📜

१६. इन्द्रियसच्चनिद्देसवण्णना

इन्द्रियवित्थारकथावण्णना

५२५. बावीसतीति गणनपरिच्छेदो. इन्द्रियानीति परिच्छिन्नधम्मनिदस्सनं. चक्खुन्द्रियन्तिआदि तेसं सरूपदस्सनं. तत्थ चक्खुद्वारे इन्दट्ठं कारेति चक्खुद्वारभावे तंद्वारिकेहि अत्तनो इन्दभावं परमिस्सरभावं कारयतीति चक्खुन्द्रियं. तञ्हि ते रूपग्गहणे अत्तानं अनुवत्तेति, ते च तं अनुवत्तन्ति. सेसेसुपि एसेव नयो. तस्मा सोतघानजिव्हाकायद्वारे इन्दट्ठं कारेतीति. कायिन्द्रियं. विजाननलक्खणे इन्दट्ठं कारेतीति मनिन्द्रियं. इत्थिभावलक्खणे, परिसभावलक्खणे, अनुपालनलक्खणे, सुखलक्खणे, दुक्खलक्खणे, सोमनस्सलक्खणे, दोमनस्सलक्खणे, उपेक्खालक्खणे, अधिमोक्खलक्खणे, पग्गहलक्खणे, उपट्ठानलक्खणे, अविक्खेपलक्खणे, दस्सनलक्खणे, अनञ्ञातं ञस्सामीति पवत्ते जाननलक्खणे, ञातानं एव धम्मानं पुन आजानने अञ्ञाताविभावे इन्दट्ठं कारेतीति अञ्ञाताविन्द्रियं.

विजानियाति विजानेय्य. भूमितो चाति -सद्दो अवुत्तसम्पिपण्डनत्थो, तेन तावत्वं सङ्गण्हाति, तं पन तावत्वं परतो वण्णयिस्साम. असम्मसनुपगानम्पि अत्थिभावतो दट्ठब्बता इध न गहिता.

पुब्बभागेति अरियमग्गतो पुब्बभागे. अनञ्ञातन्ति न अञ्ञातं न अधिगतं. निच्चताय नत्थि एतस्स मतं भङ्गो, न वा एतस्मिं अधिगते मरणन्ति अमतं, पज्जितब्बतो पदञ्चाति अमतपदं निब्बानं. ‘‘एवं पटिपन्नस्स उप्पज्जनतो’’ति एतेन पुब्बभागवसेनेतं इन्द्रियं एवं वोहरीयतीति दस्सेति. आजाननतोति पठममग्गेन दिट्ठमरियादं अनतिक्कमित्वाव जाननतो. येन तंसमङ्गिपुग्गलो, तंसम्पयुत्तधम्मा वा अञ्ञाताविनो होन्ति , सो अञ्ञाताविभावो परिनिट्ठितकिच्चजाननखीणासवस्स भावभूतो हुत्वा उप्पत्तितो ‘‘खीणासवस्स उप्पज्जनतो’’ति वुत्तं.

लिङ्गेति गमेति ञापेतीति लिङ्गं, लिङ्गीयति वा एतेनाति लिङ्गं. किं लिङ्गेति, किं वा लिङ्गीयतीति? इन्दं, इन्दो वा. इन्दस्स लिङ्ग इन्दलिङ्गं, इन्दलिङ्गस्स अत्थो तंसभावो इन्दलिङ्गट्ठो, इन्दलिङ्गमेव वा इन्द्रियसद्दस्स अत्थोति इन्दलिङ्गट्ठो. सज्जितं उप्पादितन्ति सिट्ठं, इन्देन सिट्ठं इन्दसिट्ठं. जुट्ठं सेवितं. कम्मसङ्खातस्स इन्दस्स लिङ्गानि, तेन च सिट्ठानीति कम्मजानेव योजेतब्बानि, न अञ्ञानि, ते च द्वे अत्था कम्मे एव योजेतब्बा, इतरे च भगवति एवाति आह ‘‘यथायोग’’न्ति. तेनाति भगवतो, कम्मस्स च इन्दत्ता. एत्थाति एतेसु इन्द्रियेसु. उल्लिङ्गेन्ति ञापेन्ति पकासेन्ति फलसम्पत्तिविपत्तीहि कारणसम्पत्तिविपत्तिअवबोधतो. ‘‘सो तं निमित्तं आसेवती’’तिआदीसु (अ. नि. ९.३५) गोचरकरणम्पि आसेवना वुत्ताति आह ‘‘कानिचि गोचरासेवनाया’’ति. तत्थ सब्बेसं गोचरिकातब्बत्तेपि ‘‘कानिची’’ति वचनं अविपस्सितब्बानं बहुलं मनसिकरणेन अनासेवनीयत्ता. पच्चवेक्खनामत्तमेव हि तेसु होतीति. ‘‘तस्स तं मग्गं आसेवतो’’तिआदीसु (अ. नि. ४.१७०) भावना आसेवनाति वुत्ताति भावेतब्बानि सद्धादीनि सन्धायाह ‘‘कानिचि भावनासेवनाया’’ति.

आधिपच्चं इन्द्रियपच्चयभावो. असतिपि च इन्द्रियपच्चयभावे इत्थिपुरिसिन्द्रियानं, अत्तनो अत्तनो पच्चयवसेन पवत्तमाने तंसहितसन्ताने अञ्ञाकारेन अप्पवत्तमानेहि लिङ्गादीहि अनुवत्तनीयभावे आधिपच्चं. इमस्मिं च अत्थे इन्दन्ति परिमिस्सरियं करोन्तिच्चेव इन्द्रियानि. चक्खादीसु दस्सितेन नयेन अञ्ञेसञ्च जीवितादीनं तदनुवत्तीसु आधिपच्चं यथारहं योजेतब्बं.

अमोहोयेव न विसुं चत्तारो धम्मा, तस्मा तस्स सङ्खारक्खन्धकथायं विभावितानि लक्खणादीनि तेसञ्च वेदितब्बानीति अधिप्पायो. सेसानि तत्थ खन्धनिद्देसे लक्खणादीहि अरूपेनेव आगतानि.

५२६. सत्तानं अरियभूमिपटिलाभो भगवतो देसनाय साधारणं, पदानञ्च पयोजनन्ति आह ‘‘अज्झत्तधम्मे परिञ्ञाया’’तिआदि. अञ्ञेसम्पि इन्द्रियानं अत्तभावपरियापन्नताय सतिपि अत्तभावपञ्ञापनाय मूलभावतो चक्खादीनं सातिसया अत्तभावपरियापन्नाति वुत्तं ‘‘अत्तभावपरियापन्नानि चक्खुन्दियादीनी’’ति (विभ. अट्ठ. २१९). अभिधम्मट्ठकथायं इत्थिपुरिसिन्द्रियानन्तरं जीवितिन्द्रियदेसनाक्कमो वुत्तोति इधापि ‘‘ततो जीवितिन्द्रिय’’न्ति वुत्तं. तं इन्द्रिययमकदेसनाय (यम. ३.इन्द्रिययमक.१ आदयो) समेति. इन्द्रियविभङ्गे (विभ. २१९ आदयो) पन मनिन्द्रियानन्तरं जीवितिन्द्रियं वुत्तं, तं पुरिमपच्छिमानं अज्झात्तिकबाहिरानं अनुपालकभावदीपनत्थं तेस मज्झे वुत्तन्ति वेदितब्बं. यञ्च किञ्चि वेदयितं, सब्बं तं दुक्खं. याव च दुविधत्तभावानुपालकस्स जीवितिन्द्रियस्स पवत्ति, ताव दुक्खभूतानं एतेसं वेदयितानं अनिवत्तीति ञापनत्थं, तेन च चक्खादीनं दुक्खानुबन्धताय परिञ्ञेय्यतं ञापेति. पटिपत्तिदस्सनत्थन्ति पुब्बभागपटिपत्तिदस्सनत्थं. तस्सेवाति अनञ्ञातञ्ञस्सामीतिन्द्रियस्सेव. ततो अनन्तरं भावेतब्बत्ताति भावनामग्गसम्पयुत्तं अञ्ञिन्द्रियं सन्धाय वुत्तं. दस्सनान्तरा हि भावनाति.

भेदोति इध सभावतो भेदो अधिप्पेतो, न भूमिपुग्गलादिवसेनाति आह ‘‘सेसानं अभेदो’’ति. ननु च जीवितिन्द्रियस्स अनुपालनलक्खणं सभावो, तेनस्स दुविधस्सापि अभेदोति? सच्चमेतं, तस्स पन रूपारूपसभावकतो भेदो गहितो, न एवं सेसानं कोचि भेदो अत्थीति तेसं अभेदोति भेदाभावो वुत्तो. ननु चेत्थ वेदना, पञ्ञा च भिन्दित्वा वुत्ताति? न, यथा देसितेसु बावीसतिया इन्द्रियेसु भेदाभेदस्स अधिप्पेतत्ता.

५२७. चक्खुन्द्रियादीनं सतिपि पुरेजातादिपच्चयभावे इन्द्रियपच्चयभावेन साधेतब्बमेव किच्चं किच्चन्ति वुत्तं तस्स अनञ्ञसाधारणत्ता, इन्द्रियकथाय च अधिकतत्ता. अत्तनो तिक्खमन्दादिआकारो अत्ताकारो, तस्स अनुवत्तापनं अत्ताकारानुवत्तापनं. तेनाह ‘‘तिक्खमन्दादिसङ्खातअत्ताकारानुवत्तापन’’न्ति. अथ वा तिक्खमन्दादिसङ्खातस्स च अत्ताकारस्स च अनुवत्तापनं तिक्ख…पे… वत्तापनं. विसुं अत्ताकारग्गहणेन चेत्थ रूपावभासनादिकस्स सङ्गहो दट्ठब्बो. चक्खुन्द्रियस्स हि रूपाभिहननयोग्यतासङ्खाते रूपावभासनसामत्थिये असति न कदाचिपि चक्खुविञ्ञाणस्स दस्सनकिच्चं सम्भवति. एस नयो सोतिन्द्रियादीसुपि. पुब्बङ्गमभावेन मनिन्द्रियस्स वसावत्तापनं होति, न अञ्ञेसं. तंसम्पयुत्तानिपि हि इन्द्रियानि तब्बसेनेव हुत्वा अत्तनो अत्तनो इन्द्रियकिच्चं साधेन्ति चेतसिकभावतो , न तेसं वसेन मनिन्द्रियं . अयञ्हिस्स पुब्बङ्गमता. सब्बत्थ च इन्द्रियपच्चयभावेन साधेतब्बन्ति अधिकारो अनुवत्ततीति दट्ठब्बो. सतिपि अनुप्पादने, अनुपत्थम्भने च तप्पच्चयानं तप्पवत्तने निमित्तभावो अनुविधानं.

छादेत्वा फरित्वा उप्पज्जमाना सुखदुक्खवेदना सहजातधम्मे अभिभवित्वा अज्जोत्थरित्वा सयमेव पाकटा होति, सहजातधम्मा च तस्सा वसेन सुखदुक्खबावप्पता विय होन्तीति आह ‘‘यथासकं ओळारिकाकारानुपापन’’न्ति. असन्तस्स, अपणीतस्सपि अकुसलतब्बिपाकादिसम्पयुत्तस्स यथारहं मज्झत्ताकारानुपापनं योजेतब्बं. समानजातियेहि वा सुखदुक्खेहि सन्तपणीताकारानुपापनं दट्ठब्बं. पटिपक्खाभिभवनन्ति अस्सद्धियादिपटिपक्खाभिभवनं. पसन्नाकारादाति पसन्नपग्गहितउपट्ठितसमाहितदस्सनाकारानुपापनं यथाक्कमं सद्धादीनं. ब्यापादादीति आदि-सद्देन उद्धम्भागियसंयोजनानि गहितानि. मग्गसम्पयुत्तस्सेव च अञ्ञिन्द्रियस्स किच्चं दस्सितं. तेनेव च फलसम्पयुत्तस्स तंतंसंयोजनप्पटिप्पस्सद्धिपहानकिच्चता दस्सिता होतीति. कतसब्बकिच्चस्स अञ्ञाताविन्द्रियं अञ्ञस्स कातब्बस्स अभावा अमताभिमुखमेव तब्भावपच्चयो च होति, न इतरानि विय किच्चन्तरपसुतं. तेनाह ‘‘अमताभिमुखभावपच्चयता चा’’ति.

५२८. भूमितो विनिच्छयो उत्तानत्थो एव. एत्थाह – कस्मा पन एत्तकेनेव इन्द्रियानि वुत्तानि, एतानि एव च वुत्तानीति? आधिपच्चट्ठवसेन, आधिपच्चं नाम इस्सरियन्ति वुत्तमेवेतं. तयिदं आधिपच्चं अत्तनो अत्तनो किच्चे, फले चाति अञ्ञेसम्पि सभावधम्मानं कस्मा न लब्भति? पच्चयाधीनवुत्तिका हि पच्चयुप्पन्नाति सिया फलहेतुधम्मेसु अनुवत्तनानुवत्तनीयताति? सच्चमेतं, तथापि अत्थि तेसं विसेसो. स्वायं ‘‘चक्खुविञ्ञाणादिप्पवत्तियञ्हि चक्खादीनं सिद्धमाधिपच्च’’न्तिआदिना (विभ. अट्ठ. २१९) अट्ठकथायं दस्सितोयेव. अपिच खन्धपञ्चके यायं सत्तपञ्ञत्ति, तस्सा विसेसनिस्सयो ‘‘छ अज्झत्तिकानि आयतनानी’’ति तानि ताव आधिपच्चत्तं उपादाय ‘‘चक्खुन्द्रियं…पे…मनिन्द्रिय’’न्तिआदितो (विभ. २१९) वुत्तानि. स्वायं अत्तभावो इमेसं वसेन ‘‘इत्थी पुरिसो’’ति समञ्ञं लभतीति दस्सनत्थं भावद्वयं. तयिमे उपादिन्नधम्मा येन धम्मेन पवत्तन्ति, अयं सो धम्मो तेसं ठितिहेतूति दस्सनत्थं जीवितिन्द्रियं. स्वायं सत्तसञ्ञितो धम्मपुञ्जो पबन्धवसेन पवत्तमानो इमाहि वेदनाहि संकिलिस्सतीति दस्सनत्थं वेदनापञ्चकं. ततो विसुद्धिकामानं वोदानसम्भारदस्सनत्थं सद्धादिपञ्चकं. सम्भववोदानसम्भारा इमेहि विसुज्जन्ति, विसुद्धिप्पत्ता निट्ठितकिच्चाव होन्तीति दस्सनत्थं अनञ्ञातञ्ञस्सामीतिन्द्रियादीनि तीणि वुत्तानि. सब्बत्थ ‘‘आधिपच्चत्तं उपादाया’’ति पदं योजेतब्बं. एत्तावता अधिप्पेतत्थसिद्धीति अञ्ञेसं अग्गहणं.

अथ वा पवत्तिनिवत्तीनं निस्सरादिदस्सनत्तम्पि एतानियेव वुत्तानि. पवत्तिया हि विसेसतो मूलनिस्सयभूतानि छ अज्झत्तिकायतनानि. यथाह ‘‘छसु लोको समुप्पन्नो’’तिआदि (सु. नि. १७१). तस्स उप्पत्ति इत्थिपुरिसिन्द्रियेहि विसभागवत्थुसरागनिमित्तेहि येभुय्येन सत्तकायस्स अभिनिब्बत्ति. वुत्तञ्हेतं ‘‘तिण्णं खो, महाराज, सन्निपाता गब्भस्स अवक्कन्ति होति माता च उतुनी होति, गन्धब्बो च पच्चुपट्ठितो होति, मातापितरो च सन्निपतिता होन्ती’’तिआदि (म. नि. १.४०८; मि. प. ४.१.६). अवट्ठानं जीवितिन्द्रियेन तेन अनुपालेतब्बतो. तेनाह ‘‘आयु ठिति यपना यापना’’तिआदि (ध. स. १९). उपभोगो वेदनाहि. वेदनावसेन हि इट्ठादिसब्बविसयूपभोगो. यथाह ‘‘वेदयति वेदयतीति खो, भिक्खवे, तस्मा वेदनाति वुच्चती’’ति (म. नि. १.४५०). एवं पवत्तिया निस्सयसमुप्पादट्ठितिसम्भोगदस्सनत्तं चक्खुन्द्रियं याव उपेक्खिन्द्रियन्ति चुद्दसिन्द्रियानि देसितानि. यथा चेतानि पवत्तिया, एवं इतरानि निवत्तिया. विवट्टसन्निस्सितेन हि निब्बत्तितानि सद्धादीनि पञ्चिन्द्रियानि निवत्तिया निस्सयो. उप्पादो अनञ्ञातञ्ञस्सामीतिन्द्रियेन तस्स निवत्तिवसेन पठमं उप्पज्जनतो. अवट्ठानं अञ्ञिन्द्रियेन, उपभोगो अञ्ञाताविन्द्रियेन अग्गफलसमुपभोगतो. खीणासवाहि विसविताय निब्बुतिसुखं परिभुज्जन्ति. एवम्पि एतानि एव इन्द्रियानि देसितानि. एत्तावता यथाधिप्पेतत्थसिद्धितो अञ्ञेसं अग्गहणं. इमिनाव नेसं देसनाक्कमोपि संवण्णितोति वेदितब्बोति.

इन्द्रियनिद्देसवण्णना निट्ठिता.

सच्चवित्थारकथावण्णना

५२९. अरियसद्देन विसेसनं अकत्वा केवलं सच्चसद्देन उद्धिट्ठानिपि अरियसच्चानि एवाति दस्सेन्तो ‘‘सच्चानीति चत्तारि अरियसच्चानी’’ति आद. समाञ्ञजोतना हि विसेसे अवतिट्ठति, विसेसत्थिना च विसेसो अनुपयुज्जितब्बोति. अरियसच्चेसु वा विचारितेसु इतरानिपि अत्थतो विचारितानेव होन्तीति विपस्सनाय च भूमिभूतानि, अरियसच्चानेवाति च कत्वा ‘‘सच्चानी’’ति उद्धरित्वापि ‘‘चत्तारि अरियसच्चानी’’ति वुत्तं.

सासनक्कमोति अरियसच्चानि वुच्चन्ति, अरियसच्चदेसना वा. सकलञ्हि सासनं भगवतो वचनं सच्चविनिमुत्तं नत्थि पवत्तिनिवत्तितदुभयहेतुसन्दस्सनवसेन पवत्तनतो. तस्मा सच्चेसु कमति, सीलसमाधिपञ्ञासङ्खातं वा सासनं एतेसु कमति, परिञ्ञादिकिच्चसाधनवसेन पवत्तति, तस्मा कमति एत्थाति कमो, किं कमति? सासनं. सासनस्स कमो ‘‘सासनक्कमो’’ति सच्चानि सासनप्पवत्तिट्ठानानि वुच्चन्ति, तंदेसना च तब्बोहारेनाति.

तथाति तंसभावा दुक्खादिसभावा. अवितथाति अमुसासभावा बाधनादिभावेन भूतसभावा. अनञ्ञथाति अञ्ञाकाररहिता अबाधनादिआकारविवित्ता. दुक्खदुक्खतातन्निमित्तताहि अधिट्ठितत्ता पीळनट्ठो. समेच्च सम्भूय पच्चयेहि कतभावो सङ्खतट्ठो. दुक्खदुक्खतातन्निमित्तताहि परिदहनं, किलेसदाहसमायोगो वा सन्तापट्ठो. जराय, मरणेन चाति द्वेदा विपरिणामेतब्बता विपरिणामट्ठो. एत्थ च पीळनट्ठो दुक्खस्स सरसेनेव आविभवनाकारो, इतरे यथाक्कमं समुदयमग्गनिरोधदस्सनेहि आविभवनाकाराति अयं चतुन्नम्पि विसेसो. तत्रत्राभिनन्दनवसेन ब्यापित्वा ऊहनं रासिकरणं दुक्खस्स निब्बत्तनं आयूहनं आकारस्स ब्यापनत्थत्ता. आगच्छति समुदयतोति वा आयं, दुक्खं, तस्स ऊहनं पवत्तनं आयूहनं, अयं सरसेनेव आविभवनाकारो. निददाति दुक्खन्ति निदानं, ‘‘इदं तं दुक्ख’’न्ति सम्पटिच्छापेन्तं विय समुट्ठापेतीति अत्थो. अयं निदानट्ठो दुक्खदस्सनेन आविभवनाकारो. संसारदुक्खेन संयोजनं संयोगट्ठो. मग्गाधिगमननिवारणं पलिबोधट्ठो. इमे च संयोगपलिबोधट्ठा निरोधमग्गदस्सनेहि आविभवनाकारा. निस्सरन्ति सत्ता एत्थ, सयमेव वा निस्सटं विसंयुत्तं सब्बसङ्खतेहि सब्बूपधिपटिनिस्सग्गभावतोति निस्सरनं. अयमस्स सभावेन आविभवनाकारो, इतरे विवेकासङ्खातामतट्टा, समुदयक्खरअपच्चयअविनासिता वा समुदयमग्गदुक्खदस्सनेन आविभवनाकारा.

संसारतो निग्गमनं निय्यानं. अयमस्स सरसेन आविभवनाकारो. परिबोधूपच्छेदनेन निब्बानाधिगमोव निब्बाननिमित्तत्ता मग्गस्स हेतुट्ठो. पञ्ञापधानत्ता चस्स निब्बानदस्सनं, चतुसच्चदस्सनं वा दस्सनट्ठो. चतुसच्चदस्सने, किलेसदुक्खसन्तापवूपसमने च आधिपच्चं करोन्ति मग्गधम्मा सम्पयुत्तधम्मेसूति सो मग्गस्स आधिपतेय्यट्ठो. विसेसतो वा आलम्बनाधिपतिभूता मग्गधम्मा होन्ति ‘‘मग्गाधिपतिनो’’ति (ध. स. तिकमातिका १६) वचनतोति सो तेसं आकारो आधिपतेय्यट्ठो. एते हेतुदस्सनाधिपतेय्यट्ठा समुदयनिरोधदुक्खदस्सनेहि आविभवनाकारा. एवमादि आहाति सम्बन्धो. अभिसमयट्ठोति अभिसमेतब्बट्ठो. अभिसमयस्स वा विसयभूतो अत्थो अभिसमयट्ठो. अथ वा अभिसमयस्स पवत्तिआकारो अभिसमयट्ठो. सो चेत्थ अभिसमेतब्बेन पीळनादिना दस्सितोति दट्ठब्बो.

५३०. कुच्छितं खं दुक्खं, गारय्हं हुत्वा असारन्ति अत्थो.

‘‘समागमो समेत’’न्तिआदीसु केवलस्स आगमसद्दस्स, एत-सद्दस्स च पयोगे संयोगत्थस्स अनुपलब्भनतो, सं-सद्दस्स च संयोगे उपलब्भनतो ‘‘संयोगं दीपेती’’ति आह अन्वयतो, ब्यतिरेकतो च तदत्थजोतकतासिद्धितो. उप्पन्नं उदितन्ति एत्थापि एसेव नयो. अय-सद्दो गतिअत्थे सिद्धो हेतुसद्दोविय कारणं दीपेति. अत्तनो फलनिप्फादनेन अयति पवत्तति, एति वा एतस्मा फलन्ति अयोति, संयोगे उप्पत्तिकारणं समुदयोति. एत्थ विसुं पयुज्जमानापि उपसग्गसद्दा सधातुकं संयोगत्थं, उप्पादत्थञ्च दीपेन्ति, किरियाविसेसकत्ताति वेदितब्बा.

‘‘अभावोएत्थ रोधस्साति निरोधो’’ति एतेन निब्बानस्स दुक्खविवित्तभावं दस्सेति. समधिगते तस्मिं तदधिगमतो पुग्गलस्स रोधाभावो पवत्तिसङ्खातस्स रोधस्स पटिपक्खभूताय निवत्तिया अधिगतत्ताति. एतस्मिञ्च अत्थे अभावो एतस्मिं रोधस्साति निरोधो इच्चेव पदसमासो. दुक्खाभावो पनेत्थ पुग्गलस्स, न निब्बानस्सेव. अनुप्पादो एव निरोधो अनुप्पादनिरोधो. आयतिं भवादीसु अप्पवत्ति, न पन भङ्गोति भङ्गवाचकं निरोधसद्दं निवत्तेत्वा अनुप्पादवाचकं गण्हाति. एतस्मिं अत्थे कारणे फलूपचारं कत्वा निरोधपच्चयो निरोधोति वुत्तो.

पटिपदा च होति पुग्गलस्स दुक्खनिरोदप्पत्तिया. ननु च सा एव दुक्खनिरोदप्पत्तीति तस्सा एव सा पटिपदाति न युज्जतीति? न पुग्गलाधिगमस्स पत्तिभावेन, येहि सो अधिगच्छति, तेसं कारणभूतानं पटिपदाभावेन च वुत्तत्ता. सच्छि किरियासच्छिकरणधम्मानञ्हि अञ्ञत्थाभावेपि पुग्गलसच्छिकिरियाधम्मभावेहि नानत्तं कत्वा निद्देसो कतोति. अथ वा यं दुक्खनिरोधप्पत्तिया निट्ठानं फलं, सयञ्च दुक्खनिरोधप्पत्तिभूतं, तस्स अभिसमयभूताय दुक्खनिरोधप्पत्तिया पटिपदता दट्ठब्बा.

५३१. बुद्धादयो अरिया पटिविज्झन्तीति एत्थ पटिविद्धकाले पवत्तं बुद्धादिवोहारं ‘‘अगमा राजगहं बुद्धो’’तिआदीसु (सु. नि. ४१०) विय भाविनि भूते विय उपचारोति पुरिमकालेपि आरोपेत्वा ‘‘बुद्धादयो’’ति वुत्तं. ते हि बुद्धादयो चतूहि मग्गेहि पटिविज्झन्तीति. तस्मा अरियसच्चानीति वुच्चन्तीति एत्थ अरियपटिविज्झितब्बानि सच्चानि अरियसच्चानीति पुरिमपदे उत्तरपदलोपो अरियसच्चानीति वुच्चन्तीति अत्थो. तथागतेन हि सयं अधिगतत्ता, पवेदितत्ता, ततो एव च अञ्ञेहि अधिगमनीरत्ता तानि तस्स होन्तीति. अरियभावसिद्धितोपीति एत्थ अरियसाधकानि सच्चानि अरियसच्चानीति पुब्बे विय उत्तरपदलोपो दट्ठब्बो. अरियानि सच्चानीतिपीति एत्थ अवितथभावेन अरणीयत्ता अधिगन्तब्बत्ता अरियानि, अरियसमञ्ञा वा अविसंवादके अवितथे निरुळ्हा दट्ठब्बा.

५३२. बाधनलक्खणन्ति एत्थ दुक्खदुक्खतन्निमित्तभावो, उदयवयपटिपीळितभावो वा बाधनं. भवादीसु जातिआदिवसेन, चक्खुरोगादिवसेन च अनेकदा दुक्खस्स पवत्तनमेव पुग्गलस्स सन्तापनं, तदस्स किच्चं रसोति सन्तापनरसं. पवत्तिनिवत्तीसु संसारविमोक्खेसु पवत्ति हुत्वा गय्हतीति पवत्तिपच्चुपट्ठानं. पभवति एतस्मा दुक्खं निब्बत्तति, पुरिमभवेन पच्छिमभवो घटितो संयुत्तो हुत्वा पवत्ततीति पभावो. ‘‘एवम्पि तण्हानुसये अनूहते, निब्बत्तति दुक्खमिदं पुनप्पुन’’न्ति (ध. प. ३३८; नेत्ति. ३०) एवं पुनप्पुनं उप्पादनं अनुपच्छेदकरणं. भवनिस्सरणनिवारणं पलिबोधो. तण्हक्खयादिभावेन सब्बदुक्खसन्तता सन्ति. अच्चुतिरसन्ति अच्चुतिसम्पत्तिकं अचवनकिच्चं वा. किच्चन्ति च चवनाभावं किच्चमिव कत्वा परियायेन वुत्तं, अचवनञ्चस्स सभावापरिच्चजनं अविकारिता दट्ठब्बा. पञ्चक्खन्धनिमित्तसुञ्ञताय अविग्गहं हुत्वा गय्हतीति अनिमित्तपच्चुपट्ठानं. अनुसयसमुच्छिन्दनेन संसारचारकतो निग्गमनूपायभावो निय्यानं. सब्बकिलेसानं अनुप्पादनिरोधनं किलेसप्पहानकरणं. निमित्ततो, पवत्ततो च चित्तस्स वुट्ठानं हुत्वा गय्हतीति वुट्ठानपच्चुपट्ठानं.

५३३. असुवण्णादि सुवण्णादि विय दिस्समानं मायाति वत्थुसब्भावा तस्सा विपरीतता वुत्ता. उदकं विय दिस्समाना पन मरीचि उपगतानं तुच्छा. वत्थुमत्तम्पि तस्सा न दिस्सतीति विसंवादिका वुत्ता. मरीचिमायाअत्तविधुरो भावो तच्छाविपरीतभूतभावो. अरियञाणस्साति अरियस्स अवितथग्गाहकस्स ञाणस्स, तेन पटिवेधञाणं विय पच्चवेक्खणञाणम्पि गहितं होति. तेसं गोचरभावो पटिविज्जितब्बता, आरम्मणभावो च दट्ठब्बो. अग्गिलक्खणं उण्हत्तं. तञ्हि कत्थचि कट्ठादिउपादानभेदे विसंवादकं, विपरीतं, अभूतं वाकदाचिपि न होति. ‘‘जातिधम्मा जराधम्मा, अथो मरणधम्मिनो’’ति (अ. नि. ३.३९; ५.५७) एवं वुत्ता जातिआदिका लोकपकति. एकच्चानं तिरच्छानानं तिरियं दीघता, मनुस्सादीनं उद्धं दीघता, वुद्धिनिट्ठं पत्तानं पुन अवड्ढनन्ति एवमादिका च लोकपकतीति वदन्ति. तच्छाविपरीतभूतभावेसु पच्छिमो तथता. पठमो अवितथता, मज्झिमो अनञ्ञतताति अयमेतेसं विसेसो,

दुक्खाअञ्ञं न बाधक न्ति कस्मा वुत्तं, ननु तण्हापि जाति विय दुक्खनिमित्तताय बाधिकाति? न, बाधकप्पभवभावेन विसुं गहितत्ता. एवम्हि पवत्ति, पवत्तिहेतु च असङ्करतो बोधिता होन्ति. अथ वा जातिआदीनं विय दुक्खस्स अधिट्ठानभावो, दुक्खदुक्खता च बाधकता, न दुक्खप्पभवताति नत्थि तण्हाय पभवभावेन विसुं गहिताय बाधकभावपसङ्गो. तेनाह ‘‘दुक्खा अञ्ञं न बाधक’’न्ति. बाधकत्तनियामेनाति दुक्खं बाधकमेव, दुक्खमेव बाधकन्ति एवं द्विधापि बाधकत्तावधारनेनाति अत्थो. बाधकत्तनियामेनाति हि बाधकस्स, बाधकत्ते च नियामेन. यता बाधकत्तस्स दुक्खे नियतता, एवं दुक्खस्स च बाधकत्ते नियतताति.

तं विना नाञ्ञतोति सतिपि अवसेसकिलेसअवसेसाकुसलसासवकुसलमूलावसेससासवकुसलधम्मानं दुक्खहेतुभावे न तण्हाय विना तेसं दुक्खहेतुभावो अत्थि, तेहि पन विनापि तण्हाय दुक्खहेतुभावो अत्थि कुसलेहि विना अकुसलेहि रूपावचरादिकुसलेहि विना कामावचरादीहि च तण्हाय दुक्खनिब्बत्तकत्ता. सन्तभावस्स, सन्तभावे वा नियामो सन्तभावनियामो, तेन सन्तभावनियामेन. तच्छनिय्यानभावत्ताति द्विधापि नियामेन तच्छो निय्यानभावो एतस्स, न मिच्छामग्गस्स विय विपरीतताय, न लोकियमग्गस्स विय वा अनेकन्तिकताय अतच्छोति तच्छनिय्यानभावो, मग्गो, तस्स भावो तच्छनिय्यानभावत्तं, तस्मा तच्छनिय्यानभावत्ता. सब्बत्थ द्विधापि नियामेन तच्छाविपरीतभूतभावो वुत्तोति आह ‘‘इति तच्छाविपल्लासा’’तिआदि.

५३४. सच्चसद्दस्स सम्भवन्तानं अत्थानं उद्धरणं, सम्भवन्ते वा अत्थे वत्वा अधिप्पेतस्स अत्थस्स उद्धरणं निद्धारणं अत्थुद्वारो. विरतिसच्चेति मुसावादविरतियं. न हि अञ्ञविरतीसु सच्चसद्दो निरुळ्हो. ये पन ‘‘विरतिसच्चं समादानविरती’’ति वदन्ति, तेसम्पि न समादानमत्तं विरतिसच्चं, अथ खो समादानाविसंवादनं. तं पन पटिञ्ञासच्चं मुसावादविरतियेव होति. ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति (म. नि. २.१८७, २०२-२०३, ४२७; ३.२७-२९) पवत्ता दिट्ठि ‘‘सच्च’’न्ति अभिनिविसनवुत्तिया दिट्ठिसच्चं. अमोसधम्मत्ता निब्बानं परमत्थसच्चं. ‘‘अमोसधम्मं निब्बानं, तदरिया सच्चतो विदू’’ति (सु. नि. ७६३) हि वुत्तं, तस्स पन तंसम्पापकस्स च मग्गस्स पजानना पटिवेधो अविवादकारणन्ति द्वयम्पि ‘‘एकं हि सच्चं न दुतियमत्थि, यस्मिं पजा नो विवदे पजान’’न्ति इमिस्सा (सु. नि. ८९०; महानि. ११९) गाथाय ‘‘सच्च’’न्ति वुत्तं.

५३५. ‘‘नेतं दुक्खं अरियसच्चन्ति आगच्छेय्य, नेतं ठानं विज्जती’’ति एतेन जातिआदीनं दुक्खअरियसच्चभावे अविपरीततं दस्सेति एकन्तेनेव बाधकभावतो. ‘‘अञ्ञं दुक्खं अरियसच्चन्ति आगच्छेय्य, नेतं ठानं विज्जती’’ति इमिना दुक्खअरियसच्चभावस्स जातिआदीसु नियततं दस्सेति अनञ्ञत्थभावतो. सचेपि कथञ्चि कोचि एवंचित्तो आगच्छेय्य, पञ्ञापने पन सहधम्मेन ञापने अत्तनो वादस्स पतिट्ठापने समत्थो नत्थीति दस्सेतुं ‘‘अहमेतं…पे… पञ्ञपेस्सामीति आगच्छेय्य, नेतं ठानं विज्जती’’ति वुत्तं. जातिआदीनं अनञ्ञथता अञ्ञस्स च तताभूतस्स अभावोयेवेत्थ ठानाभावो. सचेपि कोचि आगच्छेय्य आगच्छतु, ठानं पन नत्थीति अयमेत्थ सुत्तत्थो. एस नयो दुतियसुत्तेपि. तत्थ पन अत्तभावपटिलाभेनेव सत्तानं जातिआदीनं पत्ति, सम्मुखीभावो च होतीति सम्पत्तत्ता, पच्चक्खता च पठमता, यतो तं भगवता पठमं देसितं, तन्निमित्तता दुतियता, तदुपसमता ततियता, तंसम्पापकता चतुत्थताति दट्ठब्बा.

‘‘एतपरमतो’’ति एतेन चतूहि अरियसच्चेहि पवत्तिआदीनं अनवसेसपरियादानमाह. निब्बुतिकामेन परिजाननादीहि अञ्ञं किञ्चि किच्चं कातब्बं नत्ति, धम्मञाणकिच्चं वा इतो अञ्ञं नत्थि, परिञ्ञेय्यादीनि च एतपरमानेवाति चत्तारियेव वुत्तानि. तण्हाय आदीनवदस्सावीनं वसेन तण्हावत्थुआदीनं एतपरमतायाति वुत्तं. तथा आलये पञ्चकामगुणसङ्खाते, सकलवत्थुकामसङ्खाते, भवत्तयसङ्खाते वा दुक्खे दोसदस्सावीनं वसेन आलयादीनं एतेपरमतायाति वुत्तं.

५३६. ‘‘ओळारिकत्ता’’ति इदं जातिआदीनं दुक्खभावस्स पचुरजनपाकटतामत्तं सन्धाय वुत्तं, न अरियेन ञाणेन पटिविज्झितब्बाकारं. न्ति दुक्खं. अकतन्ति अनिब्बत्तितं, अनिप्फादितकारणन्ति अधिप्पायो. कारणे हि सिद्धे फलं सिद्धमेव होति. ‘‘नेव अकतं आगच्छती’’ति च इमिना अहेतुवादं पटिक्खिपति. ‘‘न इस्सरनिम्मानादितो’’ति एतेन पजापतिपुरिसपकतिकालादिवादे पटिक्खिपति. यं पनेत्थ वत्तब्बं, तं परतो आवि भविस्सति. ‘‘सहेतुकेन दुक्खेना’’ति एतेन दुक्खदस्सनेन जनितस्स संवेगस्स संवड्ढनमाह. दुक्खस्स हि सहेतुकभावसवसेन बलवसंवेगो जायति यावायं हेतु, ताव इदं दुक्खं अविच्छेदेन पवत्ततीति. अस्सासजननत्थं निरोधन्ति संवेगजातस्स अस्सासं जनेतुं निरोधसच्चमाह. निब्बिन्नसंसारदुक्खस्स हि निरोधकथा वुच्चमाना अतिविय अतिविय अस्सासं सञ्जनेति.

५३७. ये ते जातिआदयो धम्मा भगवता वुत्ताति सम्बन्धो. कस्मा पनेत्थ ब्याधि न गहितोति? अनेकन्तभावतो. तथा हि सो कदाचि, केसञ्चि च नत्थि. यथाह ‘‘तयो रोगा पुरे आसुं, इच्छा अनसनं जरा’’ति (सु. नि. ३१३). बाकुलत्तेरादीनं सो नाहोसियेव, दुक्खग्गहणेन वा ब्याधि एत्थ हितोवाति दट्ठब्बं. परमत्थतो हि धातुक्खोभपच्चयं कायिकं दुक्खं ब्याधीति. उपादानक्खन्धपञ्चकं एकं कोट्ठासं कत्वा ‘‘द्वादस धम्मा’’ति वुत्तं. कामतण्हाभावसामञ्ञेन एकज्झं कत्वा ‘‘दुक्खसमुदयो अरियसच्च’’न्ति अञ्ञे अन्तोगधभेदे अनामसित्वा एकरूपेन गहितापि तण्हा सस्सतदिट्ठिसहगता, उच्छेददिट्ठिसहगता, दिट्ठिविरहिता केवलं कामस्सादभूता चाति तिधाव भिन्दित्वा वुत्ता. ‘‘अयमेव अरियो अट्ठङ्गिको मग्गो’’ति मग्गसच्चभावेन एकज्झं कत्वा वुत्तापि सभावतो भिन्ना एव ते धम्माति आह ‘‘अट्ठ धम्मा’’ति.

सच्चनिद्देसवण्णना निट्ठिता.

दुक्खनिद्देसकथावण्णना

जातिनिद्देसवण्णना

भवेति आदाननिक्खेपपरिच्छिन्नो धम्मप्पबन्धो भवो, तस्मिं भवे. सो हि जायति एत्थ योनिगतिआदिविभागोति जातीति वुच्चति, जायन्ति एत्थ सत्ता समानन्वयाति जाति, निकायो. सङ्खतलक्खणेति यत्थ कत्थचि उप्पादे. सो हि जननट्ठेन जाति. पटिसन्धियन्ति पटिसन्धिचित्तक्खणे . सम्पातिजातोति एत्थ जातिसद्देन लब्भमानं मातुकुच्छितो निक्खमनसङ्खातं जायनत्थं सन्धायाह ‘‘पसूतिय’’न्ति, अभिजातियन्ति अत्थो. जायति एताय खत्तियादिसमञ्ञाति जाति, कुलं.

५३८. सयन्ति एत्थाति सेय्या, मातुकुच्छिसङ्खातो गब्भो सेय्या एतेसन्ति गब्भसेय्यका, अण्डजा, जलाबुजा च. इतरेसन्ति संसेदजानं, ओपपातिकानञ्च. अयम्पि चाति ‘‘पटिसन्धिखन्धेस्वेवा’’ति अनन्तरं वुत्तकथापि, पगेव ‘‘पटिसन्धितो पट्ठाया’’ति वुत्तकथायं. तेनाह ‘‘तेसं तेसं पठमपातुभावो जाती’’ति.

उम्मुज्जनवसेन गय्हतीति उम्मुज्जनपच्चुपट्ठानं. वक्खमानविभागं दुक्खविचित्ततं पच्चुपट्ठपेतीति दुक्खविचित्ततापच्चुपट्ठाना.

५३९. ‘‘कस्मा पना’’ति वदतो चोदकस्सायमधिप्पायो – एकन्तदुक्खे निरये ताव जातिदुक्खा होतु, अञ्ञासुपि वा दुग्गतीसु पापकम्मसमुट्ठानतो सुखसंवत्तनियकम्मसमुट्ठानासु पन सुगतीसु कथन्ति. इतरो ‘‘नायं जाति सभावदुक्खवसेन दुक्खाति वुत्ता, न हि काचि पटिसन्धि दुक्खवेदनासम्पयुत्ता अत्थि, अथ खो दुक्खस्स अधिट्ठानभावतो’’ति दस्सेन्तो ‘‘अनेकेसं दुक्खानं वत्थुभावतो’’तिआदिमाह. अदुक्खसभावम्पि परियायतो दुक्खन्ति वुच्चतीति दुक्खसभावं दुक्खसद्देन विसेसेत्वा वुत्तं ‘‘दुक्खदुक्ख’’न्ति यथा रूपरूपन्ति.

दुक्खुप्पत्तिहेतुतोति ‘‘अहु वत मे, तं वत नाहोसी’’ति चेतसिकदुक्खुप्पत्तिहेतुतो.

‘‘यदनिच्चं, तं दुक्ख’’न्ति (सं. नि. ३.१५, ४५, ७६, ७७, ८५; २.४.१, ४) वचनतो तेभूमका सङ्खारा सङ्खारदुक्खं, तत्थ कारणमाह ‘‘उदयब्बयप्पटिपाळितत्ता’’ति. यञ्हि अभिण्हं पटिपीळितं, तं दुक्खमनताय दुक्खन्ति, विपस्सनाचारस्स अधिप्पेतत्ता तेभूमकग्गहणं.

दुक्खदुक्खन्ति दुक्खदोमस्सुपायासे वदति. ‘‘जातिपि दुक्खा’’तिआदिना (विभ. १९०) दुक्खसच्चविभङ्गे आगतं.

भगवतापीति अनावरणञाणवता अच्चरियापरिमेय्यदेसनाकोसल्लवता भगवतापि. उपमावसेनति अङ्गारकासूपमादिउपमावसेन.

५४०. पुण्डरीकादीसूति आदि-सद्देन न मणिकनकरजतपवाळादिरतनसन्निच्चये, नापि अण्डजमेण्डजवायजातिके सुभमनुञ्ञसयनतले, नापि रतनमयकुट्टिममनोहरे पासादतले, नापि सित्तसम्मट्ठकुसुमोपहारवति पासादूपचारे, नापि मुत्ताजालसदिसवालिकाविकिण्णे विविटङ्गणे, नापि हरितकम्बलसदिसमुदुसद्दलसमोतले भूमिभागेति एवमादीनं सङ्गहो दट्ठब्बो. परमसम्बाधेति अतिविय सम्बाधे. तिब्बन्धकारेति बहलन्धकारे. पित्तसेम्हपुब्बरुहिरगूथोदरियादि नानाकुणपसम्बाधे. माता यदि वीसतिवस्सा, अथ तिंस, चत्तालीसादिवस्सा, तत्तकं कालं अधोतवच्चकूपसदिसताय अधिमत्तजेगुच्छे. पूतिमच्छा दि सब्बं न सदिसूपम्मं तस्स वातादिवसेन एकच्चदुग्गन्धापगमसब्भावतो. दस मासेति अच्चन्तसंयोगे उपयोगवचनं, येभुय्यवसेन वुत्तं ततो भिय्योपि एकच्चानं तत्थावट्ठानसम्भवतो . अत्तनो अधोमुखं ठपितसङ्कुचितहत्थद्वयस्स उक्कुटिकस्सेव निसीदतो समिज्जनप्पसारणादिरहितो.

अभिमुखं कड्ढनं आकड्ढनं. परितो समन्ततो कड्ढनं परिकड्ढनं. हेट्ठा धुननं ओधूननं. निधाय निधाय धूननं निद्धूननं. आकड्ढनादिसदिसञ्चेत्थ ‘‘आकड्ढनादी’’ति वुत्तं. तरुणवणसदिसं अतिविय सुखुमालं गब्भगतं सरीरं सीतादिअप्पकम्पि न सहतीति सीतनरकूपपन्नतादि निदस्सितं. तञ्हि तस्स अतिविय सीतं, अतिविय उण्हञ्च हुत्वा उपतिट्ठति. सरीरं वासियादीहि तच्छेत्वा खारावसेचनकरणं खारापटिच्छकं. दुक्खुप्पत्तिट्ठानेति गब्भासयसञ्ञितं ततियं आवट्टं सन्धायाह.

परिवत्तेत्वाति उद्धंपादअधोसीसभावेन परिवत्तेत्वा. इदं विजायनमूलकं दुक्खं, येन मरणदुक्खेन च अट्टिता वेदनाप्पत्ता सत्ता कतिपयमासमत्तातिक्कन्तम्पि पवत्तिं विस्सरन्ति, महन्धकारं महाविदुग्गं पक्खन्धा विय होन्ति.

वधेन्तस्साति सोचनपरिदेवनसीसपटिहननादिना बाधेन्तस्स. खुप्पिपासा हि आतपावट्ठानादिना च आतापनं. पञ्चग्गितापनादिना परितापनं.

इमस्साति यथावुत्तस्स सत्तविधस्स. सब्बस्सापीति गब्भकालादीसु तापनमद्दनादिनिरयग्गिदाहादिसञ्जनितस्स सकलस्सापि. वत्थुमेव होति तदभावे अभावतो. तेनेवाह ‘‘जायेथ नो चे’’तिआदि.

५४१. विचित्तन्ति विविधं, अच्छरियं वा.

इति जातिनिद्देसवण्णना.

जरानिद्देसवण्णना

५४२. सङ्खातलक्खणन्ति ‘‘ठितस्स अञ्ञथत्त’’न्ति (सं. नि. ३.३८; अ. नि. ३.४७; कथा. २१४) वुत्तं खणिकजरं सन्धायाह. खण्डिच्चादिसम्मतोति खण्डिच्चपालिच्चवलित्तचतादिना समञ्ञतो. साति खन्धपुराणभावसञ्ञिता पाकटजरा. खन्धपरिपाको एकभवपरियापन्नानं खन्धानं पुराणभावो.

इति जरानिद्देसवण्णना.

मरणनिद्देसवण्णना

५४३. सङ्खतलक्खणन्ति सङ्खारानं वयसञ्ञितं खणिकमरणमाह. यं सन्धायाति यं खणिकमरणं सन्धाय, ‘‘जरामरणं द्वीहि खन्धेहि सङ्गहित’’न्ति (धातु. ७१) एत्थ ‘‘मरण’’न्ति वुत्तन्ति अत्थो. न्ति जीवितिन्द्रियुपच्चेदसञ्ञितं पाकटमरणं. ‘‘चवन’’न्ति लक्खितब्बताय चुतिलक्खणं. वियोगरसन्ति यथाधिगतेहि सत्तसङ्खारेहि वियोजनरसं. यथूपपन्नाय गतिया विप्पवासवसेन गय्हतीति गतिविप्पवासपच्चुपट्ठानं.

पापस्साति पापयोगेन पापस्स, उपचितपापकम्मस्साति अत्थो. पापकम्मादिनिमित्तन्ति पापकम्मकम्मनिमित्तगतिनिमित्तसङ्खातं मरणकाले उपट्ठितं अकुसलविपाकारम्मणं. तम्हि पस्सन्तस्सेव कस्सचि अनुभवन्तस्स विय महादुक्खं होति. भद्दस्साति भद्दकम्मस्स, कतकुसलस्साति अत्थो. तस्स पन कामं इट्ठमेव आरम्मणं उपट्ठाति, पियविप्पयोगवत्थुकं पन महन्तं दुक्खं आरम्मणं उपट्ठाति, पियविप्पयोगवत्थुकं पन महन्तं दुक्खं उप्पज्जतीति आह ‘‘असहन्तस्स वियोगं पियवत्थुक’’न्ति. अविसेसतोति पापस्स, भद्दस्स च सामञ्ञतो. ‘‘अविसेसतो’’ति वत्वापि ‘‘सब्बेस’’न्ति वचनं तं इदं दुक्खं परिमद्दितसङ्खारानं एकच्चानं खीणासवानम्पि होतियेवाति दस्सनत्थं. वितुज्जमानमम्मानन्ति सन्धिबन्धनावच्छेदकवायुना विज्झियमानमम्मट्ठानानं.

इति मरणनिद्देसवण्णना.

सोकनिद्देसवण्णना

५४४. सोति सोको. अत्थतो दोमनस्समेव होति चेतसिकन्तराभावतो. दोमनस्सविसेसो पन होति विसयविसेसे पवत्तिआकारविसेससब्भावतोति तं विसेसं लक्खणादितो दस्सेतुं ‘‘एवं सन्तेपी’’तिआदि वुत्तं. अन्तो निज्झानं चित्तसन्तापो. परिज्झापनं रागदोसपरिळाहविसिट्ठं दहनं. कताकतकुसलाकुसलविसयं विप्पटिसाराकारेन पवत्तं अनुसोचनं कुक्कुच्चं, ञातिब्यसनादिविसयं केवलं चित्तसन्थापभूतं अनुसोचनं सोकोति अनुसोचनपच्चुपट्ठानत्तेपि अयमेतेसं विसेसो.

विसपीतं सल्लं विससल्लं. सोकवसेन अतिसारादि ब्याधिपि होति, सोकबहुलस्स सरीरं न चिरस्सेव जीरति, बलवसोकाभिभूतो मरणम्पि पापुणातीति आह ‘‘समावहति च ब्याधिजरामरणभेदन’’न्ति.

इति सोकनिद्देसवण्णना.

परिदेवनिद्देसवण्णना

५४५. वचीपलापोति वाचाविप्पलापो, सो अत्थतो सद्दो एव. भिय्योति सोकदुक्खतो उपरि. सोकसमुट्ठानो हि परिदेवो.

इति परिदेवनिद्देसवण्णना.

दुक्खनिद्देसवण्णना

५४६. जातिआदीनम्पि यथारहं दुक्खवत्थुदुक्खदुक्खताहि सतिपि दुक्खभावे कायस्स पीळनवसेन इदं सविसेसं दुक्खमन्ति आह ‘‘दुक्खन्ति विसेसतो वुत्त’’न्ति.

इति दुक्खनिद्देसवण्णना.

दोमनस्सनिद्देसवण्णना

५४७. मनोविघातरसन्ति ब्यापादसम्पयोगवसेन मनसो विहञ्ञनकिच्चं. चेतोदुक्खसमप्पिताति चेतसिकदुक्खसमङ्गिनो. आवट्टन्तीति आमुखं वट्टन्ति, यंदिसाभिमुखं पतिता, तंदिसाभिमुखा एव वट्टन्ति. विवट्टन्तीति विपरिवत्तनवसेन वट्टन्ति. उद्धंपादं पपतन्तीति उद्धंमुखपादा हुत्वा पतन्ति. सत्थं आहरन्तीति अत्तनो सरीरस्स विज्झनभेदनवसेन सत्थं उपनेन्ति.

इति दोमनस्सनिद्देसवण्णना.

उपायासनिद्देसवण्णना

५४८. दोसोयेवाति कायचित्तानं आयासनवसेन दोसस्सेव पवत्तिआकारोति अत्थो, यतो भुसो आयासोति उपायासोति वुच्चति यथा भुसमादानं उपादानन्ति. एको धम्मोति चुद्दसहि अकुसलचेतसिकेहि अञ्ञो एको चेतसिकधम्मो, यं ‘‘विसादो’’ति च वदन्ति. नित्थुननवसेन सम्पज्जनतो नित्थुननरसो, काये वा नित्थुननकरणकिच्चो. ‘‘सङ्खारदुक्खभावतो’’ति वत्वा सो पनेत्थ सातिसयोति दस्सेन्तो ‘‘चित्तपरिदहनतो, कायविसादनतो चा’’ति आह.

एते च सोकपरिदेवुपायासा विञ्ञत्तिया विना, सह च यथापच्चयं दोमनस्सचित्तुप्पादस्स पवत्तिआकारविसेसोति दस्सेतुं ‘‘एत्थ चा’’तिआदि वुत्तं. तत्थ पाको वियाति रजनादिनो पचितब्बवत्थुनो पाको विय.

इति उपायासनिद्देसवण्णना.

अप्पियसम्पयोगनिद्देसवण्णना

५४९. समोधानं समागमो. कायिकदुक्खचित्तविघातादिअनत्थानं अत्थिभावस्स पच्चुपट्ठानो अनत्थभावपच्चुपट्ठानो.

तेसं अप्पियानं कायिकवाचसिकपयोगसङ्खातो उपक्कमो तदुपक्कमो, ततो सम्भूतो तदुपक्कमसम्भूतो.

इति अप्पियसम्पयोगनिद्देसवण्णना.

पियविप्पयोगनिद्देसवण्णना

५५०. उपद्दवभावेन पच्चुपतिट्ठतीति ब्यसनपच्चुपट्ठानो.

इति पियविप्पयोगनिद्देसवण्णना.

इच्छितालाभनिद्देसवण्णना

५५१. इच्छितालाभो नाम यस्स कस्सचि अत्तना इच्छितस्स वत्थुनो अलाभो. ‘‘यम्पिच्छं न लभती’’ति हि वुत्तं. मत्थकप्पत्तं पन इच्छितालाभं दस्सेतुं पाळियं ‘‘जातिधम्मानं सत्तान’’न्तिआदिना निद्दिट्ठन्ति तमेव दस्सेतुं ‘‘अहो वता’’तिआदि वुत्तं. इच्छावाति एत्थ इच्छासहितो अलाभोवाति च वदन्ति. तप्परियेसनरसाति तेसं अलब्भनेय्यवत्थूनं परियेसनरसा. अप्पत्ति अलाभो.

इति इच्छितालाभनिद्देसवण्णना.

पञ्चुपादानक्खन्धनिद्देसवण्णना

५५२. यंवुत्तमिधाति इध सच्चनिद्देसे यं सरूपतो वुत्तं. अवुत्तन्ति अञ्ञत्थ दुक्खक्खन्धबालपण्डितसुत्तादीसु वुत्तम्पि इध सरूपतो अवुत्तं. तञ्च सब्बं इमे उपादानक्खन्धे विना न लब्भतीति तत्थ खन्धसन्निस्सयमेव दुक्खं खन्धे विबाधतीति दस्सेतुं ‘‘इन्दनमिव पावको’’ति वुत्तं. यथा वा लक्खं पहरणपहारस्स वत्थु, एवं खन्धा संसारदुक्खस्स. यथा च गोरूपं डंसमकसादिविबाधाय, यथा च खेत्तं निप्फन्नसस्सलायनस्स, गामो च गामघातकविबाधाय, एवं खन्धा जातिआदिदुक्खस्स वत्थूति दस्सेतुं ‘‘लक्खमिवा’’तिआदि वुत्तं. येभुय्येन लोके विबाधका विबाधेतब्बाधीना न होन्ति, इमे पन विबाधेतब्बाधीना एवाति दस्सेतुं ‘‘तिणलतादीनी’’ति वुत्तं. कामं अनादिमति संसारे आदि नाम कस्सचि नत्थि, एकभवपरिच्छिन्नस्स पन खन्धसन्तानस्स वसेन वुत्तं ‘‘आदिदुक्खं जाती’’ति. तेनेवाह ‘‘परियोसानदुक्खं मरण’’न्ति. न हेत्थ समुच्छेदमरणमेव अधिप्पेतं. मरणस्स अन्तिके आसन्ने जातं दुक्खं मारणन्तिकदुक्खं. परिदय्हनं चित्तसन्तापो. लालप्पनं अतिविय विप्पलापो. अनुत्थुननं अन्तो निज्झायनं. एकमेकन्ति जातिआदीनं अन्तरभेदभिन्नानं, जातिआदीनमेव वा उपादानक्खन्धपञ्चकानं वा एकमेकं. सङ्खिपित्वाति समासेत्वा, सामञ्ञनिद्देसेन वा सङ्खेपं कत्वा.

इति दुक्खनिद्देसकथावण्णना.

समुदयनिद्देसकथावण्णना

५५३. पुनब्भवकरणं पुनब्भवो उत्तरपदलोपेन, यथा वा अपूपभक्खनसीलो आपूपिको, एवं पुनब्भवकरणसीला, पुनब्भवं वा फलं अरहति, सो वा एतिस्सा पयोजनन्ति पोनोभविका. नन्दनतो, रञ्जनतो च नन्दीरागभावं सब्बासु अवत्थासु अपच्चक्खाय वुत्तिया नन्दीरागसहगता. ताय च सत्ता तत्थ तत्थ भवादिके किमिकीटपटङ्गादिअत्तभावेपि नन्दन्ति, रूपाभिनन्दनादिभूताय रञ्जन्ति चाति तत्रतत्राभिनन्दिनी. तेनाह ‘‘नन्दीरागेन सहगता’’तिआदि. तब्भावत्थो हि एस सहगतसद्दो. कामभवविभवभेदवसेन पवत्तिया कामतण्हा, भवतण्हा, विभवतण्हा च वेदितब्बा. कामतण्हादिभेदं अनामसित्वा केवलं तण्हाभावेनेव एकभावग्गहणेन एकत्तं उपनेत्वा कस्सचिपि सत्तस्स केनचि सदिसताभावतो तंतंविचित्तभावजनककम्मनिप्फादनेन अतिविचित्तसभावा सकलस्स दुक्खस्स हेतुभावतो दुक्खसमुदयो अरियसच्चं.

कस्मा पनेत्थ तण्हाव समुदयसच्चं वुत्ताति? विसेसहेतुभावतो. अविज्जा हि भवेसु आदीनवं पटिच्छादेन्ती, दिट्ठिआदिउपादानञ्च तत्थ तत्थ अभिनिविसमानं तण्हं अभिवड्ढेन्ती दोसादयोपि कम्मस्स कारणं होन्ति, तण्हा पन तंतंभवयोनिगतिविञ्ञाणट्ठितिसत्तावाससत्तनिकायकुलभोगिस्सरियादिविचित्ततं अभिपत्थेन्ती, कम्मविचित्तताय उपनिस्सयतं कम्मस्स च सहायभावं उपगच्छन्ती भवादिविचित्ततं नियमेति, तस्मा दुक्खस्स विसेसहेतुभावतो अञ्ञेसुपि अविज्जाउपादानकम्मादीसु सुत्ते (दी. नि. २.४००; म. नि. १.१३३; ३.३७४) अभिधम्मे (विभ. २०३) च अवसेसकिलेसाकुसलमूलादीसु वुत्तेसु दुक्खहेतूसु विज्जमानेसु तण्हाव समुदयसच्चन्ति वुत्ताति वेदितब्बं.

इति समुदयनिद्देसकथावण्णना.

निरोधनिद्देसकथावण्णना

५५४. तस्सायेवाति यदग्गेन तण्हा समुदयसच्चन्ति वुत्ता, तदग्गेन तस्सायेवाति अवधारणं. सति हि पधानहेतुनिरोधे तदञ्ञहेतू निरुद्धायेव होन्तीति ब्याधिनिमित्तवूपसमनेन ब्याधिवूपसमो विय हेतुनिरोधेन फलनिरोधोति आह ‘‘समुदयनिरोधेन दुक्खनिरोधो’’ति. न अञ्ञथाति यथावुत्तस्स अत्थस्स एकन्तिकतं दस्सेति.

अनुपद्दवेति पाणकविज्झनसत्थप्पहारादिउपद्दवरहिते. ततो एव दळ्हे थिरे. साखादिछेदनेन छिन्नोपि. तण्हानुसयेति कामरागभवरागानुसये. अनूहतेति असमुपघाटिते.

यथा सीहो येनत्तनि सरो खित्तो, तत्थेव अत्तनो बलं दस्सेति, न सरे, तथा बुद्धानं कारणे पटिपत्ति, न फले. यथा पन सारमेय्या केनचि लेड्डुप्पहारे दिन्ने भुस्सन्ता लेड्डुं खादन्ति, न पहारदायके उट्ठहन्ति, एवं अञ्ञतित्थिया दुक्खं निरोधेतुकामा कायच्छेदमनुयुञ्जन्ति, न किलेसनिरोधनन्ति इममत्थं दस्सेतुं ‘‘सीहसमानवुत्तिनो’’तिआदि वुत्तं.

५५५. विरज्जति पलुज्जति छिज्जति समुदयो एतेनाति विरागो वुच्चति मग्गो. विरज्जनं पलुज्जनं समुच्छिन्दनं विरागोति पहानं वुच्चति. तस्माति यस्मा पहानपरियायो विरागसद्दो, निरोधसद्दो च, तस्मा. अनुसयसमुग्घाततो असेसो विरागो असेसो निरोधोति सम्बन्धनीयं. चागादिपदानिपि गहेत्वा वदति सब्बानेव एतानीति. यस्मा निब्बानं वुच्चति, न दुक्खस्स निरुज्झनमत्तं, तस्मा तण्हाय असेसविरागनिरोधादिपदानिपि निब्बानवेवचनानीति. वुत्तमेवत्थं समत्थेति ‘‘यस्मा पना’’तिआदि. यथा विरागादिपदानि निब्बाने युज्जन्ति, तंदस्सनं. तत्थ तं आगम्माति तं निब्बानं आरम्मणकरणवसेन पत्वा. तण्हा विरज्जतीति अरियमग्गेन अच्चन्तविरागवसेन तण्हा विरज्जीयति. निरुज्झतीति निरोधीयति, तेन विरागनिरोधसद्दानं अधिकरणसाधनतमाह. तदेवाति निब्बानमेव. चागादयो होन्तीति चागादिहेतुं फलवोहारेन वदति. ‘‘कामगुणालयेसू’’ति पोत्थकेसु लिखन्ति, ‘‘कामगुणालयादीसू’’ति पन पाठो.

५५६. तयिदन्तिआदि न पोराणपाठो, सच्चत्थदीपने पन वुत्तनियामेन ततो आनेत्वा पच्छा ठपितं. तथा हि पुब्बे वुत्तानिपि लक्खणादीनि पुनपि वुत्तानि. संसारदुक्खतो निब्बिन्नमानसस्स अस्सासं करोन्तो विय होतीति अस्सासकरणरसं. रागादिसब्बपपञ्चवूपसमनिमित्तताय निप्पपञ्चतं पच्चुपट्ठपेतीति निप्पपञ्चपच्चुपट्ठानं.

५५७. नत्थेव निब्बानन्ति यदि सामञ्ञतो पटिञ्ञा, अत्तना अधिप्पेतनिब्बानस्सपि अभावो आपज्जति, तथा सति पटिञ्ञाविरोधो. अथ पराभिमतं निब्बानं पति, एवं सति धम्मिअसिद्धि, ततो च निस्सयासिद्धो हेतु. अनुपलब्भनीयतोति किं पच्चक्खतो, उदाहु अनुमानतो? पुरिमस्मिं पक्खे चक्खादीहि अनेकन्तिकता, दुतियस्मिं परं पति असिद्धो हेतु. तेनाह ‘‘न, उपायेन उपलब्भनीयतो’’तिआदि. तत्थ यथा चेतोपरियञाणलाभिनो एव अरिया परेसं लोकुत्तरचित्तं जानन्ति, तत्थापि च अरहा एव सब्बेसं, न सब्बे, एवं निब्बानम्पि सीलसमाधिपञ्ञासङ्खातसम्मापटिपत्तिभूतेन उपायेन उपलब्भतीति अत्थवचनं चेतं दट्ठब्बं, न पयोगवचनं. तं परतो आवि भविस्सति.

५५८. नत्थीति न वत्तब्बं, अरियेहि उपलब्भनीयतोति अधिप्पायो. संसारतो संविग्गमानसा सम्मापटिपत्तिया निब्बानं अधिगच्छन्तीति सब्बसमयसिद्धोयं नयो. तत्थ सासनिकमेव निस्साय वदति ‘‘पटिपत्तिया वञ्चुभावापज्जनतो’’ति. तेनाह ‘‘असति ही’’तिआदि. सम्मादिट्ठिपुरेजवायाति सम्मादिट्ठिपुब्बङ्गमाय. पुब्बङ्गमता चस्सा पधानभावतो. तथा हि सा पठमं देसनारुळ्हा, न सब्बपठमं उप्पज्जनतो. न चायं सम्मापटिपत्ति वञ्झा, निब्बानपापनतो निब्बानस्स सम्पापकतो. तव मतेन पन निब्बानस्सेव अभावतो वञ्झभावो आपज्जतीति योजना. अभावपापकत्ताति सम्मापटिपत्तिया किलेससमुच्छिन्दनमुखेन खन्धानं अभावसम्पापकभावतो, न वञ्झभावापत्तीति चे वदेय्यासीति अत्थो. इति पटिक्खेपे. यं तया ‘‘अभावपापकत्ता’’ति वदन्तेन खन्धाभावो निब्बानन्ति पटिञ्ञातं, तं न. कस्मा? अतीतानागताभावेपि निब्बानप्पत्तिया अभावतो. अतीतानागता हि खन्धा न सन्तीति तस्मिं अभावे निब्बानं अधिगतं नाम सिया, सो पन नत्थीति. न केवलं अतीतानागतानमेव, अथ खो वत्तमानानम्पीति तियद्धगतानं सब्बेसं खन्धानं अभावो निब्बानं. न हि तं एकदेसाभावो भवितुं युत्तन्ति वत्तमाना चे, न न सन्ति, न सन्ति चे, न वत्तमानाति ‘‘वत्तमाना, न सन्ति चा’’ति विप्पटिसिद्धमेतन्ति आह ‘‘न, तेसं…पे… पज्जनतो’’ति.

किञ्च भिय्यो – यदि वत्तमानाभावो निब्बानं, यदा अरियमग्गो वत्तति, तदा तस्स निस्सयभूता खन्धा वत्तमानाति कत्वा तदा निब्बानस्स अभावो सिया. तथा च सति मग्गक्खणेपि निब्बानसच्छिकिरियाय अभावो आपज्जतीति दस्सेन्तो ‘‘वत्तमान…पे… दोसतो’’ति आह. न मयं सब्बेसंयेव अवत्तमानताय निब्बानं वदाम. किञ्चरहीति, तदा मग्गक्खणे किलेसानं अवत्तमानत्ता, तस्मा न दोसो यथावुत्तदोसाभावोति? यदि किलेसानं अवत्तमानतासङ्खातो अभावो निब्बानं, एवं सति अरियमग्गस्स निरत्थकता आपज्जति मग्गक्खणतो पुब्बेपि तदभावसिद्धितो. तेनाह ‘‘अरियमग्गस्सा’’तिआदि. तस्मा अकारणमेतन्ति यस्मा न निब्बानस्स अनुपलब्भनीयता, अभावमत्तता, पटिपत्तिया वञ्झभावो, अतीतानागताभावे निब्बानाधिगमो च आपज्जति, वत्तमानानं अभावोपि न सम्भवति , पगेव किलेसानं अवत्तमानता, अरियमग्गस्स च निरत्थकभावापत्ति, तस्मा निब्बानस्स अभावसाधनत्थं यदिदं ‘‘अनुपलब्भनीयतो, अभावपापकत्ता, तदा किलेसानं अवत्तमानत्ता’’ति च कारणं वुत्तं, अकारणमेतं, अयुत्तिरेसाति अत्थो.

५५९. आदिवचनतोति आदि-सद्देन अवसिट्ठं जम्बुखादकसुत्तपदेसं (सं. नि. ४.३१४ आदयो), अञ्ञम्पि असङ्खताय धातुया निद्देसपाळिं सङ्गण्हाति. तथा हि ‘‘निब्बानं निब्बानन्ति, आवुसो सारिपुत्त, वुच्चति, कतमं नु खो, आवुसो, निब्बानन्ति? यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो, इदं वुच्चति निब्बान’’न्ति जम्बुखादकसुत्ते (सं. नि. ४.३१४ आदयो), ‘‘तत्थ कतमा असङ्खता धातु? रागक्खयो दोसक्खयो मोहक्खयो’’ति (विभ. १८४) आयतनविभङ्गे वुत्तं. तत्रायमत्थो – निब्बानं असङ्खता धातु असङ्खतसभावो धम्मो. यस्मा तं आगम्म रागादयो खीयन्ति, तस्मा रागक्खयो, दोसक्खयो, मोहक्खयोति च वुच्चतीति. आगम्माति च सब्बसङ्खारेहि निब्बिन्नस्स विसङ्खारनिन्नस्स गोत्रभुना विवट्टितमानसस्स मग्गेन सच्छिकरणेनाति अत्थो. सच्छिकिरियमानञ्हि तं अधिगन्त्वा आरम्मणपच्चयभूतञ्च पटिच्च अधिपतिपच्चयभूते च तस्मिं परमस्सासभावेन विनिमुत्तसङ्खारस्स परमगतिभावेन च पतिट्ठानभूते पतिट्ठाय खयसङ्खातो मग्गो रागादयो खेपेतीति तंसच्छिकरणाभावे रागादीनं अनुप्पत्तिनिरोधगमनाभावा तं आगम्म रागादयो खीयन्तीति वुच्चन्ति. एकंसेन चेतं एवं सम्पटिच्छितब्बं, इतरथा यथारुतवसेन पाळिया अत्थे गय्हमाने बहू दोसा आपज्जन्तीति ते दस्सेतुं ‘‘अरहत्तस्सापी’’तिआदि वुत्तं. अरहत्तञ्हि अग्गफलपमुखा चत्तारो खन्धाति न तस्स रागादिखयमत्तता युत्ता. तम्पि हि…पे… निद्दिट्ठं. तत्थ यथा रागादीनं खीणन्ते उप्पन्नत्ता अरहत्तं ‘‘रागक्खयो’’तिआदिना निद्दिट्ठन्ति सुत्तस्स नेय्यत्थत्ता. एवं निब्बानं आगम्म रागादयो खीयन्तीति निब्बानं ‘‘रागक्खयो’’तिआदिना निद्दिट्ठन्ति इमस्सापि सुत्तस्स नेय्यत्थता वेदितब्बा. निब्बानस्स रागादिक्खयमत्तताय बहूदोसा आपज्जन्तीति दस्सेतुं ‘‘किञ्च भिय्यो’’तिआदि आरद्धं.

तत्थ इत्तरकालादिप्पत्तिदोसतोति रागादीनं खयमत्तताय परित्तकालता, सङ्खतलक्खणता, पयोगेन विना सरसेनेव अधिगन्धब्बता, रागादीहि अपरिमुत्तता, आदित्तता, दुक्खता, अनुपसन्तता, बहुभावो, ओळारिकता, गोत्रभुमग्गानं अनारम्मणताति एवमादिदोसापज्जनतो . रागस्सेव खयो रागक्खयो, न दोसादीनं. तथा दोसक्खयादयोपीति अञ्ञो रागक्खयो, अञ्ञो दोसक्खयो, अञ्ञो मोहक्खयोति तिण्णं अकुसलमूलानं खयभूतानि तीणि निब्बानानि, चतुन्नं उपादानानं खये चत्तारि, पञ्चन्नं नीवरणानं खये पञ्च, छन्नं तण्हाकायानं खये छ, सत्तन्नं अनुसयानं खये सत्त, अट्ठन्नं मिच्छत्तानं खये अट्ठ, नवन्नं तण्हामूलकानं खये नव, दसन्नं संयोजनानं खये दस, दियड्ढकिलेससहस्सस्स खये पाटियेक्कं निब्बानन्ति बहूनि निब्बानानि होन्ति. रागादिक्खयो नाम अन्धबालानम्पि पाकटो, अन्तमसो दीपिमिगमक्कटादीनम्पि सुविञ्ञेय्योति ओळारिकं निब्बानं होति. गोत्रभुक्खणे किलेसक्खयस्स अभावतो, मग्गक्खणे च अखीणत्ता, आरम्मणकरणस्स च असम्भवो एव. तस्स निब्बानभावतोति सब्बपरियोसानस्स रागादिक्खयस्स निब्बानभावतो. यतो खयतो पट्ठाय रागादीनं पवत्ति न होति, सो ‘‘अयं नामा’’ति नियमेतब्बो मग्गफलञाणानं आरम्मणभूतो नत्थीति आह ‘‘न तादिसस्स खयस्स अभावतो’’ति.

किञ्च भिय्यो – यो पच्छिमभवतो ततियत्तभावेयेव रागादीसु आदीनवं दिस्वा झानभावनाय ते विक्खम्भेत्वा अपरिहीनज्झानो कालं कत्वा ब्रह्मलोकं उपपन्नो, तत्थ यावतायुकं ठत्वा इधागतोपि कामेसु वीतरागोव हुत्वा पब्बजित्वा अरहत्तं पत्तो, यो च पठमवये एव रागादितो निब्बिन्नो ते च झानेन विक्खम्भेत्वा पच्छिमवये अरहत्तं पत्तो, तेसं रागादीनं विक्खम्भनतो पट्ठाय अनुप्पज्जनतो निरोधसदिसताय अनुप्पत्तियेव निरोधो. ते निब्बानप्पत्ता नाम सियुं, न च होन्ति, तस्मा न तादिसस्स खयस्स निब्बानभावो. तस्सापि इत्तरकालतादिदोससमायोगो एवाति आह ‘‘भावेपिचा’’तिआदि .

यदि ‘‘खयो’’ति वचनतो यतो खयतो पट्ठाय रागादीनं अप्पवत्ति, तं खयमत्तं निब्बानं मञ्ञसि, एवं सति ‘‘खये ञाण’’न्तिआदीसु (ध. स. दुकमातिका १४२; १३८२) ‘‘खयो’’ति वुत्तत्ता तदुप्पत्तितो पट्ठाय च रागादीनं अनुप्पत्तीति मग्गस्सापि निब्बानभावापत्तीति दस्सेन्तो ‘‘अरियमग्गस्स चा’’तिआदिमाह.

यथा निरुद्धा न सन्ति, एवं अनुप्पन्नापीति अभावसामञ्ञतो निरोधसदिसताय अनुप्पत्ति एव निरोधो अनुप्पत्तिनिरोधो. अयञ्हि मग्गेन खेपेतब्बाकारो, यदिदं उप्पज्जनारहस्स अनुप्पत्तिधम्मतापादनन्ति ‘‘खयो’’ति च वुच्चतीति. तं इतरखयतो विसेसेन्तो ‘‘अनुप्पत्तिनिरोधसङ्खातस्स पन खयस्सा’’ति आह. अनिप्फन्नता पन तस्स खयस्स परियायेन उपनिस्सयत्ताति वुत्तं. अनुप्पत्तिनिरोधक्खयकरस्स हि मग्गस्स आरम्मणभूतं निब्बानं अत्थतो तस्स उपनिस्सयो वियाति वत्तब्बतं लभति. तदुपचारेनाति अत्थतो फलभूतखयवोहारेन. फलूपचारेन हि कारणं वोहरीयति यथा ‘‘आयु घतं, सेम्हो गुळो’’ति च.

अस्साति निब्बानस्स. ‘‘इदम्पि खो ठानं सुदुद्दस’’न्तिआदिना (दी. नि. २.६४, ६६-६७; म. नि. २.३३७; सं. नि. १.१७२; महाव. ७-८) पच्चवेक्खतो भगवतो अप्पोस्सुक्कभावावहनतो. ‘‘तञ्हि ते, मागण्डिय, अरियं चक्खुं नत्थि, येन त्वं अरियेन चक्खुना आरोग्यं जानेय्यासि, निब्बानं पस्सेय्यासी’’ति (म. नि. २.२१८) वचनतो अरियेन चक्खुना पस्सितब्बं.

५६०. यदि निब्बानं नाम सभावधम्मो अत्थि सत्तसन्तानपरियापन्नो च, अथ कस्मा चतुमहापथे सभा विय सब्बसाधारणा न लब्भतीति आह ‘‘मग्गसमङ्गिना पत्तब्बतो असाधारण’’न्ति. ‘‘असुकस्स सम्मासम्बुद्धस्स काले उप्पन्न’’न्ति एवं पुरिमाय कोटिया अभावतो अप्पभवं. मग्गभावेति अरियमग्गस्स अत्थिभावे. भावतो विज्जमानतो लद्धब्बतो.

अणुआदीनन्ति अणुपकतिकालपुरिसादीनं. निच्चभावापत्तीति सस्सतभावसिद्धि. कूटट्ठनिच्चता हि इधाधिप्पेता. हेतुनो अभावाति उपपत्तिया साधनहेतुनो अभावा. निच्चा ते अणुआदयो. निब्बानस्सनिच्चत्ताति अपेक्खधम्मत्ताति हेतुलक्खणानुपपत्ति. ‘‘अणुआदीनं असिद्धत्ता’’ति एतेन ‘‘निच्चा अणुआदयो’’ति पटिञ्ञाय धम्मिअसिद्धि, ततो च निस्सयासिद्धो हेतूति दस्सेति.

५६१. यथावुत्तयुत्तिसब्भावतोति ‘‘अप्पभवत्ता’’ति अत्तना वुत्तं हेतुं सन्धायाह. अप्पभवता चस्स अपच्चयताय दट्ठब्बा, ताय तस्स पुरिमाय कोटिया अभावो. ‘‘रूपसभावातिक्कमतो’’ति एतेन यथा रूपधम्मानं रुप्पनसभावो, पटिघातवन्तताय कलापसो वुत्तिया पदेससम्बन्धो च सभावो, एवं निब्बानस्स कत्थचि पटिघातो, सप्पदेसता च नत्थीति दस्सेति. न हि निब्बानं ‘‘असुकदिसाय, असुकदेसे’’ति वा निद्दिसीयति, यतो तं अप्पतिट्ठमेवाति.

‘‘असिथिल…पे… गमनीयतो’’ति एतेन निब्बानस्स अरियानं पच्चक्खसिद्धतं दस्सेति. ‘‘सब्बञ्ञुवचनतो’’ति एतेन तदञ्ञेसं अनुमानसिद्धतं, तदुभयेन ‘‘अनुपलब्भनीयतो’’ति पनस्स हेतुनो असिद्धतं दस्सेति. परमत्थेन नाविज्जमानं विज्जमानमेवाति यथारद्धमत्थं निगमेत्वा तदत्थसाधनं आगमं दस्सेन्तो ‘‘वुत्तञ्हेत’’न्ति-. आदिमाह.

तत्थ अजातं अभूतं अकतं असङ्खतन्ति (उदा. ७३; नेत्ति. ४१) चत्तारिपि पदानि अञ्ञमञ्ञवेवचनानि. अथ वा वेदनादयो विय हेतुपच्चयसमवायसङ्खाताय कारणसामग्गिया न जातं न निब्बत्तन्ति अजातं. कारणेन विना, सयमेव च न भूतं न पातुभूतं न उप्पन्नन्ति अभूतं. एवं अजातत्ता, अभूतत्ता च येन केनचि कारणेन न कतन्ति अकतं. जातभूतकतभावो च नाम रूपादीनं सङ्खतधम्मानं होति, न असङ्खतभावस्स निब्बानस्साति दस्सनत्थं ‘‘असङ्खत’’न्ति वुत्तं. पटिलोमतो वा समेच्च सम्भूय पच्चयेहि कतन्ति सङ्खतं, तथा न सङ्खतं सङ्खतलक्खणरहितन्ति च असङ्खतन्ति एवं अनेकेहि कारणेहि निब्बत्तितभावे पटिसिद्धे ‘‘पकतिवादीनं पकति विय सिया नु खो एकेनेव कारणेन एतं कत’’न्ति आसङ्कायं केनचि न कतन्ति दस्सनत्थं ‘‘अकत’’न्ति वुत्तं. एवं अपच्चयम्पि समानं ‘‘सयमेव नु खो इदं भूतं पातुभूत’’न्ति आसङ्कायं तं निवत्तनत्थं ‘‘अभूत’’न्ति वुत्तं. अयञ्चेतस्स असङ्खताकताभूतभावो सब्बेन सब्बं अजातिधम्मत्ताति दस्सेतुं ‘‘अजात’’न्ति वुत्तं.

एवमेत्थ सत्था परमत्थतो निब्बानस्स अत्थिभावं पवेदेसि. पवेदेन्तो च ‘‘अहं धम्मिस्सरो धम्मस्सामी’’ति न अत्तनो आणामत्तेन पवेदेसि, अपिच खो पन पदपरमे अनुकम्पमानो युत्तितोपि पवेदेसि. यथाह –

‘‘नो चेतं, भिक्खवे, अभविस्स अजातं अभूतं अकतं असङ्खतं, नयिध जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायेथ. यस्मा च खो, भिक्खवे, अत्थि अजातं अभूतं अकतं असङ्खतं, तस्मा जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायती’’ति (उदा. ७३; नेत्ति. ४१).

तस्सत्थो – भिक्खवे, यदि अजातादिसभावा असङ्खता धातु न अभविस्स न सिया, इध लोके जातादिसभावस्स रूपादिक्खन्धपञ्चकसङ्खातस्स सङ्खतस्स निस्सरणं अनवसेसवूपसमो न पञ्ञायेय्य न उपलब्भेय्य न सम्भवेय्य. निब्बानञ्हि आरम्मणं कत्वा पवत्तमाना सम्मादिट्ठिआदयो अरियमग्गधम्मा अनवसेसं संकिलेसे समुच्छिन्दन्ति, तेनेत्थ सब्बस्सापि वट्टदुक्खस्स अपगमो निस्सरणं पञ्ञायति. एवं ब्यतिरेकवसेन निब्बानस्स अत्थिभावं दस्सेत्वा इदानि अनुगमनवसेनपि तं दस्सेत्वा निगमेतुं ‘‘यस्मा च खो’’तिआदि वुत्तं. तस्सत्थो वुत्तनयेनेव वेदितब्बो.

एत्थ च यस्मा ‘‘अप्पच्चया धम्मा असङ्खता धम्मा (ध. स. दुकमातिका ७-८). अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी (उदा. ७१). इदम्पि खो ठानं सुदुद्दसं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो (दी. नि. २.६४, ६७; म. नि. २.३३७; सं. नि. २.१७२; महाव. ७-८). असङ्खतञ्च वो, भिक्खवे, धम्मं देसेस्सामि असङ्खतगामिनिञ्च पटिपद’’न्तिआदीहि (सं. नि. ४.३६६) अनेकेहि सुत्तपदेहि ‘‘अत्थि, भिक्खवे, अजात’’न्ति (उदा. ७३; नेत्ति. ४१) इमिना च सुत्तपदेन निब्बानधातुया परमत्थतो सब्भावो सब्बलोकं अनुकम्पमानेन सम्मासम्बुद्धेन पकासितो, तस्मा यदिपि कत्थ अपच्चक्खकारीनम्पि सासने अभिप्पसन्नानं विञ्ञूनं संसयो नत्थियेव. ये पन परनेय्यबुद्धिनो पुग्गला, तेसं विमतिविनोदनत्थं अयमेत्थ अधिप्पायनिद्धारणमुखेन युत्तिविचारणा.

यथा परिञ्ञेय्यताय सउत्तरानं कामानं, रूपानञ्च पटिपक्खभूतं तब्बिधुरसभावं निस्सरणं पञ्ञायति, एवं सभावानं सब्बेसम्पि सङ्खतधम्मानं पटिपक्खभूतेन तब्बिधुरसभावेन निस्सरणेन भवितब्बं. यञ्च तं निस्सरणं, सा असङ्खता धातु. किञ्च भिय्यो – सङ्खतधम्मारम्मणविपस्सनाञाणं, अपिच अनुलोमञाणं किलेसे तदङ्गवसेन पजहति, न समुच्छेदवसेन पजहितुं सक्कोति. तथा सम्मुतिसच्चारम्मणं पठमज्झानादीसु ञाणं विक्खम्भनवसेनेव किलेसे पजहति, न समुच्छेदवसेन. इति सङ्खतधम्मारम्मणस्स, सम्मुतिसच्चारम्मणस्स च ञाणस्स किलेसानं समुच्छेदप्पहाने असमत्थभावतो तेसं समुच्छेदप्पहानकरस्स अरियमग्गञाणस्स तदुभयविपरीतसभावेन आरम्मणेन भवितब्बं, सा असङ्खता धातु.

तथा ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति (उदा. ७३; नेत्ति. ४१) एवमादि निब्बानस्स परमत्थतो अत्थिभावजोतकवचनं अविपरीतत्थं भगवता भासितत्ता. यञ्हि भगवता भासितं, तं अविपरीतत्थं यथा तं ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति (म. नि. १.३५३, ३५६; ध. प. २७७-२७९; थेरगा. ६७६-६७८; नेत्ति. ५), तथा निब्बानसद्दो कत्थचि विसये यथाभूतपरमत्थविसयो उपचारवुत्तिसब्भावतो. सेय्यथापि सीहसद्दोति एवमादीहि नयेहि युत्तितोपि असङ्खताय धातुया परमत्थतो अत्थिभावो वेदितब्बो.

अपरो नयो – यदि पन निब्बानं अभावमत्तमेव सिया, तस्स ‘‘गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो’’ति (दी. नि. २.६४, ६७; म. नि. २.३३७; सं. नि. १.१७२; महाव. ७-८) गम्भीरादिता, ‘‘असङ्खतञ्च वो, भिक्खवे, धम्मं देसेस्सामी’’तिआदिना (सं. नि. ४.३६६) असङ्खतादिता, ‘‘अब्याकता धम्मा अपच्चयाधम्मा’’तिआदिना अब्याकतधम्मादिता च न वत्तब्बा सिया. न हि अभावस्स कोचि सभावो अत्थि, येन सो गम्भीरासङ्खतादिआकारतो विञ्ञायेय्य. अभावो हि अभावो एव, कुतो तस्स गम्भीरासङ्खातादिभावसम्बन्धो. किञ्चायमभावो सब्बेसं किलेसानं सब्बसत्तसन्तानगतानं एको वा भवेय्य अनेको वा. यदि एको, एकेनेव मग्गेन सब्बकिलेसाभावो कतो, सच्छिकतो चाति अञ्ञस्स, अञ्ञेसञ्च मग्गानं निरत्थकताति न सिया मग्गबहुता, एकज्झञ्च सब्बसत्तानं निब्बानाधिगमो आपज्जति. सिया पनेवं एको एव सो निब्बानसञ्ञितो किलेसाभावो, सो पन न मग्गेहि कातब्बो, अथ खो सच्छिकातब्बोति. एवं सति विसेसतो मग्गस्स निरत्थकता आपज्जति, किलेसानं अप्पहानतोति एकोपि मग्गो न सिया. असति च किलेसप्पहाने दुक्खस्स अनुपच्छेदनतो किलेसाभावसच्छिकिरिया किमत्थिया सिया, अथ पन मग्गानं सन्तानगतसंयोजनत्तयप्पहानादिपटिनियतकिच्चताय चतूसु मग्गेसु पाटियेक्कं किलेसाभावो. एवं सति सभावपभेदेन विना न बहुभावोति सो किलेसक्खयपरियायेन वुत्तो सभावधम्मो एव सिया.

येसं अभावो, तप्पभेदेन अभावे भेदोपचारोति चे? येसं अभावो, तेसं ससभावताय तस्स सभावोपचारोपि सिया. तथा च ते संकिलेससङ्खततादितो किलेससङ्खततादिउपचारापि सियुं. नो चे ते इच्छिता, तप्पभेदेन भेदोपचारोपि न इच्छितब्बो. न च पहोति उपचरितो बहुभावो अत्थतो बहुभावाय. न हि जलं अनलन्ति उपचरितं दहति, पचति वा. एकत्तपञ्हम्पि चायमभावो असभावताय न सहतीति न सक्का वत्तुं नत्थिभावसामञ्ञतो अभेदवोहारो युत्तरूपोति. एकत्ते च पुब्बे वुत्ता एव दोसा, बहुभावे पन सति वुत्तनयेनेव सिद्धा सभावधम्मता. सभावधम्मत्तेपि च बहुभावो विय भावं भावोपि बहुभावं न ब्यभिचरेय्याति निब्बानस्स बहुभावपसङ्गो सियाति चे? न बहुभावस्सेव अभावप्पसङ्गतो. यदि हि यथा कक्खळता भावं, एवं भावोपि कक्खळतं न ब्यभिचरेय्य. एवं सति सब्बेसं भावानं पथवीभावापत्तितो कुतो भावस्स बहुभावो, तस्मा लोकवोहारानं विचित्तताय यदिपि बहुता भावापेक्खा, भावता पन न बहुतापेक्खाति न भावस्स सतो निब्बानस्स बहुभावो ‘‘एका निट्ठा न पुथु निट्ठा’’ति वचनतो. एकस्मिंयेव च दस्सनभावनाद्वयं सम्भवति.

परिनिब्बुतानं पच्चेकं निब्बानभावे सत्तसन्ताननियतं नाम निब्बानं सिया. तथा च सति सङ्खततादिदोसानतिवत्तियेव, किलेसप्पहानं वा मग्गकिच्चं किलेसानं अभावो. तस्स च एकत्ते न मग्गबहुता किच्चन्तरस्स कत्तब्बस्स अभावतो. मग्गबहुभावो च मग्गेहि सच्छिकातब्बे एकस्मिं धम्मे इन्द्रियानं अपाटवपाटवपाटवतरपाटवतमभावेन सच्छिकिरियाविसेसेन किलेसानं पहानभेदेन होतीति निब्बानस्स सभावधम्मत्ते एव सिया. अभावोपि च किलेसानं मग्गेन सकिच्चकताय कातब्बो एव सिया, न सच्छिकातब्बो. को हि सभावो अभावस्स? यो सच्छिकातब्बो सिया, सो चे निब्बानं एकेनेव मग्गेन सब्बकिलेसानं अभावो एको अभिन्नो कातब्बो आपन्नो. अञ्ञथा मग्गवसेन चतुब्बिधभावे निब्बानस्स चतुब्बिधभावप्पसङ्गो, निब्बानविसेसप्पसङ्गो च आपज्जेय्याति मग्गकिच्चस्स एकत्तेन मग्गबहुता सिया. बहुभावे पन तेसं सो वुत्तनयेन एकस्मिं धम्मे सच्छिकिरियाविसेसतोति सिद्धा निब्बानस्स सभावधम्मता. खयाधिगन्तब्बताय पनेतं ‘‘खयो’’ति वुत्तं. ‘‘खये ञाण’’न्ति (ध. स. दुकमातिका १४२; १३८२) हि वचनतो अरियमग्गो खयो नाम. तेन चेतं अधिगन्तब्बं सच्छिकातब्बं, तस्मा ‘‘खयो’’ति वुत्तन्ति.

इति निरोधनिद्देसकथावण्णना.

मग्गनिद्देसकथावण्णना

५६२. अट्ठधम्माति ‘‘कतमं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति आरभित्वा ‘‘सम्मादिट्ठी’’तिआदिना पाळियं (विभ. २०५) दुक्खनिरोधगामिनिपटिपदानिद्देसे आगता, तमेव च पाळिं आनेत्वा उद्देसवसेन इध च वुत्ता सम्मादिट्ठिआदयो अट्ठ धम्मा अत्थतो पकासिता, न मग्गसच्चनिद्देसवसेनाति अधिप्पायो. यदि अत्थतो पकासिता, किमत्थियं पन इध कथनन्ति आह ‘‘इध पना’’तिआदि. तत्थ ‘‘एकक्खणे पवत्तमानान’’न्ति इदं लोकियकुसलचित्तुप्पादेसु विरतियो नानाक्खणिका एव होन्तीति कत्वा वुत्तं. सेसमग्गधम्मा पन तत्थापि एकज्झं उप्पज्जन्तियेव. विसेसावबोधनत्थन्ति पटिपक्खसमुग्घातादिपवत्तिआकारविसेसस्स अवबोधनत्थं. वित्थारतो मग्गकथा परतो आवि भविस्सतीति आह ‘‘सङ्खेपतो’’ति. चतुसच्चपटिवेधाय पटिपन्नस्साति यथा चतुसच्चाभिसमयो होति, एवं सब्बसो पुब्बभागपटिपत्तिया परिपूरणवसेन पटिपन्नस्स. अरियमग्गसङ्खातस्स योगस्स सब्भावतो योगिनो. कामं अविज्जानुसयसमुग्घाते तदेकट्ठकिलेसानं लेसोपि नावसिस्सति, विज्जाय पन अविज्जा उजुविपच्चनीकधम्मोति दस्सनत्थं ‘‘अविज्जानुसयसमुग्घातक’’न्ति वुत्तं. परतो मिच्छासङ्कप्पादिग्गहणेपि एसेव नयो. धातुप्पकासनरसाति परमत्थपकासनरसा, चतुसच्चविभावनकिच्चाति अत्थो. मग्गधम्मानं पटिपक्खविधमनाकारो सातिसयं पाकटो हुत्वा उपट्ठातीति अविज्जानुसयसमुग्घातकतं सम्मादिट्ठिया वत्वापि अविज्जन्धकारविद्धंसनपच्चुपट्ठानता वुत्ता.

तथा सम्पन्नदिट्ठिनोति यथा अविज्जानुसयसमुग्घातो होति, तथा मग्गसम्मादिट्ठिया सम्पन्नदिट्ठिनो. एवञ्हि चतुसच्चपटिवेधाय पटिपन्नस्स योगिनोति इममत्थं तथा-सद्दो उपसंहरति. निब्बानारम्मणता पन तंसम्पयुत्तवचनेनेव बोधिता. मिच्छासङ्कप्पनिघातकन्ति कामसङ्कप्पादिमिच्छासङ्कप्पसमुच्छेदकं. अप्पनारसोति निब्बानारम्मणे मग्गचित्तस्स समुप्पादवसेन पवत्तनतो अप्पनाकिच्चो.

तथा पस्सतो वितक्कयतो चाति वुत्तप्पकाराय सम्मादिट्ठिया पस्सतो, निब्बानारम्मणे च सम्मासङ्कप्पेन चित्तं अभिनिरोपयतो. वचीदुच्चरितसमुग्घातिकाति चतुब्बिधस्सपि वचीदुच्चरितस्स समुच्छेदिका. मुसावादादीनं विसंवादनादिकिच्चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो सिनिद्धभावेन सम्पयुत्तधम्मानं परिग्गाहकसभावा सम्मावाचाति आह ‘‘सा परिग्गहलक्खणा’’ति. कायिककिरिया किञ्चि कत्तब्बं समुट्ठापेति, सयञ्च समुट्ठहनं घटनं होतीति सम्माकम्मन्तसङ्खाता विरतिपि समुट्ठानसभावा वुत्ता. सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठापनं कायिककिरियाय भारुक्खिपनं विय.

अस्साति योगिनो. तस्मिं सति विसुज्झनतो विसुद्धिभूता. जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा सुद्धि वोदानं, आजीवस्सेव वा जीवितिन्द्रियवुत्तिया . ञायाजीवस्स अबुद्धपटिकुट्ठाय सम्माजीविकाय पवत्तिहेतुताय ञायाजीवपवत्तिरसो. इमस्स हि पवत्तितो पट्ठाय मिच्छाजीवो न पवत्ततीति.

सब्बाकुसलविद्धंसकोपि सम्मावायामो उजुपटिपक्खदस्सनवसेन कोसज्जसमुच्छेदको वुत्तो. संकिलेसपक्खतोपि तस्स पग्गण्हनं पग्गहो. कायादीसु सुभादिआकारुपधारणवसेन पवत्ता सुभसञ्ञादिपुब्बङ्गमा अकुसलक्खन्धा मिच्छासति, तस्सा विद्धंसनो मिच्छासतिविनिद्धुननो. असम्मोसोति सम्मोसविद्धंसनतो तप्पटिपक्खो. आरम्मणस्स यथासभावसल्लक्खणं उपट्ठानं. ‘‘आरक्खपच्चुपट्ठाना’’ति, ‘‘सतारक्खेन चेतसा’’ति (दी. नि. ३.३४८) च वचनतो विसेसतो सति कुसलचित्तस्स आरक्खाति आह ‘‘सतिया संरक्खियमानचित्तस्सा’’ति.

५६३. सच्चञाणस्साति सच्चानि आरब्भ पवत्तनकञाणस्स, न पटिवेधञाणं विय सकिदेव बुज्झति, अथ खो पुनप्पुनं उप्पज्जनतो अनु अनु बोधो अनुबोधो, अनुस्सवाकारपरिवितक्कदिट्ठिनिज्झानक्खन्तिअनुगतो वा बोधो अनुबोधो, तदेव ञाणन्ति अनुबोधञाणं. न हि तं पच्चक्खतो बुज्झति, अनुस्सवादिवसेन पन कप्पनमुखेन बुज्झति. किच्चतोति परिजाननादितो. तंकिच्चकरणेनेव हि परिञ्ञेय्यादीनि विय तानिपि तस्स पाकटानि होन्ति. विवट्टानुपस्सनाय हि सङ्खारेहि पतिलीयमानमानसस्स उप्पज्जमानं मग्गञाणं विसङ्खारं दुक्खनिस्सरणं आरम्मणं कत्वा दुक्खं परिच्छिन्दति, दुक्खगतञ्च तण्हं पजहति, निरोधञ्च सच्छिकरोति फुसति. आदिच्चो विय पभाय सम्मासङ्कप्पादीहि सह समुप्पन्नं तं मग्गं भावेति, न च सङ्खारे अमुञ्चित्वा पवत्तमानेन ञाणेन एतं सब्बं कातुं सक्का निमित्तपवत्तेहि अवुट्ठितत्ता. तस्मा एतानि किच्चानि करोन्तं तं ञाणं दुक्खादीनि विभावेति तत्थ सम्मोहनिवत्तनेनाति ‘‘चत्तारिपि सच्चानि पटिविज्झती’’ति वुत्तं, एकपटिवेधेनाति अधिप्पायो.

दुक्खसमुदयम्पि सो पस्सतीति कालन्तरदस्सनं सन्धाय वुत्तन्ति चे? न, ‘‘यो नु खो, आवुसो, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सती’’तिआदिना (सं. नि. ५.११००) एकदस्सिनो अञ्ञत्तयदस्सिताविचारणायं तंसाधनत्थं आयस्मता गवम्पतित्थेरेन इमस्स सुत्तस्स आनीतत्ता, पच्चेकञ्च सच्चेसु दिस्समानेसु अञ्ञत्तयदस्सनस्स योजितत्ता. अञ्ञथा अनुपुब्बाभिसमये पुरिमदिट्ठस्स पच्छा अदस्सनतो समुदयादिदस्सिनो दुक्खादिदस्सिता न योजेतब्बा सिया. योजिता च सा ‘‘यो दुक्खसमुदयं पस्सति, दुक्खम्पि सो पस्सती’’तिआदिना (सं. नि. ५.११००). लोकियं सच्चञाणं. तत्थ लोकियञाणे. परियुट्ठानसङ्खातो अभिभवो परियुट्ठानाभिभवो, तस्स वसेन. सुद्धसङ्खारपुञ्जमत्तदस्सनतो सक्कायदिट्ठिपरियुट्ठानं निवत्तेति. ‘‘लोकसमुदयं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके नत्थिता, सा न होती’’ति (सं. नि. २.१५) वचनतो समुदयदस्सनं हेतुफलपबन्धाविच्छेददस्सनतो परियुट्ठानाभिभववसेन पवत्तमानं उच्छेददिट्ठिं निवत्तेति. ‘‘लोकनिरोधं खो…पे… पस्सतो या लोके अत्थिता, सा न होती’’ति (सं. नि. २.१५) वचनतो निरोधदस्सनं हेतुनिरोधा फलनिरोधदस्सनतो सस्सतदिट्ठिं निवत्तेति. अत्तकारस्स पच्चक्खदस्सनतो मग्गदस्सनं ‘‘नत्थि अत्तकारे, नत्थि परकारे, नत्थि पुरिसकारे’’तिआदिकं (दी. नि. १.१६८) अकिरियदिट्ठिं पजहति. ‘‘नत्थि हेतु, नत्थि पच्चयो सत्तानं संकिलेसाय, अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति, नत्थि हेतु…पे… विसुद्धिया, अहेतू अप्पच्चया सत्ता विसुज्झन्ती’’तिआदिका (दी. नि. १.१६८; म. नि. २.१०१, २२७; सं. नि. ३.२१२) अहेतुकदिट्ठि च इध अकिरियादिट्ठिग्गहणेनेव गहिताति दट्ठब्बा. सापि हि विसुद्धिमग्गदस्सनेन पहीयतीति. दुक्खे ञाणं समुदयफलस्स दुक्खस्स अद्धुवादिभावं पस्सतीति फले विप्पटिपत्तिं निवत्तेति.

इस्सरो लोकं पवत्तेति सज्जेति निवत्तेति संहरतीति इस्सरकारणिनो वदन्ति. पधानतो लोको आवि भवति, तत्थेव च पतिलीयतीति पधानकारणिनो.

‘‘कालो करोति भूतानि, कालो संहरती पजा;

कालो सुत्ते जागरति, कालो हि दुरतिक्कमो’’ति. –

कालवादिनो. कण्टकस्स तिखिणभावो विय, कपिट्ठफलादीनं परिमण्डलता विय, मिगपक्खिसरीसपादीनं विचित्तता विय च सभावेनेव लोको सम्भोति, विभोति चाति सभाववादिनो. आदि-सद्देन अणूहि लोको पवत्तति, सब्बं पुब्बेकतहेतु, लोको नियतो अच्छेज्जसुत्तावुताभेज्जमणिसदिसो, न एत्थ कस्सचि पुरिसकारोति नियतिवादिनो.

‘‘यदिच्छाय पवत्तन्ति, यदिच्छाय निवत्तरे;

यदिच्छाय सुखं दुक्खं, तस्मा यादिच्छकी पजा’’ति. –

यदिच्छावादिनो, ये अधिच्चसमुप्पत्तिवादिनोति च वुच्चन्ति. एवमादिअकारणवादसङ्गहो दट्ठब्बो. रामुदकआळारादीनं विय, अरूपलोके निगण्ठानं विय च लोकथूपिकायं अपवग्गो मोक्खोति गहणं अपवग्गगाहो. आदि-सद्देन पधानस्स अप्पवत्ति, गुणवियुत्तस्स अत्तनो सकत्तनि अवट्ठानं, ब्रह्मुना सलोकता, समीपता, संयोगो, दिट्ठधम्मनिब्बानवादाति एवमादीनं गहणं दट्ठब्बं. एत्थ च पधानस्स अप्पवत्ति महतादिभावेन अपरिणामो, अनभिब्यत्ति वा. ‘‘अहमञ्ञो, पकति अञ्ञा’’ति एवं पवत्तपकतिपुरिसन्तरजाननेन अत्तसुखदुक्खमोहेसु अविभागग्गहणे किर निवत्तिते वुत्तनयेन पधानं नप्पवत्तति, सो विमोक्खोति कापिला. गुणवियुत्तस्साति बुद्धिसुखदुक्खइच्छादोसप्पयत्तधम्माधम्मसङ्खारेहि नवहि अत्तगुणेहि वियुत्तस्साति कणादमतानुसारिनो. सलोकता ब्रह्मुना समानलोकता. समीपता तस्स समीपप्पवत्तिता. संयोगो तेन एकीभावूपगमनं. ‘‘इन्द्रियतप्पनपुत्तमुखदस्सनादीहि विना अपवग्गो नत्थी’’ति गहेत्वा तथा पवत्तनं कामसुखल्लिकानुयोगो. अनसनकेसलुञ्चनादितपचरियाय नग्गसीलगोसीलकुक्कुरसीलादीहि च अत्तपरितापनेन मोक्खो होतीति अत्तकिलमथो.

स्वायं सब्बो मिच्छागाहो सच्चञाणे सति पतिट्ठं न लभतीति वुत्तमेवत्थं सङ्गण्हन्तो ‘‘लोके लोकप्पभवे’’ति गाथमाहाति.

ञाणकिच्चतो विनिच्छयवण्णना निट्ठिता.

५६४. सेसासब्बधम्माति सेसा एकासीति लोकियधम्मा. अज्झत्तिकबाहिरेसु द्वादससु आयतनेसु कामभवविभवतण्हावसेन द्वादसतिका छत्तिंस तण्हाविचरितानि, खुद्दकवत्थुविभङ्गे वा आगतनयेन कालविभागं अनामसित्वा वुत्तानि. तदामसने हि अट्ठसतं होन्ति. असम्मिस्सन्ति एककत्ता केनचि असम्मिस्सं, कुतो तदन्तोगधप्पभेदोति अधिप्पायो. वीमंसिद्धिपादादीनं बोधिपक्खियानं सतिपि किच्चनानत्ते अत्थतो एकत्ता सम्मादिट्ठिया सङ्गहोति सम्मादिट्ठिमुखेन तदन्तोगधता वुत्ता.

तयो नेक्खम्मवितक्कादयोति लोकियक्खणे अलोभमेत्ताकरुणासम्पयोगवसेन भिन्ना, मग्गक्खणे लोभब्यापादविहिंसासमुच्छेदनवसेन तयोति एकोपि वुत्तो. एस नयो सम्मावाचादीसु. अप्पिच्छतासन्तुट्ठितानं पन भावे सम्माआजीवसम्भवतो तेन तेसं सङ्गहो दट्ठब्बो. भवन्तरेपि जीवितहेतुपि अरियेहि अवीतिक्कमनीयत्ता अरियकन्तानं सम्मावाचादिसीलानं गहणेन येन सद्धाहत्थेन तानि गहेतब्बानि, सो सद्धाहत्थो गहितो एव होतीति ततो अनञ्ञानि सद्धिन्द्रियसद्धाबलानि तत्थ अन्तोगधानि वुत्तानि. छन्दो पन सद्धानुगुणोति कत्वा छन्दिद्धिपादस्सापि तदन्तोगधता वुत्ता. तेसं अत्थितायाति सद्धिन्द्रियसद्धाबलछन्दिद्धिपादानं अत्थिताय सीलस्स अत्थिभावतो तिविधेनापि सीलेन ते तयोपि गहिताति तत्थ अन्तोगधा. चित्तसमाधीति चित्तिद्धिपादं वदति. ‘‘चित्तं पञ्ञञ्च भावय’’न्ति (सं. नि. १.२३, १९२; पेटको. २२; मि. प. २.१.९) हि चित्तमुखेन समाधि वुत्तोति समाधिमुखेन चित्तम्पि वत्तब्बतं अरहति. चित्तिद्धिपादभावनाय पन समाधिपि अधिमत्तो होतीति वीमंसिद्धिपादादिवचनं विय चित्तिद्धिपादोति अवत्वा इध ‘‘चित्तसमाधी’’ति वुत्तं. ‘‘पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियती’’ति (दी. नि. १.४६६; ३.३५९; सं. नि. ५.३७६; अ. नि. ३.९६; ११.१२) वचनतो समाधिउपकारा पीतिपस्सद्धियो, तस्मा समाधिग्गहणेन गहिता. उपेक्खा पन समाधिउपकारकतो, तंसदिसकिच्चतो च. तस्मा समाधिसीसेन एतेसं अन्तोगधता दट्ठब्बा.

अन्तोगधानं पभेदविनिच्छयवण्णना निट्ठिता.

५६५. भारोविय दुक्खसच्चं विघातकत्ता, संहरणीयवसेन विहन्तभावतोति अत्थो. भारादानमिव तत्थ तत्थ भवे उप्पज्जनकविघातस्स हेतुभावतो. भारनिक्खेपनमिव पवत्तिदुक्खवूपसमभावतो . रोगो विय, दुब्भिक्खमिव च बाधकत्ता. रोगनिदानं विय, दुब्बुट्ठि विय च पभवलक्खणत्ता. दुब्बुट्ठीति च अवस्सनं वा अतिवस्सनं वा. रोगवूपसमो विय, सुभिक्खमिव च सन्तिलक्खणत्ता, सुखभावतो. ‘‘निब्बानं परमं सुख’’न्ति (ध. प. २०३-२०४) हि वुत्तं. भेसज्जमिव, सुवुट्ठि विय च दुक्खस्स हेतुपच्छेदतो, तस्स च अपगमूपायभावतो. निय्यानलक्खणञ्हि मग्गसच्चं. अनिट्ठभावतो, सासङ्कसप्पटिभयतो च दुक्खं वेरिविसरुक्खभयओरिमतीरूपमं. वेरं ब्यापादो, पच्चत्थिकभावो वा. वेरसमुग्घातो वेरवूपसमो मेत्ता. वेरसमुग्घातुपायो सङ्गहवत्थूनि.

उपमातो विनिच्छयवण्णना निट्ठिता.

५६६. एस नयो समुदयादीसूति अत्थि चेत्थ समुदयो, न अरियसच्चं, अत्थि अरियसच्चं, न समुदयो, अत्थि समुदयो चेव अरियसच्चञ्च, अत्थि नेव समुदयो न अरियसच्चन्ति. सेससच्चद्वयेपि एसेव नयो. न अरियसच्चं परिञ्ञेय्यपहातब्बासङ्खतनिय्यानभावाभावतो. इतरं पन अरियसच्चद्वयन्ति समुदयमग्गसच्चद्वयमाह. सिया दुक्खं सङ्खारदुक्खताय. तेनाह ‘‘अनिच्चतो’’ति. तथत्तेनाति तथसभावेन, परिञ्ञेय्यभावेनाति अत्थो. एतेन तं अरियसच्चद्वयं ‘‘सिया दुक्खं, न अरियसच्चं, सिया अरियसच्चं, न दुक्ख’’न्ति इममत्थं दस्सेति. अरियसच्चसद्दपरा हि दुक्खादिसद्दा परिञ्ञेय्यादिभावं वदन्ति. तेनेव अरियसच्चसद्दानपेक्खं दुक्खसद्दं सन्धाय मग्गसम्पयुत्तसामञ्ञफलधम्मानं आदिपदसङ्गहो वुत्तो, अरियसच्चसद्दापेक्खं पन सन्धाय चतुत्थपदसङ्गहो.

सब्बाकारेनाति सब्बप्पकारेन. यथा मग्गसम्पयुत्तधम्मादयो एकङ्गविकला, एवं अहुत्वा सब्बङ्गयोगेन दुक्खताय चेव अरियसच्चताय चाति अत्थो. ‘‘उपादानक्खन्धपञ्चक’’न्ति वुत्ते तण्हायपि सङ्गहो सियाति तंनिवत्तनत्थं ‘‘अञ्ञत्र तण्हाया’’ति वुत्तं तस्सा विसुं अरियसच्चभावतो. समुदयादीसु अवसेसकिलेसादयो पभवट्ठेन समुदयो, न अरियसच्चं सुत्तन्तसंवण्णना अयन्ति कत्वा . निरोधो अरियसच्चं, न समुदयो. इतरं पन अरियसच्चद्वयं सिया समुदयो अत्तनो फलस्स पच्चयट्ठेन, न पन यस्स पहानाय भगवति ब्रह्मचरियं वुस्सति तथत्तेन, सब्बाकारेन पन तण्हासमुदयो चेव अरियसच्चञ्च. मग्गसम्पयुत्तधम्मा, सामञ्ञफलानि च यस्स पहानाय भगवति ब्रह्मचरियं वुस्सति तथत्तेन नेव समुदयो, न अरियसच्चं. सङ्खारनिरोधो, निरोधसमापत्ति च निरोधो, न अरियसच्चं. समुदयो अरियसच्चं, न निरोधो. इतरं पन अरियसच्चद्वयं सिया निरोधो खणनिरोधसब्भावतो, न पन यस्स सच्छिकिरियाय भगवति ब्रह्मचरियं वुस्सति तथत्तेन. सब्बाकारेन पन असङ्खता धातु निरोधो चेव अरियसच्चञ्च. सेसं वुत्तनयमेव. अरियमग्गतो अञ्ञानि मग्गानि मग्गो, न अरियसच्चं. निरोधो अरियसच्चं, न मग्गो. इतरं पन सच्चद्वयं सिया मग्गो भवगामिनिपटिपदाभावतो, न पन यस्स भावनाय भगवति ब्रह्मचरियं वुस्सति तथत्तेन, सब्बाकारेन पन निरोधगामिनिपटिपदा मग्गो चेव अरियसच्चञ्च. सेसं वुत्तनयमेव.

चतुक्कतो विनिच्छयवण्णना निट्ठिता.

५६७. सुञ्ञानीति वेदकादीहि बाहिरकपरिकप्पितेहीति अधिप्पायो. दुक्खञ्हि वेदनीयम्पि सन्तं वेदकरहितं, केवलं पन तस्मिं अत्तनो पच्चयेहि पवत्तमाने दुक्खं वेदेतीति वोहारमत्तं होति. एस नयो इतरेसुपि.

‘‘दुक्खमेवा’’ति अवधारणेन निवत्तितमत्थं दस्सेतुं ‘‘न कोचि दुक्खितो’’ति वुत्तं. किरियाव विज्जतीति समुदयसच्चं सन्धाय वदति. पुरिमसच्चद्वयस्स विपाकवट्टकम्मवट्टसङ्गहतो कारकस्स वा दुक्खसच्चसभावमाह. कातब्बापि हि किरिया कारकरहिता केवलं अत्तनो पच्चयेहि ताय पवत्तमानाय दुक्खसञ्ञिते धम्मप्पबन्धे किरियं करोतीति वोहारमत्तं होति. निब्बुतगमकेसुपि एसेव नयो. ‘‘मग्गो अत्थी’’ति वत्तब्बे ‘‘मग्गमत्थी’’ति ओकारस्स अभावो कतोति दट्ठब्बं. गमकोति निब्बुतिं गन्ता.

किलेसासुचिपग्घरणट्ठेन सासवता असुभताति कत्वा अनासवत्ता निरोधमग्गा सुभा एव. दुक्खादीनं परियायेन समुदयादिभावो च अत्थि , न पन निरोधभावो, निरोधस्स वा न दुक्खादिभावोति निरोधावसेसत्तयानं न अञ्ञमञ्ञसमङ्गिताति आह ‘‘निरोधसुञ्ञानि वा’’तिआदि.

समुदये दुक्खस्साभावतोति पोनोभविकाय तण्हाय पुनब्भवस्स अभावतो. यथा वा पकतिवादीनं विकारा अविकारिभावतो, पुब्बे पतिपलीना च पकतिभावेनेव तिट्ठन्ति, न एवं समुदयसम्पयुत्तम्पि दुक्खं समुदयभावेन तिट्ठतीति आह ‘‘समुदये दुक्खस्साभावतो’’ति . मग्गे च निरोधस्स अभावतोति सम्बन्धो. यथा अविभत्तेहि विकारेहि महाहङ्कारतम्मत्तविसेसिन्द्रियभूतविसेसेहि पकतिभावेनेव ठितेहि पकति सगब्भा इच्छिता पकतिवादीहि, एवं न फलेन सगब्भो हेतूति अत्थो. ‘‘दुक्खसमुदयानं निरोधमग्गानञ्च असमवाया’’ति एतं विवरन्तो आह ‘‘न हेतुसमवेतं हेतुफल’’न्तिआदि. तत्थ ‘‘इध तन्तूसु पटो, कपालेसु घटो, बीरणेसु कटो द्वीसु अणूसु द्विअणुक’’न्तिआदिना इध वुद्धिवोहारजनको अविसुं सिद्धानं सम्बन्धो समवायो, तेन समवायेन कारणेसु द्वीसु अणूसु द्विअणुकं फलं समवेतं एकीभूतमिव सम्बद्धं, तीसु अणूसु तिअणुकन्ति एवं महापथवीमहाउदकमहाअग्गिमहावातक्खन्धपरियन्तं फलं अत्तनो कारणेसु समवेतन्ति समवायवादिनो वदन्ति. एवं पन वदन्तेहि अपरिमाणेसु कारणेसु महापरिमाणं एकं फलं समवेतं अत्तनो अन्तोगधेहि कारणेहि सगब्भं असुञ्ञन्ति वुत्तं होति. एवमिध समवायाभावा फले हेतु नत्थीति हेतुसुञ्ञं फलन्ति अत्थो.

सुञ्ञतो विनिच्छयवण्णना निट्ठिता.

इति मग्गनिद्देसकथावण्णना.

एकविधादिविनिच्छयकथावण्णना

५६८. पवत्तिभावतोति संसारस्स पवत्तिभावतो. चतुआहारभेदतोति चतुआहारप्पच्चयविसेसतो. एतेन चत्तारो कबळीकारादिआहारविसेसे, अज्झोहरणीयवत्थु, सळायतन, अविज्जा, अभिसङ्खारसङ्खाते तप्पच्चयभूतधम्मविसेसे च सङ्गण्हाति , ओजट्ठमकरूप, वेदना, पटिसन्धिविञ्ञाण, नामरूपसङ्खाते तन्निब्बत्तधम्मविसेसे च.

पवत्तकभावतो पवत्तिदुक्खस्स. रूपाभिनन्दनादिभेदो रूपक्खन्धादिअभिनन्दनभेदो, रूपारम्मणादिवसेनापीति वदन्ति. रूपतण्हादीनं पच्चेकं अनेकभेदत्ता छ तण्हाकाया, तेसं भेदतो.

उपादानेहि उपादीयतीति उपादि, उपादानक्खन्धपञ्चकं. तन्निस्सरणभूतं निब्बानं, तस्स वूपसमो तंसन्तीति कत्वा तस्स याव पच्छिमं चित्तं, ताव सेसतं, ततो परं अनवसेसतञ्च उपादाय सउपादिसेसनिब्बानधातु, निरुपादिसेसनिब्बानधातूति द्विधा वोहरीयति. यथा चायं भेदो वोहारतो, एवमितरेपीति ते कतिपये दस्सेतुं ‘‘तिविधो’’तिआदि वुत्तं. अञ्ञथा एकस्स सतो निब्बानस्स कुतो भेदोति.

समथविपस्सनाभेदतोति एत्थ सम्मादिट्ठिसम्मासङ्कप्पा विपस्सना, इतरे समथाति वदन्ति. सीलम्पि हि समथस्स उपकारकत्ता समथग्गहणेन गय्हतीति तेसं अधिप्पायो. अथ वा यानद्वयस्स वसेन लद्धो मग्गो समथो विपस्सनाति आगमनवसेन वुत्तोति दट्ठब्बो. अयन्ति अरियमग्गो. सप्पदेसत्ताति सीलक्खन्धादीनं एकदेसत्ताति अत्थो. एकदेसो हि पदिस्सति अवयवभावेन अपदिसीयतीति पदेसो, अत्तनो समुदायं पति सह पदेसेनाति सप्पदेसोति वुच्चति यथा ‘‘सनिदस्सना धम्मा’’ति (ध. स. दुकमातिका ९), सीलक्खन्धादयो च सब्बलोकियलोकुत्तरसीलादिसङ्गाहका, अरियमग्गो लोकुत्तरो एवाति तदेकदेसो होति.

सजातितोति समानजातितो, वचीदुच्चरितविरतिआदिभेदेसु समानाय सीलजातियाति अत्थो.

ओनतसहायो विय वायामो पग्गहकिच्चसामञ्ञतो. अंसकूटं दत्वा ठितसहायो विय सति अपिलापनवसेन निच्चलभावकरणसामञ्ञतो. सजातितोति सवितक्कसविचारादिभेदेसु समानाय समाधिजातियाति अत्थो. किरियतोति समाधिअनुरूपकिरियतो. ततो एव हि ‘‘चत्तारो सतिपट्ठाना समाधिनिमित्ता, चत्तारो सम्मप्पधाना समाधिपरिक्खारा’’ति (म. नि. १.४६) सतिवायामानं समाधिस्स निमित्तपरिक्खारभावो वुत्तो.

आकोटेन्तेन वियाति ‘‘अनिच्चं अनिच्च’’न्तिआदिना पञ्ञाकिच्चसदिसेन किच्चेन समन्ततो कोटेन्तेन विय, ‘‘अनिच्चं खयट्ठेन, दुक्खं भयट्ठेना’’तिआदिना (पटि. म. १.४८) परिवत्तेन्तेन विय च आदाय ऊहित्वा दिन्नमेव पञ्ञा पटिविज्झति. द्विन्नं समानकालत्तेपि पच्चयभावेन सम्मासङ्कप्पस्स पुरिमकालस्स विय निद्देसो कतो. सजातितोति ‘‘दुक्खे ञाण’’न्तिआदीसु (सं. नि. ५.८) समानाय पञ्ञाजातिया. किरियतोति एत्थ पञ्ञासदिसं किच्चं ‘‘किरिया’’ति वुत्तं, पुब्बे पन समाधिउपकारकं तदनुरूपकिच्चन्ति अयमेत्थ विसेसो.

‘‘सब्बं , भिक्खवे, अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६) वचनतो चत्तारिपि अभिमुखं पच्चक्खतो ञातब्बानि, अभिविसिट्ठेन वा ञाणेन ञातब्बानीति अभिञ्ञेय्यानि.

५६९. अञ्ञमञ्ञं सभागानीति अञ्ञमञ्ञसमानभागानि, सदिसरूपानीति अत्थो.

दुरभिसम्भवतरन्ति अभिसम्भवितुं साधेतुं असक्कुणेय्यतरं, सत्तिविघातेन दुरधिगमन्ति अत्थो. असनन्ति कण्डं. अतिपातेय्याति खिपेय्य. कोटियाति कण्डस्स कोटिया वालग्गेन. कोटिन्ति वालस्सेव कोटिं. पटिविज्झेय्याति पटिमुखभावेन विज्झेय्य.

बाधकपभवसन्तिनिय्यानलक्खणेहि ववत्थानं सलक्खणववत्थानं. दुरवगाहत्थेन गम्भीरत्ताति ओळारिका दुक्खसमुदया. तिरच्छानगतानम्पि हि दुक्खं, आहारादीसु च अभिलासो पाकटो. पीळनादिआयूहनादिवसेन पन ‘‘इदं दुक्खं, इदमस्स कारण’’न्ति याथावतो ओगाहितुं असक्कुणेय्यत्ता गम्भीरा. सण्हसुखुमधम्मत्ता निरोधमग्गा सभावतो एव गम्भीरट्ठेन दुरवगाहा. तेनेव उप्पन्ने मग्गे नत्थि निरोधमग्गानं अनवगाहोति. निब्बानम्पि मग्गेन अधिगन्तब्बत्ता तस्स फलन्ति अपदिसीयतीति आह ‘‘फलापदेसतो’’ति. वुत्तञ्हेतं ‘‘दुक्खनिरोधे ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७१९). मग्गोपि निरोधस्स सम्पापकभावतो ‘‘हेतू’’ति अपदिसीयतीति आह ‘‘हेतुअपदेसतो’’ति. वुत्तम्पि चेतं ‘‘दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७१९).

इति एवं पकारेहीति इति विजञ्ञाति सम्बन्धो. तत्थ इतिसद्देन विजाननक्कमं दस्सेति. एवं पकारेहीति एवं-सद्देन विजाननकारणभूतेन एव.

सभागविसभागतोविनिच्छयवण्णना निट्ठिता.

इन्द्रियसच्चनिद्देसवण्णना निट्ठिता.

इति सोळसमपरिच्छेदवण्णना.