यथा वेदना भिन्नसभावत्ता भेदनलक्खणादितो वुत्ता, न एवमयं, अयं पन सब्बाव सञ्जाननलक्खणा ¶ . नीलादिभेदस्स आरम्मणस्स सञ्जाननं सञ्ञं कत्वा जाननं लक्खणं एतिस्साति सञ्जाननलक्खणा. तथा हि सा अभिञ्ञाणेन सञ्जाननतो ¶ पच्चाभिञ्ञाणरसाति वुच्चति. निमित्तेन हि पुन सञ्जाननकिच्चा पच्चाभिञ्ञाणरसा. तस्सा वड्ढकिस्स दारुम्हि अभिञ्ञाणं कत्वा तेन अभिञ्ञाणेन पच्चाभिजाननकाले पवत्ति वेदितब्बा. तेनाह ‘‘तदेवेत’’न्तिआदि. पुन सञ्जाननस्स पच्चयो पुनसञ्जाननपच्चयो, तदेव निमित्तं पुन…पे… निमित्तं, तस्स करणं, पुन…पे… करणं, पुनसञ्जाननपच्चयभूतं वा निमित्तकरणं पुन…पे… करणं, तदस्सा किच्चन्ति पुनसञ्जाननपच्चयनिमित्तकरणरसा. पुनसञ्जानननिमित्तकरणं निमित्तकारिकाय, निमित्तेन सञ्जाननन्तिया च सब्बाय सञ्ञाय समानं योजेतब्बं. अभिनिवेसकरणं ‘‘इदमेव सच्च’’न्ति (म. नि. २.१८७, २०२, २०३, ४२७; म. नि. ३.२७-२९) सञ्ञाभिनिवेसमत्तेनेव दट्ठब्बं. यथाउपट्ठितविसयपदट्ठाना अविकप्पसभावत्ता. ञाणसम्पयुत्ता पन सञ्ञा ञाणमेव अनुवत्तति, तस्मा अभिनिवेसकारिका, विपरीतग्गाहिका च न होति. एतेनेव समाधिसम्पयुत्तताय अचिरट्ठानता च न होतीति वेदितब्बा. एवं रागदिट्ठिमानादिसम्पयुत्ताय सञ्ञाय रागादिअनुवत्तिकभावोति.
इति सञ्ञाक्खन्धे वित्थारकथामुखवण्णना.
सङ्खारक्खन्धकथावण्णना
४५८. रासिकरणलक्खणन्ति सम्पिण्डनलक्खणं, ततो सङ्खारा आयूहनरसा वुच्चन्ति. चेतनापधानताय हि सङ्खारक्खन्धधम्मा एवं वुत्ता. तेनेवाह ‘‘किं पन तन्ति सङ्खारायेवा’’तिआदि. तत्थ सङ्खतमभिसङ्खरोन्तीति यथा अत्तनो फलं सङ्खतं सम्मदेव निप्फन्नं होति, एवं अभिसङ्खरोन्तीति अत्थो. विप्फारपच्चुपट्ठानाति एत्थ विप्फारो नाम विप्फारवन्तता, तस्मा सब्यापारपच्चुपट्ठानाति अत्थो.
तस्मिं तस्मिं चित्ते उप्पन्ने नियमेन उप्पज्जनतो नियता. सरूपेन आगताति एवं पिट्ठिवत्तके अकत्वा पाळिया सरूपेनेव आगता. कदाचिदेव उप्पज्जनतो न नियताति अनियता. यदिपि अनियता एकज्झं ¶ न उप्पज्जन्ति, तस्मिं पन चित्ते उप्पज्जनधम्मताय ‘‘छत्तिंसा’’ति वुत्तं. तेनाह ‘‘उप्पज्जमानापि च न एकतो उप्पज्जन्ती’’ति.
४५९. फुसतीति ¶ कत्तुनिद्देसो. यं तत्थ कारणं, तं हेट्ठा वुत्तमेव. फुसन्ति एतेनाति वा फस्सो. सम्पयुत्तधम्मा हि आरम्मणे पवत्तमाना तं फुसनलक्खणेन फस्सेन फुसन्ता विय होन्ति. आरम्मणफुसनमत्तं वा फस्सोति साधनत्तयम्पि युज्जतेव. सभावधम्मेसु कत्तुकरणसाधनवचनं तदाकारसमारोपनतो परियायकथा, भावसाधनवचनमेव निप्परियायकथाति वुत्तं ‘‘फुसनलक्खणो’’ति. अयञ्हीतिआदि यथावुत्तलक्खणादिसमत्थनं. यदि अयं धम्मो चेतसिको, स्वायं अरूपधम्मो समानो कथं फुसनलक्खणो, सङ्घट्टनरसादिको च होतीति अन्तोलीनं चोदनं हदये ठपेत्वा तस्स सोधनत्थं ‘‘अरूपधम्मोपि समानो’’तिआदि वुत्तं. तत्थ ‘‘फुसनाकारेनेव पवत्तती’’ति इमिना अरूपस्सापि तस्स धम्मस्स अयं सभावोति दस्सेति. सा च तस्स फुसनाकारप्पवत्ति अम्बिलअम्बपक्कादिं खादन्तं पस्सन्तस्स परस्स खेळुप्पत्ति, परं विबाधियमानं दिस्वा दयालुकस्स सरीरकम्पनं, रुक्खसाखग्गे दुट्ठितं पुरिसं दिस्वा भूमियं ठितस्स भीरुकपुरिसस्स जङ्घचलनं, पिसाचादिभायितब्बं दिस्वा ऊरुखम्भोति एवमादीसु परिब्यत्ता होति.
एकदेसेनाति कट्ठद्वयादि विय अत्तनो एकपस्सेन. अनल्लीयमानोपीति असंसिलियमानोपि. रूपसद्देहि सह फस्सस्स सामञ्ञं अनल्लीयमानसङ्घट्टनमेव, न विसयभावो. यथा रूपसद्दा चक्खुसोतानि अनल्लीयमाना एव ‘‘फुसित’’न्तिआदिना वुत्ता, एवं फस्सस्सापि आरम्मणफुसनसङ्घट्टनानीति. सङ्घट्टनञ्च फस्सस्स चित्तारम्मणानं सन्निपतनभावो एव. तेनाह ‘‘चित्तमारम्मणञ्च सङ्घट्टेती’’ति. किच्चट्ठेन रसेन सङ्घट्टनरसता वुत्ता, वत्थारम्मणसन्निपातेन वा सम्पज्जतीति सङ्घट्टनसम्पत्तिको फस्सो सङ्घट्टनरसो वुत्तो. यथा ‘‘द्वे पाणी वज्जेय्यु’’न्तिआदीसु (मि. प. २.३.८) पाणिस्स पाणिम्हि सङ्घट्टनं तब्बिसेसभूता रूपधम्मा, एवं चित्तस्स आरम्मणे सङ्घट्टनं तब्बिसेसभूतो एको चेतसिकधम्मो दट्ठब्बो. ‘‘तिण्णं सङ्गति फस्सो’’ति (म. नि. १.२०४; ३.४२१, ४२५, ४२६; सं. नि. २.४३-४४; ४.६०) वचनतो चक्खुरूपविञ्ञाणादीनं ¶ सङ्गतिवसेन गहेतब्बत्ता आह ‘‘तिकसन्निपातसङ्खातस्सा’’तिआदि. तस्स फस्सस्स कारणभूतो तदनुरूपो समन्नाहारो तज्जासमन्नाहारो. इन्द्रियस्स तदभिमुखभावो, आवज्जनाय च आरम्मणकरणं विसयस्स परिक्खतता अभिसङ्खतता, विञ्ञाणस्स विसयभावकरणन्ति अत्थो. यथा निच्चम्मा गावी यं यं ठानं उपगता, तत्थ तत्थ दुक्खमेव पापुणाति, एवं फस्से सति वेदना उप्पज्जतेव. वेदना च दुक्खसल्लादिसभावाति वुत्तं ‘‘वेदनाधिट्ठानभावतो पन निच्चम्मगावी विय दट्ठब्बो’’ति.
४६०. अभिसन्दहति ¶ पबन्धति पवत्तेति. चेतनाभावो ब्यापारभावो. आयूहनं चेतयनं ईरियनं. संविदहनं विचारणं. आयूहनरसाय चेतनाय पवत्तमानाय सब्बेपि सम्पयुत्तधम्मा यथासकं किच्चप्पसुता होन्तीति सा सकिच्चपरकिच्चसाधिका वुत्ता. जेट्ठसिस्सो परे सज्झायने उय्योजेन्तो सयम्पि सज्झायति. महावड्ढकिम्हि वड्ढकिकम्मं कातुमारद्धे इतरेपि करोन्तियेव. उस्साहनभावेनाति आदरकरणभावेन. सा हि सयं आदरभूता सम्पयुत्तधम्मे आदरयतीति. आयूहनवसेन उस्साहनं दट्ठब्बं, न वीरियुस्साहवसेन.
४६१. वीरभावोति येन वीरो नाम होति, सो धम्मोति अत्थो. विधिना ईरेतब्बं पवत्तेतब्बन्ति वा वीरियं, उस्साहो, तंतंकिच्चसमारम्भो, परक्कमो वा. उपत्थम्भनं सम्पयुत्तधम्मानं कोसज्जपक्खे पतितुं अदत्वा धारणं अनुबलप्पदानं, सम्पग्गण्हनं वा. संसीदनपटिपक्खो धम्मो असंसीदनं, न संसीदनाभावमत्तन्ति असंसीदनभावेन पच्चुपतिट्ठतीति वुत्तं ‘‘असंसीदनभावपच्चुपट्ठान’’न्ति. संवेगपदट्ठानन्ति अट्ठसंवेगपुब्बिकाय (अ. नि. अट्ठ. १.१.४१८) कुसलकिरियाय वीरियारम्भवत्थुपदट्ठानं. ‘‘मग्गो गन्तब्बो होति, मग्गो गतो, कम्मं कातब्बं, कम्मं कतं, अप्पमत्तको आबाधो उप्पन्नो, गिलाना वुट्ठितो होति, अचिरवुट्ठितो गेलञ्ञा, गामं वा निगमं वा पिण्डाय विचरन्तो न लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, लभति…पे… पारिपूरि’’न्ति एवं वुत्तानि एतानि अनुरूपपच्चवेक्खणासहितानि अट्ठ वीरियारम्भवत्थूनि, तंमूलकानि वा पच्चवेक्खणानि.
४६२. अत्तना ¶ अनुपालेतब्बानं सहजातधम्मानं अनुपालनं जीवितस्स ब्यापारो, तञ्च नेसं जीवनन्ति तं तस्स कारणभावं पुरक्खत्वा वुत्तं ‘‘जीवन्ति तेना’’ति. तम्पि चस्स अत्थतो जीवनमेवाति आह ‘‘जीवनमत्तमेव वा त’’न्ति.
४६३. आधियतीति ठपेति. अविसारो अत्तनो एव अविसरणसभावो. अविक्खेपो सम्पयुत्तानं धम्मानं अविक्खित्तता. येन सम्पयुत्ता अविक्खित्ता होन्ति, सो धम्मो अविक्खेपोति. अवूपसमलक्खणस्स विक्खेपस्स पटिपक्खताय चित्तस्स उपसमनाकारेन पच्चुपतिट्ठतीति उपसमपच्चुपट्ठानो. विसेसतोति येभुय्येन. सुखविरहितोपि हि अत्थि समाधीति. दीपच्चिनिदस्सनेन सन्तानठितिभावं समाधिस्स दस्सेति.
४६४. सद्दहन्ति ¶ एतायाति सद्दहनकिरियाय पवत्तमानानं धम्मानं तत्थ आधिपच्चभावेन सद्धाय पच्चयतं दस्सेति. तस्सा हि धम्मानं तथापच्चयभावे सति पुग्गलो सद्दहतीति वोहारो होति. सद्दहनं सद्धेय्यवत्थुनो पत्तियायनं, तं लक्खणं एतिस्साति सद्दहनलक्खणा. ओकप्पनलक्खणाति अनुपविसित्वा एवमेतन्ति कप्पनलक्खणा. कालुस्सियमलं विधमेत्वा सम्पयुत्तानं, पुग्गलस्सेव वा पसादनं अनाविलभावकरणं रसो एतिस्साति पसादनरसा. पक्खन्दनं अधिमुच्चनवसेन आरम्मणस्स अनुपविसनं. अकालुसभावो अकालुस्सियं, अनाविलभावोति अत्थो. पसादनीयट्ठानेसु पसादविपरीतं अकुसलं अस्सद्धियं, मिच्छाधिमुत्ति च, तप्पच्चनीकोव पसादभूतो वत्थुगतो निच्छयो अधिमुत्ति, न येवापनकाधिमोक्खो. रतनत्तयं, कम्मं, कम्मफलञ्च सद्धेय्यवत्थु. सप्पुरिससंसेवनसद्धम्मसवनयोनिसोमनसिकारधम्मानुधम्मप्पटिपत्तियो सोतापत्तियङ्गानि. कुसलधम्मानं आदाने हत्थं विय, सब्बसम्पत्तिसम्पदाने वित्तं विय, अमतकसिफलफलने बीजं विय दट्ठब्बा.
४६५. सरन्ति तायाति सरणकिरियाय पवत्तमानानं धम्मानं तत्थ आधिपच्चभावेन सतिया पच्चयतं दस्सेति. तस्सा हि धम्मानं तथापच्चयभावे सति तंसमङ्गिपुग्गलो सरतीति वोहारो होति. उदके अलाबु विय पिलवित्वा गन्तुं अदत्वा पासाणस्स विय निच्चलस्स ¶ आरम्मणस्स ठपनं सरणं असम्मुट्ठताकरणं अपिलापनं. सम्मोसपच्चनीकं किच्चं असम्मोसो, न सम्मोसाभावमत्तं. ‘‘सतारक्खेन चेतसा’’ति (अ. नि. १०.२०) वचनतो आरक्खपच्चुपट्ठाना. अञ्ञतो आगन्त्वा चित्तविसये अभिमुखो भवति एतायाति विसयाभिमुखभावो, सति. सतिया वत्थुभूता कायादयोव कायादिसतिपट्ठानानि, सति एव वा पुरिमा पच्छिमाय पदट्ठानं.
४६६. कायदुच्चरितादीहीति हेतुम्हि करणवचनं. हिरियतीति लज्जाकारेन जिगुच्छति. तेहियेवाति कायदुच्चरितादीहियेव. ओत्तप्पतीति उब्बिज्जति. हिरी पापधम्मे गूथं विय पस्सन्ती जिगुच्छतीति आह ‘‘पापतो जिगुच्छनलक्खणा हिरी’’ति. ओत्तप्पं ते उण्हं विय पस्सन्तं ततो उत्तसतीति वुत्तं ‘‘उत्तासलक्खणं ओत्तप्प’’न्ति. वुत्तप्पकारेनाति लज्जाकारेन, उत्तासाकारेन च. अत्तगारवपदट्ठाना हिरी अज्झत्तसमुट्ठानताय, अत्ताधिपतिताय च. परगारवपदट्ठानं ओत्तप्पं बहिद्धासमुट्ठानताय, लोकाधिपतिताय च. तमेवत्थं पाकटतरं कातुं ‘‘अत्तानं ¶ ही’’तिआदि वुत्तं. अज्झत्तसमुट्ठानादिता च हिरिओत्तप्पानं तत्थ तत्थ पाकटभावेन वुत्ता, न पनेतेसं कदाचि अञ्ञमञ्ञविप्पयोगा. न हि लज्जनं निब्भयं, पापभयं वा अलज्जनं अत्थीति. लोकपालकाति एत्थ ‘‘द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ती’’ति (अ. नि. २.९; इतिवु. ४२) सुत्तपदं अत्ताधिपति, लोकाधिपतिभावे च ‘‘सो अत्तानंयेव अधिपतिं करित्वा, सो लोकंयेव अधिपतिं करित्वा’’ति (अ. नि. ३.४०) च सुत्तपदानि आहरित्वा वत्तब्बानि.
४६७. यस्मा लोभपटिपक्खो अलोभोति ये धम्मा तेन सम्पयुत्ता, तंसमङ्गिनो वा सत्ता तेन न लुब्भन्ति, सयं कदाचिपि न लुब्भतेव, अत्थतो वा अलुब्भनाकारो एव च होति, तस्मा वुत्तं ‘‘न लुब्भन्ती’’तिआदि. एसेव नयोति ‘‘न दुस्सन्ति तेना’’तिआदिना कारकत्तययोजनं अतिदिसति. अगेधो अगिज्झनं अनभिकङ्खनं. अलग्गभावो अनासत्तता. अपरिग्गहो कस्सचि वत्थुनो ममत्तवसेन असङ्गहो. अनल्लीनो भावो अधिप्पायो एतस्साति अनल्लीनभावो. एवञ्हि उपमाय समेति.
४६८. चण्डिकस्स ¶ भावो चण्डिक्कं, कोपो. तप्पटिपक्खो अचण्डिक्कं, अब्यापादो. अविरोधो अविग्गहो. अनुकूलमित्तो अनुवत्तको. विनयरसोति विनयनरसो. सोम्मभावो मेज्जनवसेन हिलादनीयता.
४६९. धम्मानं यो यो सभावो यथासभावो, तस्स तस्स पटिविज्झनं यथासभावपटिवेधो. अक्खलितं अविरज्झित्वा पटिवेधो अक्खलितपटिवेधो. विसयस्स ओभासनं तप्पटिच्छादकसम्मोहन्धकारविधमनं विसयोभासनं. कत्थचिपि विसये असम्मुय्हनाकारेनेव पच्चुपतिट्ठति, सम्मोहपटिपक्खताय वा तदभावं पच्चुपट्ठपेतीति असम्मोहपच्चुपट्ठानो. सब्बकुसलानं मूलभूताति सब्बेसं चतुभूमककुसलधम्मानं सुप्पतिट्ठितभावसाधनेन पतिट्ठाभूता, न तेसं कुसलभावसाधनेन. यदि हि तेसं कुसलभावो कुसलमूलपटिबद्धो सिया, एवं सति तंसमुट्ठानरूपेसु हेतुपच्चयता न सिया. न हि ते तेसं कुसलादिभावं साधेन्ति, न च पच्चया न होन्ति. वुत्तञ्हेतं ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१). यथा च कुसलभावो, एवं अब्याकतभावोपि अब्याकतमूलप्पटिबद्धो सिया. तथा सति अहेतुकचित्तानं ¶ अब्याकतभावो एव न सिया, अकुसलेसु च यत्थ एकंयेव मूलं, तस्स अकुसलभावो न सिया, उभयम्पि होतियेव. तस्मा न मूलप्पटिबद्धो कुसलादिभावो, अथ खो योनिसोमनसिकारादिपटिबद्धो. तेसं पन सुप्पतिट्ठितभावसाधनानि मूलानीति गहेतब्बं.
४७०. पस्सम्भनं दरथवूपसमो. कायसद्दो समूहवाची, सो च खो वेदनादिक्खन्धत्तयवसेनाति आह ‘‘कायोति चेत्थ वेदनादयो तयो खन्धा’’ति. तेनेवाह ‘‘तत्थ कतमा तस्मिं समये कायपस्सद्धि होति? या तस्मिं समये वेदनाक्खन्धस्सा’’तिआदि (ध. स. ४०). दरथो सारम्भो, दोमनस्सपच्चयानं उद्धच्चाधिकानं किलेसानं, तथापवत्तानं वा चतुन्नं खन्धानं एतं अधिवचनं. दरथनिम्मद्दनेन परिळाहपरिप्फन्दविरहितो सीतिभावो अपरिप्फन्दसीतिभावो. उद्धच्चप्पधाना किलेसा ¶ उद्धच्चादिकिलेसा, उद्धच्चं वा आदिं कत्वा सब्बकिलेसे सङ्गण्हाति. सेसेसुपि एसेव नयो.
गरुभावो दन्धता, थिनमिद्धाधिकानं, तथापवत्तानं वा चतुन्नं खन्धानं एतं अधिवचनं. दन्धताय पटिपक्खो अदन्धता, न दन्धताय अभावमत्तं.
थद्धभावो थम्भो, दिट्ठिमानाधिकानं, तप्पधानानं वा चतुन्नं खन्धानमेतं नामं. थद्धभावनिम्मद्दनतो एव कत्थचि आरम्मणे अप्पटिहताकारेन पच्चुपतिट्ठन्ति, सम्पयुत्तानं वा तत्थ अप्पटिघातं पच्चुपट्ठापेन्तीति अप्पटिघातपच्चुपट्ठाना.
कम्मनि साधु कम्मञ्ञं, न कम्मञ्ञं अकम्मञ्ञं, तस्स भावो अकम्मञ्ञभावो, दानसीलादिपुञ्ञकिरियायं अयोग्यता. अत्थतो कामच्छन्दादिसंकिलेसधम्मा, तप्पधाना वा चत्तारो अकुसलक्खन्धा. कम्मञ्ञभावेनेव सम्पन्नाकारेन आरम्मणस्स गहणं आरम्मणकरणसम्पत्ति. वुत्तावसेसा कामच्छन्दादयो, तदेकट्ठा च संकिलेसधम्मा अवसेसनीवरणादयो. विनिबन्धनिम्मद्दनेन सुखप्पवत्तिहेतुताय पसादनीयवत्थूसु पसादावहा. सुवण्णविसुद्धि वियाति यथा सुवण्णविसुद्धि अपगतकाळका अलङ्कारविकतिविनियोगक्खमा, एवमयम्पि संकिलेसविगमेन हितकिरियाविनियोगक्खमा.
कायचित्तानं गेलञ्ञं, अस्सद्धियादि, तदेकट्ठा च पापधम्मा. गेलञ्ञपटिपक्खो अगेलञ्ञं ¶ , तब्भावो लक्खणं एतासन्ति अगेलञ्ञभावलक्खणा. यथावुत्तगेलञ्ञनिम्मद्दनेनेव नत्थि एतासं आदीनवो दोसो, न वा एता आदीनं कपणं वन्ति पवत्तन्तीति निरादीनवा, तेनाकारेन पच्चुपतिट्ठन्ति, तं वा सम्पयुत्तेसु पच्चुपट्ठपेन्तीति निरादीनवपच्चुपट्ठाना.
कायसम्बन्धी, चित्तसम्बन्धी च उजुभावोति लक्खितब्बताय कायचित्तअज्जवलक्खणा. कायचित्तानं नङ्गलसीसचन्दकोटिगोमुत्तवङ्कतासङ्खातानं कुटिलभावानं निम्मद्दनतो कायचित्तकुटिलभावनिम्मद्दनरसा. ततो एव सब्बथापि अजिम्हभावेन पच्चुपतिट्ठन्ति, सम्पयुत्तानं वा अजिम्हतं पच्चुपट्ठपेन्तीति अजिम्हतापच्चुपट्ठाना. ‘‘सन्तदोसपटिच्छादनलक्खणा माया, असन्तगुणसम्भावनलक्खणं साठेय्य’’न्ति एवं वुत्ता तदाकारप्पवत्ता ¶ अकुसला खन्धा, तदेकट्ठा च संकिलेसधम्मा मायासाठेय्यादिका. एत्थ च चित्तपस्सद्धिआदीहि चित्तमेव पस्सद्धं, लहु, मुदु, कम्मञ्ञं, पगुणं, उजु च होति. कायपस्सद्धिआदीहि पन रूपकायोपि. तेनेवेत्थ भगवता धम्मानं दुविधता वुत्ता, न सब्बत्थ.
४७१. छन्दनं छन्दो, आरम्मणेन अत्थिकता. ‘‘छन्दो कामो’’तिआदीसु (विभ. ५६४) पन तण्हापि वुच्चति, ‘‘छन्दं जनेति वायमती’’तिआदीसु (विभ. ४३२) वीरियम्पीति ततो निवत्तनत्थं ‘‘कत्तुकामतायेतं अधिवचन’’न्ति वुत्तं. कत्तुकामता वुच्चति करणिच्छा. चेतसिकस्स च धम्मस्स सारम्मणत्ता करणिच्छा नाम आलम्बनस्स आलम्बितुकामतामुखेनेव होतीति आरम्मणकरणिच्छालक्खणो छन्दो कत्तुकामतालक्खणो वुत्तो. तेनेवाह ‘‘आरम्मणपरियेसनरसो, आरम्मणेन अत्थिकतापच्चुपट्ठानो’’ति च. यदग्गेन पनायं अत्तनो आरम्मणपरियेसनरसो, तदग्गेन सम्पयुत्तानम्पि होतियेव एकारम्मणताय तेन तेसं. तेनेवाह ‘‘आरम्मणग्गहणे चायं चेतसो हत्थप्पसारणं विय दट्ठब्बो’’ति. स्वायं कुसलेसु उप्पन्नो कुसलच्छन्दोति वुच्चति योनिसोमनसिकारसमुट्ठानत्ता.
४७२. अधिमुच्चनं आरम्मणे सन्निट्ठानवसेन वेदितब्बं, न पसादनवसेन. यथा तथा वा हि आरम्मणे निच्छयनं अधिमुच्चनं अनधिमुच्चन्तस्स पाणातिपातादीसु, दानादीसु वा पवत्तिया अभावा, सद्धा पन पसादनीयेसु पसादाधिमोक्खाति अयमेतेसं विसेसो. वोट्ठब्बनं पन यथा सन्तीरिते अत्थे निच्छयनाकारेन पवत्तित्वा परतो त्तमानानं तथा पवत्तिया पच्चयो होति. यदि एवं, विचिकिच्छासम्पयुत्तेसु कथन्ति? तेसम्पि एकंसेनेव संसप्पनाकारस्स ¶ पच्चयताय दट्ठब्बं. दारकस्स विय इतो चितो च संसप्पनस्स ‘‘करिस्सामि न करिस्सामी’’ति अनिच्छयस्स पटिपक्खकिरिया असंसप्पनं, येसु चित्तुप्पादेसु अयं सन्निट्ठानलक्खणो अधिमोक्खो, तेसं आरम्मणधम्मो एव सन्निट्ठेय्यधम्मो.
४७३. किरिया ¶ कारोति कारसद्दस्स भावसाधनतमाह. मनम्हि कारोति मनसि आरम्मणस्स करणं. येन हि मनो आरम्मणे करीयति आरम्मणेनस्स संयोजनतो, ततो एव तेन आरम्मणम्पि मनसि करीयतीति. पुरिममनतोति भवङ्गमनतो. विसदिसमनन्ति वीथिजवनं मनं करोतीति मनसिकारसामञ्ञेन वीथिजवनपटिपादके दस्सेति.
सम्पयुत्तधम्मे आरम्मणाभिमुखं सारेन्तो विय होतीति मनसिकारो सारणलक्खणो वुत्तो. सतिया असम्मुस्सनवसेन विसयाभिमुखभावपच्चुपट्ठानता, मनसिकारस्स पन संयोजनवसेन आरम्मणाभिमुखभावपच्चुपट्ठानताति अयमेतेसं विसेसो. आरम्मणपटिपादकस्स सङ्खारक्खन्धपरियापन्नतावचनं इतरमनसिकारानं तदञ्ञक्खन्धपरियापन्नतामत्तं जोतेतीति तथाजोतितं तं विञ्ञाणक्खन्धे ओतारेत्वा दस्सेतुं ‘‘वीथिपटिपादको’’तिआदि वुत्तं.
४७४. तेसु धम्मेसूति येसु धम्मेसु सयं उप्पन्ना, तेसु अत्तना सम्पयुत्तेसु चित्तचेतसिकधम्मेसु. अनारम्मणत्तेपि हि तेसु समप्पवत्तेसु उदासिनभावतो ‘‘तत्रमज्झत्तता’’ति वुच्चति. समवाहितलक्खणाति समं अविसमं यथासककिच्चेसु पवत्तनलक्खणा. उदासिनभावेन पवत्तमानापि हेसा सम्पयुत्तधम्मे यथासककिच्चेसु पवत्तेति, यथा राजा तुण्ही निसिन्नोपि अत्थकरणे धम्मट्ठे यथासककिच्चेसु अप्पमत्ते पवत्तेति. अलीनानुद्धतपवत्तिपच्चयता ऊनाधिकतानिवारणरसा, किच्चवसेन चेतं वुत्तं. यदि एवं, सहजाताधिपतिनो कथन्ति? तम्पि तस्सा किच्चमेव. यं सहजातधम्मानं अधिपतिभावोति, तस्सापि तथापवत्तनमेवाति नायं दोसो. ‘‘इदं निहीनकिच्चं होतु, इदं अतिरेकतरकिच्च’’न्ति एवं पक्खपातवसेन विय पवत्ति पक्खपातो, तं उपच्छिन्दन्ती विय होतीति अधिप्पायो.
‘‘अनियतेसु इच्छन्ती’’ति इमिना चेतसिकन्तरभावेन इच्छन्तीति दस्सेति. अदोसोयेव मेत्ता. तथा ¶ हि सोयेव ‘‘मेत्ता मेत्तायना’’तिआदिना (ध. स. १०६२) निद्दिट्ठो. उपेक्खाति यं उपेक्खं मेत्ताय सद्धिं परिकप्पेन्ति, सा तत्रमज्झत्तुपेक्खायेव.
४७५. कायदुच्चरितादिवत्थूनन्ति ¶ परपाणपरधनपरइत्थिआदीनं. अमद्दनं मद्दनपटिपक्खभावो. कायदुच्चरितादिवत्थुतो सङ्कोचनकिरियापदेसेन कायदुच्चरितादितो एव सङ्कोचनकिरिया वुत्ताति दट्ठब्बं. न हि विरतियो दुच्चरितवत्थुनो अकिरियपच्चुपट्ठाना युज्जन्ति, अथ खो दुच्चरितस्स, विरतीनञ्च सोरच्चवसेन सङ्कोचनं, अकिरियानञ्च हिरोत्तप्पानं जिगुच्छनादिवसेनाति अयमेतेसं विसेसो.
४७६. सङ्खाराति सङ्खारक्खन्धधम्मे सन्धायाह. ते हि इधाधिप्पेता, अञ्ञथा अट्ठतिंसाति वत्तब्बं सिया. यथा चित्तं, एवं तंसम्पयुत्तधम्मापि दुतिये ससङ्खारा एवाति आह ‘‘ससङ्खारभावमत्तमेव हेत्थ विसेसो’’ति. अवसेसा पठमे वुत्तधम्मा.
अवसेसा पञ्चमेन सम्पयोगं गच्छन्तीति एत्थ कथं करुणामुदिताउपेक्खासहगते सम्भवन्तीति? पुब्बभागभावतो. अप्पनाप्पत्ता एव हि करुणामुदिता उपेक्खासहगता न होन्ति, ततो अञ्ञत्थ पन उपेक्खासहगतापि होन्तीति आचरिया.
सुविसुद्धस्स कायकम्मादिकस्स चित्तसमाधानवसेन रूपारूपावचरकुसलप्पवत्ति, न कायकम्मादीनं सोधनवसेन, नापि दुच्चरितदुराजीवानं समुच्छिन्दनपटिप्पस्सम्भनवसेनाति महग्गतचित्तुप्पादेसु विरतीनं असम्भवोयेवाति आह ‘‘ठपेत्वा विरतित्तय’’न्ति. ततोति रूपावचरपठमे वुत्तचेतसिकतो. तेयेवाति रूपावचरपञ्चमे वुत्तचेतसिका एव. यदि एव रूपावचरतो को विसेसोति आह ‘‘अरूपावचरभावोयेव हि एत्थ विसेसो’’ति.
पठमज्झानिकेति पठमज्झानवति. मग्गविञ्ञाणेति चतुब्बिधेपि मग्गविञ्ञाणे वुत्तनयेनेव वेदितब्बाति सम्बन्धो. दुतियज्झानिकादिभेदे मग्गविञ्ञाणेति एत्थ आदि-सद्देन ततियचतुत्थपञ्चमज्झानिकानि सङ्गण्हाति. ‘‘वुत्तनयेना’’ति वुत्तं किं अविसेसेनाति चोदनायने तं दस्सेन्तो ‘‘करुणामुदितान’’न्तिआदिमाह. तत्थ मग्गविञ्ञाणानं निब्बानारम्मणत्ता, करुणामुदितानञ्च सत्तारम्मणत्ता न तासं तत्थ सम्भवो. मग्गधम्मेसु च पादकादिनियमेन ¶ कदाचि सम्मासङ्कप्पविरहो सिया ¶ , न पन विरतिविरहो कायदुच्चरितादीनं समुच्छिन्दनवसेनेव अरियमग्गस्स पवत्तनतोति नियतविरतिता.
४७८. न हिरियति न लज्जतीति अहिरिको, पुग्गलो, चित्तं, तंसम्पयुत्तधम्मसमुदायो वा. ‘‘अहिरिक्क’’न्ति वत्तब्बे एकस्स ककारस्स लोपं कत्वा ‘‘अहिरिक’’न्ति वुत्तं. ‘‘न ओत्तप्प’’न्ति ओत्तप्पस्स पटिपक्खभूतं धम्ममाह. अजिगुच्छनं अहीळनं. अलज्जा अविरिळा. तेहेवाति कायदुच्चरितादीहि एव. असारज्जं निब्भयता. अनुत्तासो असम्भमो. वुत्तपटिपक्खवसेनाति अलज्जनाकारेन पापानं करणरसं अहिरिकं, अनुत्तासाकारेन अनोत्तप्पं, वुत्तप्पकारेनेव पापतो असङ्कोचनपच्चुपट्ठानानि अत्तनि, परेसु च अगारवपदट्ठानानि. गामसूकरस्स विय असुचितो किलेसासुचितो अजिगुच्छनं अहिरिकेन होति, सलभस्स विय अग्गितो पापतो अनुत्तासो अनोत्तप्पेन होतीति एवं वुत्तप्पटिपक्खवसेन वित्थारो वेदितब्बो.
४७९. लुब्भन्ति तेनातिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तनयानुसारेन वेदितब्बं. लुब्भन्तीति अभिगिज्झन्ति. मुय्हन्तीति न बुज्झन्ति. आरम्मणग्गहणं ‘‘मम इद’’न्ति तण्हाभिनिवेसवसेन अभिनिविस्स आरम्मणस्स अविस्सज्जनं, न आरम्मणकरणमत्तं. अभिसङ्गो अभिमुखभावेन आसत्ति. अपरिच्चागो अविजहनं, दुम्मोचनीयता वा. अस्साददस्सनं अस्साददिट्ठि. ‘‘अस्सादानुपस्सिनो च तण्हा पवड्ढती’’ति (सं. नि. २.५२, ५४, ५७) हि वुत्तं.
४८०. धम्मसभावस्स याथावतो अदस्सनं चित्तस्स अन्धभावो. अञ्ञाणं ञाणपटिपक्खो. सम्पटिविज्झितुं असमत्थता असम्पटिवेधो. यथा ञाणं आरम्मणसभावं पटिविज्झितुं न लब्भति, मोहस्स तथा पवत्ति आरम्मणसभावच्छादनं. असम्मापटिपत्तिं पच्चुपट्ठपेति, सम्मापटिपत्तिया पटिपक्खभावेन गय्हतीति वा असम्मापटिपत्तिपच्चुपट्ठानो. यस्स उप्पज्जति, तस्स अन्धकरणं अन्धकारो, तथा पच्चुपतिट्ठतीति अन्धकारपच्चुपट्ठानो.
४८१. मिच्छाति धम्मसभावस्स विपरीतं, निच्चादितोति अत्थो. अयोनिसो अभिनिवेसो अनुपायाभिनिवेसो उप्पथाभिनिवेसो. धम्मसभावं ¶ अतिक्कमित्वा परतो आमसनं ¶ परामासो. विपरीतग्गाहवसेन ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति (म. नि. २.१८७, २०२, २०३; ३.२७-२९) अभिनिविसनं मिच्छाभिनिवेसो.
४८२. यस्स धम्मस्स वसेन उद्धतं होति चित्तं, तंसम्पयुत्तधम्मा वा, सो धम्मो उद्धच्चं. अवूपसमोति असन्निसिन्नअप्पसन्नभावमाह. अनवट्ठानरसन्ति चलनकिच्चं. भन्तत्तन्ति परिब्भमनाकारं. चेतसो अवूपसमेति निप्फादेतब्बे पयोजने भुम्मं, अवूपसमपच्चयभूतं आरम्मणं वा ‘‘अवूपसमो’’ति वुत्तं. अकुसलधम्मानं एकन्तनिहीनताय ‘‘अकुसलभावेन च लामकत्त’’न्ति वुत्तं.
४८३. थिनमिद्धमेत्थ अनियतं, न मानादीति थिनमिद्धस्स अनियतता च एत्थ दुतियचित्ते पठमाकुसलतो विसेसो.
अनुस्साहनावसीदनभावेन संहतभावो थिनं, तेन योगतो चित्तं थिनं, तस्स भावोति थिनता. असमत्थताविघातवसेन अकम्मञ्ञता मिद्धं. यस्मा ततो एव तेन सम्पयुत्तधम्मा मेधिता विहतसामत्थिया होन्ति, तस्मा ‘‘मिद्धनता मिद्ध’’न्ति वुत्तं. अनुस्साहलक्खणन्ति उस्साहपटिपक्खलक्खणं. वीरियस्स अवनोदनं खिपनं वीरियावनोदनं. सम्पयुत्तधम्मानं संसीदनाकारेन पच्चुपतिट्ठति, तेसं वा संसीदनं पच्चुपट्ठपेतीति संसीदनपच्चुपट्ठानं. अकम्मञ्ञतालक्खणन्ति एत्थ कामं थिनम्पि अकम्मञ्ञसभावमेव, तं पन चित्तस्स, मिद्धं वेदनादिक्खन्धत्तयस्साति अयमेत्थ विसेसो. तथा हि पाळियं ‘‘तत्थ कतमं थिनं? या चित्तस्स अकल्लता अकम्मञ्ञता. तत्थ कतमं मिद्धं? या कायस्स अकल्लता अकम्मञ्ञता’’ति (ध. स. ११६२-११६३) च आदिना इमेसं निद्देसो पवत्तो. ओनहनं विञ्ञाणद्वारानं पिदहनं. लीनता लीनाकारो आरम्मणग्गहणे सङ्कोचो. यस्मा थिनेन चित्तस्सेव संहननं होति, मिद्धेन पन वेदनादिक्खन्धत्तयस्स विय रूपकायस्सापि, तस्मा तं पचलायिकानिद्दं पच्चुपट्ठपेतीति पचलायिकानिद्दापच्चुपट्ठानं वुत्तं. अरति पन्तसेनासनेसु, अधिकुसलधम्मेसु च अरोचना. विजम्भिका विजम्भनसङ्खातस्स कायदुट्ठुल्लस्स कारणभूता संकिलेसप्पवत्ति. अरतिविजम्भिकादीसूति ¶ च आदि-सद्देन तन्दिआदीनं गहणं. निप्फादेतब्बे पयोजने चेतं भुम्मवचनं.
अवसेसा ¶ सोळस. मानो पनेत्थ अनियतो होति, तेन सद्धिं सत्तरसेव होन्ति. पट्ठाने हि ‘‘संयोजनं धम्मं पटिच्च संयोजनो धम्मो उप्पज्जति हेतुपच्चया’’ति एत्थ चतुक्खत्तुं कामरागेन, तिक्खत्तुं पटिघेन च मानो विचिकिच्छा भवरागोति तयोपेते सकदागामिनो संयोजनानं संयोजनेहि दसविधा योजनाति दस्सिताय दसविधाय योजनाय ‘‘कामरागसंयोजनं पटिच्च मानसंयोजनं अविज्जासंयोजन’’न्ति (पट्ठा. ३.४.१) वत्वा ‘‘कामरागसंयोजनं पटिच्च अविज्जासंयोजन’’न्ति (पट्ठा. ३.४.१) तथा ‘‘मानसंयोजनं पटिच्च भवरागसंयोजनं अविज्जासंयोजन’’न्ति (पट्ठा ३.४.१) वत्वा ‘‘भवरागसंयोजनं पटिच्च अविज्जासंयोजन’’न्ति (पट्ठा. ३.४.१) च एवमागताहि योजनाहि मानस्स अनियतभावो पकासितो. यदि हि मानो नियतो सिया, कामरागस्स मानरहिता पवत्ति न सिया, तथा भवरागस्स. एवं सति पट्ठाने चतुक्खत्तुं कामरागेन योजना न सिया, तिक्खत्तुंयेव सिया. भवरागमूलिका च न सिया. एवञ्च संयोजनानं संयोजनेहि अट्ठविधेन योजना सिया, न दसविधेन. दसविधाव च दस्सिताति. सेय्यादिवसेन उच्चतो नमनं उन्नति. उन्नमनवसेनेव संपग्गहरसो. न वीरियं विय तंतंकिच्चसाधने अब्भुस्सहनवसेन. ओमानस्सापि अत्तानं अवं कत्वा गहणम्पि सम्पग्गहणवसेनेवाति दट्ठब्बं. केतु वुच्चति अच्चुग्गतधजो, इध पन केतु वियाति केतु, उळारतमादिभावो. तं केतुभावसङ्खातं केतुं कामेतीति केतुकम्यं, चित्तं. यस्स धम्मस्स वसेन केतुकम्यं, सा केतुकम्यता. ‘‘अह’’न्ति पवत्तनतो मानस्स दिट्ठिसदिसी पवत्तीति सो दिट्ठिया सद्धिं एकचित्तुप्पादे न पवत्तति, अत्तसिनेहसन्निस्सयो चाति आह ‘‘दिट्ठिविप्पयुत्तलोभपदट्ठानो’’ति.
एत्थापि चाति च-सद्देन थिनमिद्धं आकड्ढति.
४८५. दुस्सन्तीति ब्यापज्जन्ति. चण्डिक्कं कुज्झनं. अत्तनो पवत्तिआकारवसेन, विरूपसंसप्पनकअनिट्ठरूपसमुट्ठापनवसेन च विसप्पनरसो. कायस्स ¶ विज्झत्तभावापादनतो अत्तनो निस्सयदहनरसो. दुस्सनं अत्तनो, परस्स च उपभोगफलकालेसु अनिट्ठत्ता विससंसट्ठपूतिमुत्तं विय दट्ठब्बोति सब्बेन सब्बं अग्गहेतब्बतं दस्सेति.
४८६. यं परसम्पत्तीसु इस्साकरणं, सा इस्साति दस्सेन्तो आह ‘‘इस्सायना इस्सा’’ति ¶ . उसूयनं असहनं. तत्थेवाति परसम्पत्तीसु एव. अभिरतिपटिपक्खभूतं इस्साय किच्चं, न अभिरतिया अभावमत्तन्ति आह ‘‘अनभिरतिरसा’’ति.
४८७. मच्छरयोगेन ‘‘मच्छरी’’ति पवत्तमानं मच्छरिसद्दं गहेत्वा आह ‘‘मच्छरभावो मच्छरिय’’न्ति. निरुत्तिनयेन पन मा इदं अच्छरियं अञ्ञेसं होतु, मय्हमेव होतूति मच्छरियन्ति पोराणा. तं मच्छरियं वुच्चमानानि लक्खणादीनि परियादाय तिट्ठति. सङ्कोचनपच्चुपट्ठानन्ति अत्तसम्पत्तीनं परेहि असाधारणभावकरणेन सङ्कोचनपच्चुपट्ठानं. कटुकाकारगति कटुकञ्चुकता. अत्तसम्पत्ति आवासादि.
४८८. कुकतन्ति एत्थ अकतम्पि कुकतमेव. एवञ्हि वत्तारो होन्ति ‘‘यं मया न कतं, तं कुकत’’न्ति. तथा हि वक्खति ‘‘कताकतानुसोचनरस’’न्ति. एवं कताकतं दुच्चरितं, सुचरितञ्च कुकतं, तं आरब्भ विप्पटिसारवसेन पवत्तं पन चित्तं तंसहचरितताय इध ‘‘कुकत’’न्ति गहेत्वा ‘‘तस्स भावो कुक्कुच्च’’न्ति वुत्तन्ति दट्ठब्बं. पच्छा अनुतापनं विबाधनं पच्छानुतापो. यथापवत्तस्स कताकताकारविसिट्ठस्स दुच्चरितसुचरितस्स अनुसोचनवसेन विरूपं पटिसरणं विप्पटिसारो. परायत्तताहेतुताय दासब्यमिव दट्ठब्बं. यथा हि दासब्ये सति दासो परायत्तो होति, एवं कुक्कुच्चे सति तंसमङ्गी. न हि सो अत्तनो धम्मताय कुसले पवत्तितुं सक्कोति. अथ वा कताकताकुसलकुसलानुसोचने आयत्तताय तदुभयवसेन कुक्कुच्चेन तंसमङ्गी होतीति तं दासब्यं विय होतीति.
अनियतेसु इस्सादीसु थिनमिद्धसम्भवोव चाति च-सद्दं आनेत्वा सम्बन्धितब्बं.
४९०. पवत्तिट्ठितिमत्तोति ¶ खणट्ठितिमत्तो. ‘‘निवाते दीपच्चीनं ठिति विया’’ति हि एवं वुत्तचित्तट्ठिति विय सन्तानट्ठितिया पच्चयो भवितुं असमत्थो निच्छयाभावेन असण्ठहनतो चेतसो पवत्तिपच्चयमत्तताय पवत्तिट्ठितिमत्तो. तेनाह ‘‘दुब्बलो समाधी’’ति. विगता चिकिच्छाति चिकिच्छितुं दुक्करताय वुत्तं, न सब्बथा विचिकिच्छाय चिकिच्छाभावतोति तदत्थमत्तं दस्सेति. ‘‘एवं नु खो, ननु खो’’तिआदिना संसप्पनवसेन सेतीति संसयो. कम्पनरसाति नानारम्मणे चित्तस्स कम्पनकिच्चा. उद्धच्चञ्हि अत्तना गहिताकारे ¶ एव ठत्वा भमतीति एकारम्मणस्मिंयेव विप्फन्दनवसेन पवत्तति. विचिकिच्छा पन यदिपि रूपादीसु एकस्मिंयेव आरम्मणे उप्पज्जति, तथापि ‘‘एवं नु खो, ननु खो, इदं नु खो, अञ्ञं नु खो’’ति अञ्ञं गहेतब्बाकारं अपेक्खतीति नानारम्मणे कम्पनं होतीति. अनिच्छयं द्वेळ्हकं पच्चुपट्ठपेतीति अनिच्छयपच्चुपट्ठाना. अनेकंसस्स आरम्मणे नानासभावस्स गहणाकारेन पच्चुपतिट्ठतीति अनेकंसगाहपच्चुपट्ठाना.
४९१. सत्तारम्मणत्ताति सत्तपञ्ञत्तिआरम्मणत्ता. ननु च पञ्ञत्तिआरम्मणापि विपाका होन्तीति चोदनं सन्धायाह ‘‘एकन्तपरित्तारम्मणा हि कामावचरविपाका’’ति. विरतियोपि विपाकेसु न सन्तीति एत्थापि ननु केसुचि विपाकेसु विरतियोपि सन्तीति चोदनं मनसि कत्वा आह ‘‘पञ्च सिक्खापदा कुसलायेवाति हि वुत्त’’न्ति, तेन लोकियविपाकेसु विरतियो न सन्तीति दस्सेति.
तेसन्ति रूपावचरादिविपाकविञ्ञाणानं. जनेतब्बजनकसम्बन्धे हि इदं सामिवचनं.
४९२. तेति ते अहेतुककिरियसङ्खारा. तत्थ कुसलविपाकमनोधातुसम्पयुत्तेहि समाना अहेतुककिरियमनोधातुसम्पयुत्ता, सोमनस्ससहगतसन्तीरणसम्पयुत्तेहि समाना हसितुप्पादसम्पयुत्ता, उपेक्खासहगतसन्तीरणसम्पयुत्तेहि समाना वोट्ठब्बनसम्पयुत्ताति इममत्थं दस्सेन्तेन ‘‘कुसल…पे… समाना’’ति वत्वा ततो लब्भमानं विसेसं दस्सेतुं ‘‘मनोविञ्ञाणधातुद्वये पना’’तिआदि वुत्तं. वीरियसब्भावतो बलप्पत्तो समाधि होति ‘‘वीरियन्तं बल’’न्ति कत्वा.
समुच्छेदविरतीहि ¶ एव अरहन्तानं विरमनकिच्चस्स निट्ठितत्ता किरियचित्तेसु विरतियो न सन्तीति आह ‘‘ठपेत्वा विरतियो’’ति. कामावचरसहेतुककिरियसङ्खारानं कामावचरकुसलेहि विरतिकतो विसेसो अत्थि, महग्गतेसु पन तादिसोपि नत्थीति आह ‘‘सब्बाकारेनपी’’ति, धम्मतो, आरम्मणतो, पवत्तिआकारतोति सब्बपकारेनपीति अत्थो.
इति सङ्खारक्खन्धे वित्थारकथामुखवण्णना.
अतीतादिविभागकथावण्णना
अभिधम्मन्तोगधम्पि ¶ सुत्तन्तभाजनीयं सुत्तन्तनयो एव, एकन्तअभिधम्मनयो पन अभिधम्मभाजनीयन्ति आह ‘‘अभिधम्मे पदभाजनीयनयेना’’ति.
४९३. भगवता पन एवं खन्धा वित्थारिताति सम्बन्धो. तस्मा इमायपि पाळिया वसेन खन्धानं संवण्णनं करिस्सामाति अधिप्पायो. यं किञ्चीति एत्थ यन्ति सामञ्ञेन अनियमदस्सनं. किञ्चीति पकारभेदं आमसित्वा अनियमदस्सनं. उभयेनापि अतीतं वा…पे… सन्तिके वा अप्पं वा बहुं वा यादिसं वा तादिसं वा नपुंसकनिद्देसारहं सब्बं ब्यापेत्वा गण्हातीति आह ‘‘अनवसेसपरियादान’’न्ति. एवं पन अञ्ञेसुपि नपुंसकनिद्देसारहेसु पसङ्गं दिस्वा तत्थ अधिप्पेतत्थं अतिच्च पवत्तनतो अतिप्पसङ्गस्स नियमनत्थं रूपन्ति वुत्तन्ति दस्सेन्तो ‘‘रूपन्ति अतिप्पसङ्गनियमन’’न्ति आह. यं किञ्चीति च यं-सद्दं एकं पदं, सनिपातं किं-सद्दञ्च एकं पदन्ति गहेत्वा अनियमेकत्थदीपनतो ‘‘पदद्वयेनापी’’ति वुत्तं. अस्साति रूपस्स. अतीतादिना विभागं आरभति अतीतानागतपच्चुप्पन्नन्तिआदिना.
४९४. अद्धासन्ततिसमयखणवसेनाति एत्थ चुतिपटिसन्धिपरिच्छिन्ने काले अद्धा-सद्दो वत्ततीति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिसुत्तवसेन (म. नि. १.१८; सं. नि. २.२०) विञ्ञायति. तथा हि भद्देकरत्तसुत्तेपि ‘‘अतीतं नान्वागमेय्या’’तिआदिना (म. नि. ३.२७२, २७५, २७६, २७७) अद्धावसेनेव अतीतादिभावो वुत्तो. ‘‘तयोमे, ¶ भिक्खवे, अद्धा, कतमे तयो? अतीतो अद्धा अनागतो अद्धा पच्चुप्पन्नो अद्धा’’ति (दी. नि. ३.३०५; इतिवु. ६३) पन परमत्थतो परिच्छिज्जमानो अद्धा निरुत्तिपथसुत्तवसेन खणपरिच्छिन्नो वुत्तो. तत्थ हि ‘‘यं, भिक्खवे, रूपं जातं…पे… पातुभूतं. अत्थीति तस्स सङ्खा’’ति (सं. नि. ३.६२) विज्जमानस्स पच्चुप्पन्नता, ततो पुब्बे, पच्छा च अतीतानागतता वुत्ता. तदञ्ञसुत्तेसु पन येभुय्येन चुतिपटिसन्धिपरिच्छिन्नो अतीतादिको अद्धा वुत्तोति सो एव इधापि ‘‘अद्धावसेना’’ति वुत्तो.
सीतं सीतस्स सभागो, तथा उण्हं उण्हस्स. यं पन सीतं, उण्हं वा सरीरे सन्निपतितं ¶ सन्तानवसेन पवत्तमानं अनूनं अनधिकं एकाकारं, तं एको उतूति वुच्चतीति सभागउतुनो अनेकत्ता एक-ग्गहणं कतं, एवं आहारेपि. एकवीथिएकजवनसमुट्ठानन्ति पञ्चछट्ठद्वारवसेन वुत्तं. सन्ततिसमयकथा विपस्सकानं उपकारत्थाय अट्ठकथासु कथिता. जनको हेतु, उपथम्भको पच्चयो, तेसं उप्पादनं, उपत्थम्भनञ्च किच्चं. यथा बीजस्स अङ्कुरुप्पादनं, पथवीआदीनञ्च तदुपत्थम्भनं, कम्मस्स कटत्तारूपविपाकुप्पादनं, आहारादीनं तदुपत्थम्भनं, एवं एकेकस्स कलापस्स, चित्तुप्पादस्स च जनकानं कम्मानन्तरादिपच्चयभूतानं, उपत्थम्भकानञ्च सहजातपुरेजातपच्छाजातानं किच्चं यथासम्भवं योजेतब्बं. एवं उतुआदीनं सभागविसभागतासम्भवतो तंसमुट्ठानानं रूपानं सन्ततिवसेन अतीतादिविभागो वुत्तो, कम्मस्स पन एकभवनिब्बत्तकस्स सभागविसभागता नत्थीति तंसमुट्ठानानं रूपानं सन्ततिवसेन अतीतादिविभागं अवत्वा उपत्थम्भकवसेनेव वुत्तो. यदा पन लिङ्गपरिवत्तनं होति, तदा बलवता अकुसलेन पुरिसलिङ्गं अन्तरधायति, दुब्बलेन कुसलेन इत्थिलिङ्गं पातुभवति. दुब्बलेन च अकुसलेन इत्थिलिङ्गं अन्तरधायति, बलवता कुसलेन पुरिसलिङ्गं पातुभवतीति कम्मसमुट्ठानरूपानम्पि अत्थेव विसभागताति तेसम्पि सन्ततिवसेन अतीतादिविभागो सम्भवति, सो पन न सब्बकालिकोति न गहितो.
तंतंसमयन्ति एकमुहुत्तादिको सो सो समयो एतस्साति तंतंसमयं, रूपं, तंतंसमयवन्तन्ति अत्थो.
ततो ¶ पुब्बेति ततो खणत्तयस्स परियापत्तितो पुब्बे. अनुप्पन्नत्ता अनागतं. पच्छाति ततो पच्छा. खणत्तयं अतिक्कन्तत्ता अतीतं. यस्स हेतुकिच्चं, पच्चयकिच्चञ्च निट्ठितत्ता अतिक्कन्तं, तं अतीतं उप्पादक्खणे हेतुकिच्चं, उप्पन्नफलत्ता निट्ठितञ्चाति दट्ठब्बं. तीसुपि खणेसु पच्चयकिच्चं. पथवीआदीनं सन्धारणादिकं, फस्सादीनं फुसनादिकञ्च अत्तनो किच्चं सकिच्चं, सकिच्चस्स करणक्खणो सकिच्चक्खणो, सह वा किच्चेन सकिच्चं, यस्मिं खणे सकिच्चं रूपं वा अरूपं वा होति, सो सकिच्चक्खणो, तस्मिं खणे पच्चुप्पन्नं. एत्थ च खणादिकथायं ‘‘ततो पुब्बे अनागतं, पच्छा अतीत’’न्ति वचनं अद्धादीसु विय भेदाभावतो निप्परियायं. अद्धादिवसेन हि अञ्ञेव धम्मा अतीता अञ्ञे अनागता अञ्ञे पच्चुप्पन्ना लब्भन्ति, खणादिवसेन पन नत्थि धम्मतो भेदो, कालतो एव भेदो. उप्पादतो पुब्बे अनागतो ¶ , खणत्तये वत्तमानो, ततो परं अतीतोति निप्परियाया, अद्धापच्चुप्पन्नादि विय केनचि परियायेन अतीतमनागतन्ति च वत्तब्बताभावतो.
४९५. हेट्ठा वुत्तं अज्झत्तिकबाहिरभेदं सन्धाय ‘‘वुत्तनयो एवा’’ति वत्वा तेन अपरितुस्समानेन यदिपि तत्थ अज्झत्तमेव अज्झत्तिकन्ति सद्दत्थो लब्भति, तथापि अत्थेव अज्झत्तअज्झत्तिकसद्दानं, बहिद्धाबाहिरसद्दानञ्च अञ्ञमञ्ञं अत्थभेदो. तथा हि अज्झत्तिकसद्दो सपरसन्तानिकेसु चक्खादीसु रूपादीसु बाहिरसद्दो विय पवत्तति, अज्झत्तसद्दो पन तस्स तस्स सत्तस्स ससन्तानिकेस्वेव चक्खुरूपादीसु ततो अञ्ञेसु बहिद्धासद्दो विय पवत्तति. तस्मा तमत्थं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ इधाति इमस्मिं सुत्तन्तनये. नियकज्झत्तम्पि न पुब्बे वुत्तअज्झत्तिकमेव, परपुग्गलिकम्पि न पुब्बे वुत्तबाहिरमेवाति अधिप्पायो.
४९६. हीनपणीतभेदो परियायतो, निप्परियायतो च वेदितब्बोति सम्बन्धो. तदेव सुदस्सीनं रूपं. यत्थाति यस्मिं आरम्मणभूते. यं आरम्मणं कत्वा अकुसलविपाकविञ्ञाणं उप्पज्जति, तं हीनं अनिट्ठभावतो. यं कुसलविपाकं, तं पणीतं इट्ठभावतो. यथा हि अकुसलविपाको सयं अनिट्ठो अनिट्ठे एव उप्पज्जति, न इट्ठे, एवं कुसलविपाकोपि सयं इट्ठो इट्ठे एव उप्पज्जति, न अनिट्ठे. तथा हि वुत्तं अट्ठकथायं –
‘‘अकुसलकम्मजवसेन ¶ अनिट्ठा पञ्च कामगुणा विभत्ता, कुसलकम्मजं पन अनिट्ठं नाम नत्थि, सब्बं इट्ठमेव. कुसलकम्मजवसेन इट्ठा पञ्च कामगुणा विभत्ता. कुसलकम्मजञ्हि अनिट्ठं नाम नत्थि, सब्बं इट्ठमेवा’’ति (विभ. अट्ठ. ६) च.
तत्थ मनापानिपि कानिचि हत्थिरूपादीनि अकुसलकम्मनिब्बत्तानि सन्ति, न पन तानि तेसंयेव हत्थिआदीनं सुखस्स हेतुभावं गच्छन्ति. तस्स तस्सेव हि सत्तस्स अत्तना कतेन कुसलेन निब्बत्तं सुखस्स पच्चयो होति, अकुसलेन निब्बत्तं दुक्खस्स. तस्मा कम्मजानं इट्ठानिट्ठता कम्मकारकसत्तस्स वसेन योजनारहा सिया. तत्थ यं वुत्तं ‘‘कुसलकम्मजं अनिट्ठं नाम नत्थी’’ति, न च वुत्तं ‘‘अकुसलकम्मजं इट्ठं नाम नत्थी’’ति, तेन ¶ अकुसलकम्मजम्पि सोभनं परसत्तानं इट्ठं अत्थीति अनुञ्ञातं भविस्सति, कुसलकम्मजं पन सब्बेसं इट्ठमेवाति.
तिरच्छानगतानं पन केसञ्चि मनुस्सरूपं अमनापं, यतो ते दिस्वाव पलायन्ति, मनुस्सा च देवतारूपं पस्सित्वा भायन्ति, तेसम्पि विपाकविञ्ञाणं तं रूपं आरब्भ कुसलविपाकमेव उप्पज्जति, तादिसस्स पन पुञ्ञस्स अभावा न तेसं तत्थ अभिरति होति. कुसलकम्मजस्स पन अनिट्ठस्स अभावो विय अकुसलकम्मजस्स च इट्ठस्स अभावो वत्तब्बो. हत्थिआदीनम्पि हि अकुसलकम्मजं मनुस्सानं अकुसलविपाकस्सेव आरम्मणं, कुसलकम्मजं पन पवत्ते समुट्ठितं कुसलविपाकस्स. इट्ठारम्मणेन पन वोमिस्सकत्ता अप्पकं अकुसलकम्मजं बहुलं अकुसलविपाकुप्पत्तिया कारणं न भविस्सतीति सक्का विञ्ञातुं, विपाकं पन न सक्का वञ्चेतुन्ति विपाकवसेन इट्ठानिट्ठारम्मणववत्थानं सुट्ठु युज्जति. यं पन वुत्तं ‘‘अनिट्ठा पञ्च कामगुणा’’ति, तं रूपादिभावसामञ्ञतो कामगुणसदिसताय तंसदिसेसु तब्बोहारेन वुत्तं. इट्ठानेव हि रूपादीनि ‘‘कामगुणा’’ति पाळियं (म. नि. १.१६४-१६५, १७७-१७८, २८७; २.१५५, २८०; ३.५७, १९०; सं. नि. ५.३०) वुत्तानि. कामगुणविसभागा वा रूपादयो ‘‘कामगुणा’’ति वुत्ता असिवे सिवोति वोहारो विय, सब्बानि वा इट्ठानिट्ठानि रूपादीनि तण्हावत्थुभावतो कामगुणा एव. वुत्तञ्हि ‘‘रूपा लोके पियरूपं सातरूप’’न्तिआदि (दी. नि. २.४००; म. नि. १.१३३). अतिसयेन पन कमनीयत्ता सुत्तेसु कामगुणाति इट्ठरूपादीनि वुत्तानि.
वुत्तनयमेवाति ¶ अभिदेसेन लक्खणतो दूरसन्तिकं दस्सितन्ति आह ‘‘ओकासतोपेत्थ उपादायुपादाय दूरसन्तिकता वेदितब्बा’’ति. तत्थ कित्तकतो पट्ठाय रूपं ओकासवसेन सन्तिके नाम, कित्तकतो पन पट्ठाय दूरे नाम? पकतिकथाय कथेन्तानं द्वादस हत्था सवनूपचारो नाम, तस्स ओरतो सन्तिके, परतो दूरे. तत्थ सुखुमरूपं दूरे होन्तं लक्खणतोपि ओकासतोपि दूरे होति, सन्तिके होन्तं पन ओकासतोव सन्तिके होति, न लक्खणतो. ओळारिकरूपं सन्तिके होन्तं लक्खणतोपि ओकासतोपि सन्तिके होति, दूरे होन्तं ओकासतोव होति, न लक्खणतो. ‘‘उपादायुपादाया’’ति पन वुत्तत्ता अत्तनो रूपं सन्तिके नाम, अन्तोकुच्छिगतस्सापि परस्स दूरे. अन्तोकुच्छिगतस्स सन्तिके, बहि ठितस्स दूरेति ¶ एवं अन्तोगब्भपमुखपरिवेणसङ्घारामसीमागामखेत्तजनपदरज्जसमुद्दचक्कवाळेसु तदन्तोगतबहिगतानं वसेन दूरसन्तिकता वेदितब्बा.
४९७. तदेकज्झन्ति तं एकज्झं एकतो. अभिसंयूहित्वाति संहरित्वा, समूहं वा कत्वा. अभिसङ्खिपित्वाति सङ्खिपित्वा सङ्खेपं कत्वा. ‘‘सब्बम्पि रूपं…पे… दस्सितं होती’’ति इमिना रूपखन्धसद्दानं समानाधिकरणसमासभावं दस्सेति. तेनेवाह ‘‘न हि रूपतो अञ्ञो रूपक्खन्धो नाम अत्थी’’ति.
४९८. रासिभावूपगमनेन वेदनाक्खन्धादयोति दस्सिता होन्तीति आनेत्वा सम्बन्धितब्बं.
सन्ततिवसेन, खणादिवसेन चाति एत्थ अद्धासमयवसेन अतीतादिविभागस्स अवचनं सुखादिवसेन भिन्नाय अतीतादिभाववचनतो. न हि सुखा एव अद्धावसेन, समयवसेन च अतीतादिका होति, तथा दुक्खा एव, अदुक्खमसुखा एव च कायिकचेतसिकादिभावेन भिन्ना, तेन वेदनासमुदायो अद्धासमयवसेन अतीतादिभावेन वत्तब्बतं अरहति समुदायस्स तेहि परिच्छिन्दितब्बत्ता, वेदनेकदेसा पन गय्हमाना सन्ततिखणेहि परिच्छेदं अरहन्ति तथा परिच्छिन्दित्वा गहेतब्बतो. एकसन्ततियं पन सुखादीसु अनेकभेदभिन्नेसु यो भेदो परिच्छिन्दितब्बभावेन गहितो, तस्स एकप्पकारस्स ¶ पाकटस्स परिच्छेदिका तंसहितद्वारालम्बनप्पवत्ता, अविच्छेदेन तदुप्पादकेकविधविसयसमायोगप्पवत्ता च सन्तति भवितुं अरहतीति तस्सा भेदन्तरं अनामसित्वा परिच्छेदकभावेन गहणं कतं, लहुपरिवत्तिनो वा अरूपधम्मा परिवत्तनेनेव परिच्छेदेन परिच्छिन्दनं अरहन्तीति सन्ततिखणवसेनेव परिच्छेदो वुत्तो. एकविधविसयसमायोगप्पवत्ता दिवसम्पि बुद्धरूपं पस्सन्तस्स, धम्मं सुणन्तस्स पवत्तसद्धादिसहितवेदना पच्चुप्पन्ना. ‘‘पुब्बन्तापरन्तमज्झत्तगता’’ति एतेन हेतुपच्चयकिच्चवसेन वुत्तनयं दस्सेति.
४९९. सब्यापारसउस्साहसविपाकता कुसलादीहि तीहिपि साधारणाति असाधारणमेव दस्सेतुं ‘‘सावज्जकिरियहेतुतो’’तिआदि वुत्तं. तत्थ सावज्जकिरियहेतुतोति पाणातिपातादिगारय्हकिरियानिमित्ततो. किलेससन्तापभावतोति किलेसपरिळाहेन सदरथभावतो ¶ . वूपसन्तसभावाय कुसलाय वेदनाय ओळारिका. सब्यापारतोति सईहतो. तेन यथा पवत्तमानायस्सा विपाकेन भवितब्बं, तथा पवत्तिं वदन्तो विपाकुप्पादनयोग्यतमाह. सउस्साहतोति ससत्तितो, तेन विपाकुप्पादनसमत्थतं. सविपाकतोति विपाकसब्भावतो, तेन पच्चयन्तरसमवायेनस्सा विपाकनिब्बत्तनं. तीहिपि पदेहि विपाकधम्मतंयेव दस्सेति. कायकम्मादिब्यापारसब्भावतो वा सब्यापारतो, जवनुस्साहवसेन सउस्साहतो, विपाकुप्पादनसमत्थतावसेन सविपाकतोति एवमेत्थ अत्थो वेदितब्बो. विपाकं अनुप्पादेन्तीपि किरिया कुसला विय सब्यापारा, सउस्साहा एव च होतीति तदुभयं अनामसित्वा किरियाब्याकतवारे ‘‘सविपाकतो’’ इच्चेव वुत्तं. सब्याबज्झतोति किलेसदुक्खेन सदुक्खतो. वुत्तविपरियायतोति अनवज्जकिरियहेतुतो, किलेससन्तापाभावतो, अब्याबज्झतो च वूपसन्तवुत्तीति एवं अकुसलाय वुत्तविपल्लासतो. यथायोगन्ति योगानुरूपं. तीसु कारणेसु यं यं यस्सा यस्सा युज्जति, तदनुरूपन्ति अत्थो. कुसलाकुसलवेदनाहि विपाकब्याकताय तीहिपि कारणेहि ओळारिका. किरियाब्याकताय सविपाकतो सविपाकताविसिट्ठसब्यापारसउस्साहतो वाति. वुत्तपरियायेनाति विपाकब्याकता अब्यापारतो ¶ , अनुस्साहतो, अविपाकतो च ताहि कुसलाकुसलवेदनाहि सुखुमा. किरियाब्याकता अविपाकतो, अविपाकताविसिट्ठसब्यापारसउस्साहतो वाति एवं कुसलाकुसलाय वुत्तविपल्लासेन. कम्मवेगक्खित्ता हि कम्मपटिबिम्बभूता च कायकम्मादिब्यापारविरहतो निरुस्साहा विपाका. सउस्साहा च किरिया अविपाकधम्मा. सविपाकधम्मा हि सगब्भा विय ओळारिकाति.
५००. निरस्सादतोति अस्सादाभावतो सुखपटिक्खेपतो. सविप्फारतोति सपरिप्फन्दतो, अनुपसन्ततोति अत्थो. अभिभवनतोति अज्झोत्थरणतो. सुखाय मज्झत्तता नत्थि, उपेक्खाय सातता. सन्ततादयो पन सब्बत्थ सुखुपेक्खासु लब्भन्तीति ‘‘यथायोग’’न्ति वुत्तं. पाकटतोति सुखितो दुक्खितोति दिस्वापि जानितब्बत्ता विभूतभावतो. सा अदुक्खमसुखा वेदना.
५०१. असमापन्नसमापन्न-ग्गहणेन चेत्थ भूमिवसेनापि वेदनानं ओळारिकसुखुमता वुत्ताति वेदितब्बा. इतरा समापन्नस्स वेदना.
ओघनियतोति ¶ ओघेहि आरम्मणं कत्वा अतिक्कमितब्बतो. तथा योगनियतो, गन्थनियतो चाति एत्थापि गन्थोव गन्थनं, तस्स हितं आरम्मणभावेन सम्बन्धनतोति गन्थनियं. एवं नीवरणियं, उपादानियञ्च वेदितब्बं. संकिलेसे नियुत्ता, संकिलेसं वा अरहन्तीति संकिलेसिका. सा अनासवा.
५०२. तत्थाति यथावुत्ताय ओळारिकसुखुमताय. सम्भेदोति सङ्करो. ‘‘ओळारिका, सुखुमा’’ति च वुत्तानम्पि जातिआदिवसेन पुन सुखुमोळारिकभावापत्तिदोसो यथा न होति, तथा परिहरितब्बो. जातिवसेन सुखुमाय वेदनाय सभावपुग्गललोकियवसेन ओळारिकतं पाळिवसेन दस्सेतुं ‘‘वुत्तञ्हेत’’न्तिआदि वुत्तं. एवं सुखादयोपीति एत्थ अकुसला वेदना जातिवसेन ओळारिका, सभाववसेन सुखुमा. कुसलज्झानसहगता सुखा वेदना जातिवसेन ओळारिका, समापन्नस्स वेदनाति कत्वा पुग्गलवसेन सुखुमाति एवमादिना योजेतब्बा. ‘‘न परामसितब्बो’’ति एतेन जातिआदयो ¶ चत्तारो कोट्ठासा अञ्ञमञ्ञं अवोमिस्सका एव गहेतब्बा. एवं सम्भेदस्स परिहारो, न अञ्ञथाति दस्सेति. यथा अब्याकतमुखेन, एवं कुसलाकुसलमुखेनपि, यथा च जातिमुखेन, एवं सभावादिमुखेनपि दस्सेतब्बन्ति इममत्थं ‘‘एस नयो सब्बत्था’’ति अतिदिसति.
इदानि जातिआदिकोट्ठासेसुपि मिथो अकुसलादीनं उपादायुपादाय ओळारिकसुखुमतं दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. ‘‘निस्सयदहनतो’’ति इमिना दोससहगताय पाकटं कुरूरप्पवत्तिं दस्सेति. नियताति मिच्छत्तनियामेन नियता, आनन्तरियभावप्पत्ता कप्पतिट्ठनकविपाकताय कप्पट्ठितिका देवदत्तादीनं विय. असङ्खारिका सभावतिखिणताय ओळारिका. दिट्ठिसम्पयुत्ता महासावज्जताय ओळारिका. सापि दिट्ठिसम्पयुत्ता नियता ओळारिका, ततो कप्पट्ठितिका, ततो असङ्खारिकाति तिविधापि हेट्ठा वुत्तनयत्ता एकज्झं वुत्ता विसुं विसुंयेव योजेतब्बा. तेनाह ‘‘इतरा सुखुमा’’ति. अविसेसेनाति दोससहगता, लोभसहगताति अभेदेन. अकुसला बहुविपाका दोसुस्सन्नताय ओळारिका. तथा कुसला अप्पविपाका. मन्ददोसत्ता अकुसला अप्पविपाका सुखुमा. तथा कुसला बहुविपाका.
ओळारिकसुखुमनिकन्तिवत्थुभावतो कामावचरादीनं ओळारिकसुखुमता, लोकुत्तरा पन एकन्तसुखुमाव. तत्थापि च विभागं परतो वक्खति. भावनामयापीति भावनामयाय भेदनेन ¶ दानसीलमयानम्पि भेदनं नयतो दस्सितन्ति वेदितब्बं. भावनाय पगुणबलवकालादीसु कदाचि ञाणविप्पयुत्तचित्तेनपि मनसिकारो होतीति वुत्तं ‘‘भावनामयापि दुहेतुका’’ति. तंतंभूमिविपाककिरियावेदनासूति एत्थ ‘‘कामावचरविपाका ओळारिका, रूपावचरा सुखुमा’’तिआदिना याव अरहत्तफला नेतब्बं. ‘‘कामावचरकिरिया ओळारिका, रूपावचरकिरिया सुखुमा’’तिआदिना कामावचरा च ‘‘दानाकारप्पवत्ता ओळारिका, सीलाकारप्पवत्ता सुखुमा’’तिआदिना याव नेवसञ्ञानासञ्ञायतना नेतब्बं. यथा च जातिकोट्ठासे अयं विभागो, एवं सभावकोट्ठासादीसुपीति दस्सेतुं ‘‘दुक्खादी’’तिआदि वुत्तं.
सब्बो ¶ चायं विभागो लक्खणसन्निस्सितो वुत्तोति कत्वा आह ‘‘ओकासवसेन चापी’’तिआदि. सुखापीति पि-सद्देन अदुक्खमसुखं सम्पिण्डेति. सब्बत्थाति सब्बासु भूमीसु. यथानुरूपन्ति या या वेदना यत्थ यत्थ लब्भति, तदनुरूपं. वत्थुवसेनाति यं वत्थुं आरब्भ वेदना पवत्तति, तस्स वसेनापि. हीनवत्थुकाति हीनं वत्थुं आरम्मणं कत्वा कङ्गुभत्तं भुञ्जन्तस्स वेदना हीनवत्थुकताय ओळारिका. सालिमंसोदनं भुञ्जन्तस्स पणीतवत्थुकताय सुखुमाति.
५०३. आदिना नयेनाति सब्बं पाळिगतिं आमसति. जातिआदिवसेन असमानकोट्ठासता विसभागता. दुक्खविपाकतादिवसेन असदिसकिच्चता असंसट्ठता, न असम्पयोगो. यदि सिया, दूरविपरियायेन सन्तिकं होतीति संसट्ठता सन्तिकता आपज्जति, न च वेदनाय वेदनासम्पयोगो अत्थि. सन्तिकपदवण्णनाय च ‘‘सभागतो च सरिक्खतो चा’’ति वक्खतीति वुत्तनयेनेव अत्थो वेदितब्बो. असदिससभावता असरिक्खता. सब्बवारेसूति ओळारिकसुखुमभेदे वुत्तनयानुसारेन वत्तब्बेसु सब्बेसु वारेसु. जातिआदिवसेन समानकोट्ठासता सभागता, दुक्खविपाकतादिवसेन पन सदिससभावता सरिक्खता. तेनाह ‘‘अकुसला पन…पे… सन्तिके’’ति.
इति वेदनाक्खन्धस्स अतीतादिविभागे वित्थारकथामुखवण्णना.
कमादिविनिच्छयकथावण्णना
५०४. एतन्ति ¶ एवं अतीतादिविभागे वित्थारकथामुखं. ञाणभेदत्थन्ति नानप्पकारं ञाणप्पभेदत्थं. कमतोति देसनाक्कमतो, येन कारणेनायं देसनाक्कमो कतो, ततोति अत्थो. विसेसतोति भेदतो, खन्धुपादानक्खन्धविभागतोति अत्थो. अनूनाधिकतोति पञ्चभावतो. उपमातोति उपमाहि उपमेतब्बतो. दट्ठब्बतो द्विधाति द्वीहि आकारेहि ञाणेन पस्सितब्बतो. पस्सन्तस्सत्थसिद्धितोति ¶ यथा पस्सन्तस्स यथाधिप्पेतत्थनिप्फत्तितो. विभाविनाति पञ्ञवता.
उप्पत्तिक्कमोति यथापच्चयं उप्पज्जन्तानं उप्पज्जनपटिपाटि. ‘‘दस्सनेनपहातब्बा’’तिआदिना (ध. स. तिकमातिका ८, ९) पठमं पहातब्बा पठमं वुत्ता, दुतियं पहातब्बा दुतियं वुत्ताति अयं पहानक्कमो. सीलविसुद्धिं पटिपज्ज चित्तविसुद्धि पटिपज्जितब्बा, तथा ततो परापीति आह ‘‘सीलविसुद्धि…पे… पटिपत्तिक्कमो’’ति, अनुपुब्बपणीता भूमियो अनुपुब्बेन ववत्थिताति अयं भूमिक्कमो. ‘‘चत्तारो सतिपट्ठाना’’तिआदिको (विभ. ३५५) एकक्खणेपि सतिपट्ठानादिसम्भवतो देसनाक्कमो च. दानकथादयो अनुपुब्बुक्कंसतो कथिता, उप्पत्तिआदिववत्थानाभावतो पन दानादीनं इध देसनाक्कमवचनं. उप्पत्तिआदिववत्थानहेतुकताय हि ‘‘पठमं कललं होती’’तिआदिका (सं. नि. १.२३५; कथा. ६९२) देसनापि समाना उप्पत्तिआदिकमभावेनेव वुत्ता. यथावुत्तववत्थानाभावेन पन अनेकेसं वचनानं सहपवत्तिया असम्भवतो येन केनचि पुब्बापरियेन देसेतब्बताय तेन तेन अधिप्पायेन देसनामत्तस्सेव कमो देसनाक्कमो दट्ठब्बो. पुब्बापरियववत्थानेनाति पठमं रूपक्खन्धो, ततो वेदनाक्खन्धोति एवं पुब्बापरियववत्थानेन अनुप्पत्तितो. अप्पहातब्बतोति खन्धेसु एकच्चानं पहातब्बताव नत्थि, कुतो पहानक्कमो. सति हि सब्बेसं पहातब्बताय पहानक्कमेन नेसं देसना सिया. अप्पटिपज्जनीयतोति सम्मापटिपत्तिवसेन न पटिपज्जितब्बतो. ‘‘चतुभूमिपरियापन्नत्ता’’ति इमिना वेदनादीनं अनियतभूमिकतं दस्सेति. नियतभूमिकानञ्हि भूमिक्कमो सम्भवेय्य.
अभेदेनाति रूपादीनं भेदं विभागं अकत्वा एकज्झं पिण्डग्गहणेन. अत्तगाहपतितन्ति अत्तगाहसङ्खाते दिट्ठोघे निपतितं. समूहघनविनिब्भोगदस्सनेनाति रूपतो अरूपं विवेचेन्तो रूपारूपसमूहे ¶ घनविनिब्भुज्जनदस्सनेन. चक्खुआदीनम्पि विसयभूतन्ति एकदेसेन समुदायभूतं रूपक्खन्धं वदति. या एत्थ इट्ठं, अनिट्ठञ्च रूपं संवेदेति, अयं वेदनाक्खन्धोति इट्ठानिट्ठरूपसंवेदनिकं वेदनं देसेसीति सम्बन्धो. एवं सब्बत्थ. इट्ठमज्झत्तअनिट्ठमज्झत्तानम्पि इट्ठानिट्ठसभावत्ता इट्ठानिट्ठग्गहणेनेव गहणं दट्ठब्बं. एवन्ति यथावुत्तनयेन. सञ्ञाय गहिताकारे ¶ विसये अभिसङ्खारप्पवत्तीति आह ‘‘सञ्ञावसेन अभिसङ्खारके’’ति. यथा विञ्ञाणस्स सम्पयुत्तधम्मानं निस्सयभावो पाकटो, न तथा वेदनादीनन्ति आह ‘‘वेदनादीनं निस्सय’’न्ति. ‘‘मनोपुब्बङ्गमा धम्मा (ध. प. १-२), चित्तानुपरिवत्तिनो धम्मा (ध. स. दुकमातिका ६२), छद्वाराधिपति राजा’’ति (ध. प. अट्ठ. २.१८१ एरकपत्थनागराजवत्थु) वचनतो विञ्ञाणं अधिपति.
५०५. रूपक्खन्धे ‘‘सासवं उपादानिय’’न्ति वचनं अनासवानं धम्मानं सब्भावतो रूपक्खन्धस्स तंसभावतानिवत्तनत्थं, न अनासवरूपनिवत्तनत्थं.
अनासवाव खन्धेसु वुत्ताति एत्थ अट्ठानप्पयुत्तो एव-सद्दो, अनासवा खन्धेस्वेव वुत्ताति अत्थो. इध पन विसुद्धिमग्गे सब्बेपेते खन्धापि उपादानक्खन्धापि.
५०६. सब्बसङ्खतानं सभागेन एकज्झं सङ्गहो सब्बसङ्खतसभागेकसङ्गहो. सभागसभावेन हि सङ्गय्हमाना सब्बसङ्खता पञ्चक्खन्धा होन्ति. तत्थ रुप्पनादिसामञ्ञेन समानकोट्ठासा सभागाति वेदितब्बा. तेसु सङ्खताभिसङ्खरणकिच्चं आयूहनरसाय चेतनाय बलवन्ति सा ‘‘सङ्खारक्खन्धो’’ति वुत्ता. अञ्ञे च रुप्पनादिविसेसलक्खणरहिता फस्सादयो सङ्खताभिसङ्खरणसामञ्ञेनाति दट्ठब्बा, फुसनादयो पन सभावा विसुं खन्धसद्दवचनीया न होन्तीति धम्मसभावञ्ञुना तथागतेन फस्सक्खन्धादयो न वुत्ताति वेदितब्बा. ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञ्ञपेन्ति, सब्बे ते इमे एव पञ्चुपादानक्खन्धे निस्साय पटिच्च, एतेसं वा अञ्ञतर’’न्ति एवमादिसुत्तानञ्च वसेन अत्तत्तनियगाहस्स एतप्परमता दट्ठब्बा. एतेन च वक्खमानसुत्तवसेन च खन्धे एव निस्साय परित्तारम्मणादिवसेन न वत्तब्बा च दिट्ठि उप्पज्जति खन्धनिब्बानवज्जस्स सभावधम्मस्स अभावतोति वुत्तं होति. रूपन्ति रुप्पनसभावं धम्मजातमाह. वेदनन्तिआदीसुपि एसेव नयो. ‘‘सीलक्खन्धो समाधिक्खन्धो’’तिआदि (दी. नि. ३.३५५) वचनतो ¶ अञ्ञेसञ्च खन्धसद्दवचनीयानं ¶ सीलक्खन्धादीनं सब्भावतो न पञ्चेवाति चोदनं निवत्तेतुमाह ‘‘अञ्ञेसं तदवरोधतो’’ति.
५०७. पवत्तिट्ठानभूतं वसनट्ठानं विय होतीति वुत्तं ‘‘निवासट्ठानतो’’ति. दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खतावसेन वेदनाय आबाधकत्तं दट्ठब्बं. रागादिसम्पयुत्तस्स विपरिणामादिदुक्खस्स इत्थिपुरिसादिआकारगाहिका तंतंसङ्कप्पमूलभूता सञ्ञा समुट्ठानं. पित्तादि विय रोगस्स आसन्नकारणं समुट्ठानं. उतुभोजनविसमताविसमपरिहारादि विय मूलकारणं निदानं. चित्तस्स अङ्गभूता चेतसिकाति विञ्ञाणं गिलानूपमं वुत्तं. कुट्ठरोगवतो सिनिय्हनं तस्स भिय्योभावाय विय बालस्स पुञ्ञाभिसङ्खारादिवसेन पवत्ति वेदनादुक्खावहा असप्पायसेवनसदिसी. वेदनत्तायाति वेदनासभावत्थं, वेदनत्तलाभायाति अत्थो. कारणट्ठानताय, भोजनाधारताय च चारकूपमं, भाजनूपमञ्च रूपं. सुभसञ्ञादिवसेन वेदनाकारणस्स हेतुभावतो, वेदनाभोजनस्स छादापनतो च अपराधूपमा, ब्यञ्जनूपमा च सञ्ञा. वेदनाहेतुतो कारणकारकूपमो, परिवेसकूपमो च सङ्खारक्खन्धो. भत्तकारो एव येभुय्येन परिविसतीति परिवेसकग्गहणं. वेदनाय विबाधितब्बतो, अनुग्गहेतब्बतो च अपराधिकूपमं, भुञ्जकूपमञ्च विञ्ञाणं वुत्तं.
५०८. ‘‘पञ्च वधका पच्चत्थिका उक्खित्तासिकाति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति आसीविसूपमे (सं. नि. ४.२३८) वधकाति वुत्ता, ‘‘भारोति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति भारसुत्ते (सं. नि. ३.२२) भाराति, ‘‘अतीतम्पाहं अद्धानं एवमेव रूपेन खज्जिं, सेय्यथापि एतरहि पच्चुप्पन्नेन रूपेन खज्जामि. अहञ्चेव खो पन अनागतं रूपं अभिनन्देय्यं, अनागतम्पाहं अद्धानं एवमेव रूपेन खज्जेय्यं, सेय्यथापि…पे… खज्जामी’’तिआदिना (सं. नि. ३.७९) खज्जनीयपरियाये खादकाति, ‘‘सो अनिच्चं रूपं ‘अनिच्चं रूप’न्ति यथाभूतं नप्पजानाती’’तिआदिना (सं. नि. ३.८५) यमकसुत्ते अनिच्चादिकाति. यदिपि ‘‘इध पन सब्बेपेते एकज्झं कत्वा खन्धाति अधिप्पेता’’ति वुत्तं, बाहुल्लेन पन उपादानक्खन्धानं तदन्तोगधानं दट्ठब्बता वेदितब्बा. विपस्सनाय भूमिविचारो हेसोति.
फेणपिण्डो ¶ वियातिआदीसु रूपादीनं एवं फेणपिण्डादिसदिसता दट्ठब्बा, यथा फेणपिण्डो ¶ निस्सारो परिदुब्बलो अगय्हुपगो; गहितोपि किञ्चि अत्थं न साधेति, छिद्दावछिद्दो अनेकसन्धिसङ्घटितो बहूनं पाणकानं आवासो अनुपुब्बूपचितो सब्बावत्थनिपाती अवस्संभेदी, एवं रूपम्पि निच्चसारादिविरहतो निस्सारं फेग्गु विय, सुखभञ्जनीयतो दुब्बलं, निच्चन्ति वा धुवन्ति वा अहन्ति वा ममन्ति वा न गहेतब्बं, गहितम्पि तथा न होति, बहुछिद्दं असीतिसतसन्धिसङ्घटितं अनेककिमिकुलावासं कललादिवसेन अनुपुब्बूपचितं कललकालतो पट्ठाय सब्बासुपि अवत्थासु विनस्सति, अवस्समेव च भिज्जति. अट्ठकथायं (सं. नि. अट्ठ. २.३.९५; विभ. अट्ठ. २६ कमादिविनिच्छयकथा) पन परिमद्दनासहनमेव उपमूपमेय्यसम्बन्धो वुत्तो.
यथा पुब्बुळो निस्सारो परिदुब्बलो अगय्हुपगो, गहितोपि न किञ्चि अत्थं साधेति, न चिरट्ठितिको, तथा वेदनापि. यथा च पुब्बुळो, उदकतलं, उदकबिन्दुं, उदकजल्लिकं सङ्कड्ढित्वा पुटं कत्वा गहणवातञ्चाति चत्तारि कारणानि पटिच्च जायति, एवं वेदनापि वत्थुं, आरम्मणं, किलेसजल्लं, फस्ससङ्घट्टनञ्चाति चत्तारि कारणानि पटिच्च उप्पज्जति. यथा हि उदकतले बिन्दुनिपातजनितो वातो उदकजल्लिकसङ्खातं उदकलसिकं सङ्कड्ढित्वा पुटं कत्वा पुब्बुळं नाम करोति, एवं वत्थुम्हि आरम्मणापाथगमनजनितो फस्सो अनुपच्छिन्नं किलेसजल्लं सहकारीपच्चयभावेन सङ्कड्ढित्वा वेदनं नाम करोति. इदञ्च किलेसेहि मूलकारणभूतेहि, आरम्मणस्सादनभूतेहि च निब्बत्तं वट्टगतं वेदनं सन्धाय वुत्तं. उक्कट्ठपरिच्छेदेन वा चत्तारो पच्चया वुत्ता, ऊनेहिपि पन उप्पज्जतेव. इध मुहुत्तरमणीयता उपमोपमेय्यसम्बन्धो वुत्तो.
यथा पन मरीचिका असारा अगय्हुपगा. न हि तं गहेत्वा पातुं वा न्हायितुं वा भाजनं वा पूरेतुं सक्का, एवं सञ्ञापि असारा अगय्हुपगा. यथा च मरीचिका विप्फन्दमाना सञ्जातूमिवेगा विय खायन्ती महाजनं विप्पलम्बेति, एवं सञ्ञापि ‘‘नीलं पीतं दीघं रस्स’’न्तिआदिना आरम्मणे पवत्तमाना सभावमत्ते अट्ठत्वा ‘‘सुभं सुखं निच्च’’न्तिआदिमिच्छागाहस्स कारणभावेन लोकं विप्पलम्बेति.
यथा ¶ कदलिक्खन्धो असारो अगय्हुपगो. न हि तं गहेत्वा गोपानसीआदीनं अत्थाय उपनेतुं सक्का, उपनीतम्पि तथा न होति, बहुवट्टिसमोधानो च होति, एवं सङ्खारक्खन्धोपि ¶ असारो अगय्हुपगो. न हि तं निच्चादिवसेन गहेतुं सक्का, गहितम्पि तथा न होति, बहुधम्मसमोधानो च. अञ्ञदेव हि फस्सस्स लक्खणं, अञ्ञं चेतनादीनं, ते पन सब्बे समोधानेत्वा सङ्खारक्खन्धोति वुच्चति.
यथा च माया असारा अगय्हुपगा. न हि तं गहेत्वा किञ्चि अत्थं किच्चं साधेतुं सक्का, इत्तरा लहुपच्चुपट्ठाना अमणिआदिमेव मणिआदिरूपेन दस्सेन्ती महाजनं वञ्चेति, एवं विञ्ञाणम्पि असारं इत्तरं लहुपच्चुपट्ठानं, तेनेव चित्तेन आगच्छन्तं विय, गच्छन्तं विय, ठितं विय, निसिन्नं विय च कत्वा गाहापेति, अञ्ञदेव चित्तं आगमने, अञ्ञं गमनादीसूति. एवं विञ्ञाणं मायासदिसं.
पञ्चपि उपादानक्खन्धा असुभादिसभावा एव संकिलेसासुचिवत्थुभावादितोति असुभादितो दट्ठब्बा एव, तथापि कत्थचि कोचि विसेसो सुखग्गहणीयो होतीति आह ‘‘विसेसतो चा’’तिआदि. तत्थ चत्तारो सतिपट्ठाना चतुविपल्लासप्पहानकराति तेसं गोचरभावेन रूपक्खन्धादीसु असुभादिभावेन दट्ठब्बता वुत्ता.
५०९. खन्धेहि न विहञ्ञति परिविदितसभावत्ता. विपस्सकोपि तेसं विपत्तियं न दुक्खमापज्जति, खीणासवेसु पन वत्तब्बमेव नत्थि. ते हि आयतिम्पि खन्धेहि न बाधीयन्तीति.
कबळीकाराहारं परिजानातीति ‘‘आहारसमुदया रूपसमुदयो’’ति (सं. नि. ३.५६,५७) वचनतो अज्झत्तिकरूपे छन्दरागं पजहन्तो तस्स समुदयभूते कबळीकाराहारेपि छन्दरागं पजहतीति अत्थो. अयं पहानपरिञ्ञा. अज्झत्तिकरूपं पन परिग्गण्हन्तो तस्स पच्चयभूतं कबळीकाराहारं परिग्गण्हातीति ञातपरिञ्ञा. तस्स च उदयब्बयानुपस्सी होतीति तीरणपरिञ्ञा च योजेतब्बा. एवं परिञ्ञत्तये सिज्झन्ते इमे विपल्लासादयो विधमीयन्ति एवाति आह ‘‘असुभे सुभन्ति विपल्लासं पजहती’’तिआदि. तत्थ कामरागभूतं अभिज्झं सन्धायाह ‘‘अभिज्झाकायगन्थ’’न्ति. असुभानुपस्सनाय हि कामरागप्पहानं होति ¶ , कामरागमुखेन वा सब्बलोभप्पहानं वदति. न उपादियति न गण्हति न उप्पादेति.
‘‘फस्सपच्चया ¶ वेदना’’ति (म. नि. ३.१२६; सं. नि. २.३९; महाव. १; उदा. १; नेत्ति. २४) वुत्तत्ता ‘‘वेदनाय छन्दरागं पजहन्तो तस्सा पच्चयभूते फस्साहारेपि छन्दरागं पजहती’’तिआदिना आहारपरिजानने वुत्तनयेन फस्सपरिजाननं योजेतब्बं. वेदनाय दुक्खतो दस्सनेन तत्थ सुखन्ति विपल्लासं पजहति. सुखत्थमेव भवपत्थना होतीति वेदनाय तण्हं पजहन्तो भवोघं उत्तरति. ततो एव भवयोगेन विसंयुज्जति. भवासवेन च अनासवो होति, सब्बवेदनं दुक्खतो पस्सन्तो अत्तनो परेन अपुब्बं दुक्खं उप्पादितं, सुखं वा विनासितं न चिन्तेति, ततो ‘‘अनत्थं मे अचरी’’तिआदि (ध. स. १२३७; विभ. ९०९) आघातवत्थुप्पहानतो ब्यापादकायगन्थं भिन्दति. ‘‘सुखबहुले सुगतिभवे सुद्धी’’ति अग्गहेत्वा गोसीलगोवतादीहि सुद्धिं परामसन्तो सुखपत्थनावसेनेव परामसतीति वेदनाय तण्हं पजहन्तोपि सीलब्बतुपादानं न उपादियति.
मनोसञ्चेतना सङ्खारक्खन्धो, सञ्ञा पन तंसम्पयुत्ताति सञ्ञासङ्खारे अनत्ततो पस्सन्तो मनोसञ्चेतनाय छन्दरागं पजहति, तञ्च परिग्गण्हाति, तीरेति चाति ‘‘सञ्ञं सङ्खारे…पे… परिजानाती’’ति वुत्तं. सञ्ञासङ्खारे अनत्ताति पस्सन्तो अत्तदिट्ठिमूलकत्ता सब्बदिट्ठीनं अत्तदिट्ठिं विय सब्बदिट्ठियोपि विधमतीति दस्सेन्तो ‘‘दिट्ठोघं उत्तरति…पे… अत्तवादुपादानं न उपादियती’’ति आह.
विञ्ञाणं अनिच्चतो पस्सन्तो अनिच्चानुपस्सनामुखेन तिस्सोपि अनुपस्सना उस्सुक्कन्तो तीहिपि परिञ्ञाहि विञ्ञाणाहारं परिजानाति. विसेसतो पनेत्थ अनिच्चे निच्चन्ति विपल्लासं पजहति. तत्थ निच्चग्गाहबाहुल्लतो अविज्जाय विञ्ञाणे घनगहणं होतीति घनविनिब्भोगं कत्वा तं अनिच्चतो पस्सन्तो अविज्जोघं उत्तरति. ततो एव अविज्जायोगेन विसंयुत्तो अविज्जासवेन अनासवो च होति. मोहबलेनेव सीलब्बतपरामसनं होतीति तं पजहन्तो ‘‘सीलब्बतपरामासकायगन्थं भिन्दति.
‘‘यञ्च ¶ खो इदं, भिक्खवे, वुच्चति चित्तं इतिपि, मनो इतिपि, विञ्ञाणं इतिपि, तत्रास्सुतवा पुथुज्जनो नालं निब्बिन्दितुं, नालं विरज्जितुं, नालं विमुच्चितुं. तं किस्स हेतु? दीघरत्तं हेतं, भिक्खवे, अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं ¶ परामट्ठं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’तिआदि (सं. नि. २.६२) –
वचनतो यथा विञ्ञाणं निच्चतो पस्सन्तो दिट्ठुपादानं उपादियति, एवं तं अनिच्चतो पस्सन्तो दिट्ठुपादानं न उपादियतीति.
एवं महानिसंसन्ति वुत्तप्पकारेन विपल्लासादिसकलसंकिलेसविधमनुपायभावतो एवं विपुलुदयं. वधकादिवसेनाति उक्खित्तासिकवधकादिवसेन. पस्सेय्याति ञाणदस्सनेन पच्चक्खतो पस्सेय्य.
खन्धनिद्देसवण्णना निट्ठिता.
इति चुद्दसमपरिच्छेदवण्णना.