📜
१५. आयतनधातुनिद्देसवण्णना
आयतनवित्थारकथावण्णना
५१०. ‘‘खन्धायतना’’तिआदिना ¶ ¶ हेट्ठा उद्दिट्ठानि पदुद्धारवसेन ‘‘आयतनानी’’ति वत्वा गणनपरिच्छेदेनाह ‘‘द्वादसायतनानी’’ति. तत्थ वत्तब्बं परतो सयमेव वक्खति. चक्खायतनन्तिआदि नेसं सरूपदस्सनं.
अत्थो नाम सद्दत्थो, भावत्थो पन लक्खणमेव. सो पन सद्दत्थो दुविधो – असाधारणो साधारणोति. तत्थ असाधारणो चक्खादिसद्दत्थो, साधारणो आयतनसद्दत्थो द्वादसन्नम्पि समानत्ता.
तेसु असाधारणं ताव दस्सेन्तो ‘‘विसेसतो तावा’’तिआदिमाह. तत्थ विसेसतोति विसेसत्थतो, चक्खादिसद्दत्थतोति अत्थो. अस्सादेतीति चक्खति-सद्दो ‘‘मधुं चक्खति, ब्यञ्जनं चक्खती’’ति रससायनत्थो अत्थीति तस्स वसेन अत्थं वदति. ‘‘चक्खुं खो पन, मागण्डिय, रूपारामं रूपरतं रूपसम्मुदित’’न्ति (म. नि. २.२०९) वचनतो चक्खु रूपं अस्सादेति. सतिपि सोतादीनं सद्दारामतादिभावे यो ‘‘यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो’’तिआदिना (ध. स. ५९७) पाळियं, ‘‘रूपाभिघातारहभूतप्पसादलक्खण’’न्तिआदिना (ध. स. अट्ठ. ६००; विसुद्धि. २.४३३) अट्ठकथायञ्च वुत्तो अत्थविसेसो, तत्थेव निरुळ्हत्ता चक्खुम्हि एव चक्खुसद्दो पवत्तति गवादीसु गोसद्दादि वियाति दट्ठब्बं.
विभावेति चाति सद्दलक्खणसिद्धस्स चक्खति-सद्दस्स वसेन अत्थं वदति. चक्खतीति हि आचिक्खति, अभिब्यत्तं वदतीति अत्थो. नेत्तस्स च वदन्तस्स विय समविसमविभावनमेव ¶ आचिक्खनन्ति कत्वा आह ‘‘विभावेति चाति अत्थो’’ति, अनेकत्थत्ता वा धातूनं विभावनत्थता च चक्खति-सद्दस्स दट्ठब्बा. रत्तदुट्ठादिकालेसु ककण्टकरूपं विय, उद्दरूपं विय च वण्णविकारं आपज्जमानं रूपं हदयङ्गतभावं रूपयति रूपमिव पकासं करोति, सविग्गहमिव कत्वा दस्सेतीति अत्थो. वित्थारणं वा ¶ रूपसद्दस्स अत्थो, वित्थारणञ्च पकासनमेवाति आह ‘‘पकासेतीति अत्थो’’ति. अनेकत्थत्ता वा धातूनं पकासनत्थो एव रूपसद्दो दट्ठब्बो. वण्णवाचकस्स रूपसद्दस्स रूपयतीति निब्बचनं, रूपक्खन्धवाचकस्स रुप्पतीति अयं विसेसो. उदाहरीयतीति वुच्चतीति अत्थे वचनसद्दो एव गहितो सिया, न च वचनसद्दो एवेत्थ सद्दो, अथ खो सब्बोपि सोतविञ्ञेय्योति. सप्पतीति सकेहि पच्चयेहि सप्पीयति, सोतविञ्ञेय्यभावं गमीयतीति अत्थो.
सूचयतीति अत्तनो वत्थुं अपाकटं गन्धवसेन ‘‘इदं सुगन्धं, दुग्गन्ध’’न्ति पकासेति, पटिच्छन्नं वा पुप्फादिवत्थुं ‘‘एत्थ पुप्फमत्थि, चम्पकादिफलमत्थि, अम्बादी’’ति पेसुञ्ञं करोन्तं विय होतीति अत्थो. रसग्गहणमूलकत्ता अज्झोहरणस्स जीवितहेतुम्हि आहाररसे निन्नताय जीवितं अव्हयतीति जिव्हा निरुत्तिलक्खणेन. कुच्छितानं सासवधम्मानं आयोति विसेसेन कायो वुत्तो अनुत्तरियहेतुभावं अनागच्छन्तेसु कामरागनिदानकम्मजनितेसु, कामरागस्स च विसेसपच्चयेसु घानजिव्हाकायेसु कायस्स विसेसतरसासवपच्चयत्ता. तेन हि फोट्ठब्बसुखं अस्सादेन्ता सत्ता मेथुनम्पि सेवन्ति. उप्पत्तिदेसोति उप्पत्तिट्ठानन्ति अत्थो, कायिन्द्रियवत्थुका वा चत्तारो खन्धा बलवकामासवादिहेतुभावतो विसेसेन सासवाति वुत्ताति तेसं उप्पत्तिट्ठानन्ति अत्थो.
मुनातीति नाळिया मिनमानो विय, महातुलाय धारयमानो विय च आरम्मणं विजानातीति अत्थो. मनते इति वा मनो, तं तं आरम्मणं परिच्छेदवसेन जानातीति वुत्तं होति. अत्तनो लक्खणं धारेन्तीति ये विसेसलक्खणेन आयतनसद्दपरा वत्तब्बा, ते चक्खादयो तथा वुत्ताति ततो अञ्ञे मनोगोचरभूता धम्मा सामञ्ञलक्खणेनेव एकायतनभावं उपनेत्वा वुत्ता. यथा हि ओळारिकवत्थारम्मणमननसङ्खातेहि विसयविसयीभावेहि पुरिमानि पाकटानि, तथा अपाकटा च अञ्ञे मनोगोचरा न अत्तनो सभावं न धारेन्तीति इमस्स अत्थस्स दीपनत्थो धम्मसद्दो. धारीयन्ति सामञ्ञरूपेन अवधारीयन्तीति वा धम्मा. यथा हि रूपादयो चक्खुविञ्ञाणादीहि असाधारणतो एव यथासकं ¶ सभावतो विञ्ञायन्ति ¶ , न एवमेते, एते पन अनेकधम्मभावतो, साधारणतो, सभावसामञ्ञतोपि मनसा विञ्ञायन्तीति.
५११. सेन सेनाति सकेन सकेन. उट्ठहन्तीति उट्ठानं करोन्ति. वायमन्तीति उस्सहन्ति, अत्तनो किच्चं करोन्तिच्चेव अत्थो. इमस्मिं च अत्थे आयतन्ति एत्थाति आयतनानीति अधिकरणत्थो आयतनसद्दो, दुतियततियेसु कत्तुअत्थो. ते चाति चित्तचेतसिके धम्मे. ते हि तंतंद्वारारम्मणेसु अयन्ति गच्छन्ति पवत्तन्तीति आया. वित्थारेन्तीति पुब्बे अनुप्पन्नत्ता लीनानि अपाकटानि पुब्बन्ततो उद्धं पत्थरेन्ति पाकटानि करोन्ति, उप्पादेन्तीति अत्थो. इदञ्च संसारदुक्खं. न निवत्ततीति अनुप्पादनिरोधवसेन न निरुज्झति. आयतनं आयतनन्ति आमेडितवचनं अस्सा समञ्ञाय चक्खादीसु निरुळ्हभावदस्सनत्थं.
५१२. एवं अवयवभेदवसेन आयतनसद्दस्स अत्थं वत्वा इदानि तत्थ परियायतोपि दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. साधुफलभरितताय, अपरिस्सयताय च मनोरम्मे.
तत्थ निवसन्तीति निवसन्ता विय होन्ति. तेनाह ‘‘तदायत्तवुत्तिताया’’ति. यत्थ सुवण्णरतनादीनि निवुत्थानि विय आकिण्णानि तिट्ठन्ति, सो पदेसो तेसं आकरो, एवं चित्तचेतसिका चक्खादीसूति ते तेसं आकरोति दस्सेन्तो आह ‘‘चक्खादीसु च…पे… आकरो’’ति. तन्निस्सितत्ताति एत्थ मनो मनोविञ्ञाणादीनं चित्तचेतसिकानं निस्सयपच्चयो न होतीति तस्स तेसं द्वारभावो निस्सयभावोति दट्ठब्बो. अहुत्वा एव पच्चयसामग्गिवसेन उप्पज्जन्तापि चित्तचेतसिका अनेके एकज्झं तत्थ लब्भमाना समोसटा विय होन्तीति वुत्तं ‘‘वत्थुद्वारारम्मणवसेन समोसरणतो’’ति. न हि धम्मानं अनागतद्धे विज्जमानतालेसोपि अत्थि. तेनाह ‘‘पुञ्जो नत्थि अनागते’’ति (महानि. १०). तत्थेव उप्पत्तितोति तेसु चक्खादीसु एव उप्पत्तितो. उप्पत्तिया पच्चयभूते चक्खादिके उप्पत्तिट्ठानं विय कत्वा उपचारवसेन वुत्तं. न हि अरूपधम्मानं निप्परियायतो उप्पत्तिदेसो नाम अत्थि. यदग्गेन वा ते ¶ तेसं निस्सयारम्मणभूता, तदग्गेन सञ्जातिदेसो. न हि पच्चयभावमन्तरेन रूपधम्मानम्पि आधाराधेय्यभावो अत्थि. तेनाह ‘‘निस्सयारम्मणभावेना’’ति. ब्यतिरेकपधानताय कारणलक्खणस्स ‘‘तेसं अभावे अभावतो’’ इच्चेवाह, न ‘‘भावे भावतो’’ति.
यथावुत्तेनत्थेनाति ¶ ‘‘चक्खती’’तिआदिना, ‘‘आयतनतो आयानं तननतो’’तिआदिना, ‘‘निवासट्ठान’’न्तिआदिना च वुत्तप्पकारेन अत्थेन. धम्मायतनपरियापन्नानं धम्मानं बहुभावतो येभुय्येन च ते बहू एव हुत्वा किच्चकराति ‘‘धम्मा च ते आयतनञ्चा’’ति बहुवचननिद्देसो.
५१३. तथा तथा लक्खितब्बतो लक्खीयति एतेनाति वा लक्खणं, सभावो.
तावभावतोति तत्तकतो, तेन अनूनाधिकभावं दस्सेति. तत्थ द्वादसायतनविनिमुत्तस्स कस्सचि धम्मस्स अभावा अधिकभावतो चोदना नत्थि, सलक्खणधारणं पन सब्बेसं सामञ्ञलक्खणन्ति ऊनचोदना सम्भवतीति तं दस्सेन्तो आह ‘‘चक्खादयोपि ही’’तिआदि. भवङ्गमनसङ्खातोति द्विक्खत्तुं चलित्वा पवत्तभवङ्गमनसङ्खातो. चलनवसेन भवङ्गप्पवत्तिया सति एव आवज्जनुप्पत्ति, न अञ्ञत्थाति आवज्जनस्सापि कारणभूतन्ति कत्वा वुत्तं ‘‘भवङ्गमनसङ्खातो…पे… उप्पत्तिद्वार’’न्ति. असाधारणन्ति चक्खुविञ्ञाणादीनं असाधारणं. सतिपि असाधारणभावे चक्खादीनं द्वारभावेन गहितत्ता धम्मायतनेन अग्गहणं दट्ठब्बं. द्वारारम्मणभावेहि वा असाधारणतं सन्धाय ‘‘असाधारण’’न्ति वुत्तं.
५१४. येभुय्यसहुप्पत्तिआदीहि उप्पत्तिक्कमादीसु अयुत्ति योजेतब्बा. येभुय्येन हि चक्खायतनादीनि कस्सचि कदाचि एकतो उप्पज्जन्ति. तथा हि वुत्तं ‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ती’’तिआदि (यम. अट्ठ. आयतनयमक १८-२१). तस्मा आयतनानं उप्पत्तिक्कमो ताव न युज्जति, न पहानक्कमो कुसलाब्याकतानं अप्पहातब्बतो, न पटिपत्तिक्कमो अकुसलानं एकच्चअब्याकतानञ्च अप्पटिपज्जनीयतो ¶ , न भूमिक्कमो अड्ढेकादसन्नं आयतनानं एकन्तकामावचरत्ता, इतरेसञ्च चतुभूमिपरियापन्नत्ता, एकच्चस्स लोकुत्तरभावतो चाति. ‘‘अज्झत्तिकेसु ही’’ति एतेन अज्झत्तिकभावेन, विसयीभावेन च अज्झत्तिकानं पठमं देसेतब्बतं दस्सेति, तेसुपि पठमं देसेतब्बेसु पाकटत्ता पठमतरं चक्खायतनं देसितन्ति.
ततो घानायतनादीनीति एत्थ बहुपकारत्ताभावेन चक्खुसोतेहि पुरिमतरं अदेसेतब्बानि, सह वत्तुं असक्कुणेय्यत्ता एकेन कमेन देसेतब्बानीति घानादिक्कमेन देसितानीति अधिप्पायो ¶ . अञ्ञथापि हि देसितेसु न न सक्का चोदेतुं, न च सक्का बोधेतब्बानि न देसेतुन्ति. पच्चुप्पन्नारम्मणत्ता वा चक्खादीनि पठमं वुत्तानि आरम्मणतो सुपाकटानीति, मनायतनं पन किञ्चि पच्चुन्नारम्मणं…पे… किञ्चि याव नवत्तब्बारम्मणन्ति पच्छा वुत्तं. पच्चुप्पन्नारम्मणेसुपि उपादारूपारम्मणानि चत्तारि पठमं वुत्तानि, ततो भूतरूपारम्मणं. उपादारूपारम्मणेसुपि दूरतरे दूरे, सीघतरं सीघञ्च आरम्मणसम्पटिच्छनदीपनत्थं चक्खादीनं देसनाक्कमो. चक्खुसोतद्वयञ्हि दूरगोचरन्ति पठमं वुत्तं, तत्रापि चक्खु दूरतरगोचरन्ति सब्बपठमं वुत्तं. पस्सन्तोपि हि दूरतरे नदीसोतं, न तस्स सोतपटिघातसद्दं सुणाति. घानजिव्हासुपि घानं सीघतरवुत्तीति पठमं वुत्तं पुरतो ठपितमत्तस्सपि भोजनस्स गन्धो गय्हतीति. यथाठानं वा तेसं देसनाक्कमो. इमस्मिञ्हि सरीरे सब्बुपरि चक्खुस्स अधिट्ठानं, तस्स अधो सोतस्स, तस्स अधो घानस्स, तस्स अधो जिव्हाय, तथा कायस्स येभुय्यतो, मनो पन अरूपिभावतो सब्बपच्छा वुत्तो. तंतंगोचरत्ता तस्स तस्स अनन्तरं बाहिरायतनानि वुत्तानीति वुत्तोवायमत्थोति एवम्पि इमेसं कमो वेदितब्बो. गोचरो विसयो एतस्साति गोचरविसयो, मनो. कस्स पन गोचरो एतस्स विसयो? चक्खादीनं पञ्चन्नम्पि. विञ्ञाणुप्पत्तिकारणववत्थानतोति चक्खुविञ्ञाणादीनं उप्पत्तिकारणस्स ववत्थितभावतो सविभत्तिभावतो. एतेन चक्खादिअनन्तरं रूपादिवचनस्स च कारणमाह.
५१५. सङ्गहितत्ताति गणनसङ्गहवसेन सङ्गहितत्ता. जातिवसेनाति चक्खुभावसमानतावसेन. पच्चयभेदो कम्मादिभेदो. दानादिपाणातिपातादिभेदभिन्नस्स ¶ हि कुसलाकुसलकम्मस्स, तस्स च सहकारीकारणभूतानं अब्भन्तरानं, बाहिरानञ्च पच्चयानं भेदेन चक्खायतनं भिन्नं विसदिसं होतीति. निरयादिको, अपदादिगतिनानाकरणञ्च गतिभेदो गतीनं, गतीसु वा भेदोति कत्वा. हत्थिअस्सादिको, खत्तियादिको च निकायभेदो. तंतंसत्तसन्तानभेदो पुग्गलभेदो. या चक्खादीनं वत्थूनं अनन्तप्पभेदता वुत्ता, सो एव हदयवत्थुस्स भेदो तादिसभेदानातिवत्तनतो. ततो मनायतनस्स अनन्तप्पभेदता योजेतब्बा. यस्मा झानविरहितं नाम लोकुत्तरं नत्थि, तस्मा पञ्चन्नं झानानं वसेन अट्ठ लोकुत्तरचित्तानि चत्तालीसं होन्तीति तानि एकासीतिया लोकियचित्तेसु पक्खिपित्वा आह ‘‘एकवीसुत्तरसतप्पभेदञ्चा’’ति. वत्थूति चक्खादिवत्थु. तप्पभेदेन विञ्ञाणं अनन्तप्पभेदं. पटिपदा दुक्खापटिपदादि. आदि-सद्देन झानाधिपतिभूमिआरम्मणादीनं सङ्गहो दट्ठब्बो. नीलं नीलस्स सभागं, अञ्ञं विसभागं. पच्चयो कम्मादि. तत्थापि कुसलसमुट्ठानादिता, सीतउतुसमुट्ठानादिता ¶ च भेदो वेदितब्बो. आदिसद्देन गतिनिकायभेदो. सभावनानत्तभेदतोति सुखा दुक्खा अदुक्खमसुखाति एवमादिको सभावभेदो. चक्खुसम्फस्सजा सोतसम्फस्सजाति एवमादिकं नानत्तं.
५१६. ‘‘अनागमनतो अनिग्गमनतो’’ति सङ्खेपेन वुत्तमत्थं विवरितुं ‘‘न ही’’तिआदि वुत्तं. पुब्बन्तापरन्तेसु अविज्जमानसरूपत्ता उदयतो पुब्बे कुतोचि नागच्छन्ति, वयतो च उद्धं न कत्थचि गच्छन्ति, विज्जमानक्खणेपि इत्तरकालताय अनिच्चा दुक्खा विपरिणामधम्मा. तेनाह ‘‘अथ खो’’तिआदि. सपरिप्फन्दकिरियावसेन ईहनं ईहा, चिन्तनवसेन ब्यापारनं ब्यापारो, तत्थ ब्यापारं दस्सेन्तो आह ‘‘न हि चक्खुरूपादीनं एवं होती’’ति. ईहं दस्सेन्तो ‘‘न च तानी’’तिआदि. उभयम्पि पन ईहा च होति ब्यापारो चाति उप्पटिपाटिवचनं. धम्मतावाति सभावो एव, कारणसमत्थता वा ईहाब्यापाररहितानं द्वारादिभावो धम्मता. इमस्मिञ्च अत्थे ‘‘य’’न्ति एतस्स यस्माति अत्थो. पुरिमस्मिं सम्भवनविसेसनं यं-सद्दो. ‘‘सुञ्ञो गामोति खो, भिक्खवे, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचन’’न्ति (सं. नि. ४.२३८) वचनतो सुञ्ञगामोविय ¶ दट्ठब्बानि. अन्नपानसहितन्ति गहिते सुञ्ञगामे यं यदेव भाजनं परामसीयति, तं तं रित्तकंयेव परामसीयति, एवं धुवादिभावेन गहितानि योनिसो उपपरिक्खियमानानि रित्तकानेव एतानि दिस्सन्तीति. तेनाह ‘‘धुवसुभसुखत्तभावविरहितत्ता’’ति. चक्खादिद्वारेसु अभिज्झादोमनस्सुप्पादकभावेन रूपादीनि चक्खादीनं अभिघातकानीति वुत्तानि. अहिसुसुमारपक्खीकुक्कुरसिङ्गालमक्कटा छ पाणका. विसमबिलाकासगामसुसानवनानि तेसं गोचरा. तत्थ विसमादिअज्झासयेहि चक्खादीहि विसमभावबिलाकासगामसुसानसन्निस्सितसदिसूपादिन्नधम्मवनभावेहि अभिरमितत्ता रूपादीनं विसमादिसदिसता योजेतब्बा.
इति आयतनानं वित्थारकथामुखवण्णना.
धातुवित्थारकथावण्णना
५१७. चक्खुस्स विञ्ञाणन्ति चक्खुस्स कारणभूतस्स विञ्ञाणं. कामं रूपालोकमनसिकारादयोपि ¶ तस्स विञ्ञाणस्स कारणा, ते पन साधारणकारणं, चक्खु असाधारणन्ति असाधारणकारणेनायं निद्देसो यथा भेरिसद्दो, यवङ्कुरोति. तथा हि चक्खु पुग्गलन्तरासाधारणं, नीलादिसब्बरूपसाधारणञ्चाति सामिभावेन निद्दिट्ठं.
विदहतीति एवं एवञ्च तया पवत्तितब्बन्ति विनियुञ्जमानं विय उप्पादेतीति अत्थो. विदहतीति च धात्वत्थो एव विसिट्ठो उपसग्गेन दीपीयतीति विनापि उपसग्गेन धातूति एस सद्दो तमत्थं वदतीति दट्ठब्बो. कत्तुकम्मभावकरणाधिकरणेसु च धातुसद्दसिद्धि होतीति पञ्चापि ते अत्था वुत्ता. लोकुत्तरा धातुयो संसारदुक्खं न विदहन्ति, अञ्ञदत्थु विधंसेन्तीति कत्वा ‘‘लोकिया’’ति विसेसितं. ववत्थिताति अवत्थिता, अञ्ञमञ्ञं वा असंकिण्णा. सुवण्णरजतादिधातुयो सुवण्णादीनं बीजभूता सेलादयो. यथासम्भवन्ति एत्थ केचि ‘‘लोकियलोकुत्तरासु धातूसु यो यो अत्थो सम्भवति, तदनुरूप’’न्ति अत्थं वदन्ति, तदयुत्तं ‘‘लोकिया हि धातुयो’’ति विसेसेत्वा वुत्तत्ता. अत्थवसेन चेतं यथासम्भवग्गहणं कतं, न धातुवसेन ¶ . कामं पञ्चपि अत्था चक्खादीनं सब्बेसं इच्छितब्बा, तथापि चक्खादीसु यस्स यस्स धम्मस्स यदा कत्तुवचनिच्छा, न तदा कम्मभावो. यदा पन कम्मवचनिच्छा, न तदा कत्तुभावो. एवं सेसेसुपीति यथासम्भवग्गहणं. तेनाह ‘‘इति चक्खादीसू’’तिआदि.
५१८. अत्तनो सभावं धारेन्तीति धातुयोति एत्थापि धातीति धातूति पदसिद्धि वेदितब्बा धारणत्थो धा-सद्दोति कत्वा. कत्तुअत्थोपि चायं पुरिमेन असदिसो विधानधारणत्थानं भिन्नसभावत्ता. निस्सत्तसभावमत्तधारणञ्च धातुसद्दस्स पधानो अत्थोति विसुं वुत्तो. धातुयो विय धातुयोति एत्थ सीहसद्दो विय केसरिम्हि निरुळ्हा पुरिसे सेलावयवेसु निरुळ्हो धातुसद्दो चक्खादीसु उपचरितोति दट्ठब्बो. ञाणञ्च ञेय्यञ्च ञाणञेय्यानि, तेसं अवयवा तप्पभेदभूता धातुयो ञाणञेय्यावयवा. तत्थ ञाणप्पभेदो धम्मधातुएकदेसो, ञेय्यप्पभेदो अट्ठारसापीति ञाणञेय्यावयवमत्ता धातुयो होन्तीति. अथ वा ञाणेन ञातब्बो सभावो अविपरीतो धातुसद्देन वुच्चमानो ञाणञेय्यो, न दिट्ठिआदीहि विपरीतग्गाहकेहि ञेय्योति अत्थो, तस्स ञाणञेय्यस्स अवयवा चक्खादयो, विसभागलक्खणावयवेसु रसादीसु निरुळ्हो धातुसद्दो तादिसेसु अञ्ञावयवेसु चक्खादीसु उपचरितोति दट्ठब्बो. रसादीसु विय वा चक्खादीसुपि निरुळ्हो एव. ‘‘निज्जीवमत्तस्सेतं अधिवचन’’न्ति एतेन निज्जीवमत्तपदत्थे धातुसद्दस्स निरुळ्हतं दस्सेति. छ धातुयो एतस्साति छधातुरो. यो लोके पुरिसोति धम्मसमुदायो ¶ वुच्चति, सो छधातुरो छन्नं पथवीआदीनं निज्जीवमत्तानं सभावानं समुदायमत्तो, न एत्थ जीवो वा पुरिसो वा अत्थीति अत्थो.
५१९. चक्खादीनं कमो पुब्बे वुत्तोति इधेकेकस्मिं तिके तिण्णं धातूनं कमं दस्सेन्तो आह ‘‘हेतुफलानुपुब्बववत्थानवसेना’’ति. हेतुफलानं अनुपुब्बववत्थानं हेतुफलभावो एव, मनोधम्मधातूनञ्च मनोविञ्ञाणस्स हेतुभावो यथासम्भवं योजेतब्बो. किरियमनोधातु मनोविञ्ञाणस्स उपनिस्सयकोटिया, विपाकमनोधातु विपाकमनोविञ्ञाणस्स अनन्तरादिनापि, इतरस्स सब्बापि उपनिस्सयकोटिया ¶ च, धम्मधातु पन वेदनादिका सहजाता सहजातादिना, असहजाता अनन्तरादिना, उपनिस्सयेन, आरम्मणादिना च मनोविञ्ञाणस्स पच्चयो होतीति द्वारभूतमनोवसेन वा. द्वारभूतमनोपि हि सुत्तेसु मनोधातूति वुच्चतीति तस्सा वा मनोधातुया मनोविञ्ञाणस्स हेतुभावो यथासम्भवं योजेतब्बो. तत्थ हेतूति पच्चयो अधिप्पेतो, फलन्ति पच्चयुप्पन्नन्ति आह ‘‘चक्खुधातू’’तिआदि.
५२०. सब्बासं वसेनाति यथावुत्तानं आभाधातुआदीनं पञ्चतिंसाय धातूनं वसेन. अपरमत्थसभावस्स परमत्थसभावेसु न कदाचि अन्तोगधता अत्थीति आह ‘‘सभावतो विज्जमानान’’न्ति.
चन्दाभासूरियाभादिका वण्णनिभा एवाति आह ‘‘रूपधातुयेव हि आभाधातू’’ति. रूपादिपटिबद्धाति रागवत्थुभावेन गहेतब्बाकारो सुभनिमित्तन्ति कत्वा ‘‘रूपादयो एवा’’ति अवत्वा पटिबद्धवचनं वुत्तं. असतिपि रागवत्थुभावे कुसलविपाकारम्मणं सुभधातूति दुतियो विकप्पो वुत्तो. सेसाति मनोविञ्ञाणधातुसम्पयुत्ता. धातुद्वयनिरोधमत्तन्ति मनोविञ्ञाणधातूनं निरोधमत्तं चतुत्थारुप्पचित्तुप्पादनिरोधभावतो. तदञ्ञविञ्ञाणनिरोधो विय हि विञ्ञाणधातुमनोधातूनं निरोधो समापत्तिबलसिद्धोति कत्वा धातुद्वयग्गहणं.
‘‘धम्मधातुमत्त’’न्ति इदं कामधातुया धम्मधातुपरियापन्नत्ता वुत्तं. कामपटिसंयुत्तोति कामरागसम्पयुत्तो, आरम्मणकरणेन वा कामगुणोपसंहितो. यं एतस्मिं अन्तरेति ये एतस्मिं अवीचिपरनिम्मितवसवत्तिपरिच्छिन्ने ओकासे. ओगाळ्हा हुत्वा अधोभागे च ओकासे चरन्तीति एत्थावचरा. अञ्ञत्थ चरन्तापि यथावुत्ते एव ठाने परियापन्नाति एत्थ परियापन्ना.
नेक्खम्मधातु ¶ धम्मधातु एव वितक्कपक्खे. सब्बेपि कुसला धम्माति दानमयपुञ्ञकिरियतो, सीलमयपुञ्ञकिरियतो, पब्बज्जतो च पट्ठाय याव अग्गमग्गाधिगमा पवत्ता सब्बेपि अनवज्जधम्मा. विहिंसाधातु चेतना, परविहेठनच्छन्दो वा. अविहिंसा करुणा.
हीनाति ¶ हीळिता. पणीताति सम्भाविता. ‘‘नातिहीळिता नातिसम्भाविता मज्झिमा’’ति खन्धनिद्देसे आगता हीनदुकतो एव नीहरित्वा मज्झिमा धातु वुत्ताति वेदितब्बा. उभोपीति धम्मधातुमनोविञ्ञाणधातुयो.
विञ्ञाणधातु यदिपि छविञ्ञाणधातुवसेन विभत्ता, तथापि विञ्ञाणधातुग्गहणेन तस्स पुरेचारिकपच्छाचारिकत्ता मनोधातु गहिताव होतीति आह ‘‘विञ्ञाणधातु चक्खुविञ्ञाणादिसत्तविञ्ञाणधातु सङ्खेपोयेवा’’ति. अनेकेसं चक्खुधातुआदीनं, तासु च एकेकिस्सा नानप्पकारताय नानाधातूनं वसेन अनेकधातु नानाधातु लोको वुत्तोति आह ‘‘अट्ठारसधातुप्पभेदमत्तमेवा’’ति.
५२१. चक्खुसोतघानजिव्हाकायमनोधातुमनोविञ्ञाणधातुभेदेनाति बहूसु पोत्थकेसु लिखितं, केसुचि ‘‘चक्खुसोतघानजिव्हाकायमनोमनोविञ्ञाणधातुभेदेना’’ति. तत्थ न चक्खादीनं केवलेन धातुसद्देन सम्बन्धो अधिप्पेतो विजाननसभावस्स पभेदवचनतो. विञ्ञाणधातुसद्देन च सम्बन्धे करियमाने द्वे मनोगहणानि न कातब्बानि. न हि द्वे मनोविञ्ञाणधातुयो सन्ति. अन्तरा वा मनोधातुगहणं अकत्वा ‘‘चक्खु…पे… कायमनोविञ्ञाणधातुमनोधातू’’ति वत्तब्बं अतुल्ययोगे द्वन्दसमासाभावतो. अयं पनेत्थ पाठो सिया ‘‘चक्खु…पे… कायविञ्ञाणमनोमनोविञ्ञाणधातुभेदेना’’ति. तस्स विञ्ञाणस्स येभुय्येन अत्तवादिनो तस्स एकमेकस्स अत्तस्स अद्वयतं, निच्चत्तञ्च पवेदेन्तीति अनेकतानिच्चतापकासनं तेसं जीवसञ्ञासमूहननाय होति. खन्धायतनदेसना सङ्खेपदेसना, इन्द्रियदेसना वित्थारदेसना, तदुभयं अपेक्खित्वा अयं अनतिसङ्खेपवित्थारा धातुदेसना. अभिधम्मे वा सुत्तन्तभाजनीये (विभ. १७२ आदयो) वुत्ता धातुदेसना अतिसङ्खेपदेसना, आभाधातुआदीनं अनेकधातुनानाधातुअन्तानं वसेन देसेतब्बा अतिवित्थारदेसना, तदुभयं अपेक्खित्वा अयं अनतिसङ्खेपवित्थारा.
अस्स ¶ भगवतो. सद्धम्मतेजसा विहतं सद्धम्मतेजविहतं.
५२२. सङ्खतोति ¶ गणनतो. जातितोति चक्खुभावसामञ्ञतो. अथ वा जातितोति चक्खुसभावतो. तेनाह ‘‘चक्खुपसादो’’ति. वीसति धम्माति सङ्खं गच्छति वेदनादीनं अभिन्दित्वा गहणतो. सेसकुसलाकुसलाब्याकतविञ्ञाणवसेनाति एत्थ अब्याकतापेक्खाय सेसग्गहणं, कुसलाकुसलं पन सब्बसो अग्गहितमेवाति.
५२३. ता च चक्खुविञ्ञाणधातुआदयो पञ्चपि.
पुरिमेहेवाति अनन्तरादीहि एव. जवनमनोविञ्ञाणधातु पन जवनमनोविञ्ञाणधातुया आसेवनपच्चयेनापि पच्चयो होतीति वुत्तोवायमत्थो. धम्मधातूति पन सहजातो वेदनादिक्खन्धो अधिप्पेतो. तेनाह ‘‘सहजात…पे… पच्चयो होती’’ति. अविगतादीहीति एत्थ आदि-सद्देन मनोविञ्ञाणधातुया यथारहं हेतुअधिपतिकम्मविपाकाहारिन्द्रियझानमग्गपच्चयभावो सङ्गय्हति. तेनाह ‘‘बहुधा पच्चयो होती’’ति. एकच्चा च धम्मधातु सुखुमरूपनिब्बानप्पकारा, या च सम्पयोगानन्तरभावादीनं अभावेन आरम्मणकरणे योग्या. पञ्चद्वारिकविपाकवज्जनत्थं ‘‘एकच्चाय मनोविञ्ञाणधातुया’’ति वुत्तं, मनोद्वारिका पन विपाकापि तदारम्मणभूता एकच्चं धम्मधातुं आरब्भ पवत्ततीति. अथ वा ‘‘एकच्चाय मनोविञ्ञाणधातुया’’ति इदं सब्बं कामावचरकुसलं कामावचरकिरियं अभिञ्ञाद्वयं आरुप्पद्वयन्ति एवरूपं मनोविञ्ञाणधातुं सन्धाय वुत्तं, लोकुत्तरमनोविञ्ञाणधातुया पन एकच्चा धम्मधातु आरम्मणपच्चयोति पाकटोयमत्थो. चक्खुविञ्ञाणधातुआदीनं चक्खादीनं यथावुत्तपच्चयधम्मतो अतिरेकेपि पच्चयधम्मे दस्सेतुं ‘‘न केवल’’न्तिआदि आरद्धं. तत्थ आलोकादयोति आलोको नाम सूरियालोकादि. तस्स सुत्तन्तनयेन उपनिस्सयभावो वेदितब्बो, एवं सेसानिपि.
विवरं नाम विसेसतो सोतबिलं. वायु गन्धूपसंहरणकवातो. आपो मुखे पक्खित्तआहारस्स तेमनकउदकं. पथवी कायप्पसादस्स निस्सयभूता पथवीधातु. भवङ्गमनं द्विक्खत्तुं चलितं भवङ्गचित्तं. सब्बत्थ मनसिकारो आवज्जनमनसिकारो.
५२४. अविसेसतो ¶ ¶ दट्ठब्बाकारस्स वुच्चमानत्ता आह ‘‘सब्बा एवा’’ति. विसेसतो विपस्सनाय भूमिविचारो एसोति ‘‘सङ्खता’’ति विसेसितं. पुब्बन्तापरन्तविवित्ततोति एत्थ ‘‘पुब्बन्तोनाम अतीतो अद्धा, अपरन्तो नाम अनागतो. उभयत्थ च सङ्खता धातुयो सभावविवित्ता अनुपलब्भमानसभावत्ता. पुब्बन्तो वा सभावधम्मस्स उदयो ततो पुब्बे अविज्जमानत्ता. अपरन्तो वयो ततो परं अभावतो. तस्मा पुब्बन्तापरन्तविवित्ततोति पाकाभावतो विद्धंसाभावतोति वुत्तं होति.
भेरितलं विय चक्खुदातु सद्दस्स विय विञ्ञाणस्स निस्सयभावतो. आदासतलादीसुपि एसेव नयो. यन्तं नाम उच्छुयन्तं. चक्कयट्ठीति तिलमन्थं आह. सो हि अचक्कबन्धोपि तंसदिसताय चक्कयट्ठीत्वेव वुच्चति, चक्कबन्धमेव वा सन्धाय तथा वुत्तं. इमाहि च उपमाहि निज्जीवान. भेरितलदण्डादीनं समायोगे, निज्जीवानं सद्दादीनं विय निज्जीवानं चक्खुरूपादीनं समायोगे निज्जीवानं चक्खुविञ्ञाणादीनं पवत्तीति कारणफलानं धातुमत्ततं, कारकवेदकविरहञ्च दस्सेति.
पुरेचरानुचरा वियाति निज्जीवस्स कस्सचि केचि निज्जीवा पुरेचरानुचरा वियाति अत्थो. मनोधातुयेव वा अत्तनो खणं अनतिवत्तन्ती अत्तनो खण अनतिवत्तन्तानंयेव चक्खुविञ्ञाणादीनं अविज्जमानायपि पुरेचरानुचराभिसन्धियं अनन्तरपुब्बकालापरकालताय पुरेचरानुचरा विय दट्ठब्बा.
छन्नञ्हि विञ्ञाणधातूनं एकज्झं अनेकानन्तरपच्चयाभावतो एकज्झं उप्पत्तिअभावो विय अञ्ञमञ्ञानन्तरपच्चयताभावतो अनन्तरुप्पत्तिपि नत्थि. यदि सिया, छळारम्मणसन्निधाने मनसिकारमन्तरेनापि छळारम्मणूपलद्धि सिया, न च होति, तस्मा दस्सनादिअनन्तरं सवनादीनं अभावो विय मनोविञ्ञाणधातानन्तरं न दस्सनादीनि, न च दस्सनादिअनन्तरं मनोविञ्ञाणधातु होति. तत्थ भवङ्गस्स, दस्सनादीनञ्च भिन्नारम्मणताय मनोविञ्ञाणधातानन्तरं दस्सनादीनि, दस्सनादीनं अनन्तरञ्च सवनादीनि न उप्पज्जन्तीति युत्तमेतं. दस्सनादीनं, पन सन्तीरमणस्स च अभिन्नविसयताय दस्सनादिअनन्तरं न मनाविञ्ञाणदातु होतीति अयुत्तन्ति ¶ ? नयिदमेवं नियतानियतविसयानं भिन्नविसयभावुपपत्तितो. यदि च दस्सनादिअनन्तरं काचि विञ्ञाणधातु उप्पज्जेय्य, सापि दस्सनादिद्वारताय ¶ दस्सनादिविञ्ञाणधातु एव सिया, न मनोविञ्ञाणधातु, ततो च दस्सनादिकिच्चविधुरं चिन्तनं मननन्ति मनोद्वारप्पवत्तानं मननकिच्चापरिच्चागो विय दस्सनविञ्ञाणधातुया दस्सनकिच्चापरिच्चागो आपज्जति. तथा तदनन्तरस्साति सब्बायपि दस्सनविञ्ञाणभावतो च विञ्ञाणकाया न भवेय्युं.
यथा पन मनोविञ्ञाणधातानन्तरं मनोधातु, ततो चक्खुविञ्ञाणादीनि, एवं दस्सनविञ्ञाणधातानन्तरं मनोधातु, ततो सोतविञ्ञाणादीनि होन्तीति चे? न, मनोधातुया दस्सनधातुभावप्पसङ्गतो. यथा हि मनसो निब्बिसेसावत्था मननमत्तताय मनोधातु, एवं दस्सनस्स निब्बिसेसावत्था दस्सनमत्तताय दस्सनधातु सिया. तञ्च चक्खूविञ्ञाणं रूपविसयन्ति सद्दादिविसयाभोगाभावतो सवनविञ्ञाणादीनं असम्भवो. ततो च रूपारम्मणपसुतमेव विञ्ञाणं सिया मनोविञ्ञाणानं विय दस्सनविञ्ञाणादीनं समानवत्थुभावप्पसङ्गतो, अञ्ञवत्थुसन्निस्सितञ्च विञ्ञाणं न सिया, न चेतं युत्तं. तस्मा सुखदुक्खानं विय उपेक्खा चक्खुविञ्ञाणादीनं, मनोविञ्ञाणस्स च ब्यवधायिका मनोधातु दट्ठब्बा, न चस्सा उपेक्खाय विय अदुक्खमसुखता अदस्सनादिअमननता, अत खो मननकिच्चाविसेसतो मनोविञ्ञाणसभागता. मनो हि हदयवत्थुम्हि वत्तमानो अञ्ञवत्थुसन्निस्सितानं विञ्ञाणानं विसयं दस्सेत्वा निवत्तमानो अग्गि विय उसुममत्ते मननमत्ते ठत्वा निवत्तति, अञ्ञवत्थुसन्निस्सितविञ्ञाणनिरोधे च उट्ठहन्तो अग्गि विय उसुममत्ते उट्ठहति. पच्चयानुरूपपवत्तिकानि च मननमत्तानि मनोविञ्ञाणधातुया अन्तानि होन्ति. पटिघसञ्ञासहगतानञ्हि पञ्चन्नं विञ्ञाणानं इन्द्रियारम्मनपटिघातजताय अभिनिपातमत्तकिच्चं, मननलक्खणिन्द्रियसमुप्पन्नस्स च मनोविञ्ञाणस्स विसयविचिन्तनासम्भूतताय तदनुरूपाचिन्तना. तस्मा अभिनिपातप्पच्चयपटिघट्टनानिघंसबलेन भवङ्गलक्खणं चित्तं चलनावत्थं हुत्वा निवत्तमानं चिन्तनाविसेसविरहतो अभिनिपातानुगुणं चिन्तनावसानं मननमत्तं उप्पादेति.
दस्सनादिपि ¶ अभिनिपातमत्तं दुतियं खणं अनतिवत्तमानं अत्तानुगुणं चिन्तनामननसमञ्ञाविरहतो दस्सनादिअभिनिपातविसेसविचित्तं चित्तभावादिना समानं चिन्तनादिमननमत्तं अञ्ञवत्थुस्मिं निब्बत्तेति, तस्मा वत्थुकिच्चेहि तं मनोविञ्ञाणकायसङ्गहितापि मनोधातु मनोद्वारनिक्खमपवेसभूता आरम्मणन्तरे द्वारन्तरमनसिकारतब्बिसयसम्पटिच्छनभावेन ¶ पञ्चन्नं विञ्ञाणधातूनं यथाक्कमं पुरेचरा, अनुचराति च वुत्ता. सा पनायं सतिपि विञ्ञाणभावे मनसो सम्भूय विसिट्ठमननकिच्चाभावतो धातुभावसामञ्ञेन मनोमत्ता धातु मनोधातूति वुच्चति.
यथावुत्तेनेव च हेतुना मत्त-सद्दलोपं कत्वा विञ्ञाणट्ठयोगतो मनोमत्तं विञ्ञाणन्ति मनोविञ्ञाणकायसङ्गहोपि चस्सा युज्जति एव. अञ्ञविञ्ञाणेहि पन द्वारारम्मणेहि च विसेसनत्थं ‘‘मनोधातू’’ति वुत्ताति. मनोविञ्ञाणधातूति पन विञ्ञाणधातुविसेसनं मनोगहणं. धातुविसेसनत्थे च मनोविञ्ञाणग्गहणे विञ्ञाणविसेसनं द्वारभूतमनोदस्सनमेवाति द्वारसमञ्ञारहत्ता न मनोधातूति वुच्चति. तञ्हि मनोद्वारन्तोगधं, न च दस्सनादिपुरेचरानुचरन्ति मनसो विञ्ञाणधातु, मनसो विञ्ञाणन्ति च मनोद्वारसमञ्ञारहं, सविसेसञ्च तस्स मननकिच्चं, विञ्ञाणकिच्चञ्चाति मत्तसद्दस्स लोपमन्तरेन ‘‘मनोविञ्ञाण’’न्ति, निज्जीवभावविभावनत्थं ‘‘मनोविञ्ञाणधातू’’ति च वुच्चतीति.
सल्लमिव सूलमिव तिविधदुक्खतासमायोगतो दट्ठब्बो. वेदनासल्लसूलयोगाति वेदनासङ्खातसल्लसूलयोगतो. आतुरा वियाति तेन आतुरिभूता पुग्गला विय. आसायेव दुक्खं आसादुक्खं, आसाविघातं दुक्खं वा. सञ्ञा हि असुभादिकम्पि सुभादितो सज्जानन्ती आसं, तस्सा च विघातं आसीसितसुभादिअसिद्धिया जनेतीति. वनमिगो तिणपुरिसं पुरिसोति गण्हन्तो अयथाभूच्चनिमित्तग्गाहको, तथा सञ्ञापीति आह ‘‘वनमिगो विया’’ति. कम्मपधाना सङ्खाराति ‘‘पटिसन्धियं पक्खिपनतो’’तिआदि वुत्तं. जातिदुक्खानुबन्धतोति अत्तना निब्बत्तियमानेन जातिदुक्खेन अनुबन्धता. भवपच्चया जाति हि जातिदुक्खन्ति. पदुमं विय दिस्समानं खुरचक्कं विय रूपम्पि ¶ इत्थिआदिभावेन दिस्समानं नानाविधुपद्दवं जनेति. सब्बे अनत्था रागादयो, जातिआदयो च विसयभूता, अनुपसन्ता, सप्पटिभया चाति. तप्पटिपक्खभूतत्ता असङ्खता धातु अमतादितो दट्ठब्बा.
ववत्थानाभावो ‘‘इदमेव इमस्स आरम्मण’’न्ति नियमाभावो, तेन यथा अरञ्ञमक्कटो केनचि अनिवारितो गहितं एकं रुक्खसाखं मुञ्चित्वा अञ्ञं गण्हाति, तम्पि मुञ्चित्वा अञ्ञन्ति कत्थचि अनवट्ठितो परिब्भमति, एवं गहितं एकं आरम्मणं मुञ्चित्वा अञ्ञं, तम्पि मुञ्चित्वा अञ्ञन्ति अनवट्ठितता, आरम्मणं अग्गहेत्वा पवत्तितुं असमत्थता च मक्कटसमानताति ¶ दस्सेति. अट्ठिवेधविद्धोपि उप्पथं अनुगच्छन्तो दुट्ठस्सो अस्सखळुङ्को. यत्थकामनिपातितोति यत्थ कत्थचि इच्छितारम्मणे निपातिभावतो. नानावेसधारी रङ्गनटो.
आयतनदातुनिद्देसवण्णना निट्ठिता.
इति पन्नरसमपरिच्छेदवण्णना.