📜

१७. पञ्ञाभूमिनिद्देसवण्णना

पटिच्चसमुप्पादकथावण्णना

५७०. इमिस्सापञ्ञायाति इमिस्सा यथाधिगताय विपस्सनाय. भूमिभूतेसूति पवत्तिट्ठानभूतेसु. कामञ्चायं पटिच्चसमुप्पादपटिच्चसमुप्पन्नसमञ्ञा पितापुत्तसमञ्ञा विय अपेक्खासिद्धा, हेतुफलधम्मेसु पन यथाक्कमं ववत्थितावाति ‘‘पटिच्चसमुप्पादो चेवा’’तिआदिना विभज्ज वुत्तं. आदिसद्देनाति ‘‘पटिच्चसमुप्पादादिभेदा’’ति एत्थ वुत्तआदिसद्देन. अवसेसा होन्ति, संवण्णनावसेनाति अधिप्पायो. तेनाह ‘‘तेसं वण्णनाक्कमो अनुप्पत्तो’’ति.

अविज्जादयो धम्मा पटिच्चसमुप्पादो, न समुप्पत्तिमत्तं. स्वायमत्थो इमिना सुत्तपदेन वेदितब्बोति दस्सेन्तो ‘‘वुत्तञ्हेत’’न्तिआदिं वत्वा पटिच्चसमुप्पन्ने पन दस्सेतुं ‘‘जरामरणादयो पना’’तिआदि आरद्धं. कस्मा पनेत्थ अनुलोमतो पटिच्चसमुप्पादधम्मा दस्सिता, पटिलोमतो पटिच्चसमुप्पन्ना धम्माति? यतो ते पच्चयतो उप्पन्ना, तस्स समनन्तरदस्सनत्थं.

न निच्चं न सस्सतन्ति अनिच्चं. समेच्च सम्भूय पच्चयेहि कतन्ति सङ्खतं. पटिच्च पच्चयारहं पच्चयं निस्साय सहितमेव उप्पन्नन्ति पटिच्चसमुप्पन्नं. खयनसभावं खयधम्मं. वयनसभावं वयधम्मं. विरज्जनसभावं पलुज्जनसभावं विरागधम्मं. निरुज्झनसभावं निरोधधम्मं. सेसं यदेत्थ वत्तब्बं, तं परतो आवि भविस्सति.

५७१. एत्थाति एतेसु यथावुत्तेसु सुत्तपदेसु. सङ्खेपोति अत्थसङ्खेपो.

जातिपच्चयाति जातिसङ्खाता पच्चया. हेतुम्हि निस्सक्कवचनं. ठिताव सा धातूति यायं जरामरणस्स इदप्पच्चयता ‘‘जातिपच्चया जरामरण’’न्ति, एसा धातु एस सभावो. सा तथागतानं उप्पादतो पुब्बे, उद्धञ्च अविञ्ञायमानो, मज्झे च विञ्ञायमानो, न तथागतेहि उप्पादितो, अथ खो सम्भवन्तस्स जरामरणस्स सब्बकालं जातिपच्चयतो सम्भवोति ठिता एव. केवलं पन सयम्भूञाणेन अभिसम्बुज्झनतो, ‘‘अयं धम्मो तथागतेन अधिगतो’’ति पवेदनतो च तथागतो ‘‘धम्मस्सामी’’ति वुच्चति न अपुब्बस्स उप्पादनतो. तेन वुत्तं ‘‘ठिताव सा धातू’’ति. सा एव जातिपच्चया जरामरणन्ति एत्थ विपल्लासाभावतो एवं अवबुज्झमानस्स एतस्स सभावस्स, हेतुनो वा तथेव भावतो ठितताति धम्मट्ठितता. जाति वा जरामरणस्स उप्पादट्ठिति पवत्तआयूहनसंयोगपलिबोधसमुदयहेतुपच्चयट्ठितीति तदुप्पादादिभावेनस्सा ठितता ‘‘धम्मट्ठितता’’ति फलं पतिसामत्थियतो हेतुमेव वदति.

अथ वा धारीयति पच्चयेहीति धम्मो, तिट्ठति तत्थ तदायत्तवुत्तिताय फलन्ति ठिति, धम्मस्स ठिति धम्मट्ठिति. धम्मोति वा कारणं, पच्चयोति अत्थो. धम्मस्स ठितिसभावो, धम्मतो च अञ्ञो सभावो नत्थीति धम्मट्ठिति, पच्चयो. तेनाह ‘‘पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाण’’न्ति (पटि. म. १.४५). धम्मट्ठिति एव धम्मट्ठितता. सा एव धातु ‘‘जातिपच्चया जरामरण’’न्ति इमस्स सभावस्स, हेतुनो वा अञ्ञथत्ताभावतो ‘‘न जातिपच्चया जरामरण’’न्ति विञ्ञायमानस्स तब्भावाभावतो नियामता ववत्थितभावोति धम्मनियामता. फलस्स वा जरामरणस्स जातिया सति सम्भवो धम्मे हेतुम्हि ठितताति धम्मट्ठितता. असति असम्भवो धम्मे नियतताति धम्मनियामताति एवं फलेन हेतुं विभावेति. तं ‘‘ठिताव सा धातू’’तिआदिना (सं. नि. २.२०) वुत्तं इदप्पच्चयतं अभिसम्बुज्झति पच्चक्खकरणेन अभिमुखं बुज्झति याथावतो पटिविज्झति. अभिसमेतीति तस्स वेवचनं. आदितो कथेन्तो आचिक्खति, उद्दिसतीति अत्थो. तमेव उद्देसं परियोसापेन्तो देसेति. यथाउद्दिट्ठमत्थं निद्दिसनवसेन पकारेहि ञापेन्ता पञ्ञपेति. पकारेहियेव पतिट्ठपेन्तो पट्ठपेति. यथानिद्दिट्ठमत्थं पटिनिद्दिसनवसेन विवरति विभजति, विवटञ्हि विभत्तञ्च अत्थं हेतुधारणदस्सनेहि पाकटं करोन्तो उत्तानीकरोति. उत्तानीकरोन्तो तथापच्चक्खभूतं कत्वा निगमनवसेन पस्सथाति चाह.

५७२. पच्चयलक्खणोति पच्चयभावलक्खणो, पच्चयोति वा लक्खितब्बो. पवत्तिदुक्खस्स अनुबन्धापनकिच्चताय दुक्खानुबन्धनरसो. निब्बानगामिमग्गस्स उप्पथभावतो कुम्मग्गपच्चुपट्ठानो.

सोपनायं पटिच्चसमुप्पादो. यावत्तकेहि पच्चयेहि यं फलं उप्पज्जनारहं, अविकलेहेव तेहि तस्स उप्पत्ति, तदञ्ञेन च तस्स पयोजनं नत्थीति आह ‘‘अनूनाधिकेहेवा’’ति. यथा तं चक्खुरूपालोकमनसिकारेहि चक्खुविञ्ञाणस्स, एतेन तंतंफलनिप्फादनेन तस्सा पच्चयसामग्गिया तप्परता तथताति दस्सेति. सामग्गिन्ति समोधानं, समवायन्ति अत्थो. असम्भवाभावतोति अनुप्पज्जनस्स अभावतो. पच्चयसामग्गियञ्हि सति अनुप्पज्जने तस्सा वितथता सिया. अञ्ञधम्मप्पच्चयेहीति अञ्ञस्स फलधम्मस्स पच्चयेहि. अञ्ञधम्मानुप्पत्तितोति ततो अञ्ञस्स फलधम्मस्स अनुप्पज्जनतो. न हि कदाचि चक्खुरूपालोकमनसिकारेहि सोतविञ्ञाणस्स सम्भवो अत्थि, यदि सिया, तस्सा सामग्गिया अञ्ञथता नाम सिया, न चेतं अत्थीति ‘‘अनञ्ञथता’’ति वुत्तं. पच्चयतोति पच्चयभावतो. पच्चयसमूहतोति एत्थापि एसेव नयो.

५७३. इदप्पच्चया एव इदप्पच्चयताति ता-सद्देन पदं वड्ढितं, न किञ्चि अत्थन्तरं यथा देवो एव देवताति. इदप्पच्चयानं वा समूहो इदप्पच्चयताति समूहत्थं ता-सद्दमाह यथा ‘‘जनानं समूहो जनता’’ति. ननु च ‘‘अत्थि इदप्पच्चया जरामरणन्ति इति पुट्ठेन सता, आनन्द, अत्थीतिस्स वचनीयं. किं पच्चया जरामरणन्ति इति चे वदेय्य, जातिपच्चया जरामरणन्ति इच्चस्स वचनीय’’न्ति (दी. नि. २.९६) जातिसद्दपच्चयसद्दसमानाधिकरणेन किं-सद्देन इदंसद्दस्स समानाधिकरणतादस्सनतो इदप्पच्चयसद्दस्स कम्मधारयसमासो दिस्सति, न हेत्थ ‘‘इमस्स पच्चया इदप्पच्चया’’ति जरामरणस्स, अञ्ञस्स वा पच्चयतो जरामरणसम्भवपुच्छा सम्भवति विदितभावतो, असम्भवतो च, जरामरणस्स पन पच्चयपुच्छा सम्भवति. पच्चय-सद्देन च समानाधिकरणताय इदं-सद्दस्स इमस्मा पच्चयाति पच्चयपुच्छा युज्जति. सा च समानाधिकरणता बाहिरत्थसमासेपि लब्भति. ततो च अञ्ञपदत्थवचनिच्छाभावे कम्मधारयसमासो लब्भति.

सामिवचनसमासे पन समानाधिकरणता नत्थीति न कथञ्चि कम्मधारयसमाससम्भवोति? नयिदमेवं वचनिच्छन्तरभावतो. पटिच्चसमुप्पादवचनिच्छा हेसा ‘‘इदप्पच्चयता पटिच्चसमुप्पादो’’ति एत्थ. ‘‘अत्थि इदप्पच्चया जरामरण’’न्ति एत्थ पन जरामरणस्स पच्चयमत्तपरिपुच्छा, तस्मा यथा इदं-सद्दस्स पटिच्चसमुप्पादविसेसनता, पुच्छितब्बपच्चयविसेसनता च होति, तथा समासविकप्पो एत्थ, तत्थ च कातब्बोति न समासन्तरदस्सनं सामिवचनसमासबाधकं. कस्मा पनेत्थापि कम्मधारयसमासो न इच्छितोति? हेतुप्पभवानं हेतु पटिच्चसमुप्पादोति इमस्सत्थस्स कम्मधारयसमासे असम्भवतो, ‘‘इमस्स अत्तनो पच्चयानुरूपस्स अनुरूपो पच्चयो इदप्पच्चयो’’ति इमस्स च अत्थस्स इच्छितत्ता. यो पनेत्थ इदं-सद्देन गहितो अत्थो, सो ‘‘अत्थि इदप्पच्चया जरामरण’’न्ति एत्थ जरामरणग्गहणेनेव गहितोति इदं-सद्दो पटिच्चसमुप्पन्नतो अभस्सित्वा अञ्ञासम्भवतो पच्चये अवतिट्ठति, तस्मा तत्थ कम्मधारयसमासो. एत्थ पन इदं-सद्दस्स ततो परिच्चजनकारणं नत्थीति सामिवचनसमासो एव. एवम्पि न इदप्पच्चयो एव इदप्पच्चयभावो भवितुं युत्तोति इदप्पच्चयताय पटिच्चसमुप्पादतानुपपत्तीति? नायं दोसो अत्थन्तराभावतोति वुत्तोवायमत्थो.

अथ वा पन होतु इदप्पच्चयभावो इदप्पच्चयताति. भावोति चेत्थ अविनाभाविफलं पति हेतुनो सत्वं. तथा हि इदप्पच्चय-सद्दो जातिआदीसु निरुळ्हो. तञ्च इदप्पच्चयसत्वं इदप्पच्चयतो अञ्ञं नत्थि. यदि अञ्ञं सिया, तं अविज्जमानं सिया. न हि सता अञ्ञं विज्जमानं होति. अथ सत्वं सं नाम, यस्स सतो भावो, तं असं नाम सिया. न हि तं सत्वं सभावं सत्वतो अञ्ञत्ता, तस्मा सतो भावो सत्वन्ति निद्देसो न युज्जति. न च सं-सम्बन्धेन असं सं नाम होति, पगेव सं-सम्बन्धेन. असति च सदितिग्गहणं विपरीतग्गाहोति न गहणतो संसिद्धि. सदिसकप्पनायञ्च माणवकस्स सीहभावो विय न असतो सं-सभावता. यस्मा पन इदप्पच्चयभावो यथावुत्तं सत्वं, न असत्वं. नापि यस्स तं सत्वं, तदसं, तस्मा इदप्पच्चयभावो इदप्पच्चयसरूपं सभावन्तरेहि विनिवत्तभावदस्सनत्थं इमस्सायन्ति विसेसेत्वा इदप्पच्चयताति वुत्तन्ति न इदप्पच्चयताय पटिच्चसमुप्पादभावासम्भवो.

पटिच्च समुप्पज्जति एतस्माति पटिच्चसमुप्पादोति तस्सापि हेतुअत्थभावतो जातिआदिपदानं एवमेव हेतुभाववाचकताय हेतुपधानता योजेतब्बा हेतुप्पभवानं हेतु पटिच्चसमुप्पादोति कत्वा . तथा हि ‘‘दसबलसमन्नागतो, भिक्खवे, तथागतो चतूहि वेसारज्जेहि समन्नागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति, इमस्मिं सति इदं होति याव ‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति (सं. नि. २.२१-२२) अनेन सीहनादसुत्तेन पकासितो एवमत्थो. ‘‘किं वादी पनायस्मतो सत्था किमक्खायी’’ति पुट्ठेन आयस्मता अस्सजित्थेरेन –

‘‘ये धम्मा हेतुप्पभवा, तेसं हेतुं तथागतो आह;

तेसञ्च यो निरोधो, एवंवादी महासमणो’’ति. (महाव. ६०; अप. थेर १.१.२८६) –

वुत्तो. तेन विञ्ञायति हेतुप्पभवानं हेतु पटिच्चसमुप्पादोति. सेसमेत्थ वत्तब्बं परतो आवि भविस्सति.

५७४. पटिच्चाति तं तं कारणं निस्साय. सम्माति अविपरीतं अनिच्चतो अनिच्चस्स उप्पादोति कत्वा. निच्चतो हि कारणतो फलस्स उप्पादो विपरीतो. तेनाह ‘‘तित्थिय…पे… निरपेक्खो’’ति. ‘‘उप्पादो पञ्ञायती’’ति (सं. नि. ३.३८; अ. नि. ३.४७; कथा. २१४) एवं वुत्तसङ्खतलक्खणतो अञ्ञो ‘‘पच्चयतो खणतो’’ति एत्थ वुत्तपच्चयलक्खणो एको आकारो उप्पादोति तेसं अधिप्पायो. यं सन्धाय ते ‘‘जातिआदीनं हेतवो जातिआदयो’’ति वदन्ति, तं तेसं मतिमत्तं, निब्बत्तिलक्खणविनिमुत्तस्स तादिसस्स कस्सचि अभावतो. तेनाह ‘‘तं न युज्जती’’तिआदि. गम्भीरनयासम्भवतोति गम्भीरानं नयानञ्च असम्भवतो. सद्दभेदतोति सद्दविनासतो सद्दायोगतो. सुत्तं नत्थि ‘‘पटिच्चसमुप्पादं वो, भिक्खवे, देसेस्सामी’’तिआदिसुत्तपदेहि (सं. नि. २.१, २०) उप्पादमत्तस्स अप्पकासितत्ता. अयमेव हि अत्थो हेट्ठा दस्सितो इदानिपि दस्सीयति. तं उप्पादमत्तं. विहरामि तस्मिं पठमाभिसम्बुद्धकालेति अधिप्पायो. विहरामीति वा कालविपल्लासेन वुत्तं, विहासिन्ति अत्थो. तत्राति तस्मिं पदेसविहारे. पच्चयाकारदस्सनेनाति येनाकारेन पच्चयधम्मो पच्चयुप्पन्नस्स पच्चयो होति, सो पच्चयाकारो पच्चयभावो, तस्स दस्सनेन. इध पन वेदनानं पच्चयभावो अधिप्पेतो. तेनाह ‘‘मिच्छादिट्ठिपच्चयापि वेदयित’’न्तिआदि. वेदनानंयेव हि पच्चयं पस्सन्तेन वुत्तविहारो पटिच्चसमुप्पादस्स एकदेसमेव पस्सतो विहारोति कत्वा पदेसविहारो जातो, अनन्तनयसमन्तपट्ठानमनसिकारो पठमाभिसम्बुद्धविहारो. तञ्हि निप्पदेसतो पच्चयाकारदस्सनन्ति एके. पदेसविहारसुत्तविरोधो आपज्जति तस्स वेदनानं पच्चयधम्ममनसिकारविभावनतो.

लोको समुदेति एतस्माति लोकसमुदयो, अविज्जादिको पच्चयगणो, न लोकसमुदयमत्तं. तेनाह ‘‘अनुलोमपटिच्चसमुप्पादो’’ति. नत्थिताति सब्बसो अभावो, नरन्वयविनासो उच्छेदोति अत्थो. नत्थितासहचरणतो पन उच्छेददिट्ठि नत्थिताति अधिप्पेता. पच्चयानुपरमो पच्चयानं अविच्छेदो. यथा हि अतीतहेतुपञ्चकसन्निस्सयेन एतरहिफलपञ्चकं विय हेतुपञ्चकम्पि होति, एवं एतरहिहेतुपञ्चकसन्निस्सयेन आयतिंफलपञ्चकम्पि भविस्सति. तेनाह ‘‘पच्चयानुपरमे फलानुपरमतो’’ति.

तं गम्भीरत्तं उप्पादमत्ते नत्थि असभावधम्मत्ता. एकत्तनयादयो नया सभावधम्मेसु लब्भमानतो उप्पादमत्ते कथञ्चिपि न लब्भेय्युन्ति आह ‘‘नयचतुक्कं उप्पादमत्ते नत्थी’’ति.

५७५. समाने कत्तरीति एकस्मिंयेव कत्तरि उप्पज्जनकिरियाय यो कत्ता, तस्मिंयेव पच्चयनकिरियाय च कत्तुभूतेति अत्थो. यथा ‘‘न्हत्वा भुञ्जति, भुत्वा सयती’’ति. ‘‘पुब्बकाले’’ति इदञ्च त्वासद्दन्तानं पदानं येभुय्येन पुरिमकालकिरियाय दीपनतो वुत्तं, न इध पटिच्चसद्दस्स पुरिमकालत्थत्ता. एवञ्हि ‘‘चक्खुं पटिच्चा’’ति निदस्सनवचनं निदस्सितब्बेन संसन्देय्य. अथ वा कामञ्चेत्थ उभिन्नं किरियानं समकालता उप्पज्जनकिरियाय पुब्बे पच्चयनकिरियाय असम्भवतो, तथापि फलकिरियाय हेतुकिरिया पुरिमकालो विय वोहरितुं युत्ता. एवमेत्थ हेतुफलववत्थानं सुपाकटं होतीति उपचारसिद्धं पुरिमकालं गहेत्वा वुत्तं ‘‘पुब्बकाले’’ति. अत्थसिद्धिकरोति वाक्यत्थपटिविञ्ञत्तिकरो. पटिच्चसमुप्पादोति हि एत्थ वाक्यत्थावबोधो इध अत्थसिद्धीति अधिप्पेतो. पयुज्जमानो पटिच्चसद्दो उप्पादसद्देन वुच्चमानस्स समानस्स ‘‘कत्तु अभावतो’’ति पदं आनेत्वा योजेतब्बं. अयञ्हेत्थ अत्थो ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्तिआदीसु (म. नि. १.२०४, ४००; ३.४२१, ४२५-४२६; सं. नि. २.४३-४४; २.४.६०; कथा. ४६५) पच्चयनकिरियाय, उप्पज्जनकिरियाय च विञ्ञाणमेव कत्ताति समानकत्तुकता लब्भति.

‘‘पटिच्चसमुप्पादो’’ति एत्थ पन उप्पादसद्दस्स भावसाधनताय किरियाव वुत्ताति समानकत्तुलक्खणो सद्दप्पयोगो न सम्भवतीति. तेनाह ‘‘सद्दभेदं गच्छती’’ति, अपसद्दप्पयोगो होतीति अत्थो. न चेत्थ परावरयोगो (पाणिनी ३.४.२०) ‘‘अप्पत्वा नदिं पब्बतो, अतिक्कम्म पब्बतं नदी’’तिआदीसु विय, नापि लक्खणहेतुआदिपयोगो ‘‘सीहं दिस्वा भयं होति, घतं पिवित्वा बलं जायते, ‘ध’न्ति कत्वा दण्डो पतितो’’तिआदीसु विय. नेवेत्थ सद्दभेदो. न हि हत्थतले आमलकं विय सब्बञ्ञेय्यं पच्चक्खं कत्वा ठितानं महेसीनं वचने अक्खरचिन्तकानं विप्पलापो अवसरं लभति. लभतु, वाक्यत्थेन सद्दसिद्धितो ‘‘न्हत्वा गमनं, भुत्वा सयन’’न्तिआदीसु वियाति. एवम्पि न च किञ्चि अत्थं साधेति. यदिपि पच्चेकं पदत्थो लब्भति, वाक्यत्थो पन न युज्जति, तस्मा दसदाळिमादिवाक्यानि विय असम्बन्धत्थताय निरत्थकं होतीति अधिप्पायो.

नामपदे वुत्ते अप्पयुत्तानिपि ‘‘अत्थि, होति, विज्जती’’ति एवरूपानि किरियापदानि आनेत्वा सम्बन्धितब्बानीति ञायं सन्धायाह ‘‘होतिसद्देन सद्धिं योजयिस्सामा’’ति. इमेसूति यथावुत्तेसु देसनापटिञ्ञापुच्छानिगमनवसेन वुत्तेसु पटिच्चसमुप्पादपदेसु. निदस्सनमत्तञ्चेतं, अञ्ञेसुपि ‘‘पटिच्चसमुप्पादमेव साधुकं योनिसो मनसि कारोति. यदिदं इदप्पच्चयता पटिच्चसमुप्पादो (दी. नि. २.६७; म. नि. २.३३७; स. नि. १.१७२; महाव. ७). गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो’’ति (दी. नि. २.९५; सं. नि. २.६०) एवमादीसुपि एकेनपि सद्धिं होति-सद्दो सम्बन्धं न गच्छति. योगं न गच्छति तथा सम्बन्धवसेन अवुत्तत्ता. ‘‘न च उप्पादो होती’’ति इदं असभावधम्मत्ता उप्पादस्स निब्बत्तिलक्खणायोगं सन्धाय वुत्तं. यथा हि विनासस्स विनासो नत्थि, एवं उप्पादस्स विनासो विय उप्पादोपि नत्थि. यदि सिया, येन उप्पादेन उप्पादो उप्पादवा, सोपि उप्पादवाति अनवट्ठानमेव आपज्जेय्याति वुत्तोवायमत्थो. तेनाह ‘‘सचे हेय्या’’तिआदि. यदि एवं, कथं समुदयो होतीति? नायं दोसो निब्बत्तिया अनधिप्पेतत्ता. एवं दुक्खक्खन्धस्स समुदयो पातुभावो सम्भवतीति अयञ्हेत्थ अत्थो, इध पन पटिच्चसमुप्पादो होतीति तस्स अत्थिभावचोदनाति कत्वा होति, जायतीति निब्बत्तिचोदना कता सियाति अधिप्पायेन वुत्तं ‘‘न उप्पादो होती’’ति.

५७६. इमेसं सङ्खारादीनं पच्चया इदप्पच्चया, अविज्जादयो, तेसं भावो इदप्पच्चयता. को पन सो भावोति आह ‘‘भावो च नामा’’तिआदि. तस्सत्थो – येनाकारेन अविज्जादयो सङ्खारादिपातुभावहेतू होन्ति, तस्मिं अविज्जादीनं पवत्तिआकारविसेसे विकारे पटिच्चसमुप्पादोति अयं समञ्ञाति. तेसं वादीनं तं मञ्ञनं. हेतुवचनतोति हेतुभाववचनतो.

५७७. एत्थाति पटिच्चसमुप्पादपदे. समुप्पादपधानवचनविञ्ञेय्यो ससत्तिको हेतु पटिच्चसमुप्पादोति अविपरीतं अत्थं अजानन्तानं अञ्ञत्थ समुप्पादसद्दस्स भावसाधनस्स दस्सनतो तथा इधापि ब्यञ्जनच्छायाय उप्पादोयेवायं वुत्तो, न हेतूति या सञ्ञा उप्पज्जति, सा इमस्स पटिच्चसमुप्पादपदस्स एवं इदानि वुच्चमानाकारेन अत्थं गहेत्वा वूपसमेतब्बा विनोदेतब्बा.

द्वेधाति गाथाय अयं सङ्खेपत्थो – यस्मा अत्तनो पच्चयवसेन पवत्तो पच्चयुप्पन्नधम्मसमूहो पच्चेतब्बतो पटिच्चो च सो सह उप्पज्जनतो समुप्पादो च, पटिच्च वा कारणसामग्गिं अपच्चक्खाय सह उप्पज्जनतो एवाति च एवं द्वेधा ‘‘पटिच्चसमुप्पादो’’ति इदं वचनं इच्छितब्बं, तस्मा तस्स पच्चयधम्मोपि फलूपचारेन पटिच्चसमुप्पादो इच्चेव वुत्तोति.

पच्चयतायाति पच्चयसमूहतो. पवत्तोति निब्बत्तो. धम्मसमूहोति पच्चयुप्पन्नधम्मपुञ्जो. पतीयमानोति ञाणगतिया अभिमुखं उपेयमानो, अभिसमियमानोति अत्थो. हिताय सुखाय चाति लोकुत्तरहिताय, लोकुत्तरसुखाय च. सह उप्पज्जति एकेकस्स कदाचिपि उप्पत्तिया अभावतो. सम्मा उप्पज्जति अहेतुतो, विसमहेतुतो च अनुप्पज्जनतो. सह उप्पज्जतीति एकज्झं उप्पज्जति अन्तमसो अट्ठन्नं धम्मानं उप्पज्जनतो. न पच्चक्खायाति अपटिक्खिपित्वा, अत्तनो पच्चयभूतधम्मसमुदायेन केनचि न विनाति अत्थो. तस्साति य्वायं ‘‘पटिच्चसमुप्पादो’’ति वुत्तो पच्चयुप्पन्नधम्मसमूहो, तस्स अयं अविज्जादिको हेतुसमूहो. ‘‘तप्पच्चयत्ता’’ति एतेन पटिच्चसमुप्पादपच्चये पटिच्च समुप्पादसमञ्ञाति दस्सेति. तेनाह ‘‘यथा लोके’’तिआदि. यथा हि लोके ‘‘पित्तं मथितं, सूरा दधि, तिपुसं जरो, सेम्हो गुळो, आयु घत’’न्ति च पच्चयो फलवोहारेन वुच्चति, एवं फलूपचारेन पटिच्चसमुप्पादो वुत्तोति वेदितब्बो.

५७८. पटिच्च-सद्दे पटि-सद्दो अभिमुखत्थो, इच्च-सद्दो गम्मत्थोति दस्सेन्तो आह ‘‘पटिमुखमितो’’ति. कस्स पन पटिमुखं, केन वा इतो, को वा इतोति चोदनत्तये पच्छिमं विस्सज्जेन्तो ‘‘हेतुसमूहो’’ति आह. तस्मिञ्हि विस्सट्ठे हेतुसमूहो नाम पच्चयसामग्गीति तत्थ अञ्ञमञ्ञस्स पटिमुखं, अञ्ञमञ्ञेनेव च इतोति विस्सट्ठोवायमत्थो होतीति. सहितेति समुदिते अविनिब्भुत्ते. सोति हेतुसमूहो. समुप्पादो इति वुत्तोति योजना.

पातुभावायाति उप्पादाय. कामं पाळियं ‘‘अविज्जापच्चया सङ्खारा’’ति (सं. नि. २.१; उदा. १; महाव. १; नेत्ति. २४; विभ. २२५) अविज्जाव पच्चयभावेन वुत्ता, तथापि न अविज्जा एकाव पच्चयो होति, अथ खो सहजातधम्मवत्थुआरम्मणादयो, योनिसोमनसिकारादयो, तण्हुपादानादयो च धम्मा यथारहं सङ्खारुप्पादने अविज्जाय सहकारीकारणं होन्तियेव. एवं सङ्खारादयोपि विञ्ञाणादीनन्ति आह ‘‘अविज्जादिएकेकहेतुसीसेन निद्दिट्ठो हेतुसमूहो’’ति. साधारणफलनिप्फादकट्ठेनाति तंसमूहपरियापन्नानं हेतुधम्मानं साधारणस्स फलस्स निब्बत्तकभावेन. अवेकल्लट्ठेनाति अनूनभावेन. तस्मिञ्हि हेतुसमूहे एकच्चासाधारणञ्चेतं फलं, एकच्चेहेव च निब्बत्तेतब्बं सिया, सब्बेसं तेसं पच्चयधम्मानं अञ्ञमञ्ञापेक्खा नत्थीति पटिमुखगमनाभावतो पटिच्चत्थो न परिपूरेय्याति. सामग्गिअङ्गानन्ति पच्चयसामग्गिया अङ्गभूतानं, समूहीनन्ति अत्थो . निद्धारणे चेतं सामिवचनं. फलधम्मानं सहितता नाम विसुं अभावो, न हेतुधम्मानं विय अञ्ञमञ्ञापेक्खाति आह ‘‘अञ्ञमञ्ञं अविनिब्भोगवुत्तिधम्मे’’ति अविनिब्भोगग्गहणञ्चेत्थ रूपधम्मानम्पि सङ्गण्हनत्थं. अञ्ञथा सम्पयुत्तधम्मेति वुच्चेय्य.

५७९. पच्चयताति अयं अविज्जादिको पच्चयसमूहो. अञ्ञोञ्ञन्ति अञ्ञमञ्ञं. पटिच्चाति निस्साय सहकारीकारणं लद्धा. समन्ति अविसमं अवेकल्लेन. सहाति एकज्झं. धम्मेति अत्तनो पच्चयुप्पन्नधम्मे. यस्मा उप्पादेति, ततोपि तस्मापि. एवं पटिच्चसमुप्पादोति मुनिना भगवता भासिताति योजना. न अपटिच्च पटिच्चेवाति अवधारणत्थं दस्सेन्तो गाथायं एव-कारो लुत्तनिद्दिट्ठोति दस्सेति.

एकेकदेसन्ति फलसमुदायस्स एकदेसेकदेसं, भागसोति अत्थो. पुब्बापरभावेनाति पटिपाटिया . सब्बमेतं रूपारूपकलापुप्पादनं सन्धाय वुत्तं. अत्थानुसारवोहारकुसलेनाति परमत्थधम्मानुगतवोहारनिपुणेन.

५८०. पुरिमेन पदेनाति योजना. सस्सतादीनन्ति सस्सतभावादीनं, सस्सतवादादीनं वा. सस्सतसहचरिता हि वादापि सस्सतादयोति वुच्चन्ति यथा ‘‘दुक्खदेसना दुक्ख’’न्ति. उच्छेदादीति एत्थापि एसेव नयो. विघातो विनासो, पहानन्ति अत्थो. ञायोति अन्तद्वयविरहिता मज्झिमा पटिपत्ति.

पवत्तिधम्मानन्ति पवत्तिभूतानं धम्मानं, किलेसवट्टादीनन्ति अत्थो. ‘‘सस्सतो अत्ता च लोको चा’’तिआदिनयप्पवत्तो (दी. नि. १.३१) सस्सतवादो. ‘‘नत्थि हेतु, नत्थि पच्चयो सत्तानं संकिलेसाया’’तिआदिनयप्पवत्तो (दी. नि. १.१६८; म. नि. २.१०१, २२७; सं. नि. ३.२१२) अहेतुवादो. पकति अणुकालादिवसेन लोको पवत्ततीति एवं पवत्तो विसमहेतुवादो. इस्सरपुरिसपजापतिवादा वसवत्तिवादा. अहेतुवादग्गहणेनेव चेत्थ सभावनियति यदिच्छावादानम्पि सङ्गहो दट्ठब्बो. केचि पन ‘‘चक्खु एव चक्खुस्स कारण’’न्ति एवमादिको विसमहेतुवादो. इस्सरादिवादो अहेतुवादन्तोगधो. सभावेनेव धम्मा पवत्तन्तीति वादो ‘‘वसवत्तिवादो’’ति वदन्ति. किं हि पच्चयसामग्गिया पयोजनन्ति अधिप्पायो. समुप्पादपदेन परिदीपितो होतीति योजना. परिदीपनस्स पन अविपरीतकारणं दस्सेतुं ‘‘पच्चयसामग्गियं धम्मानं उप्पत्तितो’’ति वुत्तं. विहताति अब्भाहता. ‘‘पुरिमपुरिमपच्चयवसेना’’ति इमिना अविच्छेदवसेन पवत्तमानं उच्छेददिट्ठिनिवत्तकं हेतुफलपबन्धं दस्सेति. तेनाह ‘‘कुतो उच्छेदो’’ति. उच्छेदाभावकथनेनेव चेत्थ उच्छेदवादस्सापि अभावं दस्सेतीति दट्ठब्बं.

तस्सा तस्सा पच्चयसामग्गियाति तस्मिं तस्मिं हेतुपच्चयसमवाये. सन्ततिं अविच्छिन्दित्वाति हेतुफलपबन्धसङ्खातस्स सन्तानस्स अविच्छिन्दनेन. तेसं तेसं पच्चयुप्पन्नधम्मानं सम्भवतो उप्पज्जनतो सस्सतुच्छेदसङ्खातं अन्तद्वयं अनुपग्गम्म यथासकं पच्चयेहि अनुरूपफलुप्पत्ति इध मज्झिमपटिपदाति अधिप्पेता. कम्मवट्टस्स, विपाकवट्टस्स च भिन्नसभावत्ता, भिन्नकालत्ता च सो करोति सो पटिसंवेदेतीति वादप्पहानं. कुसलाकुसलक्खन्धप्पवत्तियञ्हि कारकवोहारो, विपाकक्खन्धपवत्तियं वेदकवोहारोति. यस्मिं सन्ताने कम्मं निब्बत्तं, तत्थेव तस्स फलस्स निब्बत्तनतो अञ्ञो करोति अञ्ञो पटिसंवेदेतीति वादप्पहानं. न हि कतस्स विनासो, अकतस्स वा अब्भागमो अत्थि. ‘‘इत्थी, पुरिसा’’ति वोहारेन जनपदनिरुत्ति. तत्थ यस्मा पण्डितापि लोके ‘‘पञ्चक्खन्धे आनेतु, नामरूपं आगच्छतू’’ति अवत्वा इत्थी, पुरिसोत्वेव वोहरन्ति, तस्मा ‘‘इत्थी एवायं, पुरिसो एवायन्ति अपरिञ्ञातवत्थुकानं होति अभिनिवेसो. विद्दसुनो पन पटिच्चसमुप्पादं जानन्तस्स तथा तथा पवत्तमाने धम्मे उपादाय पञ्ञत्तिमत्ततो तत्थ परमत्थतो न अभिनिवेसोति आह ‘‘जनपदनिरुत्तिया अनभिनिवेसो’’ति. समञ्ञायाति लोकसमञ्ञाय. अनतिधावनन्ति अनतिक्कमनं. ‘‘सत्तो’’ति हि वुत्ते ‘‘को एत्थ सत्तो, किं रूपं, उदाहु वेदनादयो’’ति विभागं अकत्वा लोकसमञ्ञावसेनेव लोकियेहि विय लोकियो अत्थो समञ्ञं अविलङ्घन्तेन वोहरितब्बो.

अपरो नयो – पच्चेतुमरहतीति पटिच्चो. यो हि नं पच्चेति अभिसमेति, तस्स अच्चन्तमेव दुक्खवूपसमाय संवत्तति. सम्मा, सह च उप्पादेतीति समुप्पादो. पच्चयधम्मो हि अत्तनो फलं उप्पादेन्तो सम्पुण्णमेव उप्पादेति, न विकलं. ये च धम्मे उप्पादेति, ते सब्बे सहेव उप्पादेति, न एकेकं. इति पटिच्चो च सो समुप्पादो चाति पटिच्चसमुप्पादो. अथ वा पटिच्च पटिमुखं इत्वा कारणसामग्गिं अप्पटिक्खिपित्वा सहिते उप्पादेतीति पटिच्चसमुप्पादो. पटिमुखगमनञ्च पच्चयस्स कारणसामग्गिया अङ्गभावेन फलस्स उप्पादनमेव. अप्पटिक्खिपित्वाति च न विना ताय कारणसामग्गिया, अङ्गभावं अगन्त्वा सयमेव न उप्पादेतीति अत्थो. एतेन कारणबहुता दस्सिता, ‘‘सहिते’’ति इमिना पच्चयुप्पन्नधम्मबहुता. उभयेनापि ‘‘एकं न एकतो’’तिआदिना (विसुद्धि. २.६१७) परतो वुच्चमानो सासननयो दीपितो होति.

अथ वा पटिच्च पच्चेतब्बं पच्चयं पटिगन्त्वा न विना तेन सम्बन्धस्स उप्पादो पटिच्चसमुप्पादो (उदा. अट्ठ. १). पटिच्चसमुप्पादोति चेत्थ समुप्पादप्पधानवचनविञ्ञेय्यो ससत्तिको हेतूति वेदितब्बो. तत्थ ‘‘पटिच्चा’’ति वुत्ते किं पटिच्चाति वत्तब्बन्ति आह ‘‘पच्चेतब्ब’’न्ति. सो च पच्चयधम्मोति कत्वा वुत्तं ‘‘पच्चय’’न्ति. इदानि पटिच्चसद्दस्स अत्थमाह ‘‘पटिगन्त्वा’’ति. कारणस्स सभावेन तप्पटिलाभगतिया पत्वा. कथं न विना तेन? सति एव तस्मिं, तस्स च फलस्स उप्पादतो एव, न अञ्ञथा. असति, निरोधतो चाति अयं पच्चयट्ठिति पटिच्चसद्दस्स अत्थो. तेनायं पटिच्चसद्दो यथा ‘‘इमस्मिं सति इमस्सुप्पादो’’ति एते सद्दा भुम्मनिस्सक्कवचनजोतनीयेन इदं-सद्दवचनीयस्स हेतुमतो हेतुआयत्तभावेन भावुप्पादुत्तरकिरियापेक्खेन यायस्स तदायत्तता, ताय समत्थताय हेतुं वदन्ति, एवं गन्त्वा-सद्दन्तरवचनीयेन तंविञ्ञेय्यस्सेव पच्चयनकिरियाकत्तुहेतुमतो हेतुपच्चयनेन हेतुआयत्तभावेन समुप्पादुत्तरकिरियापेक्खेन यायस्स तदायत्तता, ताय समत्थताय हेतुमाह. एवञ्च कत्वा ‘‘अविज्जा पटिच्च, सङ्खारा पटिच्चसमुप्पन्ना’’तिआदि (पटि. म. १.४६) सङ्खारपिटके वुत्तं. समत्थता चेत्थ निदानादिभावो. सो च तदविनाभाविफलं पति सत्वमेव. सम्बन्धस्साति च संयोजनानुरूपतावसेन जातिआदिना सम्बन्धस्स जरामरणादिपच्चयुप्पन्नस्स. उप्पादोति उप्पज्जनं. यदि एवं कथं पटिच्चसद्दप्पयोगो, ननु समानकत्तुकानं पुब्बकाले ईदिसो सद्दप्पयोगोति? ‘‘भुत्वा गच्छति, कसित्वा वपती’’तिआदीसु सच्चमेतं, तं पन येभुय्यवसेन दट्ठब्बं समानापरकाले, असमानकत्तुके च दस्सनतो. समानकाले ताव –

‘‘अन्धकारं निहन्त्वान, उदितायं दिवाकरो;

वण्णपञ्ञावभासेहि, ओभासेत्वा समुग्गतो’’ति. –

उदाहरणं. केचि पन ‘‘मुखं ब्यादाय सयति, अक्खीनि परिवत्तेत्वा पस्सती’’ति उदाहरन्ति. अपरे ‘‘निसज्ज अधीते, ठत्वा कथेती’’ति.

तत्थ ब्यादानपरिवत्तनुत्तरकालभाविसयनदस्सनकिरियापेक्खा पुब्बुत्तरकालता अत्थि, सा च भेदानुपलक्खणा केहिचि न लक्खीयति. ‘‘निसज्ज अधीते, ठत्वा कथेती’’ति च समानकालतायपि अज्झेनकथनेहि पुब्बेपि निसज्जट्ठानानि होन्तीति सक्का पुब्बुत्तरकालता सम्भावेतुं, तस्मा पुरिमानियेव उदाहरणानि युत्तानि. उदयसमकालमेव हि तन्निवत्तनियनिवत्तनन्ति. अपरकाले ‘‘द्वारमावरित्वा पविसति, आवरित्वा निक्खमती’’ति. केचि पन ‘‘डक्कच्च पतितो दण्डो’’ति उदाहरन्ति. अभिघातभूतसहजाताय पन अभिघातजसद्दस्स समानकालता एत्थ लब्भति, तस्मा इधापि पुरिमानियेव उदाहरणानि युत्तानि. पुरिमतावचनिच्छावसेनेव पन लक्खणहेतुकिरियानं लक्खणहेतुभाववचनिच्छाति लक्खणभावतो पुरिमकालो इच्चेव ‘‘निहन्त्वाना’’ति सद्दसिद्धि इच्छिता, एवञ्च पच्चयनकिरिया समुप्पज्जनकिरियाय पुरिमिकावाति पटिच्च-सद्दसिद्धि. तत्थ युत्तं पच्चक्खतो कत्तुदस्सनतो. इध पन तदभावतो न युत्तन्ति चे? नायं दोसो. इधापि अनुमानतो सिद्धो. जरामरणादिको कत्ता अत्थेव ‘‘ञत्वा किरियतो वय’’न्ति एवमादिपयोगदस्सनतो अवस्सं अनुमियमानेन कत्तुना ईदिसो सद्दपयोगो इच्छितब्बो. असमाने पन कत्तरि ‘‘पिसाचं दिस्वा भयं होति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती’’ति (म. नि. १.२७१; २.१८२; पु. प. २०४) एवमादि वेदितब्बं. यथा च तत्थ पिसाचदस्सनादिपुरिसब्यापारो, एवमिधापि पच्चयनं पच्चयब्यापारो अत्तनो फलुप्पादनं, तञ्च सत्वं समुप्पादोवाति ‘‘पच्चये सति, पच्चयस्स उप्पादा’’ति पच्चयनस्स समुप्पादहेतुताय गमको समानस्स कत्तु अभावेपि पटिच्च-सद्दो सिद्धोति वेदितब्बो. यदि पटिच्चसम्बन्धस्स उप्पादो पटिच्चसमुप्पादो, कथं पच्चयो पटिच्चसमुप्पादोति? हेट्ठा विचारितोवायमत्थो. अपिच योयं समुप्पाद-सद्दविभावितानं पच्चयुप्पन्नानं पटिच्चसद्दविभावितो ससत्तिको हेतु अधिप्पेतो, तस्स समुप्पादाभिमुखताय पधानवचनविञ्ञेय्यसभावत्ता तथा वुत्तोति.

किं पन कारणं समुप्पादपधानेन वचनेन समुप्पादस्स हेतु वेदितब्बो, न पन सहेतुको समुप्पादो एवाति? वुच्चते – दिट्ठस्स दुक्खस्स यो पच्चयो पच्चयनिद्देसेन तस्स विभावितत्ता. कथं? यथाह –

‘‘इध, भिक्खवे, भिक्खु परिवीमंसमानो परिवीमंसति ‘यं खो इदं अनेकविधं नानप्पकारकं दुक्खं लोके उप्पज्जति जरामरणं, इदं नु खो दुक्खं किं निदानं किं समुदयं किं जातिकं किं पभवं, किस्मिं सति जरामरणं होति, किस्मिं असति जरामरणं न होती’ति. सो परिवीमंसमानो एवं पजानाति ‘यं खो इदं…पे… इदं खो दुक्खं जातिनिदान’’’मिच्चादिना (सं. नि. २.५१) –

दिट्ठस्स दुक्खस्स निदानं परिवीमंससुत्ते वुत्तं. तं पजाननञ्च निदानम्पि विञ्ञातब्बन्ति. यथा चाह –

‘‘पुब्बे मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि ‘किच्छं वतायं लोको आपन्नो जायति च जीयति च मीयति च चवति च उपपज्जति च, अथ च पनिमस्स दुक्खस्स निस्सरणं नप्पजानाति जरामरणस्स. कुदास्सु नाम इमस्स दुक्खस्स निस्सरणं पञ्ञायिस्सति जरामरणस्सा’ति…पे… तस्स मय्हं, भिक्खवे, योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो ‘जातिया खो सति जरामरणं होति, जातिपच्चया जरामरण’’’न्ति (सं. नि. २.१०) –

आदिना दिट्ठस्स दुक्खस्स पच्चयवीमंसाभिसमया वुत्ता. पच्चयो हि ञातब्बो. तदभिसमयायत्तञ्च दुक्खनिस्सरणपजाननन्ति यो च ञातब्बो, सो पवेदेतब्बोति पटिच्चसमुप्पादसद्दो यं यदिदं समुप्पादसद्दविभावितं दिट्ठं दुक्खं, तं पच्चयं पटिच्चेव, न अञ्ञथाति एवं पच्चयविभावनत्थं वुच्चति. भवति हि ञातुं, पवेदेतुञ्च इच्छितभावेन पधानस्सापि केनचि विसेसेन ञातब्बताय अप्पधानभावेन निद्देसो यथा ‘‘को सोतापन्नो, यस्स तीणि संयोजनानि पहीनानि. को देवदत्तो, यस्स उच्चतरानि गेहानी’’ति, एवमिधापि पच्चयपच्चयनपवेदनट्ठेन निद्देसे सत्तिविसेसेन अत्तनो फलेन पच्चनीयताय ञातब्बभावेन ‘‘पटिच्चा’’ति परियायेन पच्चयो वुत्तो.

यो चायं ‘‘अविज्जापच्चया सङ्खारा’’तिआदिको निद्देसो, सो च सकलस्स दुक्खक्खन्धस्स मूलतो पट्ठाय पच्चयानं पवेदनाय निद्दिट्ठोति परियोसानेपि ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति एवं-सद्देन समुग्घातं दुक्खं दस्सेत्वा तस्स यथावुत्ते पच्चये तंसमुदयाभिमुखे कत्वा निगमिता पच्चया. पटिपदासुत्तेपि (सं. नि. २.३) ‘‘अविज्जापच्चया…पे… समुदयो होती’’ति वत्वा ‘‘अयं वुच्चति, भिक्खवे, मिच्छापटिपदा’’ति वुत्तं. न च पटिच्चसमुप्पन्नभावेन गहितं दुक्खं मिच्छापटिपदं, अथ खो दुक्खसमुदयभूता पच्चयाति. यथा च ‘‘पञ्चङ्गिको सम्मासमाधि (दी. नि. ३.३३५), पञ्चञाणिको सम्मासमाधी’’ति (दी. नि. ३.३५५) अङ्गञाणपटिवेदनत्थत्ता देसनाय सम्मासमाधिपधानेहि सद्देहि अङ्गञाणपटिवेदनं कतं, एवमिधापि समुप्पादपधानेन सद्देन पच्चयपटिवेदनं कतन्ति वेदितब्बं.

५८१. या पनायं तन्तीति सम्बन्धो. निक्खित्ताति ठपिता, देसिताति अत्थो. यथाधिप्पेतस्स अत्थस्स तननतो तन्ति, गन्थो. ‘‘किं वादी, भन्ते, सम्मासम्बुद्धो’’ति पुच्छितेन ‘‘विभज्जवादी, महाराजा’’ति (पारा. अट्ठ. १.ततियसङ्गीतिकथा; कथा. अट्ठ. निदानकथा) मोग्गलिपुत्ततिस्सत्थेरेन वुत्तत्ता सम्मासम्बुद्धसावका विभज्जवादिनो. ते हि सत्थारा वेनयिकादिभावं विभज्ज वुत्तं अनुवदन्ति, सोमनस्सादीनं, चीवरादीनञ्च सेवितब्बासेवितब्बभावं. सस्सतुच्छेदवादे वा विभज्ज वदन्ति. ‘‘सस्सतो अत्ता च लोको चा’’तिआदीनं (दी. नि. १.३१) ठपनीयानं ठपनतो, रागादिक्खयस्स सस्सतस्स, रागादिकायदुच्चरितादिउच्छेदस्स च वचनतो, न पन एकंसब्याकरणीयादिके तयो पञ्हे अपनेत्वा विभज्जब्याकरणीयमेव वदन्ति. विभज्जवादीनं मण्डलं समूहो विभज्जवादिमण्डलं. विभज्जवादिनो वा भगवतो परिसा विभज्जवादिमण्डलन्तिपि वदन्ति, विभज्ज वा सस्सतुच्छेदे उभो अन्ते अनुपगम्म मज्झिमपटिपदाभूतस्स पटिच्चसमुप्पादस्स देसनतो भगवा, तदनुवादतो तस्स सावका च विभज्जवादिनोति. सेसं पुरिमसदिसं.

ओतरित्वाति ओगाहेत्वा, विभज्जवादी हुत्वाति अत्थो. न हि सयं अविभज्जवादी समानो विभज्जवादीनं अन्तरे ठानमत्तेन विभज्जवादिमण्डलं ओतिण्णो नाम होति. आचरियेहि अवुत्तविपरीतत्थदीपनेन ते नअब्भचिक्खन्तेन. अविज्जा पुञ्ञानेञ्जाभिसङ्खारानम्पि हेतु पच्चयो होतीति वदन्तो, कथावत्थुम्हि पटिक्खित्ते पुग्गलवादादिके च वदन्तो सकसमयं वोक्कमति नाम, तथा अवोक्कमन्तेन. परसमयं दोसारोपनब्यापारविरहेन अनायूहन्तेन. ‘‘इदम्पि सुत्तं गहेतब्ब’’न्ति परसमयं असम्पिण्डेन्तेनाति केचि वदन्ति. ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्तिआदीनि (म. नि. १.३९६) वदन्तो सुत्तं पटिबाहति नाम, तथा अपटिबाहन्तेन. ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाय (म. नि. १.२३४; पाचि. ४१७, ४१८), सुपिनन्ते कतो वीतिक्कमो आपत्तिकरो होती’’ति च एवमादिं वदन्तो विनयं पटिलोमेति नाम, तब्बिपरियायेन तं अनुलोमेन्तेन. पटिलोमेन्तो हि कम्मन्तरं भिन्दन्तो, धम्मतञ्च विलोमेन्तो कुतो किलेसविनयं अनुलोमेति. सुत्ते (दी. नि. २.१८७ आदयो; अ. नि. ४.१८०) वुत्ते चत्तारो महापदेसे, अट्ठकथायञ्च वुत्ते सुत्तसुत्तानुलोमआचरियवादअत्तनोमतिमहापदेसे ओलोकेन्तेन. तदोलोकनेन हि सुत्ते, विनये च सन्तिट्ठति नातिधावति.

धम्मन्ति पटिच्चसमुप्पादपाळिं. अत्थन्ति तदत्थं. हेतु, हेतुफलानि वा अयमेत्थ हेतु धम्मो, इदमेत्थ हेतुफलं अत्थोति. धम्मन्ति वा धम्मतं. यथा एके ‘‘उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं ठिताव सा धातू’’ति (सं. नि. २.२०) सुत्तपदस्स अत्थं मिच्छा गाहेन्ता ‘‘निच्चो पटिच्चसमुप्पादो’’ति पच्चयाकारधम्मं मिच्छा दीपेन्ति, एवं अदीपेत्वा हेट्ठा वुत्तनयेनेव अत्तनो फलं पति कारणस्स ववत्थितसभावं दीपेन्तेन. यथा च एके ‘‘अनिरोधं अनुप्पाद’’न्तिआदिना पटिच्चसमुप्पादस्स अत्थं मिच्छा गाहेन्ति, एवं गाहे अकत्वा वुत्तनयेनेव अविपरीतं अत्थं सङ्गाहेन्तेन. ‘‘दुक्खादीसु अञ्ञाणं अविज्जा’’ति वुत्तमत्थं परिवत्तेत्वा पुन ‘‘पुब्बन्ते अञ्ञाण’’न्तिआदीहि (ध. स. १०६७) अपरेहिपि परियायेहिनिद्दिसन्तेन. ‘‘सङ्खारा इमिना परियायेन भवोति वुच्चन्ति, तण्हा इमिना परियायेन उपादान’’न्तिआदिना निद्दिसन्तेनाति च वदन्ति. पकतियाति यथावुत्तविधानं अनामसित्वा केवलमेव.

सच्चन्ति चतुसच्चं. सत्तोति सत्तसुञ्ञताति वदन्ति, सत्तसुञ्ञेसु पन सङ्खारेसु सत्तवोहारो, सत्तत्थकिच्चसिद्धि च. पच्चयाकारमेव चाति पच्चयाकारो एव च, -कारो पदसन्धिकरो. पच्चयधम्मानं अत्तनोयेव फलस्स पच्चयभावो पटिच्चसमुप्पादोति अत्थो.

तस्माति वुत्तनयेन अत्थवण्णनाय कातब्बत्ता, दुक्करत्ता च पतिट्ठं नाधिगच्छामीति यत्थ ठितस्स वण्णना सुकरा होति, तस्सा पतिट्ठाभूतं तं नयं अत्तनोयेव ञाणबलेन नाधिगच्छामीति अत्थो. निस्सयं पन आचिक्खन्तो ‘‘सासनं पनिद’’न्तिआदिमाह. इध सासनन्ति पाळिधम्ममाह, पटिच्चसमुप्पादमेव वा. सो हि अनुलोमपटिलोमादिनानादेसनानयपटिमण्डितो अब्बोच्छिन्नो अज्जापि पवत्ततीति निस्सयो होति. तदट्ठकथासङ्खातो च पुब्बाचरियमग्गो. ‘‘तं सुणाथ समाहिता’’ति आदरजनने, उस्साहने च किं पयोजनन्ति चे, तं दस्सेन्तो आह ‘‘वुत्तञ्हेत’’न्तिआदि. अट्ठि कत्वाति अत्थं कत्वा. यथा वा न नस्सति, एवं अट्ठिगतं विय करोन्तो अट्ठिं कत्वा. पुब्बकालतो अपरकाले भवं पुब्बापरियं. विसेसन्ति पठमारम्भतो पभुति खणे खणे ञाणविसेसं, किलेसक्खयविसेसञ्च लभतीति अत्थो.

५८२. देसनाभेदतोति देसनाविसेसतो. अत्थतो, लक्खणादितो, एकविधादितो च अत्थलक्खणेकविधादितो. अङ्गानञ्च ववत्थानाति अविज्जादीनं द्वादसन्नं अङ्गानं ववत्थानदस्सनतो.

कम्मविपाककिलेसवट्टानं मूलकारणत्ता, आदितो वुत्तत्ता च अविज्जा पटिच्चसमुप्पादस्स मूलं. तत्थ वल्लिया मूले दिट्ठे ततो पभुति वल्लिहरणं विय पटिच्चसमुप्पादस्स मूले दिट्ठे ततो पभुति पटिच्चसमुप्पाददेसनाति उपमासंसन्दना न कातब्बा. न हि भगवतो इदमेव दिट्ठं, इदं अदिट्ठन्ति विभजनीयं अत्थि सब्बस्स दिट्ठत्ता. मूलतो पभुति पन वल्लिहरणं विय मूलतो पभुति पटिच्चसमुप्पाददेसना कताति इदमेत्थ सामञ्ञं अधिप्पेतं, बोधनेय्यज्झासयवसेन वा बोधेतब्बभावेन मूलादिदस्सनसामञ्ञं योजेतब्बं.

तस्साति –

‘‘स खो सो, भिक्खवे, कुमारो वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय पञ्चहि कामगुणेहि समप्पितो…पे… रजनीयेहि. सो चक्खुना रूपं दिस्वा पियरूपे रूपे सारज्जति, अप्पियरूपे रूपे ब्यापज्जति, अनुपट्ठितकायसति च विहरति परित्तचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. सो एवं अनुरोधविरोधं समापन्नो यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं अभिनन्दति अभिवदति, अज्झोसाय तिट्ठती’’ति (म. नि. १.४०८) –

एवं वुत्तस्स. एवं सोतद्वारादीसुपि. तस्स अभिनन्दतोति सप्पीतिकतण्हाय अभिमुखभावेन नन्दतो. अभिवदतोति ‘‘अहो सुखं, अहो सुख’’न्ति वचीभेदकरणपवत्ताय बलवतण्हाय ‘‘अहं, ममा’’ति अभिवदतो. ततो बलवतिया मोचेतुं असक्कुणेय्यताय अज्झोसाय तिट्ठतो. ततोपि बलवती पन उपादानभूता तण्हा नन्दी. एत्थ च अभिनन्दनादिना तण्हा वुत्ता, नन्दिवचनेन तप्पच्चयं उपादानं चतुब्बिधम्पि नन्दितातदविप्पयोगताहि, तण्हादिट्ठाभिनन्दनभावेहि चाति वेदितब्बं.

जातिपच्चया जरामरणन्तिआदिकञ्च तत्थेव महातण्हासङ्खयसुत्ते वुत्तं.

विपाकवट्टभूते पटिसन्धिपवत्तिफस्सादिके कम्मसमुट्ठानञ्च ओजं सन्धाय ‘‘चत्तारो आहारा तण्हानिदाना’’तिआदि वुत्तं. वट्टूपथम्भका पन इतरेपि आहारा तण्हापभवे तस्मिं अविज्जमाने न विज्जन्तीति ‘‘तण्हानिदाना’’ति वत्तुं वट्टन्ति.

५८३. ततोततोति चतुब्बिधासु देसनासु ततो ततो देसनतो. ञायप्पटिवेधाय संवत्ततीति ञायोति मग्गो, सो एव वा पटिच्चसमुप्पादो ‘‘अरियो चस्स ञायो पञ्ञाय सुदिट्ठो होती’’ति (सं. नि. २.४१; ५.१०२४) वचनतो. सयमेव हि सो समन्तभद्दकत्ता तथा तथा पटिविज्झितब्बत्ता ताय ताय देसनाय अत्तनो पटिवेधाय संवत्तति. चतुब्बिधगम्भीरभावप्पत्तियाति धम्मत्थदेसनापटिवेधगम्भीरेसु पतिट्ठाधिगमनेन पतिट्ठितत्ताति अत्थो.

समन्तभद्दकता, देसनाविलासप्पत्ति च चतुन्नम्पि देसनानं समानं कारणन्ति विसेसकारणं वत्तुकामो आह ‘‘विसेसतो’’ति. अस्साति अस्स भगवतो देसना, अस्स वा पटिच्चसमुप्पादस्स देसनाति योजेतब्बं. पवत्तिकारणविभागो अविभत्तसभावा अविज्जादयोव, कारणन्ति वा गहितानं पकतिआदीनं, अविज्जादीनञ्च अकारणता, कारणता च. तत्थ सम्मूळ्हा केचि अकारणं कारणन्ति गण्हन्ति, केचि न किञ्चि कारणं बुज्झन्तीति तेसं यथासकेहि अनुरूपेहि कारणेहि सङ्खारादिपवत्तिसन्दस्सनत्थं, संसारप्पवत्तिसन्दस्सनत्थन्ति अत्थो. पवत्तिआदीनवपटिच्छादिका अविज्जा आदि, ततो सङ्खारा उप्पज्जन्ति, ततो विञ्ञाणन्ति एवं पवत्तिया उप्पत्तिक्कमसन्दस्सनत्थं, गब्भसेय्यकादिवसेन वा तत्थ तत्थ भवे अत्तभावस्स उप्पज्जनानुपुब्बिसन्दस्सनत्थञ्च अनुलोमदेसना पवत्ताति. इतरासं तदत्थतासम्भवेपि न तासं तदत्थमेव पवत्ति अत्थन्तरसब्भावतो. अयं पन तदत्था एवाति एतिस्सा तदत्थता वुत्ता.

अनुविलोकयतो यो सम्बोधितो पुब्बभागे तंतंपच्चयुप्पन्नावबोधसङ्खातो पुब्बभागपटिवेधो पवत्तो, तदनुसारेन तदनुगमेन जरामरणादिकस्स जातिआदिकारणं यं अधिगतं, तस्स सन्दस्सनत्थं अयं पटिलोमदेसना पवत्ता. अनुविलोकयतो पटिलोमदेसना पवत्ताति वा सम्बन्धो. देसेन्तोपि हि भगवा किच्छापन्नं लोकं अनुविलोकेत्वा पुब्बभाग…पे… सन्दस्सनत्थं देसेसीति. आहारतण्हादयो पच्चुप्पन्नद्धा, सङ्खाराविज्जा अतीतद्धाति इमिना अधिप्पायेनाह ‘‘याव अतीतं अद्धानं अतिहरित्वा’’ति. आहारा वा तण्हाय पभावेतब्बा अनागतो अद्धा, तण्हादयो पच्चुप्पन्नो , सङ्खाराविज्जा अतीतोति. पच्चक्खं पन फलं दस्सेत्वा तन्निदानदस्सनवसेन फलकारणपरम्परदस्सनं युज्जतीति आहारा पुरिमतण्हाय उप्पादिता पच्चुप्पन्नो अद्धा, तण्हादयो अतीतो, सङ्खाराविज्जा ततोपि अतीततरो संसारस्स अनादिभावदस्सनत्थं वुत्तोति. याव अतीतद्धानन्ति याव अतीततरं अद्धानन्ति अत्थो युत्तोति. आयतिं पुनब्भवाभिनिब्बत्तिआहारका वा चत्तारो आहारा ‘‘आहारेतीताहं न वदामि…पे… एवं पन मं अवदन्तं यो एवं पुच्छेय्य ‘किस्स नु खो, भन्ते, विञ्ञाणाहारो’ति, एस कल्लो पञ्हो, तत्र कल्लं वेय्याकरणं, विञ्ञाणाहारो आयतिं पुनब्भवाभिनिब्बत्तिया’’ति (सं. नि. २.१२) वचनतो, तंसम्पयुत्तत्ता फस्सचेतनानं, तप्पवत्तिहेतुत्ता च कबळीकाराहारस्स. तेन हि उपत्थम्भितरूपकायस्स, तञ्च इच्छन्तस्स कामविञ्ञाणायूहनं होति. भोजनञ्हि सद्धादीनं, रागादीनञ्च उपनिस्सयोति वुत्तं. तस्मा ते कम्मवट्टसङ्गहिता आहारा पच्चुप्पन्नो अद्धाति इमस्मिं परियाये पुरिमोयेव अत्थो युत्तो.

अतीतद्धतो पभुति ‘‘इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा’’तिआदिना (सं. नि. २.२) अतीते, ततो परञ्च हेतुफलपटिपाटिं पच्चक्खभूतानं आहारानं निदानदस्सनवसेन आरोहित्वा निवत्तनेन विना अबुज्झन्तानं तंसन्दस्सनत्थं सा अयं देसना पवत्ताति अत्थो. अनागतद्धहेतुसमुट्ठानतो पभुतीति अनागतस्स भवस्स हेतुभूतानं धम्मानं उप्पत्तितो पट्ठाय. अनागतद्धसन्दस्सनत्थन्ति अनागतद्धुनो अप्पटिविज्झन्तानं अपस्सन्तानं पच्चक्खं पच्चुप्पन्नं हेतुं दस्सेत्वा हेतुफलपरम्पराय तस्स सन्दस्सनत्थन्ति अत्थो. एत्थ च आदितो पट्ठाय याव परियोसाना, परियोसानतो च पट्ठाय याव आदि पवत्ता देसना द्वादसङ्गा, ततो एव तिसन्धि चतुसङ्खेपा. मज्झतो पट्ठाय याव आदि पवत्ता देसना अट्ठङ्गा द्विसन्धि तिसङ्खेपा. मज्झतो पन पट्ठाय याव परियोसाना पवत्ता देसना छळङ्गा द्विसन्धि तिसङ्खेपा. ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति, तण्हापच्चया उपादान’’न्तिआदिना (सं. नि. २.५३, ५७) मज्झतो पट्ठाय याव परियोसाना पवत्ता देसना एकसन्धि द्विसङ्खेपा. एवं अयं अनेकङ्गा एव पटिच्चसमुप्पाददेसना आगता. एकङ्गवसेनापि च पटिच्चसमुप्पाददेसना लब्भतेव. यथाह –

‘‘तत्र, भिक्खवे, सुतवा अरियसावको पटिच्चसमुप्पादंयेव साधुकं योनिसो मनसि करोति ‘इति इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति. इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झती’ति. सुखवेदनियं, भिक्खवे, फस्सं पटिच्च उप्पज्जति सुखवेदना’’ति (सं. नि. २.६२) –

आदि. एत्थ हि ‘‘फस्सपच्चया’’ति एत्तको एव पटिच्चसमुप्पादो वुत्तो. तेनेतं विञ्ञायति ‘‘एकङ्गपटिच्चसमुप्पादो’’ति.

तत्थ इमस्मिं सति इदं होतीति इमस्मिं अविज्जादिके पच्चये सति इदं सङ्खारादिकं फलं होति. इमस्सुप्पादा इदं उप्पज्जतीति इमस्स अविज्जादिकस्स पच्चयस्स उप्पादा इदं सङ्खारादिकं फलं उप्पज्जतीति अत्थो. इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झतीति अविज्जादीनं अभावे सङ्खारादीनं अभावस्स, अविज्जादीनं निरोधा सङ्खारादीनं निरोधस्स च वचनेन पुरिमस्मिं पच्चयलक्खणे नियमो दस्सितो होति ‘‘इमस्मिं सति एव, न असति, इमस्स उप्पादा एव, न निरोधा’’ति. तेनेतं लक्खणं अन्तोगधनियमं इध पटिच्चसमुप्पादस्स वुत्तन्ति दट्ठब्बं.

निरोधोति च अविज्जादीनं विरागाधिगमेन आयतिं अनुप्पादो अप्पवत्ति. तथा हि वुत्तं ‘‘अविज्जायत्वेव असेसविरागनिरोधा’’तिआदि (महाव. १; उदा. ३). निरोधविरोधी च उप्पादो, येन सो उप्पादविरोधिभावेन वुत्तो ‘‘इमस्स निरोधा इदं निरुज्झती’’ति, तेनेतं दस्सेति ‘‘अनिरोधो उप्पादो नाम, सो चेत्थ अत्थिभावोतिपि वुच्चती’’ति. ‘‘इमस्मिं सति इदं होती’’ति इदमेव हि लक्खणं परियायन्तरेन ‘‘इमस्सुप्पादा इदं उप्पज्जती’’ति वदन्तेन परेन पुरिमं विसेसितं होति, तस्मा न धरमानतंयेव सन्धाय ‘‘इमस्मिं सती’’ति वुत्तं, अथ खो मग्गेन अनिरुद्धभावञ्चाति विञ्ञायति. यस्मा च ‘‘इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झती’’ति (उदा. २) द्विधापि उद्दिट्ठलक्खणस्स निरोधस्स निद्देसं वदन्तेन ‘‘अविज्जायत्वेव असेसविरागनिरोधा सङ्खारनिरोधो’’तिआदिना (महाव. १; उदा. ३) निरोधो एव वुत्तो, तस्मा नत्थिभावोपि निरोधो एवाति नत्थिभावविरुद्धो अत्थिभावो अनिरोधोति दस्सितं होति. तेन अनिरोधसङ्खातेन अत्थिभावेन उप्पादं विसेसेति. ततो न इध अत्तलाभमत्तं उप्पादोति अधिप्पेतो, अथ खो अनिरोधसङ्खातो अत्थिभावो चाति अयमत्थो विभावितोति एवमेतं लक्खणद्वयवचनं अञ्ञमञ्ञं विसेसनविसेसितब्बभावेन सात्थकन्ति वेदितब्बं.

को पनायं अनिरोधो नाम, यो अत्थिभावो, उप्पादोति च वुच्चतीति? अप्पहीनभावो, अनिब्बत्तितफलताप्पहीनारहताहि फलुप्पादनारहता च. ये तेहि पहातब्बा अकुसला धम्मा, तेसं अरियमग्गेन असमुग्घातितभावो, ये पन न पहातब्बा कुसलाब्याकता धम्मा, यानि तेसु संयोजनानि अखीणासवानं, तेसं अपरिक्खीणता च. असमुग्घातितानुसयताय हि ससंयोजनाखन्धप्पवत्ति पटिच्चसमुप्पादो. तथा हि वुत्तं –

‘‘याय च, भिक्खवे, अविज्जाय निवुतस्स बालस्स, याय च तण्हाय सम्पयुत्तस्स अयं कायो समुदागतो, सा चेव अविज्जा बालस्स अप्पहीना, सा च तण्हा अपरिक्खीणा. तं किस्स हेतु? न, भिक्खवे, बालो अचरि ब्रह्मचरियं सम्मा दुक्खक्खयाय, तस्मा बालो कायस्स भेदा कायूपगो होति, सो कायूपगो समानो न परिमुच्चति जातिया जरामरणेना’’ति (सं. नि. २.१९) –

आदि. खीणसंयोजनानं पन अविज्जाय अभावतो सङ्खारानं, तण्हुपादानानं अभावतो उपादानभवानं न सम्भवोति वट्टस्स उपच्छेदो पञ्ञायति. तेनेवाह –

‘‘छन्नन्त्वेव, फग्गुन, फस्सायतनानं असेसविरागनिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो’’ति (सं. नि. २.१२) –

आदि. न हि अग्गमग्गाधिगमतो उद्धं याव परिनिब्बाना सळायतनादीनं अप्पवत्ति, अथ खो नत्थिता, निरोधसद्दवचनीयता, खीणसंयोजनताति निरोधो वुत्तो. अपिच चिरकतम्पि कम्मं अनिब्बत्तितफलताय, अप्पहीनारहताय च फलारहं सन्तं एव नाम होति, न निब्बत्तितफलं, नापि पहीनारहन्ति फलुप्पत्तिपच्चयानं अविज्जासङ्खारादीनं वुत्तनयेन फलारहभावो अनिरोधोति वेदितब्बं. एवं अनिरुद्धभावेनेव हि येन विना फलं न सम्भवति, तं कारणं अतीतादिपि ‘‘इमस्मिं सती’’ति इमिना वचनेन वुत्तं. ततो एव च अवुसितब्रह्मचरियस्स अप्पवत्तिधम्मतं अनापन्नो पच्चयुप्पादो कालभेदं अनामसित्वा अनिवत्तिताय एव ‘‘इमस्सुप्पादा’’ति वुत्तो. अथ वा अवसेसपच्चयसमवाये अविज्जमानस्सापि विज्जमानस्स विय पगेव विज्जमानस्स या फलुप्पत्तिअभिमुखता, सा ‘‘इमस्सुप्पादा’’ति वुत्ता. तदा हि ततो फलं उप्पज्जतीति तदवत्थं कारणं फलस्स उप्पादनभावेन उपट्ठितं उप्पतितं नाम होति, न विज्जमानम्पि अतदवत्थन्ति तदवत्थता उप्पादोति वेदितब्बा.

तत्थ ‘‘सती’’ति इमिना विज्जमानतामत्तेन पच्चयभावं वदन्तो अब्यापारतं पटिच्चसमुप्पादस्स दस्सेति. उप्पादाति उप्पत्तिधम्मतं, असब्बकालभावितं, फलुप्पत्तिअभिमुखतञ्च दीपेन्तो अनिच्चतं पटिच्चसमुप्पादस्स दस्सेति. ‘‘सति, न असति, उप्पादा, न निरोधा’’ति पन हेतुअत्थेहि भुम्मनिस्सक्कवचनेहि समत्थितं निदानसमुदयजातिपभवभावं पटिच्चसमुप्पादस्स दस्सेति. हेतुअत्थता चेत्थ भुम्मवचने यस्स भावेन तदविनाभाविफलस्स भावो लक्खीयति, तत्थ पवत्तिया वेदितब्बा, यथा अधनानं धने अननुप्पदीयमाने दालिद्दियं वेपुल्लमगमासि (दी. नि. ३.९१), निप्फन्ने सस्से सुभिक्खं जायतीति च. निस्सक्कवचनस्सापि हेतुअत्थता फलस्स पभवे पकतियञ्च पवत्तिया, यथा ‘‘कलला होति अब्बुदं, अब्बुदा जायते पेसी’’ति (सं. नि. १.२३५; कथा. ६९२), ‘‘हिमवता गङ्गा पभवति, सिङ्गतो सरो जायती’’ति च. अविज्जादिभावेन च तदविनाभाविसङ्खारादिभावो लक्खीयति, अविज्जादीहि च सङ्खारादयो पभवन्ति, पकरीयन्ति चाति तेसं पभवो, पकति च, तस्मा तदत्थदीपनत्थं ‘‘इमस्मिं सति इमस्सुप्पादा’’ति हेतुअत्था भुम्मनिस्सक्कनिद्देसा कता.

यस्मा चेत्थ ‘‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती’’ति सङ्खेपेन उद्दिट्ठस्स पटिच्चसमुप्पादस्स ‘‘अविज्जापच्चया सङ्खारा’’तिआदिको निद्देसो, तस्मा यथावुत्तो अत्थिभावो, उप्पादो च तेसं तेसं पच्चयुप्पन्नधम्मानं पच्चयभावोति विञ्ञायति. न हि अनिरुद्धतासङ्खातं अत्थिभावं, उप्पादञ्च अनिवत्तसभावतासङ्खातं, उदयावत्थतासङ्खातं वा ‘‘सतियेव, न असति, उप्पादा एव, न निरोधा’’ति अन्तोगधनियमेहि वचनेहि पकासितं मुञ्चित्वा अञ्ञो पच्चयभावो नाम अत्थि, तस्मा यथावुत्तो अत्थिभावो, उप्पादो च पच्चयभावोति वेदितब्बो. येपि हि पट्ठाने आगता हेतुआदयो चतुवीसति पच्चया, तेपि एतस्सेव पच्चयभावस्स विसेसाति वेदितब्बा. तथा य्वायं मूलहेतुनिदानसम्भवपभवादिपरियायेहि , उप्पादट्ठिति पवत्तट्ठिति निमित्तट्ठिति आयूहनट्ठिति संयोगट्ठिति पलिबोधट्ठितीतिआदिपरियायेहि च पकासितो कारणत्थो, सोपि एत्थेव अन्तोगधोति दट्ठब्बो.

५८४. मूलकारणसद्दं अपेक्खित्वा न अकारणन्ति नपुंसकनिद्देसो, अकारणाति अत्थो. अकारणं यदि सिया, सुत्तं पटिबाहितं सियाति दस्सेन्तो ‘‘आसवसमुदया’’ति सुत्तं आहरति. परियायो कारणं. वट्टकथाय सीसभावो वट्टहेतुनो कम्मस्सापि हेतुभावो. तत्थ भवतण्हायपि हेतुभूता अविज्जा, ताय पटिच्छादितादीनवे भवे तण्हाय उप्पज्जनतो अविज्जा विसेसेन सीसभूताति ‘‘मूलकारण’’न्ति वुत्ता.

पुरिमाय कोटिया अपञ्ञायमानाय उप्पादविरहतो निच्चतं गण्हेय्याति आह ‘‘एवं चेतं, भिक्खवे, वुच्चती’’तिआदि. तेन इतो पुब्बे उप्पन्नपुब्बता नत्थीति अपञ्ञायनतो पुरिमकोटिअपञ्ञायनं वुत्तन्ति इममत्थं दस्सेति.

५८५. अविज्जातण्हाहेतुक्कमेन फलेसु वत्तब्बेसु ‘‘सुगतिदुग्गतिगामिनो’’ति वचनं सद्दलक्खणाविरोधनत्थं. पूजितस्स हि द्वन्दे पुब्बनिपातो. सवरा किर मंसस्स अट्ठिना अलग्गनत्थं पुनप्पुनं तापेत्वा कोट्टेत्वा उण्होदकं पायेत्वा विरित्तं सूनं अट्ठितो मुत्तमंसं गाविं मारेन्ति. तेनाह ‘‘अग्गिसन्तापा’’तिआदि. तत्थ यथा वज्झगावी च अविज्जाभिभूतताय यथावुत्तं उण्होदकपानं आरभति, एवं पुथुज्जनो यथावुत्तं दुग्गतिगामिकम्मं. यथा पन सा उण्होदकपाने आदीनवं दिस्वा तण्हावसेन सीतुदकपानं आरभति, एवं पुथुज्जनो अविज्जाय नातिबलवभावतो दुग्गतिगामिकम्मे आदीनवं दिस्वा तण्हावसेन सुगतिगामिकम्मं आरभति. दुक्खे हि अविज्जं तण्हा अनुवत्तति, सुखे तण्हं अविज्जाति.

५८६. कत्थचि सुत्ते. एकधम्ममूलिकं देसनन्ति अविज्जातण्हासु एकोयेव धम्मो मूलं एतिस्साति एकधम्ममूलिका, तं, तत्थ एकं एव धम्मं मूलं कत्वा पटिच्चसमुप्पाददेसनं देसेतीति अत्थो. उपनिसीदति फलं एत्थाति उपनिसा, कारणं, अविज्जा उपनिसा एतेसन्ति अविज्जूपनिसा. अस्सादानुपस्सिनोति उपादानियेसु तेभूमकधम्मेसु विसयभूतेसु अस्सादेतब्बतो अस्सादसञ्ञितं सुखसोमनस्सं अनुपस्सनसीलस्स. अप्पहीनाविज्जताय बाललक्खणयोगेन बालस्स. एवन्ति अविज्जानिवुतत्ता, तण्हासंयुत्तत्ता च. अयं कायोति अयं ममञ्चेव तुम्हाकञ्च पच्चक्खभूतो सविञ्ञाणककायो खन्धपञ्चकं. ‘‘सळायतनपच्चया फस्सो’’ति (महाव. १; उदा. १) वचनतो फस्सकारणञ्चेतं वुच्चतीति आयतनच्छक्कं वा. समुदागतोति उप्पन्नो. बहिद्धा च नामरूपन्ति बहिद्धा सविञ्ञाणककायो खन्धपञ्चकं, सळायतनानि वा. इत्थेतन्ति इत्थं एतं. अत्तनो च परेसञ्च पञ्चक्खन्धा द्वादसायतनानि द्वारालम्बनभावेन ववत्थितानि द्वयं नामाति अत्थो. द्वयं पटिच्च फस्सोति अञ्ञत्थ चक्खुरूपादीनि द्वयानि पटिच्च चक्खुसम्फस्सादयो वुत्ता, इध पन अज्झत्तिकबाहिरानि आयतनानि, महाद्वयं नाम किरेतन्ति वुत्तं. अयमेत्थ अधिप्पायो – अञ्ञत्थ ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो’’तिआदिना (म. नि. १.२०४, ४००; ३.४२१, ४२५, ४२६; सं. नि. २.४४; ४.६०; कथा. ४६५) चक्खु चेव रूपा च…पे… मनो चेव धम्मा चाति वुत्तानि द्वयानि पटिच्च चक्खुसम्फस्सादयो वुत्ता. इध पन ‘‘अयञ्चेव कायो’’ति चक्खादिनिस्सये सेसधम्मे चक्खादिनिस्सिते एव कत्वा वुत्तं चक्खादिकायं एकत्तेन ‘‘अज्झत्तिकायतन’’न्ति गहेत्वा, ‘‘बहिद्धा च नामरूप’’न्ति वुत्तं रूपादिआरम्मणं एकत्तेनेव ‘‘बाहिरायतन’’न्ति तानि अज्झत्तिकबाहिरानि आयतनानि पटिच्च फस्सो वुत्तो, तस्मा महाद्वयमेतन्ति.

एवञ्च कत्वा अत्तनो च परस्स च पञ्चहि खन्धेहि, छहि आयतनेहि चाति अयमत्थो दीपेतब्बोवाति वुत्तं. ‘‘अयं कायो’’ति हि वुत्तानि सनिस्सयानि चक्खादीनि अत्तनो पञ्चक्खन्धा, ‘‘बहिद्धा नामरूप’’न्ति वुत्तानि रूपादीनि परेसं. तथा अयं कायो अत्तनो छ अज्झत्तिकानि आयतनानि, बहिद्धा नामरूपं परेसं बाहिरानीति. अञ्ञथा अज्झत्तिकायतनमत्ते एव ‘‘अयं कायो’’ति वुत्तेन अज्झत्तिकायतनानेव अत्तनो पञ्चक्खन्धा होन्तीति अत्तनो च परेसञ्च पञ्चहि खन्धेहि दीपना न सम्भवेय्याति. सळेवायतनानीति सळेव फस्सकारणानि, येहि कारणभूतेहि आयतनेहि उप्पन्नेन फस्सेन फुट्ठो बालो सुखदुक्खं पटिसंवेदेति. आदि-सद्देन ‘‘एतेसं वा अञ्ञतरेन. अविज्जानीवरणस्स, भिक्खवे, पण्डितस्स तण्हाय सम्पयुत्तस्सा’’तिआदि (सं. नि. २.१९) योजेतब्बं. इमस्मिञ्हि सुत्ते सङ्खारे अविज्जातण्हानिस्सिते एव कत्वा कायग्गहणेन विञ्ञाणनामरूपसळायतनानि गहेत्वा तस्मिं काये सळायतनानं फस्सं तंनिस्सितमेव कत्वा वेदनाय विसेसपच्चयभावं दस्सेन्तेन भगवता बालपण्डितानं अतीतद्धाविज्जातण्हामूलको वेदनान्तो पटिच्चसमुप्पादो दस्सितो. पुन च बालपण्डितानं विसेसं दस्सेन्तेन –

‘‘याय च, भिक्खवे, अविज्जाय निवुतस्स बालस्स, याय च तण्हाय सम्पयुत्तस्स अयं कायो समुदागतो, सा चेव अविज्जा बालस्स अप्पहीना, सा च तण्हा अपरिक्खीणा. तं किस्स हेतु? न, भिक्खवे, बालो अचरि ब्रह्मचरियं सम्मा दुक्खक्खयाय. तस्मा बालो कायस्स भेदा कायूपगो होति, सो कायूपगो समानो न परिमुच्चति जातिया…पे… दुक्खस्माति वदामी’’ति (सं. नि. २.१९) –

वेदनापभवं साविज्जं तण्हं दस्सेत्वा, उपादानभवे च तन्निस्सिते कत्वा ‘‘कायूपगो होती’’तिआदिना जातिआदिके दस्सेन्तेन पच्चुप्पन्नहेतुसमुट्ठानतो पभुति उभयमूलवसेन पटिच्चसमुप्पादो वुत्तो, तब्बिपरियायेन च पण्डितस्स पच्चुप्पन्नहेतुपरिक्खयतो पभुति उभयमूलको पटिलोमपटिच्चसमुप्पादोति.

५८७. पूरेतुन्ति वड्ढेतुं, उपचिनितुन्ति अत्थो. दुग्गतिगामिकम्मस्स विसेसपच्चयत्ता अविज्जा ‘‘अविन्दियं विन्दती’’ति वुत्ता, तथा विसेसपच्चयो विन्दियस्स न होतीति ‘‘विन्दियं न विन्दती’’ति च. अत्तनिस्सितानि कत्वा चक्खुविञ्ञाणादीनं पवत्तनं उप्पादनं आयतनं. सम्मोहभावेनेव अनभिसमयभूतत्ता अविदितं अञ्ञातं करोति. अन्तविरहिते जवापेतीति वण्णागमविपरियायविकारविनासधातुअत्थविसेसयोगेहि पञ्चविधस्स निरुत्तिलक्खणस्स वसेन अ-कार वि-कार ज-कारे गहेत्वा अञ्ञेसं वण्णानं लोपं, ज-कारस्स च दुतियस्सागमं कत्वा ‘‘अविज्जा’’ति वुत्तं. ब्यञ्जनत्थं वत्वा सभावत्थं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. चक्खुविञ्ञाणादीनं वत्थारम्मणानि ‘‘इदं वत्थु, इदं आरम्मण’’न्ति अविज्जाय ञातुं न सक्काति अविज्जा तप्पटिच्छादिका वुत्ता. वत्थारम्मणसभावछादनतो एव अविज्जादीनं पटिच्चसमुप्पादभावस्स, जरामरणादीनं पटिच्चसमुप्पन्नभावस्स च छादनतो पटिच्चसमुप्पादपटिच्चसमुप्पन्नच्छादनं वेदितब्बं.

अपच्चक्खित्वाति पच्चक्खानं अकत्वा अपटिक्खिपित्वा. उपकारकट्ठो पच्चयट्ठो यथा पिण्डपातादि सरीरस्स.

सङ्खतमभिसङ्खरोन्तीति यथा सङ्खतं होति, एवं अभिसङ्खरोन्ति. सङ्खारसद्दग्गहणेन आगता सङ्खारा सङ्खारसद्देन आगतसङ्खारा. यदिपि अविज्जापच्चया सङ्खारापि सङ्खारसद्देन आगता, ते पन इमिस्सा देसनाय पधानाति विसुं वुत्ता, तस्मा ‘‘दुविधा’’ति एत्थ सङ्खारसद्देन आगतसङ्खारेसु अभिसङ्खरणकसङ्खारं वज्जेत्वा तदञ्ञे सङ्खारसद्देन आगतसङ्खारा योजेतब्बा. सङ्खारसद्देन आगतसङ्खाराति वा समुदायो वुत्तो. तदेकदेसा च इध वण्णेतब्बभावेन गहिता अविज्जापच्चया सङ्खारा, तस्मा वण्णेतब्बसब्बसङ्गाहकवसेन दुविधता वुत्ताति वेदितब्बा. ‘‘पठमं निरुज्झति वचीसङ्खारो’’तिआदिना (म. नि. १.४६४) वितक्कविचारअस्सासपस्साससञ्ञावेदनावचीसङ्खारादयो वुत्ता, न अविज्जापच्चया सङ्खारेसु वुत्ता कायसञ्चेतनादयो.

सङ्खतसङ्खारा नाम यथासकं पच्चयेहि सङ्खतत्ता. सतिपि पच्चयनिब्बत्तानं सब्बेसम्पि सङ्खतभावे ‘‘ममेतं फल’’न्ति तत्थाभिमुखेन विय कम्मुना निब्बत्तितत्ता तेभूमकविपाककटत्तारूपेसु सातिसयो सङ्खतभावोति अधिप्पायेन अट्ठकथायं (विसुद्धि. २.५८७) कम्मनिब्बत्तानं अभिसङ्खतसङ्खारता वुत्ता. पाळियं पन तथा आगतट्ठानस्स अभावतो ‘‘तेपि …पे… एत्थेव सङ्गहं गच्छन्ती’’ति वुत्तं. अनिच्चा वत सङ्खाराति वुत्ता उभुआदिसमुट्ठानापि सब्बधम्मा. अभिसङ्खरणकसङ्खारोति वुच्चति अत्तनो फलस्स अभिसङ्खरणतो. कायपयोगसमुट्ठापनवीरियं कायिकवीरियं. अभिसङ्खारस्साति पयोगवेगस्स.

वाचं सङ्खरोतीति वचीसङ्खारो. कायेन सङ्खरीयतीति कायसङ्खारो. चित्तेन सङ्खरीयति, चित्तं वा सङ्खरोतीति चित्तसङ्खारो. सङ्खेपतो पन सब्बेपि यथारहं सङ्खरोन्ति, सङ्खरीयन्तीति च सङ्खाराति वेदितब्बा. वुत्तन्ति सङ्खारट्ठपच्चयट्ठादिमाह.

नमतीति एकन्तसारम्मणताय आरम्मणाभिमुखं नमति. परितस्सतीति पिपासति, तण्हापरितापताय वा विचलति. उपादियतीति दळ्हं आदियति. भवतीति उपपत्तिभवं सन्धायाह. भावयतीति कम्मभवं. चुति खन्धानं मरणन्ति ‘‘मरन्ति एतेना’’ति वुत्तं. दुक्खा वेदना उप्पाददुक्खा, ठितिदुक्खाति च कत्वा ‘‘द्वेधा खणती’’ति वुत्तं. आयासो परिस्समो विसादो.

निद्दिट्ठनयदस्सनन्ति यथानिद्दिट्ठविधिसन्दस्सनं. केवल-सद्दो असम्मिस्सवाचको च होति ‘‘केवला सालयो’’तिआदीसु, निरवसेसवाचको च ‘‘केवला अङ्गमगधा’’तिआदीसु, तस्मा द्विधापि अत्थं वदति. तत्थ असम्मिस्सस्साति सुखरहितस्स. न हि एत्थ किञ्चि उप्पादवयरहितं अत्थि. सकलस्साति सब्बभवादिगतस्स, सब्बकालिकस्स च.

५८८. ‘‘लक्खणेकविधादितो’’ति एत्थ आदि-सद्दो पच्चेकं परिसमापेतब्बोति दस्सेन्तो आह ‘‘लक्खणादितो’’ति. सम्पयुत्ते, तंसमङ्गिपुग्गले वा सम्मोहयतीति सम्मोहनरसा. आरम्मणसभावस्स छादनं हुत्वा गय्हतीति छादनपच्चुपट्ठाना. ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) वचनतो आसवपदट्ठाना. पटिसन्धिजननत्थं आयूहन्ति ब्यापारं करोन्तीति आयूहनरसा. रासिकरणं वा आयूहनं. चेतनासभावत्ता चेतना हुत्वा गय्हतीति चेतनापच्चुपट्ठाना. नामरूपस्स पुरेचारिकभावेन पवत्ततीति पुब्बङ्गमरसं. पुरिमभवेन सद्धिं घटनं हुत्वा गय्हतीति पटिसन्धिपच्चुपट्ठानं. विञ्ञाणेन सह, अञ्ञमञ्ञञ्च सम्पयुज्जतीति सम्पयोगरसं. समं पकारेहि योगो सम्पयोगो. विसुं अभावो अविनिब्भोगो. रूपं सम्पयोगाभावतो विकिरतीति विकिरणरसं. ततो एव हि पिसियमाना तण्डुलादयो विकिरन्ति, चुण्णीभूता विद्धंसन्ति, नामस्स कदाचि कुसलादिभावोपि अत्थीति ततो विसेसनत्थं ‘‘अब्याकतपच्चुपट्ठान’’न्ति वुत्तं. ‘‘अचेतनो अब्याकतो’’ति (विसुद्धि. १.३११; विभ. अट्ठ. १७३) एत्थ विय अनारम्मणता वा अब्याकतता दट्ठब्बा. आयतनलक्खणन्ति घट्टनलक्खणं, आयानं तननलक्खणं वा. दस्सनस्स यथासकं विसयग्गहणस्स करणतो दस्सनरसं. ‘‘दस्सनादिरस’’न्ति पन सम्मोहविनोदनियं वुत्तं. वत्थुद्वारभावपच्चुपट्ठानं यथारहं विञ्ञाणमनोविञ्ञाणधातूनन्ति अधिप्पायो. वत्थुग्गहणञ्चेत्थ चक्खादिपञ्चकापेक्खं. अकुसलविपाकुपेक्खाय अनिट्ठभावतो दुक्खेन, इतराय इट्ठभावतो सुखेन सङ्गहितत्ता ‘‘सुखदुक्खपच्चुपट्ठाना’’ति वुत्तं. दुक्खसमुदयत्ता हेतुलक्खणा तण्हा. ‘‘तत्रतत्राभिनन्दिनी’’ति (म. नि. १.९१, ४६०; सं. नि. ५.१०८१; विभ. २०३; महाव. १४) वचनतो अभिनन्दनरसा. चित्तस्स, पुग्गलस्स वा रूपादीसु अतित्तभावो हुत्वा गय्हतीति अतित्तभावपच्चुपट्ठाना. अमुञ्चनरसं तण्हादिट्ठाभिनिवेसवसेन. तण्हादळ्हत्तं हुत्वा कामुपादानं, सेसानि दिट्ठि हुत्वा उपट्ठहन्तीति तण्हादळ्हत्तदिट्ठिपच्चुपट्ठानं. कम्मुपपत्तिभववसेन भवस्स लक्खणादयो योजेतब्बा.

५८९. मोहादिभावतोति एत्थ आदि-सद्देन अननुबोधादीनं सङ्गहो. दुक्खादीसु अञ्ञाणवसेन अप्पटिपत्ति, असुभादीसु सुभादिविपल्लासवसेन मिच्छापटिपत्ति. दिट्ठिविप्पयुत्तवसेन वा अप्पटिपत्ति, दिट्ठिसम्पयुत्तवसेन मिच्छापटिपत्ति. द्वारारम्मणतोति द्वारतो, आरम्मणतो च छसु द्वारेसु, छसु आरम्मणेसु च पवत्तनतो. अयं पन विभागो न अविज्जाय एव, अञ्ञेसुपि पटिच्चसमुप्पादङ्गेसु अरूपधम्मानं लब्भतीति आह ‘‘सब्बेसुपी’’ति.

विपाकधम्मधम्मादिभावतोति एत्थ आदि-सद्देन नेवसेक्खानासेक्खसंयोजनियादिभावे सङ्गण्हाति. चतुयोनिसंवत्तनतोति चतुयोनिपरियापन्नत्तभावनिब्बत्तनतो.

लोकियविभागादिभावतोति एत्थ आदि-सद्देन अब्याकतसप्पच्चयसङ्खतादिभावे सङ्गण्हाति. सहेतुकाहेतुकादितोति आदि-सद्देन ससङ्खारासङ्खारादिभेदे सङ्गण्हाति.

कामं नामरूपं पच्चुप्पन्नद्धवसेन वुच्चति, तथापि यथा पच्चुप्पन्नं, एवं अतीतानागतम्पीति अद्धद्वयपरियापन्नस्सापि नयतो गहेतब्बत्ता वुत्तं ‘‘अतीतादितो तिविध’’न्ति.

सञ्जातिसमोसरणट्ठानतोति विञ्ञाणतंसम्पयुत्तधम्मानं उप्पत्तिपवत्तिदेसभावतो. ‘‘भूतप्पसादविञ्ञाणतो’’ति पाठो युत्तो. ‘‘विञ्ञाणादितो’’ति पन पठन्ति. एकसेसनयेन बाहिरायतनस्सापि सङ्गहे सति आदि-सद्देन तस्स सङ्गहितता दट्ठब्बा. नोभयगोचरन्ति मनायतनमाह. न हि अरूपधम्मानं देसवसेन आसन्नता, दूरता वा अत्थि अविग्गहत्ता, तस्मा मनायतनस्स गोचरो मनायतनं सम्पत्तो, असम्पत्तो वाति न वुच्चति. फस्सादीनम्पीति एत्थ फस्सो ताव फुसनसभावतो, लोकियसासवादिभावतो च एकविधो. पटिघसम्फस्सअधिवचनसम्फस्सभेदतो, सहेतुकादिभावतो च दुविधो. भवत्तयपरियापन्नतो, वेदनात्तयसम्पयोगतो , अहेतुकदुहेतुकतिहेतुकतो च तिविधो. योनिगतिवसेन चतुब्बिधो, पञ्चविधो च.

वेदना अनुभवनलक्खणतो, लोकियसासवादिभावतो च एकविधा. पञ्चद्वारिकमनोद्वारिकभेदतो दुविधा. सुखादिभेदतो तिविधा. योनिगतिवसेन चतुब्बिधा, पञ्चविधा च. छळारम्मणभेदतो छब्बिधा.

तण्हा लोकस्स समुदयभावतो एकविधा. दुविधा दिट्ठिसम्पयुत्तविप्पयुत्तभावतो. तिविधा कामभवविभवतण्हाभेदतो. चतुब्बिधा चतुमग्गपहेय्यतो. पञ्चविधा रूपाभिनन्दनादिभावतो. छब्बिधा छतण्हाकायभेदतो.

उपादानं एकविधं दळ्हग्गाहभावतो. दुविधं तण्हादिट्ठिभेदतो. तिविधं भवत्तयूपनिस्सयभावतो. चतुब्बिधं कामुपादानादिभेदतो. पञ्चविधं पञ्चगतिसंवत्तनतो.

भवो एकविधो लोकियसासवादिभावतो. दुविधो कम्मुपपत्तिभेदतो. तिविधो कामभवादिभेदतो. चतुब्बिधो चतुरुपादानपच्चयतो. पञ्चविधो पञ्चगतिसंवत्तनतो. छब्बिधो कामकम्मभवादिभेदतो. सत्तविधो सत्तविञ्ञाणट्ठितिसङ्गहतो. अट्ठविधो चतुरुपादानपच्चयकम्मभवादिभेदतो. नवविधो कामभवादिभेदतो.

जाति एकविधा तत्थ तत्थ भवे पठमाभिनिब्बत्तिभावतो. दुविधा रूपक्खन्धसङ्खारक्खन्धसङ्गहतो. तिविधा भवत्तयपरियापन्नतो. योनिगतिवसेन चतुब्बिधा, पञ्चविधा च. इमिना नयेन जरामरणादीनम्पि एकविधादिभावो वेदितब्बो.

५९०. सोकादीनम्पि गहितत्ता अङ्गबहुत्तप्पसङ्गे ‘‘द्वादसेवा’’ति अङ्गववत्थानं वेदितब्बं. न हि सोकादयो अङ्गभावेन वुत्ता, फलेन पन कारणं अविज्जं मूलङ्गं दस्सेतुं ते वुत्ता. जरामरणब्भाहतस्स हि बालस्स ते सम्भवन्तीति सोकादीनं जरामरणकारणता वुत्ता, न पन ‘‘कायिकाय दुक्खाय वेदनाय फुट्ठो’’ति च सुत्ते जरामरणनिमित्तञ्च दुक्खं सङ्गहितन्ति तं तन्निमित्तानं जरामरणब्भाहतस्स सम्भवे साधकभावेन वुत्तं. यस्मा पन जरामरणेनेव सोकादीनं एकसङ्खेपो कतो, तस्मा तेसं जातिपच्चयता युज्जति. जरामरणपच्चयभावे हि अविज्जाय एकसङ्खेपो कातब्बो सिया. जातिपच्चया पन जरामरणं , सोकादयो च सम्भवन्तीति तत्थ जरामरणं एकन्तिकं अङ्गभावेन गहितं. सोकादयो पन रूपभवादीसु अभावतो अनेकन्तिका केवलं पाकटेन फलेन अविज्जानिदस्सनत्थं गहिता. तेन अनागते जातिया सति ततो पराय पटिसन्धिया हेतुहेतुभूता अविज्जा दस्सिताति भवचक्कस्स अविच्छेदो दस्सितो होतीति. सुत्तञ्च सोकादीनं अविज्जा कारणन्ति एतस्सेव अत्थस्स साधकं दट्ठब्बं, न सोकादीनं बालस्स जरामरणनिमित्ततामत्तस्स. ‘‘अस्सुतवा पुथुज्जनो’’ति हि वचनेन अविज्जा सोकादीनं कारणन्ति दस्सिता, न च जरामरणनिमित्तमेव दुक्खं दुक्खन्ति.

अपरो नयो जरामरणम्पि पच्चयो, अञ्ञथा द्वादसङ्गानि न परिपूरेन्ति. कस्स पन सो पच्चयो? सोकादीनं. यदि एवं कस्मा ‘‘जरामरणपच्चया सोकादयो सम्भवन्ती’’ति अवत्वा ‘‘जातिपच्चया जरामरणं, सोकादयो च सम्भवन्ती’’ति वुत्तन्ति? यस्मा तदञ्ञेनपि दुक्खधम्मेन फुट्ठस्स ते सम्भवन्ति, तस्मा अप्पहीनसंयोजनस्सापि तेसं तप्पच्चयता न एकंसिकाति जातिपच्चयताव वुत्ता. अथ वा जरामरणग्गहणेन उपपत्तिभवो सङ्गहितो. उपादिन्नक्खन्धपरिपाको हि आयुनो संहानि, इन्द्रियानं परिपाको च जरा, तेसञ्च भेदो मरणन्ति. सति च उपपत्तिभवे तत्थ कतुपचितं, पोराणं वा कम्मं कम्मभवो, कम्मादिउपट्ठाने चुतिअनन्तरं पटिसन्धिं जनेतीति उपपत्तिभवो जातिया पच्चयो, तस्मा जरामरणम्पि जातिया पच्चयताय पटिच्चसमुप्पादो. यस्मा पन ‘‘भवपच्चया जाती’’ति एत्थेव उपपत्तिभवस्स जातिया पच्चयता सङ्गहिता, तस्मा वुत्तपरियायसङ्गहतो च ‘‘जरामरणपच्चया जाती’’ति न वुत्तं. एवं जरामरणस्सापि पच्चयभावसिद्धितो पटिच्चसमुप्पादताति द्वादसङ्गता ववत्थिताति वेदितब्बा. तेनाह ‘‘द्वादसेवा’’तिआदि. अयं तावाति ‘‘देसनाभेदतो’’तिआदिना वुत्तं अत्थसंवण्णनं सन्धायाह.

अविज्जापच्चयासङ्खारपदकथावण्णना

५९१. अयं पनाति इदानि वक्खमानं. ‘‘कतमा च, भिक्खवे, अविज्जा दुक्खे अञ्ञाण’’न्तिआदिना (म. नि. १.१०३) सुत्तन्तेसु चतुट्ठानिका अविज्जा वुत्ताति ‘‘सुत्तन्तपरियायेना’’ति वुत्तं. निक्खेपकण्डे (ध. स. ११०६) पन सुत्तन्तेसु चतूसु ठानेसु कथिताय एव अविज्जाय अट्ठसु ठानेसु किच्चजातितो कथितत्ता तदत्थवण्णनावसेन विभावनं कातुं ‘‘अभिधम्मपरियायेना’’ति आरभित्वा ‘‘वुत्तञ्हेत’’न्तिआदि वुत्तं. अहापेत्वा विभजितब्बं. विभजनञ्हि अभिधम्मपरियायो. ‘‘अट्ठसु ठानेसु अञ्ञाण’’न्ति आनेत्वा तं सम्बन्धितब्बं. सेसट्ठानेसूति दुक्खसमुदयेसु, पुब्बन्तादीसु च. आरम्मणवसेनाति आरम्मणकरणवसेनापि. इधाति इमस्मिं ‘‘दुक्खे अञ्ञाण’’न्तिआदिके पाठे. साति अविज्जा. उप्पन्नाति असमूहतुप्पन्ना, पगेव पच्चुप्पन्ना. ‘‘पटिच्छादेत्वा’’ति एत्थ वुत्तं पटिच्छादनाकारं दस्सेतुं ‘‘याथावसरसलक्खणं पटिविज्झितुं न देती’’ति वुत्तं. रसितब्बो पटिविज्झितब्बो सभावो रसो, अत्तनो रसो सरसो, याथावो यथाभूतो सरसो याथावसरसो, यो ‘‘पीळनट्ठो’’तिआदिना (पटि. म. २.८) वुत्तो दुक्खसच्चप्पभेदा एव च पुब्बन्तादयो, सो एव लक्खितब्बत्ता याथावसरसलक्खणं. तं पटिविज्झितुं पच्चक्खतो जानितुं न देति.

तदुभयन्ति पुब्बन्तञ्चेव अपरन्तञ्च अतीतं, अनागतञ्च खन्धपञ्चकं. पुब्बन्तापरन्तभागवन्तताय वा पच्चुप्पन्नद्धभूतो मज्झन्तो पुब्बन्तापरन्तो. अयं अविज्जा इमे सङ्खाराति इदप्पच्चयतापटिच्चसमुप्पन्नधम्मेसु पच्चक्खतो जाननाकारदस्सनं. एत्थाति एतेसु दुक्खादीसु. यदिपि अविज्जा दुक्खादीसु आरम्मणकरणवसेनपि पवत्तति, यथा पन निरोधमग्गे आरम्मणं कातुं असक्कोन्ती ते जानितुकामस्स तप्पटिच्छादनवसेन, अनिरोधमग्गेसु निरोधमग्गग्गहणकारणभावेन च पवत्तमाना ते याथावतो पटिविज्झितुं न देति, एवं दुक्खादीसुपीति वेदितब्बं. तथा हि वुत्तं ‘‘पटिच्छादनवसेनेव इधाधिप्पेता’’ति. दुक्खादिविसयो अन्धतमकरो, लोभादीनञ्च अन्धतमकरानं पच्चयभूतो अदस्सनाकारो अञ्ञाणं.

५९२. पुञ्ञादयोति पुञ्ञाभिसङ्खारादयो. तत्थ पुनाति अत्तनो सन्तानं अपुञ्ञफलतो, दुक्खसंकिलेसतो च सोधेतीति पुञ्ञं. हितसुखज्झासयेन पुञ्ञं करोतीति तन्निप्फादनेन कारकस्स अज्झासयं पूरेति, पुज्जभवं निब्बत्तेतीति वा पुञ्ञं. इति पूरको, पुज्जनिब्बत्तको च निरुत्तिनयेन पुञ्ञन्ति वेदितब्बो. पुञ्ञञ्च सो अत्तनो फलस्स अभिसङ्खरणट्ठेन अभिसङ्खारो चाति पुञ्ञाभिसङ्खारो. पुञ्ञपटिपक्खतो अपुञ्ञन्ति वुत्तविपरियायेन अपुञ्ञाभिसङ्खारो वेदितब्बो. समाधिपच्चनीकानं अतिदूरताय न इञ्जति, अनिञ्जञ्च भवं अभिसङ्खरोतीति आनेञ्जाभिसङ्खारो. कायेन पवत्तितो, कायतो वा पवत्तो, कायस्स वा सङ्खारोति कायसङ्खारो. वचीचित्तसङ्खारेसुपि एसेव नयो. तत्थ पठमत्तिको परिवीमंसनसुत्तादिवसेन गहितो. तत्थ हि ‘‘पुञ्ञं चे सङ्खारं अभिसङ्खरोति, पुञ्ञूपगं होति विञ्ञाण’’न्तिआदिना (सं. नि. २.५१) आगतं. दुतियत्तिको विभङ्गसुत्तवसेन. तत्थ हि ‘‘तयोमे, भिक्खवे, सङ्खारा. कतमे तयो? कायसङ्खारो वचीसङ्खारो चित्तसङ्खारो’’ति (सं. नि. २.२८) वुत्तं.

वित्थारतो पनातिआदि पुञ्ञाभिसङ्खारादीनं सरूपतो, पभेदतो च विभावनं. भावनावसेनेव पवत्ता, न दानसीलवसेनाति तत्थ लब्भमानं पुञ्ञकिरियवत्थुं दस्सेति. एवञ्च कत्वा अरूपावचरचेतनापि ‘‘भावनावसेनेवपवत्ता’’ति वुत्ता. ये पन ‘‘भावनावसेनेवा’’ति अवधारणेन अभिञ्ञाचेतनं निवत्तेतीति वदन्ति, तदयुत्तं तासम्पि अविज्जापच्चयताय विय पुञ्ञाभिसङ्खारभावस्स च इच्छितत्ता. अञ्ञथा अभिञ्ञाचित्तुप्पादस्स पुञ्ञकिरियवत्थूसु असङ्गहो एव सिया, न च युत्तं ‘‘कुसलञ्च पुञ्ञकिरियवत्थुञ्च न होती’’ति. पाणातिपातादीति आदि-सद्देन न तदवसिट्ठअकुसलकम्मपथानंयेव गहणं, अथ खो अनवसेसअकुसलकम्मस्सापि गहणं दट्ठब्बं.

इतरेसु पनाति कायसङ्खारादीसु. पुञ्ञाभिसङ्खारादयो पवत्तमाना इमेहि द्वारेहि पवत्तन्तीति द्वारतो पवत्तिदस्सनत्थं. ‘‘समवीसति चेतना’’ति कस्मा वुत्तं, यदि कायवचीविञ्ञत्तियो समुट्ठापेन्तियो कुसलाकुसलचेतना कायसङ्खारो, वचीसङ्खारोति च वुच्चन्ति, एवं सन्ते अभिञ्ञाचेतनायपि कुसलाय तथा पवत्ताय वचीसङ्खारभावो वत्तब्बोति चोदनं सन्धायाह ‘‘अभिञ्ञाचेतना’’तिआदि. एत्थाति कायवचीसङ्खारग्गहणे, कायवचीसञ्चेतनाग्गहणे वा. न गहिताति अट्ठकथायं न गहिता ‘‘अभिञ्ञाचेतना विञ्ञाणस्स पच्चयो न होती’’ति. कस्मा पन न होति, ननु सापि कुसला, विपाकधम्मा चाति? सच्चमेतं, अनुपच्छिन्नतण्हाविज्जमाने पन सन्ताने सब्यापारप्पवत्तिया तस्सा कुसलता, विपाकधम्मता च वुत्ता, न विपाकुप्पादनेन. सा पन विपाकं उप्पादेन्ती रूपावचरमेव उप्पादेय्य. न हि अञ्ञभूमिकं कम्मं अञ्ञभूमिकं विपाकं उप्पादेतीति. अत्तना सदिसारम्मणं तिट्ठानिकमेव च उप्पादेय्य चित्तुप्पादकण्डे रूपावचरविपाकस्स कम्मसदिसारम्मणस्सेव वुत्तत्ता. न च रूपावचरविपाको परित्तादिआरम्मणो अत्थि, अभिञ्ञाचेतना च परित्तादिआरम्मणाव होति. तस्मा विपाकं न उप्पादेतीति विञ्ञायति. कसिणेसु च उप्पादितस्स चतुत्थज्झानसमाधिस्स आनिसंसभूता अभिञ्ञा. यथाह ‘‘सो एवं समाहिते चित्ते’’तिआदि (दी. नि. १.२४४-२४५; म. नि. १.३८४-३८६, ४३१-४३३; पारा. १२). तस्मा समाधिफलसदिसा सा, न च फलं देति. दानसीलानिसंसभूतो तस्मिं भवे पच्चयलाभो वियाति सापि विपाकं न उप्पादेतीति.

‘‘यथा च अभिञ्ञाचेतना, एवं उद्धच्चचेतनापि न होती’’ति इदं उद्धच्चसहगतधम्मे विसुं उद्धरित्वा ‘‘तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७२५) वुत्तत्ता विचारेतब्बं. सा पन विचारणा हेट्ठा खन्धनिद्देसवण्णनायं अकुसलकथायं विचारिता एवाति तत्थ विचारितनयेनेव वेदितब्बा. अपिचेत्थ यदेके विभज्ज वदन्ति, दस्सनभावनानं अभावेपि येसं पुथुज्जनानं, सेक्खानञ्च दस्सनभावनाहि भवितब्बं, तेसं तदुप्पत्तिकाले तेहि पहातुं सक्कुणेय्या अकुसला दस्सनेन पहातब्बा, भावनाय पहातब्बाति च वुच्चन्ति. पुथुज्जनानं पन भावनाय अभावा भावनाय पहातब्बचिन्ता नत्थि. तेन तेसं पवत्तमाना दस्सनेन पहातुं असक्कुणेय्यापि भावनाय पहातब्बाति न वुच्चन्ति. यदि वुच्चेय्युं, दस्सनेनपहातब्बा भावनायपहातब्बानं केसञ्चि केनचि कदाचि आरम्मणआरम्मणाधिपतिउपनिस्सयपच्चयेहि पच्चयो भवेय्युं? न च पट्ठाने दस्सनेनपहातब्बा भावनायपहातब्बानं केनचि पच्चयेन पच्चयोति वुत्ता. सेक्खानं पन विज्जमाना भावनाय पहातुं सक्कुणेय्याति भावनाय पहातब्बा. तेनेव सेक्खानं दस्सनेन पहातब्बा, चत्तत्ता वन्तत्ता मुत्तत्ता पहीनत्ता पटिनिस्सट्ठत्ता उक्खेटितत्ता समुक्खेटितत्ता अस्सादितब्बा, अभिनन्दितब्बा च न होन्ति. पहीनताय एव सोमनस्सहेतुभूता, अविक्खेपहेतुभूता च न दोमनस्सं, उद्धच्चञ्च उप्पादेन्तीति न ते तेसं आरम्मणआरम्मणाधिपतिभावं, पकतूपनिस्सयभावञ्च गच्छन्ति. न हि पहीने उपनिस्साय अरियो रागादिकिलेसे उप्पादेति.

वुत्तञ्हेतं ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति…पे… अरहत्तमग्गेन…पे… पच्चागच्छती’’ति (महानि. ८०; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २७). न च पुथुज्जनानं दस्सनेन पहातुं सक्कुणेय्या, इतरेसं न केनचि पच्चयेन पच्चयो होन्तीति न सक्का वत्तुं ‘‘दिट्ठिं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि, विचिकिच्छा, उद्धच्चं उप्पज्जति. विचिकिच्छं आरब्भ विचिकिच्छा , दिट्ठि, उद्धच्चं उप्पज्जती’’ति (पट्ठा. १.१.४०७) दिट्ठिविचिकिच्छानं उद्धच्चारम्मणपच्चयभावस्स वुत्तत्ता. एत्थ हि उद्धच्चन्ति उद्धच्चसहगतचित्तुप्पादं सन्धाय वुत्तं. एवञ्च कत्वा अधिपतिपच्चयनिद्देसे ‘‘दिट्ठिं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जती’’ति (पट्ठा. १.१.४१५) एत्तकमेव वुत्तं, न वुत्तं ‘‘उद्धच्चं उप्पज्जती’’ति. तस्मा दस्सनभावनाहि पहातब्बानं अतीतादिभावेन न वत्तब्बत्तेपि यादिसानं ताहि अनुप्पत्तिधम्मता आपादेतब्बा, तेसु पुथुज्जनेसु वत्तमाना दस्सनं अपेक्खित्वा तेन पहातुं सक्कुणेय्या दस्सनेन पहातब्बा, सेक्खेसु वत्तमाना भावनं अपेक्खित्वा ताय पहातुं सक्कुणेय्या भावनाय पहातब्बा.

तेसु भावनाय पहातब्बा सहायविरहा विपाकं न जनयन्तीति भावनाय पहातब्बचेतनाय नानाक्खणिककम्मपच्चयभावो न वुत्तो, अपेक्खितब्बदस्सनभावनारहितानं पन पुथुज्जनेसु उप्पज्जमानानं सकभण्डे छन्दरागादीनं, उद्धच्चसहगतचित्तुप्पादस्स च संयोजनत्तयतदेकट्ठकिलेसानं अनुपच्छिन्नताय अपरिक्खीणसहायानं विपाकुप्पादनं न सक्का पटिसेधितुन्ति उद्धच्चसहगतधम्मानं विपाको विभङ्गे वुत्तो. यदि एवं, अपेक्खितब्बदस्सनभावनारहितानं अकुसलानं नेवदस्सनेन-नभावनायपहातब्बताय नवत्तब्बता आपज्जतीति? नापज्जति, अप्पहातब्बानं ‘‘नेवदस्सनेन-नभावनाय पहातब्बा’’ति (ध. स. तिकमातिका ९) वुत्तत्ता, अप्पहातब्बविरुद्धसभावत्ता च अकुसलानं.

एवम्पि ते इमस्मिं तिके ‘‘नवत्तब्बा’’ति वत्तब्बा आपज्जन्तीति? नापज्जन्ति, चित्तुप्पादकण्डे दस्सितानं द्वादसअकुसलचित्तुप्पादानं द्वीहि पदेहि सङ्गहितत्ता. यथा हि धम्मवसेन सब्बे सङ्खतधम्मा सङ्गहिताति उप्पन्नत्तिके कालवसेन असङ्गहितापि अतीता ‘‘नवत्तब्बा’’ति न वुत्ता चित्तुप्पादरूपभावेन गहितेसु नवत्तब्बस्स अभावा, एवमिधापि चित्तुप्पादभावेन गहितेसु नवत्तब्बस्स असङ्गहितस्स अभावा नवत्तब्बता नवुत्ताति वेदितब्बा. यत्थ हि चित्तुप्पादो कोचि नियोगतो नवत्तब्बो अत्थि, तत्थ तेसं चतुत्थो कोट्ठासो अत्थीति यथावुत्तपदेसु विय तत्थापि भिन्दित्वा भजापेतब्बचित्तुप्पादे भिन्दित्वा भजापेति ‘‘सिया नवत्तब्बा परित्तारम्मणा’’तिआदिना (ध. स. १४२२). तदभावा उप्पन्नत्तिके, इध च तथा न वुत्ता.

अथ वा यथा सप्पटिघेहि समानसभावत्ता रूपधातुयं तयो महाभूता सप्पटिघाति वुत्ता. यथाह ‘‘असञ्ञसत्तानं अनिदस्सनसप्पटिघं एकं महाभूतं पटिच्च द्वे महाभूता, द्वे महाभूते पटिच्च एकं महाभूत’’न्ति , एवं पुथुज्जनानं पवत्तमाना भावनाय पहातब्बसमानसभावा भावनाय पहातब्बाति वुच्चेय्युन्ति? नत्थि नवत्तब्बतापसङ्गो. एवञ्च सति पुथुज्जनानं पवत्तमानापि भावनाय पहातब्बा सकभण्डे छन्दरागादयो परभण्डे छन्दरागादीनं उपनिस्सयपच्चयो, रागो च रागदिट्ठीनं अधिपतिपच्चयोति अयमत्थो लद्धो होति. यथा पन अफोट्ठब्बत्ता रूपधातुयं तयो महाभूता न परमत्थतो सप्पटिघा, एवं अपेक्खितब्बभावनारहिता पुथुज्जनेसु वत्तमाना सकभण्डे छन्दरागादयो न परमत्थतो भावनाय पहातब्बाति भावनाय पहातब्बानं नानाक्खणिककम्मपच्चयता न वुत्ता. न च दस्सनेनपहातब्बा भावनायपहातब्बानं केनचि पच्चयेन पच्चयोति वुत्ता. ये हि दस्सनेन पहातब्बपच्चया किलेसा, न ते दस्सनतो उद्धं पवत्तन्ति. दस्सनेन पहातब्बपच्चयस्सपि पन उद्धच्चसहगतस्स सहायवेकल्लमत्तमेव दस्सनेन कतं, न तस्स कोचि भावो दस्सनेन अनुप्पत्तिधम्मतं आपादितोति तस्स एकन्तभावनायपहातब्बता वुत्ता. तस्मा तस्स तादिसस्सेव सति सहाये विपाकुप्पादनवचनं, असति च विपाकानुप्पादनवचनं न विरुज्झतीति.

तयिदं सब्बं तेसं आचरियानं अहोपुरिसिकामत्तन्ति अपरे. कस्मा? उद्धच्चसहगतस्स एकन्तेन भावनाय पहातब्बत्ता. एवञ्हि वुत्तं भगवता ‘‘कतमे धम्मा भावनाय पहातब्बा? उद्धच्चसहगतो चित्तुप्पादो’’ति (ध. स. १४०६). यदि हि तं इच्छितं सिया, यथा अतीतारम्मणत्तिके ‘‘नियोगा अनागतारम्मणा नत्थी’’ति (ध. स. १४३३) वत्वा विभज्ज वुत्तं, एवमिधापि ‘‘नियोगा भावनाय पहातब्बा नत्थी’’ति वत्वा ‘‘उद्धच्चसहगतो सिया भावनाय पहातब्बो, सिया न वत्तब्बो’’ति वदेय्य. या च तं समत्थेन्तेन ‘‘यदि वुच्चेय्यु’’न्तिआदिना युत्ति वुत्ता, सापि अयुत्ति. कस्मा? यस्मा दस्सनेन पहातब्बारम्मणानं रागदिट्ठिविचिकिच्छाउद्धच्चानं दस्सनेन पहातब्बभावो एव इच्छितोति. यं पन उद्धच्चग्गहणेन पाळियं उद्धच्चसहगतो चित्तुप्पादो वुत्तोति वत्वा तं साधेतुं अधिपतिपच्चयनिद्देसे उद्धच्चस्स अनुद्धरणं निबन्धनं वुत्तं, तम्पि अनिबन्धनं पट्ठाने सावसेसपाठदस्सनतो. तथा हि ‘‘अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स, अनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१८.२) एतेसं विभङ्गे चेतोपरियञाणग्गहणं कत्वा ‘‘पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्सा’’ति एतस्स विभङ्गे लब्भमानम्पि न उद्धटं.

भावनाय पहातब्बस्स विपाकदानं पति दस्सनेन पहातब्बस्स सहायभावूपगमनं विचारेतब्बं. किं अविज्जादि विय दानसीलादीनं उप्पत्तियायेव विपाकदानसामत्थिया ठानवसेन दस्सनेनपहातब्बं भावनायपहातब्बस्स सहायभावं उपगच्छति, उदाहु किलेसा विय कम्मस्स पटिसन्धिदानं पतीति? किञ्चेत्थ – यदि ताव पुरिमो पक्खो पहीनदस्सनप्पहातब्बत्ता सेक्खसन्ताने पवत्तिनो भावनापहातब्बस्स किरियभावो आपज्जति पहीनाविज्जातण्हामाने सन्ताने पवत्तदानादि विय. अथ दुतियो, तस्सापि दस्सनेनपहातब्बता आपज्जति अपायगमनीयसभावानतिवत्तनतो, तस्मा हेट्ठा विचारितनयेनेव उद्धच्चसहगतस्स विपाकदानं पति पाळिया, अट्ठकथाय च अविरुज्झनवसेनेत्थ अत्थविनिच्छयो वेदितब्बो.

सापीति उद्धच्चचेतनापि. विञ्ञाणस्स पच्चयभावेति सम्पुण्णस्स विपाकविञ्ञाणस्स पच्चयभावे. यदि अपनेतब्बा, कस्मा ‘‘समवीसति चेतना’’ति वुत्तन्ति तस्स कारणं दस्सेन्तो आह ‘‘अविज्जापच्चया पन सब्बापेता होन्ती’’ति. अभिञ्ञाचेतनायपि पच्चयभावं दस्सेति. यदि एवं अभिञ्ञाचेतनाय सह एकवीसतीति वत्तब्बं, न, तथा अवचनस्स वुत्तकारणत्ता. तं पन इतरावचनस्सापि कारणन्ति समानरूपाय एकिस्सा अवचने यं कारणं अपेक्खित्वा एका न वुत्ता, तेन कारणेन वुत्तायपि अवत्तब्बतं दस्सेति. अयं तिकोति कायसङ्खारत्तिको. पुरिमत्तिकन्ति पुञ्ञाभिसङ्खारत्तिकं. पविसतीति कथं पविसति. पुञ्ञाभिसङ्खारो हि अट्ठकामावचरचेतनापभेदो कायदुच्चरिततो विरमन्तस्स सिया कायसङ्खारो, वचीदुच्चरिततो विरमन्तस्स सिया वचीसङ्खारो, मनोद्वारे पन उप्पन्ना तेरसपि चेतना पुञ्ञाभिसङ्खारो च होति चित्तसङ्खारो च. अपुञ्ञाभिसङ्खारोपि कायदुच्चरितवसेन पवत्तियं सिया कायसङ्खारो, वचीदुच्चरितवसेन पवत्तियं सिया वचीसङ्खारो, द्वे द्वारानि मुञ्चित्वा मनोद्वारे पवत्तियं सिया चित्तसङ्खारो, आनेञ्जाभिसङ्खारो चाति एवं दुतियत्तिको पुरिमत्तिकमेव पविसति. तेन वुत्तं ‘‘अत्थतो पुञ्ञाभिसङ्खारादीनंयेव वसेन अविज्जाय पच्चयभावो वेदितब्बो’’ति.

५९३. अविज्जाभावेभावतोति अविज्जाय अत्थिभावे सङ्खारानं भावतो. न हि अविज्जाय असति कदाचि सङ्खारा सम्भवन्ति. इदानि तं अविज्जाय भावं दस्सेन्तो ‘‘अञ्ञाणं अप्पहीनं होती’’ति आह. तेन मग्गेन अनिरोधो इध अविज्जाय अत्थिभावो, न धरमानता एवाति दस्सेति. स्वायमत्थो हेट्ठा विभावितोयेव. ‘‘अविज्जासङ्खात’’न्ति च इमिना ञाणाभावादिं निवत्तेति. अयञ्हि -कारो ‘‘अहेतुका धम्मा (ध. स. दुकमातिका २) अभिक्खुको आवासो’’तिआदीसु (चूळव. ७६) तंयोगनिवत्तियं दिस्सति. अभावो हेत्थ दीपितो. ‘‘अप्पच्चया धम्मा’’ति (ध. स. दुकमातिका ७) तंसम्बन्धितानिवत्तियं. पच्चयुप्पन्नञ्हि पच्चयसम्बन्धीति अप्पच्चयुप्पन्नत्ताति तंसम्बन्धिता एत्थ जोतीयति. ‘‘अनिदस्सना धम्मा’’ति (ध. स. दुकमातिका ९) तंसभावनिवत्तियं. निदस्सनञ्हि दट्ठब्बता. अथ चक्खुविञ्ञाणं निदस्सनं न पस्सतीति तग्गहेतब्बतानिवत्तियं. तथा ‘‘अनासवा धम्मा’’ति (ध. स. दुकमातिका १५). ‘‘अप्पटिघा धम्मा (ध. स. दुकमातिका १०), अनारम्मणा धम्मा’’ति (ध. स. दुकमातिका ५५) तंकिच्चनिवत्तियं. ‘‘अरूपिनो धम्मा (ध. स. तिकमातिका ११), अचेतसिका धम्मा’’ति (ध. स. दुकमातिका ५७) तब्भावनिवत्तियं. तदञ्ञथा हि एत्थ पकासीयति. ‘‘अमनुस्सो’’ति (दी. नि. २.३२१) तब्भावमत्तनिवत्तियं. मनुस्सत्तमत्तं नत्थि, अञ्ञं समानन्ति सदिसता हेत्थ सूचीयति. ‘‘अस्समणो समणपटिञ्ञो (अ. नि. ३.१३, २७; पु. प. ९१, १२४), अपुत्तो’’ति तथा सम्भावनीयगुणनिवत्तियं. गरहा हि एत्थ ञायति. ‘‘कच्चि भोतो अनामयं (जा. १.१५.१४६; २.२०.१२९), अनुदरा कञ्ञा’’ति तदनप्पभावनिवत्तियं. ‘‘अनुप्पन्ना धम्मा’’ति (ध. स. तिकमातिका १७) तंसदिसभावनिवत्तियं. अतीतानञ्हि उप्पन्नपुब्बत्ता, उप्पादिधम्मानञ्च पच्चयेकदेसनिब्बत्तिया आरद्धुप्पादभावा, कालविनिमुत्तस्स च विज्जमानत्ता उप्पन्नानुकूलता, पगेव पच्चुप्पन्नानन्ति तब्बिधुरभावो एत्थ विञ्ञायति. ‘‘असेक्खा धम्मा’’ति (ध. स. तिकमातिका ११) तदपरियोसाननिवत्तियं. तन्निट्ठानञ्हेत्थ पकासीयति. इमेसं पन अत्थानं असम्भवतो पारिसेसेन यथा कुसलपटिपक्खा धम्मा अकुसला, एवं विज्जापटिपक्खा अविज्जाति कत्वा ञाणपटिपक्खो धम्मो अञ्ञाणन्ति वेदितब्बं.

सुखसञ्ञायगहेत्वा दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खताहि विञ्ञूहि दुक्खन्त्वेव गहेतब्बं संसारदुक्खं सुखन्ति सञ्ञाय अभिनिविसित्वा, एतेन तत्थ तण्हापवत्तिं दस्सेति. आरभतीति निब्बत्तेति. तण्हापरिक्खारेति तण्हाय ‘‘सुखं सुभ’’न्तिआदिना सङ्खते परिक्खते, अलङ्कतेति अत्थो. तण्हा हि दुक्खस्स समुदयोति अजानन्तो बालो ‘‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं सहब्यतं उपपज्जेय्य’’न्तिआदिना (म. नि. १.४४२) परितस्सन्तो कायसङ्खारे परिक्खरोति. तण्हापरिक्खारेति वा तण्हाय परिवारभूते. तण्हावत्थुं हि चक्खादिं, रूपादिञ्च अभिसङ्खरित्वा तंसमङ्गीनं देन्ता सङ्खरा तण्हाय उपनेन्ता तस्सा परिवारा विय होन्तीति. गतिविसेसे ब्रह्मलोकादिके. अनेकसतपसुबद्धभिंसनो वाजपेय्यादिको यञ्ञो. अमरणत्थाति गहिता दुक्करकिरिया अमरतपो. अमरो वा देवो वा भवेय्यं, देवञ्ञतरो वाति पवत्तिता वतचरिया अमरतपो. दुक्खत्ता वा मरो मारको तपो अमरतपो. दिट्ठे अदिट्ठसद्दो विय मरे अमरसद्दो दट्ठब्बो.

जातिआदिपपातदुक्खजननतो मरुप्पपातसदिसता पुञ्ञाभिसङ्खारस्स वुत्ता. ‘‘महापरिळाहजनिक’’न्ति इमिना अनुदहनट्ठेन तिणुक्कासदिसतं पुञ्ञफलस्स दस्सेति. अप्पस्सादतञ्चाति -सद्देन अधिकुट्टनविनिविज्झनअङ्गपच्चङ्गपलिभञ्जनादिं सङ्गण्हाति. तप्पच्चयन्ति तस्स विपरिणामदुक्खसभावस्स सुगतिफलस्स पच्चयभूतं. रमणीयभावेन च अस्सादभावेन च गय्हमानं पुञ्ञफलं दीपसिखामधुलित्तसत्थधारासदिसं. तदत्थो च पुञ्ञाभिसङ्खारो तंनिपातलेहनसदिसो वुत्तो. ‘‘सुखो इमिस्सा परिब्बाजिकाय तरुणाय मुदुकाय लोमसाय बाहाय सम्फस्सो’’तिआदिना (म. नि. १.४६९) सुखसञ्ञाय असुभभावस्स असल्लक्खणेनेव एकच्चकामपरिभोगोति बालो विय गूथकीळनं, किलेसाभिभूतताय कोधारतिअभिभूतो असवसो मरितुकामो विय विसखादनं सम्पति किरियाखणे, आयतिं फलक्खणे च जिगुच्छनीयं, दुक्खञ्च अपुञ्ञाभिसङ्खारं आरभति. लोभसहगतस्स वा गूथकीळनसदिसता, दोससहगतस्स विसखादनसदिसता योजेतब्बा. सभयस्सापि पिसाचनगरस्स कामगुणसमिद्धिया सुखविपल्लासहेतुभावो विय आरुप्पविपाकानं निरन्तरताय, अनुपलक्खियमानउप्पादवयानं दीघसन्तानताय अगय्हमानविपरिणामानं सङ्खारविपरिणामदुक्खभूतानम्पि निच्चादिविपल्लासहेतुभावोति, तेसं पिसाचनगरसदिसता, तदभिमुखगमनसदिसता च आनेञ्जाभिसङ्खारस्स योजेतब्बा.

अविज्जाभावतोव सङ्खारभावो, न अभावतोति सङ्खारानं अविज्जापच्चयभावे सङ्खेपेन अन्वयतो, ब्यतिरेकतो च वुत्तमत्थं सुत्तेन समत्थेतुं ‘‘वुत्तम्पि चेत’’न्तिआदिना सुत्तपदं आभतं . तत्थ अविद्वाति अविद्दसु. अविज्जागतोति अविज्जाय समन्नागतो, अप्पहीनाविज्जोति अधिप्पायो.

पट्ठानपच्चयकथावण्णना

५९४. तावाति वत्तब्बन्तरापेक्खो निपातो, तेन ‘‘अविज्जा सङ्खारानं पच्चयो’’ति इदं ताव सिद्धं, इदं पन अपरं वत्तब्बन्ति दस्सेति. ‘‘इदं पन वत्तब्ब’’न्ति यमत्थं सन्धाय वुत्तं, तं दस्सेतुं पच्चयधम्मा नाम येसं पच्चया होन्ति, यथा वा पच्चया होन्ति, तदुभयेसं बहुभावतो अनेकधाव पच्चया होन्तीति अविज्जायपि तं आसङ्कन्तो पुच्छि ‘‘कतमेसं सङ्खारानं कथं पच्चयो होती’’ति, पुञ्ञाभिसङ्खारादयो बहू सङ्खारा वुत्ता. अविज्जा च तेसं पच्चयो होति, न सब्बेसं एकधाव होति, तस्मा इमेसं सङ्खारानं एवं पच्चयो होतीति इदं वत्तब्बन्ति अत्थो. तत्राति तस्मिं पच्चयभावे. यदिपि ‘‘कतमेसं सङ्खारान’’न्तिआदिना असाधारणतो पुच्छा आरद्धा, एकदेसेन पन समुदायोपलक्खणमेतन्ति द्वादसन्नं पटिच्चसमुप्पादङ्गानं यथासकं पच्चयुप्पन्नानं पच्चयभावो वत्तब्बोति तं दस्सेतुं, अविज्जाय वा पच्चयभावे पुच्छिते तप्पसङ्गेन सब्बेसम्पि पच्चयधम्मानं पच्चयभावं विसज्जेतुकामो पच्चये ताव पाळिनयेनेव दस्सेतुं ‘‘भगवता ही’’तिआदि आरद्धं. तत्थ च भगवता चतुवीसति पच्चया वुत्ताति सम्बन्धो. तेसं वसेन अविज्जादीनं पच्चयभावो वेदितब्बोति अधिप्पायो.

‘‘हेतु च सो पच्चयो चा’’ति इमिना वचनेन हेतुनो, अधिपतिपच्चयादिभूतस्स च गहणं सियाति तं निवारेन्तो आह ‘‘हेतु हुत्वा पच्चयो’’ति. एवम्पि सो एव दोसो आपज्जतीति पुन आह ‘‘हेतुभावेन पच्चयोति वुत्तं होती’’ति. तेन न इध हेतुसद्देन धम्मग्गहणं कतं, अथ खो धम्मस्स सत्तिविसेसो गहितोति दस्सेति. तस्स हि पच्चयसद्दस्स च समानाधिकरणतं सन्धाय ‘‘हेतु च सो पच्चयो च, हेतु हुत्वा पच्चयो’’ति च वुत्तं. एवञ्च कत्वा परतो पाळियं ‘‘हेतू हेतु…पे… हेतुपच्चयेन पच्चयो’’तिआदिना (पट्ठा. १.१.१) तेन तेन हेतुभावादिउपकारेन तस्स तस्स धम्मस्स उपकारकत्तं वुत्तं. अभिधम्मट्ठकथायं पन ‘‘यो हि धम्मो यं धम्मं अप्पच्चक्खाय तिट्ठति वा उप्पज्जति वा, सो तस्स पच्चयो’’ति (पट्ठा. अट्ठ. पच्चयुद्देसवण्णना), ‘‘मूलट्ठेन उपकारको धम्मो हेतुपच्चयो’’ति (पट्ठा. अट्ठ. पच्चयुद्देसवण्णना) च एवमादिना धम्मपट्ठाननिद्देसेन धम्मतो अञ्ञा धम्मसत्ति नाम नत्थीति धम्मेहेव धम्मसत्तिविभावनं कतन्ति दट्ठब्बं. इधापि वा ‘‘हेतु च सो पच्चयो चा’’ति धम्मेनेव धम्मसत्तिं दस्सेति. न हि ‘‘हेतुपच्चयो’’तिआदिको उद्देसो कुसलादिउद्देसो विय धम्मप्पधानो, अथ खो धम्मानं उपकारकभावप्पधानोति.

‘‘एसेव नयो’’ति इमिना तब्भावेन पच्चयभावं आरम्मणादीसु अतिदिसति ‘‘आरम्मणञ्च तं पच्चयो चाति आरम्मणपच्चयो, आरम्मणं हुत्वा पच्चयो, आरम्मणभावेन पच्चयोति अत्थो’’ति, न कम्मधारयमत्तं.

५९५. वचनावयवोति साधनावयवं सन्धायाह. वचनसभावञ्हि साधनं परेसं अविदितत्थञापनतो लोके साधनन्ति पाकटं पञ्ञातं. तथा हि नं अवयवलक्खणं, वचनसभावञ्च साधनं, अवयवपक्खादीनि वचनानि साधनन्ति च ञायवादिनो वदन्ति. पटिञ्ञा, हेतूतिआदीसूति पटिञ्ञा, हेतु, उदाहरण, उपनय, निगमनानि. उदाहरणसाधम्मिया साध्यसाधनं हेतु. विरूपो हेतूति च एवमादीसु कारणं यं किञ्चि कारणलक्खणं, सम्पापकलक्खणम्पि वा. आदि-सद्देन तस्सापि सङ्गहेतब्बताय, ञापकलक्खणं पन वचनावयवग्गहणेन गहितं. कामं मूलम्पि कारणलक्खणं कारणमेव, कारणन्ति पनेत्थ पच्चयहेतु गहितो. मूलन्ति हेतुहेतूति कारणविसेसविसयत्ता मूलस्स विसुं गहणं. एतीति एतस्स अत्थवचनं वत्ततीति, तञ्च उप्पत्तिट्ठितीनं साधारणवचनं. तेनेवाह ‘‘तिट्ठति वा उप्पज्जति वा’’ति. एकच्चो हि पच्चयो ठितिया एव उपकारको होति यथा पच्छाजातपच्चयो, एकच्चो उप्पत्तिया एव यथा अनन्तरादिको, एकच्चो उभयस्स यथा हेतुआदयो.

उपकारकलक्खणोति च धम्मेन धम्मसत्तिं उपकारं दस्सेतीति दट्ठब्बं. हिनोति पतिट्ठाति एत्थाति हेतु, अनेकत्थत्ता धातुसद्दानं हि-सद्दो मूलसद्दो विय पतिट्ठत्थो वेदितब्बो. हिनोति वा एतेन कम्मनिदानभूतेन उद्धं ओजं अतिहरन्तेन मूलेन विय पादपो तप्पच्चयं फलं गच्छति पवत्तति वुद्धिं विरुळ्हिं आपज्जतीति हेतु. अत्तनो फलं करोतीति कारणं. निददाति दस्सेन्तं विय होतीति निदानं. सम्भवति तं एतस्माति सम्भवो. पभवति एतस्माति पभवोति पच्चयहेतुसद्देहि इतरेसम्पि समानत्थता वेदितब्बा. एवं सन्तेपि कारणविसेसविसयो हेतुसद्दो, कारणसामञ्ञविसयो पच्चयसद्दोति दस्सेन्तो ‘‘मूलट्ठेना’’तिआदिमाह. हेतुअत्थो, पच्चयट्ठो च हेट्ठा पपञ्चवसेन वुत्तोति तं सङ्खिप्पं दस्सेन्तो आह ‘‘सङ्खेपतो…पे… हेतुपच्चयो’’ति.

यथा सालिवीहिबीजादीनि तंतंओसधीनं सालिवीहिआदिभावस्स साधकानि, मणिआदिप्पभावत्थूनि च नीलादिवण्णानि नीलादिप्पभासाधकानि, एवं हेतुपच्चयो यथारहं अत्तना सम्पयुत्तधम्मानं कुसलादिभावस्स साधकोति इममत्थं दस्सेति ‘‘सो सालिआदीन’’न्तिआदिना. आचरियानन्ति च रेवताचरियं सन्धायाह. एवं सन्तेति हेतुपच्चयो यदि कुसलादिभावसाधको, एवं सति. न सम्पज्जति न सिज्झति. यथा कुसलाकुसलहेतु तंसमुट्ठानरूपस्स कुसलाकुसलभावाय न परियत्तो, एवं अब्याकतोपि हेतु तंसमुट्ठानरूपस्स अब्याकतभावाय. सभावेनेव हि तं अब्याकतन्ति आह ‘‘न हि सो तेसं कुसलादिभावं साधेती’’ति. हेतुपच्चयो च तेसं होतियेवाति आह ‘‘न च पच्चयो न होती’’ति. इदानि तमत्थं पाळिया समत्थेतुं ‘‘वुत्तञ्हेत’’न्तिआदि वुत्तं. विना एतेनाति एतेन हेतुना अब्याकतभावसाधकेन विना अहेतुकत्ता, अब्याकतभावो सिद्धो सभावेनेवाति अधिप्पायो.

‘‘योनिसो, भिक्खवे, मनसि करोतो अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा अभिवड्ढन्ती’’तिआदि (अ. नि. १.६७) वचनेहि कुसलभावस्स योनिसोमनसिकारप्पटिबद्धता सिद्धाति आह ‘‘योनिसोमनसिकारप्पटिबद्धो कुसलभावो’’ति. एतेनेव अकुसलअब्याकतभावापि कुसलभावो विय न हेतुपटिबद्धाति दस्सितं होति. यं पनेके मञ्ञेय्युं ‘‘अहेतुकहेतुस्स अकुसलभावो विय सहेतुकहेतूनम्पि सभावतोव कुसलादिभावो, अञ्ञेसं तंसम्पयुत्तानं हेतुपटिबद्धो’’ति, तस्स उत्तरं वत्तुं ‘‘यदि चा’’तिआदिमाह. अलोभो कुसलो वा सिया अब्याकतो वाति यदि अलोभो सभावतो कुसलो, सो कुसलसभावत्ता अब्याकतो न सिया. अथ अब्याकतो तंसभावत्ता कुसलो न सिया अलोभसभावस्स अदोसत्ताभावो विय. यस्मा पन उभयथापि होति, तस्मा यथा उभयथा होन्तेसु सद्धादीसु सम्पयुत्तेसु हेतुपटिबद्धं कुसलादिभावं परियेसेथ, न सभावतो, एवं हेतूसुपि कुसलादिता अञ्ञपटिबद्धा परियेसितब्बा, न सभावतोति यं वुत्तं ‘‘सम्पयुत्तहेतूसु सभावतोव कुसलादिभावो’’ति, तं न युज्जति. सा पन परियेसियमाना योनिसोमनसिकारादिपटिबद्धा होतीति हेतूसु विय सम्पयुत्तेसुपि योनिसोमनसिकारादिपटिबद्धो कुसलादिभावो, न हेतुपटिबद्धोति सिद्धं होतीति अधिप्पायो.

विरुळ्हमूला वियाति एतेन मूलानि विय मूलानीति दस्सेति. तेनेवाह ‘‘सुप्पतिट्ठितभावसाधनेना’’ति. स्वायं ‘‘कुसलो धम्मो कुसलस्स, कुसलो धम्मो अब्याकतस्स, कुसलो धम्मो कुसलाब्याकतस्स, अकुसलो धम्मो अकुसलस्स, अकुसलो धम्मो अब्याकतस्स, अकुसलो धम्मो अकुसलाब्याकतस्स, अब्याकतो धम्मो अब्याकतस्सा’’ति एवं सत्तधा पञ्हावारे निद्दिट्ठो. यं पन वुत्तं हेतुकिच्चं दस्सेन्तेन ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं, तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१), तत्थ पठमो हेतुसद्दो पच्चत्तनिद्दिट्ठो पच्चयधम्मनिद्देसो, तेनस्स हेतुभावेन उपकारकता हेतुपच्चयताति दस्सेति. दुतियो पच्चयुप्पन्नविसेसनं, तेन न येसं केसञ्चि सम्पयुत्तकानं हेतू हेतुपच्चयेन पच्चयो, अथ खो हेतुना सम्पयुत्तानमेवाति दस्सेति. ननु च सम्पयुत्तसद्दस्स सापेक्खत्ता दुतिये हेतुसद्दे अविज्जमानेपि अञ्ञस्स अपेक्खितब्बस्स अनिद्दिट्ठत्ता हेतू अत्तनाव सम्पयुत्तकानं हेतुपच्चयेन पच्चयोति अयमत्थो विञ्ञायतीति? नायमेकन्तो. हेतुसद्दो हि पच्चत्तनिद्दिट्ठो ‘‘हेतुपच्चयेन पच्चयो’’ति एत्थेव ब्यावटो यदा गय्हति, न तदा सम्पयुत्तविसेसनं होतीति सम्पयुत्तअविसिट्ठा ये केचि गहिता भवेय्युन्ति. ननु च यथा ‘‘अरूपिनो आहारा सम्पयुत्तकानं धम्मानं, अरूपिनो इन्द्रिया सम्पयुत्तकानं धम्मान’’न्ति च वुत्ते दुतियेन आहारग्गहणेन, इन्द्रियग्गहणेन च विनापि आहारिन्द्रियसम्पयुत्तकाव गय्हन्ति, एवमिधापि सियाति? न, आहारिन्द्रियासम्पयुत्तस्स वज्जेतब्बस्स अभावतो. वज्जेतब्बाभावतो हि तत्थ दुतिये आहारिन्द्रियग्गहणे असतिपि तंसम्पयुत्तकाव गय्हन्तीति तं न कतं, इध पन वज्जेतब्बं अत्थीति कत्तब्बं दुतियं हेतुग्गहणं. एवम्पि ‘‘हेतू हेतुसम्पयुत्तकान’’न्ति एत्थ हेतुसम्पयुत्तकानं सो एव सम्पयुत्तकहेतूति विसेसनस्स अकतत्ता यो कोचि हेतु यस्स कस्सचि हेतुसम्पयुत्तस्स हेतुपच्चयेन पच्चयोति आपज्जतीति? नापज्जति, पच्चत्तनिद्दिट्ठस्सेव हेतुनो पुन सम्पयुत्तविसेसनभावेन वुत्तत्ता. एतदत्थमेव हि विनापि दुतियेन हेतुसद्देन हेतुसम्पयुत्तभावे सिद्धेपि तस्स गहणं कतं.

अथ वा असति दुतिये हेतुसद्दे हेतुसम्पयुत्तकानं हेतुपच्चयेन पच्चयो, न पन हेतूनन्ति एवम्पि गहणं सियाति तन्निवारणत्थं सो वुत्तो. तेन हेतुसम्पयुत्तभावं ये लभन्ति, तेसं सब्बेसं हेतूनं, अञ्ञेसम्पि हेतू हेतुपच्चयेन पच्चयोति दस्सितं होति. यस्मा पन हेतुझानमग्गा पतिट्ठामत्तादिभावेन अञ्ञधम्मनिरपेक्खा, न आहारिन्द्रिया विय सापेक्खा एव, तस्मा एतेस्वेव दुतियं हेतादिग्गहणं कतं. आहारिन्द्रिया पन आहरितब्बईसितब्बापेक्खा एव, तस्मा ते विनापि दुतियेन आहारिन्द्रियग्गहणेन अत्तना एव आहरितब्बे, ईसितब्बे च आहारिन्द्रियभूते, अञ्ञे च सम्पयुत्तके परिच्छिन्दन्तीति तं तत्थ न कतं. इध च दुतियेन हेतुग्गहणेन पच्चयुप्पन्नानं हेतुना, पच्चयभूतेनेव च सम्पयुत्तानं हेतूनं, अञ्ञेसञ्च परिच्छिन्नत्ता पुन विसेसेन किच्चं नत्थीति पञ्हावारे ‘‘कुसला हेतू सम्पयुत्तकानं खन्धान’’न्तिआदीसु दुतियं हेतुग्गहणं न कतन्ति दट्ठब्बं.

५९६. आरम्मणभावेनाति विसयभावेन, आलम्बितब्बभावेनाति अत्थो. आरभित्वापीति पि-सद्देन इममत्थं दस्सेति – रूपायतनादिमत्ते यस्मिं किस्मिञ्चि एकस्मिं अट्ठत्वा ‘‘यं यं धम्मं आरब्भा’’ति (पट्ठा १.१.२) अनियमेन सब्बरूपायतनानं…पे… सब्बधम्मायतनानञ्च आरम्मणपच्चयभावस्स वुत्तत्ता रूपादिभेदेन छब्बिधेसु सङ्खतासङ्खतपञ्ञत्तिधम्मेसु न कोचि धम्मो आरम्मणपच्चयो न होतीति. स्वायं आरम्मणपच्चयभावो हेट्ठा विभावितो एव. आलम्बित्वाति गहेत्वा. एकन्तसारम्मणभावतो अनारब्भ पवत्ति एव नत्थीति आह ‘‘आरब्भेवा’’ति. स्वायं ‘‘कुसलो धम्मो कुसलस्स, कुसलो धम्मो अकुसलस्स, कुसलो धम्मो अब्याकतस्स, अकुसलो धम्मो अकुसलस्स, कुसलस्स, अब्याकतस्स, अब्याकतो धम्मो अब्याकतस्स, कुसलस्स, अकुसलस्सा’’ति एवं नवप्पकारो वेदितब्बो.

५९७. जेट्ठकट्ठेनाति पमुखभावेन. अत्ताधीनानञ्हि पतिभूतो धम्मो अधिपति. सो तेसं पमुखभावेन पवत्तति. ‘‘छन्दवतो किं नाम न सिज्झती’’तिआदिकं पुरिमाभिसङ्खारूपनिस्सयं लभित्वा उप्पज्जमाने चित्तुप्पादे छन्दादयो धुरभूता जेट्ठकभूता सम्पयुत्तधम्मे साधयमाना वसे वत्तयमाना हुत्वा पवत्तन्ति, सम्पयुत्तधम्मा च तेसं वसेन वत्तन्ति हीनादिभावेन तदनुवत्तनतो, तेन ते अधिपतिपच्चया होन्ति. गरुकातब्बम्पि आरम्मणं तन्निन्नपोणपब्भारानं अस्सादनपच्चवेक्खणमग्गफलानं अत्तनो वसे वत्तयमानं विय पच्चयो होति. तस्मा अयं अत्ताधीनानं पतिभावेन उपकारकत्ता अधिपतिपच्चयोति दट्ठब्बो. छन्दाधिपतीति छन्दसङ्खातो अधिपति, छन्दं धुरं छन्दं जेट्ठकं कत्वा चित्तुप्पत्तिकाले उप्पन्नस्स कत्तुकम्यताछन्दस्सेतं नामं. सेसेसुपि एसेव नयो. कस्मा पन यथा हेतुपच्चयनिद्देसे ‘‘हेतू हेतुसम्पयुत्तकान’’न्ति (पट्ठा. १.१.१) वुत्तं, एवमिध ‘‘अधिपती अधिपतिसम्पयुत्तकान’’न्ति अवत्वा ‘‘छन्दाधिपति छन्दसम्पयुत्तकान’’न्तिआदिना (पट्ठा. १.१.३) नयेन वुत्तन्ति? एकक्खणे अभावतो. हेतवो हि द्वे तयोपि एकक्खणे हेतुपच्चया होन्ति, मूलट्ठेन उपकारकभावस्स अविजहनतो. अधिपति पन जेट्ठकट्ठेन उपकारको, न च एकक्खणे बहू जेट्ठका होन्ति. तस्मा एकतो उप्पन्नानम्पि तेसं एकक्खणे अधिपतिपच्चयभावो नत्थीति ‘‘अधिपती अधिपतिसम्पयुत्तकान’’न्ति अवत्वा ‘‘छन्दाधिपति छन्दसम्पयुत्तकान’’न्तिआदिना नयेन वुत्तं.

यं यं धम्मन्ति यं यं आरम्मणधम्मं. गरुं कत्वाति गरुकारचित्तीकारवसेन वा अस्सादनवसेन वा गरुकारिकं लद्धब्बं अविजहितब्बं अनवञ्ञातं कत्वा. ते ते धम्माति ते ते गरुकातब्बा धम्मा. तेसं तेसन्ति तंतंगरुकारकधम्मानं. अधिपतिपच्चयेनाति आरम्मणाधिपतिपच्चयेन. स्वायं ‘‘कुसलो धम्मो कुसलस्स सहजातारम्मणेहि, अकुसलस्स आरम्मणेनेव, अब्याकतस्स सहजातारम्मणेहि, कुसलाब्याकतस्स सहजातेनेवाति कुसलमूला चत्तारो, अकुसलो धम्मो अकुसलस्स सहजातारम्मणेहि, अब्याकतस्स सहजातेनेव, तथा अकुसलाब्याकतस्साति अकुसलमूला तयो, अब्याकतो धम्मो अब्याकतस्स सहजातारम्मणेहि, कुसलस्स आरम्मणेनेव, तथा अकुसलस्साति अब्याकतमूला तयो’’ति सङ्खेपतो दसप्पकारो अधिपतिपच्चयो. एत्थ च सत्तधा सहजाताधिपति, सत्तधा आरम्मणाधिपति वेदितब्बो.

५९८. अन्तरायतीति अन्तरं, ब्यवधायकन्ति अत्थो. नास्स अन्तरं विज्जतीति अनन्तरो, अनन्तरो च सो पच्चयो चाति अनन्तरपच्चयो. ‘‘अत्थानन्तरता अनन्तरपच्चयो, कालानन्तरता समनन्तरपच्चयो’’तिआदिना बहुधा पपञ्चयन्ति, असारं गन्थवित्थारं करोन्ति. यथा पवत्तिओकासदानविसेसभावेन नत्थिविगतपच्चया वुत्ता, न एवं अनन्तरसमनन्तरपच्चया, एते पन चित्तनियमहेतुभावेन वुत्ताति तं चित्तनियमहेतुभावं दस्सेतुं ‘‘यो हि एसा’’तिआदि आरद्धं. तत्थ मनोविञ्ञाणधातूतिआदि चित्तनियमोति एत्थ आदि-सद्देन सन्तीरणानन्तरा वोट्ठब्बनं, चुतिअनन्तरा पटिसन्धीति यस्स यस्स चित्तस्स अनन्तरा यं यं चित्तं उप्पज्जति, तस्स तस्स तदनन्तरुप्पादनियमो तंतंसहकारिपच्चयविसिट्ठस्स पुरिमपुरिमचित्तस्सेव वसेन इज्झतीति दस्सेति.

अत्थानन्तरतायाति अत्थेन केनचि धम्मेन अनन्तरताय. कालानन्तरतायाति कालभेदेन अनन्तरताय . आचरियानन्ति इधापि रेवताचरियमेव सन्धाय वुत्तं. तत्थाति तस्मिं कालानन्तरताय समनन्तरपच्चयभावे, तस्मिं वा यथावुत्तविरोधे. भावनाबलेन पन वारितत्ताति एत्थ यथा रुक्खस्स वेधे दिन्ने पुप्फितुं समत्थस्सेव पुप्फनं न होति, वेधे पन अपनीते ताय एव समत्थताय पुप्फनं होति, एवमिधापि भावनाबलेन वारितत्ता समुट्ठापनसमत्थस्सेव असमुट्ठापनं, तस्मिञ्च अपगते ताय एव समत्थताय समुट्ठापनं होतीति अधिप्पायो. तम्पि वचनं कालानन्तरता नत्थि सत्ताहादिना कालेन अन्तरितभावतो. एतदेव ‘‘कालन्तरितता अत्थि’’ इच्चेव वदाम. ननु च कालो नाम कोचि परमत्थतो नत्थीति वदेय्याति आसङ्कन्तो आह ‘‘कालानन्तर…पे… लद्धी’’ति.

ब्यञ्जनमत्ततोवेत्थ नानाकरणं पच्चेतब्बं, न अत्थतोति उपचयसन्ततिअधिवचननिरुत्तिपदानं विय सद्दत्थमत्ततो नानाकरणं, न वचनीयत्थतोति अधिप्पायो. तेनेव सद्दत्थविसेसं दस्सेतुं ‘‘कथ’’न्तिआदिमाह. तत्थ पुरिमपच्छिमानं निरोधुप्पादन्तराभावतो निरन्तरुप्पादनसमत्थता अनन्तरपच्चयभावो. रूपकलापानं विय सण्ठानाभावतो, पच्चयपच्चयुप्पन्नानं सहावट्ठानाभावतो च ‘‘इदमितो हेट्ठा, उद्धं, तिरिय’’न्ति विभागाभावा अत्तना एकत्तमिव उपनेत्वा सुट्ठु अनन्तरभावेन उप्पादनसमत्थता समनन्तरपच्चयता. उप्पादनसमत्थताति च अब्यापारत्ता धम्मानं यस्मिं यदाकारे निरुद्धे, वत्तमाने वा सति तंतंविसेसवन्तो धम्मा होन्ति, तस्स सोव आकारो वुच्चतीति दट्ठब्बो. धम्मानं पवत्तिमत्तमेव च उपादाय कालवोहारोति निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनफलसमापत्तीनं असञ्ञभवा चवन्तस्स, पुरिमचुतिपच्छिमपटिसन्धीनञ्च निरोधुप्पादनिरन्तरताय कालन्तरता नत्थि. न हि तेसं अन्तरा अरूपधम्मप्पवत्ति अत्थि, यं उपादाय कालन्तरता वुच्चेय्य, न च रूपधम्मप्पवत्ति अरूपधम्मप्पवत्तिया अन्तरं करोति अञ्ञसन्तानत्ता. रूपारूपसन्ततियो हि द्वे अञ्ञमञ्ञं विसदिससभावत्ता अञ्ञमञ्ञूपकारभावेन पवत्तमानापि विसुंयेव होन्ति. एकसन्ततियञ्च पुरिमपच्छिमानं मज्झे पवत्तमानं तंसन्ततिपरियापन्नताय अन्तरकारकं होति. तादिसञ्च किञ्चि नेवसञ्ञानासञ्ञायतनफलसमापत्तीनं मज्झे नत्थि, न च अभावो अन्तरकारको होति अभावत्ता एव. तस्मा जवनानन्तरस्स जवनस्स विय, भवङ्गानन्तरस्स भवङ्गस्स विय च निरन्तरता सुट्ठु अनन्तरता होतीति तथा उप्पादनसमत्थता नेवसञ्ञानासञ्ञायतनचुतीनम्पि दट्ठब्बा. उप्पत्तिया पच्चयभावो चेत्थ अनन्तरपच्चयादीनं पाकटोति उप्पादनसमत्थताव वुत्ता . पच्चुप्पन्नानं पन धम्मानं पुब्बन्तापरन्तपरिच्छेदेन गहितानं उप्पज्जतीति वचनं अलभन्तानं ‘‘अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’तिआदिना (पट्ठा. २.१८.४) अनन्तरादिपच्चयभावो वुत्तोति न सो उप्पत्तिया एवाति विञ्ञायति. न हि कुसलादिग्गहणं विय पच्चुप्पन्नग्गहणं अपरिच्छेदं. यतो उप्पत्तिमत्तसमङ्गिनो एव गहणं सिया. तेनेव च अतीतत्तिके पटिच्चवारादयो न सन्तीति. तस्स ‘‘कुसलो धम्मो कुसलस्स, कुसलो धम्मो अब्याकतस्स, अकुसलो धम्मो अकुसलस्स, अकुसलो धम्मो अब्याकतस्स, अब्याकतो धम्मो अब्याकतस्स, अब्याकतो धम्मो कुसलस्स, अब्याकतो धम्मो अकुसलस्सा’’ति सत्तधा भेदो वेदितब्बो.

५९९. उप्पज्जमानोव सह उप्पादनभावेनाति एत्थापि उप्पत्तिया पच्चयभावेन पाकटेन ठितियापि पच्चयभावं निदस्सेतीति दट्ठब्बं, अञ्ञथा पदीपनिदस्सनं न युज्जेय्य. पदीपो हि पभासस्स ठितियापि पच्चयो, न उप्पत्तिया एव. पच्चयुप्पन्नानं सहजातभावेन उपकारकता सहजातपच्चयता. ओक्कन्तिक्खणेति पटिसन्धिक्खणे. तस्मिं हि खणे नामरूपं ओक्कन्तं विय परलोकतो आगन्त्वा इध मातुकुच्छिआदिं पविसन्तं विय उप्पज्जति, तस्मा सो खणो ओक्कन्तिक्खणोति वुच्चति. एत्थ च रूपन्ति हदयवत्थुयेव अधिप्पेतं. तञ्हि नामस्स, नामञ्च तस्स सहजातपच्चयो होति. चित्तचेतसिकाति पवत्तियं चत्तारो खन्धा पटिसन्धिक्खणे चित्तसमुट्ठानानं अभावतो. रूपिनो धम्माति हदयवत्थुं सन्धायाह. तत्थ यदिपि पुब्बे ‘‘ओक्कन्तिक्खणे नामरूप’’न्ति वुत्तं, तथापि तेन खणन्तरे सहजातपच्चयभावो रूपधम्मानं न निवारितोति तन्निवारणत्थमिदं वुत्तन्ति गहेतब्बं. किञ्चि कालेति केचि किस्मिञ्चि कालेति अत्थो, तेन रूपिनो धम्मा केचि वत्थुभूता किस्मिञ्चि पटिसन्धिकालेति अञ्ञेसं रूपधम्मानं, वत्थुनो च पवत्तियं अरूपधम्मानं सहजातपच्चयभावं पुब्बे अनिवारितं निवारेति. एवञ्च कत्वा ‘‘किञ्चि काल’’न्ति वा ‘‘किस्मिञ्चि काले’’ति वा वत्तब्बे तथा अवत्वा विभत्तिविपल्लासं कत्वा वुत्तं. तेन किञ्चीति उपयोगेकवचनं. ‘‘रूपिनो धम्मा’’ति एतेन सम्बन्धे पच्चत्तबहुवचनं जायति. ‘‘काले’’ति एतेन सम्बन्धे भुम्मेकवचनन्ति दीपितन्ति वेदितब्बं. पुरिमेन च ‘‘एको खन्धो, वत्थु च तिण्णन्नं खन्धान’’न्ति (पट्ठा. १.१.४१९) आदिवचनेन नामसहितं एव वत्थु नामस्स पच्चयोति वत्तब्बे आपन्ने इतरेन केवलस्स च तथावत्तब्बतं दस्सेति. स्वायं सहजातपच्चयो ‘‘कुसलो धम्मो कुसलस्स, अब्याकतस्स, कुसलाब्याकतस्स, अकुसलो धम्मो अकुसलस्स , अब्याकतस्स, अकुसलाब्याकतस्स, अब्याकतो धम्मो अब्याकतस्स, कुसलाब्याकतो धम्मो अब्याकतस्स, अकुसलाब्याकतो धम्मो अब्याकतस्सा’’ति (पट्ठा. १.१.४१९) नवविधो वेदितब्बो.

६००. अत्तनो उपकारकस्स उपकारकता अञ्ञमञ्ञपच्चयता. तथा हिस्स तिदण्डं निदस्सितं. उपकारकता च अञ्ञमञ्ञतावसेनेव दट्ठब्बा, न सहजाततादिवसेन. सहजातादिपच्चयो होन्तोयेव हि कोचि अञ्ञमञ्ञपच्चयो न होति, न च सहजातादिपच्चयधम्मेहि विना इमस्स पवत्ति अत्थि. तथा हि सहजातादिपच्चयो च होन्तोयेव हि कोचि अञ्ञमञ्ञपच्चयो होति. यदि च अत्तनो उपकारकस्स उपकारकतामत्तं अञ्ञमञ्ञपच्चयो सिया, पुरेजातपच्छाजातभावेन उपकारस्स उपकारका वत्थुखन्धा अञ्ञमञ्ञपच्चया सियुं, न च तं इच्छितं. तेन वुत्तं ‘‘उपकारकता च अञ्ञमञ्ञवसेनेव दट्ठब्बा’’ति. अयञ्च उप्पत्तिया, ठितिया च उपकारकोति वेदितब्बो. अयं पन ‘‘कुसलो धम्मो कुसलस्स, अकुसलो धम्मो अकुसलस्स, अब्याकतो धम्मो अब्याकतस्सा’’ति तिविधो वेदितब्बो.

६०१. तरुआदीनं पथवी विय अधिट्ठानाकारेन पथवीधातु सेसधातूनं, चक्खादयो चक्खुविञ्ञाणादीनं उपकारका चित्तकम्मस्स पटादयो विय निस्सयाकारेन खन्धादयो तंतंनिस्सयानं खन्धादीनं. पथवीधातुयं पतिट्ठाय एव हि सेसधातुयो उपादारूपानि विय यथासकं किच्चं करोन्ति.

अधिट्ठानाकारेनाति आधाराकारेन. आधाराकारो चेत्थ तेसं सातिसयं तदधीनवुत्तिताय वेदितब्बो. यतो भूतानि अनिद्दिसितब्बट्ठानानि वुच्चन्ति, एवञ्च कत्वा चक्खादीनम्पि अधिट्ठानाकारेन उपकारकता सुट्ठु युज्जति. न हि यथावुत्तं तदधीनवुत्तिताविसेसं मुञ्चित्वा अञ्ञो चक्खादीसु अदेसकानं अरूपधम्मानं अधिट्ठानाकारो सम्भवति. यदिपि यं यं धम्मं पटिच्च ये ये धम्मा उप्पज्जन्ति, तेसं सब्बेसं तदधीनवुत्तिभावो. येन पन पच्चयभावविसेसेन चक्खादीनं पटुमन्दभावेसु चक्खुविञ्ञाणादयो तदनुविधानाकारेनेव पवत्तन्ति, स्वायमिध तेसं तदधीनवुत्तितासिद्धो विसेसोति. एवञ्हि पच्चयभावसामञ्ञे सतिपि आरम्मणपच्चयतो निस्सयपच्चयस्स विसेसो विभावितो होति. स्वायं नयो हेट्ठा पकासितोव. छट्ठो पनाति एत्थ ‘‘रूपिनो धम्मा अरूपीनं धम्मानं किस्मिञ्चि काले’’ति इदं न लब्भति. यं पनेत्थ लब्भति ‘‘रूपिनो धम्मा केची’’ति, तत्थ ते एव धम्मे दस्सेतुं ‘‘चक्खायतन’’न्तिआदि निद्दिट्ठं. यं रूपन्ति हदयवत्थुं सन्धाय वुत्तं. अयं पन निस्सयपच्चयो तेरसविधो. कथं? सहजाततो कुसलमूला तयो, तथा अकुसलमूला, अब्याकतमूलेसु पन पुरेजातं लब्भति. अब्याकतञ्हि अब्याकतस्स सहजातम्पि पच्चयो होति, पुरेजातम्पि कुसलस्स पुरेजातमेव, तथा अकुसलस्स, कुसलाब्याकतं सहजातपुरेजाततो कुसलस्स, सहजाततो एव अब्याकतस्स, तथा अकुसलाब्याकत’’न्ति एवं तेरस.

६०२. तदधीनवुत्तिताय अत्तनो फलेन निस्सितोति यं किञ्चि कारणं निस्सयोति वत्वा तत्थ यो भुसो निस्सयो, तं उपनिस्सयोति निद्धारेति. बलवकारणभावेन उपकारकोति आरम्मणभाववसेन अनन्तरं अनुरूपचित्तुप्पादनसमत्थतावसेन, केवलञ्च बलवन्तं कारणं हुत्वा उपकारको. तेनाह ‘‘सो’’तिआदि.

तत्थ दानं दत्वाति देय्यधम्मं चजित्वा. याय वा चेतनाय सो दिय्यति, सा चेतना दानं. दत्वाति तं चेतनं परियोदपेत्वा विसुद्धं कत्वा. सीलं समादियित्वाति पञ्चङ्गदसङ्गादिवसेन निच्चसीलं गण्हित्वा. इमिना समादानविरतियेव दस्सिता, सम्पत्तविरतिसमुच्छेदविरतियो पन लोके ‘‘सील’’न्ति अपाकटत्ता न वुत्ता. किञ्चापि न वुत्ता, आरम्मणपच्चयो पन होन्तियेव. तत्थ समुच्छेदविरति सेक्खानंयेव कुसलस्स आरम्मणं होति, न इतरेसं. उपोसथकम्मन्ति ‘‘पाणं न हने, न चादिन्नमादिये’’ति (सु. नि. ४०२) एवं वुत्तं उपोसथसीलं. तं गरुं कत्वा पच्चवेक्खतीति तं यथावुत्तं कुसलं सेक्खोपि पुथुज्जनोपि पच्चवेक्खति, अरहापि तं पच्चवेक्खतेव. अरहतोपि हि पुब्बे कतं कुसलं कुसलमेव. येन पन चित्तेन पच्चवेक्खति, तं किरियचित्तं नाम होति. तस्मा ‘‘कुसलो कुसलस्सा’’ति इमस्मिं अधिकारे न लब्भति. पुब्बे सुचिण्णानीति ‘‘दत्वा कत्वा’’ति हि आसन्नकतानि वुत्तानि, इमिना न आसन्नकतानीति वेदितब्बानि, दानादीहि वा सेसानि कामावचरकुसलानि दस्सेतुं इदं वुत्तं. झाना वुट्ठहित्वाति झानं समापन्नो झानतो वुट्ठहित्वा. ‘‘झानं वुट्ठहित्वा’’तिपि पाळि. सेक्खा गोत्रभुन्ति सोतापन्नं सन्धाय वुत्तं. सो हि गोत्रभुं पच्चवेक्खति. ‘‘वोदान’’न्ति इदं पन सकदागामिअनागामिनो सन्धाय वुत्तं. तेसञ्हि तं चित्तं वोदानं नाम होति. सेक्खाति सोतापन्नसकदागामिअनागामिनो . मग्गा वुट्ठहित्वाति मग्गफलभवङ्गातिक्कमवसेन अत्तना पटिलद्धमग्गा वुट्ठहित्वा, सुद्धमग्गतोयेव पन वुट्ठाय पच्चवेक्खणं नाम नत्थि. आदि-सद्देन ‘‘कुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ती’’ति (पट्ठा. १.१.४०४) एवमादिं सङ्गण्हाति. यदिपि नानत्तं अकत्वाव विभत्तो, तथापि इदम्पि आरम्मणाधिपतिआरम्मणूपनिस्सयानं विसेसोति दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं.

नेसं चित्तचेतसिकानं अनन्तरपच्चयअनन्तरूपनिस्सयानं निक्खेपविसेसो अत्थि. यस्मा पुरिमो अब्याकतधम्मवसेन पवत्तो, इतरो कुसलादिवसेनपीति सोपि निक्खेपविसेसो अत्थतो एकीभावमेव गच्छति सब्बेसुपि चित्तुप्पादेसु तदुभयस्स इच्छितब्बत्ता. एवं सन्तेपीतिआदि अनन्तरअनन्तरूपनिस्सयानं विसेसदस्सनं. यथा हीतिआदि अनन्तरूपनिस्सयस्स सम्भवदस्सनं.

पकतोति एत्थ -कारो उपसग्गो, सो अत्तनो फलस्स उप्पादनसमत्थभावेन सुट्ठुकततं दीपेति. तथा च कतं अत्तनो सन्ताने कतं होतीति आह ‘‘अत्तनो सन्ताने’’तिआदि. करणञ्च दुविधं निप्फादनं, उपसेवनञ्चाति तं दस्सेतुं ‘‘निप्फादितो वा’’तिआदि वुत्तं. तत्थ निप्फादनं हेतुपच्चयसमोधानेन फलस्स निब्बत्तनं. उपसेवनं पन काये अल्लीयापनवसेन उपयोगूपसेवनं, विजाननसञ्जाननादीनं वसेन आरम्मणूपसेवनञ्च. तेनेव अनागतानम्पि उतुसम्पदादीनं आरम्मणूपसेवनेन उपसेवितानं पकतूपनिस्सयता वुत्ता होति, पगेव अतीतपच्चुप्पन्नानं. पच्चुप्पन्नस्सापि हि ‘‘पच्चुप्पन्नं उतुभोजनं सेनासनं उपनिस्साय झानं उप्पादेती’’तिआदिवचनतो (पट्ठा. २.१८.८) पकतूपनिस्सयभावो लब्भतीति. पकतिया एवाति पच्चयन्तरसङ्कररहितेन अत्तनो सभावेनेव. उपनिस्सयोति बलवकारणं कत्वा. अनेकप्पकारतो पभेदो वेदितब्बो पञ्हावारे आगतनयेन. पच्चयवारे पन –

‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं उपनिस्सयपच्चयेन पच्चयो, पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं अकुसलानं धम्मानं केसञ्चि, कुसला अब्याकतानं, अकुसला अकुसलानं, कुसलानं केसञ्चि, अकुसला अब्याकतानं, अब्याकता अब्याकतानं, अब्याकता कुसलानं, अब्याकता अकुसलानं , पुग्गलोपि, सेनासनम्पि उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.९).

तत्थ ये पुरिमा येसं पच्छिमानं अनन्तरूपनिस्सयो होन्ति, ते तेसं सब्बेसम्पि एकन्तेनेव होन्ति, न केसञ्चि कदाचि. तस्मा येसु पदेसु अनन्तरूपनिस्सयो लब्भति, तेसु ‘‘केसञ्ची’’ति न सक्का वत्तुन्ति न वुत्तं. ये पन पुरिमा येसं पच्छिमानं आरम्मणूपनिस्सयो वा पकतूपनिस्सयो वा होन्ति, ते तेसं, न सब्बेसं एकन्तेन होन्ति. येसं उप्पत्तिविबन्धका पच्चया बलवन्तो होन्ति, तेसं न भवन्ति, इतरेसं भवन्ति. तस्मा येसु पदेसु अनन्तरपच्चयो न लब्भति, तेसु ‘‘केसञ्ची’’ति वुत्तं. सिद्धानं पच्चयधम्मानं येहि पच्चयुप्पन्नेहि भवितब्बं, तेसं ‘‘केसञ्ची’’ति अयमेत्थ अत्थो.

कसिणपञ्ञत्तिया आरम्मणूपनिस्सयताभावतो एकच्चाय पञ्ञत्तिया सद्धिं सब्बो धम्मो आरम्मणूपनिस्सयो, अनन्तरातीतो चित्तचेतसिकरासि अनन्तरूपनिस्सयो, कुसलाकुसलविपाककिरियारूपवसेन पञ्चविधो पकतूपनिस्सयोति अयमेत्थ सङ्खेपो. वित्थारो पन पट्ठानट्ठकथायं वेदितब्बो.

६०३. पठमतरन्ति पच्चयुप्पन्नतो पुरेतरं. अयञ्हि पुरेजातपच्चयो रूपधम्मवसेनेव लब्भति. पच्चयुप्पन्नो च अरूपधम्मायेव. तेनाह ‘‘वत्तमानभावेन उपकारको’’ति. निस्सयारम्मणाकारादीहि विसिट्ठा पुरेजातभावेन विना उपकारकभावं अगच्छन्तानं वत्थारम्मणानं पुरेजाताकारेन उपकारकता पुरेजातपच्चयता. एवं वत्थारम्मणवसेन दुविधे पुरेजातपच्चये ‘‘चक्खायतन’’न्तिआदि वत्थुवसेन वुत्तं, ‘‘रूपारम्मण’’न्तिआदि आरम्मणवसेन.

यं रूपन्ति हदयवत्थुं सन्धायाह. तत्थ ‘‘किञ्चि काले’’ति पवत्तिकालवसेन वुत्तं. ‘‘किञ्चि कालेन’’ इति पटिसन्धिकालवसेन. यानि आरम्मणपुरेजातेन विना न वत्तन्ति, तेसं चक्खुविञ्ञाणादीनं आरम्मणपुरेजातदस्सनेन मनोद्वारेपि यं यं आरम्मणपुरेजातेन वत्तति, तस्स तस्स आरम्मणपच्चयभूतं सब्बं रूपरूपं आरम्मणपुरेजातन्ति दस्सितमेव होति. तथा हि वुत्तं पञ्हावारे ‘‘आरम्मणपुरेजातं सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ती’’तिआदि (पट्ठा. १.१.४२४). ‘‘अब्याकतो धम्मो अब्याकतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो, अब्याकतो धम्मो कुसलस्स धम्मस्स पुरेजातपच्चयेन पच्चयो, अब्याकतो धम्मो अकुसलस्स धम्मस्स पुरेजातपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२४) अब्याकतमूलका तयोव वारा. ते च पच्चेकं वत्थुपुरेजातं, आरम्मणपुरेजातन्ति द्विधा विभत्ता.

६०४. पच्चयुप्पन्नधम्मस्स पुरेतरं सिद्धभावे सति पच्चयधम्मस्स पच्छाजातताति वुत्तं ‘‘पुरेजातान’’न्ति. अयञ्च नयो रूपधम्मेसु एव लब्भति, न अरूपधम्मेसूति वुत्तं ‘‘रूपधम्मान’’न्ति. यदि पच्चयुप्पन्नधम्मा पुरेतरमेव जाता, कथं पच्चयभावोति आह ‘‘उपथम्भकत्तेना’’ति. पच्छाजातेन हि विना सन्तानाविच्छेदहेतुभावं अगच्छन्तानं धम्मानं ये पच्छाजाताकारेन उपकारका, तेसं सा विप्पयुत्ताकारादीहि विसिट्ठा उपकारकता पच्छाजातपच्चयता. एवं सब्बपच्चयानं पच्चयन्तराकारविसिट्ठा उपकारकता योजेतब्बा. ‘‘गिज्झपोतकसरीरानं आहारासाचेतना विया’’ति एतेन मनोसञ्चेतनाहारवसेन पवत्तमानेहि अरूपधम्मेहि रूपकायस्स उपत्थम्भितभावं दस्सेति. तेनेव ‘‘आहारासा विया’’ति अवत्वा चेतनाग्गहणं कतं. कायस्साति चतुसमुट्ठानिकभूतुपादायरूपसङ्खातस्स रूपकायस्स. सङ्खेपतो ठपेत्वा रूपधम्मे अविसिट्ठो अरूपक्खन्धो पच्छाजातपच्चयो. सो जातिवसेन कुसलो, अकुसलो, विपाको, किरियाति चतुब्बिधोति वेदितब्बं.

६०५. कुसलादिभावेन अत्तना सदिसस्स पयोगेन करणीयस्स पुनप्पुनं करणं पवत्तनं आसेवनट्ठो, अत्तसदिससभावतापादनं वासनं वा. पुरिमपुरिमाभियोगो वियाति उग्गहणसवनधारणादिपुरिमापुरिमासेवना विय. तीसु पन एतेसु पुरिमा पुरिमाति समनन्तरातीता दट्ठब्बा. कस्मा पनेत्थ अनन्तरपच्चये विय ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं अब्याकतान’’न्तिआदिना भिन्नजातियेहि सद्धिं निद्देसो न कतोति? अत्तनो गतिं गाहेतुं असमत्थत्ता. भिन्नजातिका हि भिन्नजातिकानं आसेवनगुणेन पगुणबलवभावं सम्पादेन्ता अत्तनोव कुसलादिभावसङ्खातं गतिं गाहेतुं न सक्कुणन्ति. तस्मा तेहि सद्धिं निद्देसं अकत्वा ये येसं वासनासङ्खातेन आसेवनगुणेन पगुणबलवभावविसिट्ठं अत्तनो कुसलादिभावसङ्खातं गतिं गाहेतुं समत्था, तेसं तेहि समानजातिकेहेव सद्धिं निद्देसो कतोति दट्ठब्बो.

अथ विपाकाब्याकतं कस्मा न गहितं? आसेवनाभावतो. विपाकाब्याकतञ्हि कम्मवसेन विपाकभावप्पत्तं कम्मपरिणामितं हुत्वा पवत्तमानं निरुस्साहं दुब्बलं सन्तं आसेवनगुणेन अत्तनो सभावं गाहेत्वा परिभावेत्वा नेव अञ्ञं विपाकं पवत्तेति, न च पुरिमविपाकानुभावं गहेत्वा उप्पज्जति, अथ खो कम्मवेगक्खित्तं पतितं विय हुत्वा उप्पज्जति. तस्मा सब्बथापि विपाके आसेवना नत्थीति न गहितं. कुसलाकुसलकिरियानन्तरं उप्पज्जमानम्पि सकम्मपटिबद्धवुत्तिताय आसेवनगुणं न गण्हातीति कुसलादयोपि तस्स आसेवनपच्चयो न होन्ति. नानाजातिकत्तापि चेते तस्स आसेवनाधानं न करोन्तेव. भूमितो, पन आरम्मणतो वा नानाजातिकता नाम नत्थीति परित्तकुसलकिरिया महग्गतकुसलकिरियानं, सङ्खारारम्मणञ्च कुसलं निब्बानारम्मणस्स आसेवनपच्चयो होतियेव. स्वायं ‘‘कुसलो धम्मो कुसलस्स, अकुसलो धम्मो अकुसलस्स, अब्याकतो धम्मो अब्याकतस्स आसेवनपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२६) तिधाव वुत्तो. अब्याकतग्गहणेन आवज्जनवज्जिता किरियधम्मा गहिता.

६०६. चित्तपयोगो चित्तकिरिया, आयूहनन्ति अत्थो. यथा हि कायवचीपयोगो विञ्ञत्ति, एवं चित्तपयोगो चेतना. तेन हि सा उप्पन्नकिरियताविसिट्ठे सन्ताने सेसपच्चयसमागमे पवत्तमानानं विपाककटत्तारूपानम्पि तेनेव सन्तानविसेसेन किरियाभावेन उपकारिका होति. तस्स हि किरियाभावस्स पवत्तत्ता तेसं पवत्ति, न अञ्ञथा. सहजातानं पन आयूहनकिरियाभावेन पवत्तमाना उपकारिकाति किं वत्तब्बं. कम्मन्ति च चेतनाकम्ममेव अधिप्पेतं. न हि चेतनासम्पयुत्तं कम्मं अभिज्झादि कम्मपच्चयो होति. सतिपि विपाकधम्मभावे चेतनावज्जानं अतंसभावत्ता विपाकापि चेतना सहजातकम्मपच्चयो होतियेव, स्वायं कम्मपच्चयो जातिवसेन चतुब्बिधोति सब्बं वत्तब्बं.

६०७. ‘‘निरुस्साहसन्तभावेना’’ति एतेन सउस्साहेहि विपाकधम्मधम्मेहि कुसलाकुसलेहि सारम्मणादिभावेन सदिसानम्पि असदिसं विपाकभावं दस्सेति. सो हि विपाकानं पयोगेन असाधेतब्बताय पयोगेन, अञ्ञथा वा सेसपच्चयेसु सिद्धेसु कम्मस्स कटत्ता एव सिज्झनतो निरुस्साहो सन्तभावो होति, न किलेसवूपसन्तभावो. तथासन्तभावतो एव हि भवङ्गादयो दुविञ्ञेय्या. पञ्चद्वारेपि हि जवनप्पवत्तिया रूपादीनं गहितता विञ्ञायति, अभिनिपातसम्पटिच्छनसन्तीरणमत्ता पन विपाका दुविञ्ञेय्या एव. निरुस्साहसन्तभावायाति निरुस्साहसन्तभावत्थाय. एतेन तप्पच्चयवन्तानं अविपाकानम्पि रूपधम्मानं विपाकानुकूलं पवत्तिं दस्सेति. पवत्तेतिआदि पञ्हावारनयं गहेत्वा वुत्तं. पटिच्चवारे पन ‘‘विपाका चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं विपाकपच्चयेन पच्चयो’’तिआदिना (पट्ठा. १.१.१४) आगता. एत्थ च येसं एकन्तेन विपाको विपाकपच्चयो होति, तेसं वसेन नयदस्सनं कतन्ति दट्ठब्बं. न हि आरुप्पे कामरूपभूमीसु विय विपाको रूपस्स पच्चयो होति.

६०८. सतिपि जनकभावे उपत्थम्भकत्तं आहारानं पधानकिच्चन्ति आह ‘‘रूपारूपानं उपत्थम्भकत्तेना’’ति. उपत्थम्भकत्तञ्हि सतिपि जनकत्ते अरूपीनं आहारानं, आहारजरूपसमुट्ठापकरूपाहारस्स च होति. असतिपि चतुसमुट्ठानिकरूपूपत्थम्भकरूपाहारस्स, असति पन उपत्थम्भकत्ते आहारानं जनकत्तं नत्थीति उपत्थम्भकत्तं पधानं. अथ वा जनयमानोपि आहारो अविच्छेदवसेन उपत्थम्भेन्तो जनेतीति उपत्थम्भनभावो एव आहारभावोति ‘‘उपत्थम्भकत्तेना’’ति वुत्तं. केचि पन ‘‘रूपाहारो अत्तना जनितस्स आहारपच्चयो न होति, अञ्ञेन जनितस्स होति, तस्मा ‘उपत्थम्भकत्तेना’ति वुत्त’’न्ति वदन्ति. तं ‘‘आहारो रूपस्स पच्चयो होन्तो आहारपच्चयो न होतीति विरुद्धमेत’’न्ति अपरे नानुजानन्ति. रूपाहारो चेत्थ रूपधम्मानं एव आहारपच्चयो होति. अरूपाहारा पन रूपधम्मानम्पि आहारपच्चयो होन्ति. तञ्च खो न केवलं चित्तसमुट्ठानानं रूपानमेव, अथ खो कदाचि कटत्तारूपानम्पीति दस्सेतुं ‘‘पञ्हावारे पना’’तिआदि वुत्तं.

६०९. अधिपतियट्ठेनाति एत्थ न अधिपतिपच्चयधम्मानं विय पवत्तिनिवारके अभिभवित्वा पवत्तनेन गरुभावो अधिपतियट्ठो, अथ खो दस्सनादिकिच्चेसु चक्खुविञ्ञाणादीहि, जीवने कम्मजरूपेहि अरूपधम्मेहि च जीवन्तेहि, मनने सम्पयुत्तधम्मेहि, सुखितादिभावे सुखितादीहि, अधिमोक्खपग्गहूपट्ठानाविक्खेपपजाननेसु, ‘‘अनञ्ञातं ञस्सामी’’ति पवत्तियं आजानने, अञ्ञाताविभावे च सद्धादिसहजातेहीति एवं तंतंकिच्चेसु चक्खादिपच्चयेहि धम्मेहि चक्खादीनं अनुवत्तनीयता. तेसु हि किच्चेसु चक्खादीनं इस्सरियं, तप्पच्चयानञ्च तदनुवत्तनेन तत्थ पवत्ति. कस्मा पनेत्थ इत्थिपुरिसिन्द्रियद्वयं न गहितं, ननु चेतम्पि लिङ्गादीहि अनुवत्तीयतीति? सच्चं अनुवत्तीयति, न पन पच्चयभावतो. यथा हि जीविताहारा येसं पच्चया होन्ति, तेसं अनुपालकउपत्थम्भका , अत्थिअविगतपच्चयभूता च होन्ति, न एवं इत्थिपुरिसभावा लिङ्गादीनं केनचि पकारेन उपकारका होन्ति. यतो पच्चया सियुं, केवलं पन यथासकेहि एव पच्चयेहि पवत्तमानानं लिङ्गादीनं यथा इत्थिआदिग्गहणस्स पच्चयभावो होति, ततो अञ्ञेनाकारेन तंसहितसन्ताने अप्पवत्तितो लिङ्गादीहि अनुवत्तनीयता, इन्द्रियता च तेसं वुच्चति. तस्मा न तेसं इन्द्रियपच्चयभावो वुत्तो. चक्खादयो अरूपधम्मानंयेवाति एत्थ सुखिन्द्रियदुक्खिन्द्रियानिपि चक्खादिग्गहणेन गहितानीति दट्ठब्बानि.

६१०. लक्खणारम्मणूपनिज्झानभूतानं वितक्कादीनं वितक्कनादिवसेन आरम्मणं उपगन्त्वा निज्झानं पेक्खनं, चिन्तनं वा वितक्कादीनंयेव आवेणिको ब्यापारो उपनिज्झायनट्ठो. ‘‘ठपेत्वा द्विपञ्चविञ्ञाणे सुखदुक्खवेदनाद्वय’’न्ति वत्वापि ‘‘सत्त झानङ्गानी’’ति वचनेन अझानङ्गानं उपेक्खाचित्तेकग्गतानं निवत्तनं कतन्ति दट्ठब्बं. यदि एवं ‘‘सत्त झानङ्गानी’’ति एतेनेव सिद्धे ‘‘ठपेत्वा सुखदुक्खवेदनाद्वय’’न्ति कस्मा वुत्तं? वेदनाभेदेसु पञ्चसु सुखदुक्खद्वयस्स एकन्तेन अझानङ्गभावदस्सनत्थं झानङ्गट्ठाने निद्दिट्ठत्ता, सतिपि वा झानङ्गवोहारे वेदनाभेदद्वयस्स एकन्तेन झानपच्चयत्ताभावदस्सनत्थं. उपेक्खाचित्तेकग्गतानं पन यदिपि झानपच्चयत्ताभावो अत्थि, नझानपच्चयभावो पन नत्थीति सब्बानिपि सत्त झानङ्गानीति एत्थ गहणं कतं. तत्थ ‘‘सब्बानिपी’’ति वचनं सब्बकुसलादिभेदसङ्गण्हनत्थं, न पन सब्बचित्तुप्पादगतसङ्गण्हनत्थन्ति दट्ठब्बं. येसं पन ‘‘ठपेत्वा द्विपञ्चविञ्ञाणे वेदनात्तय’’न्ति पाठो, तेसं यथावुत्तो विचारो चित्तेकग्गतावसेनेव वेदितब्बो.

६११. यतो ततो वाति सम्मा वा मिच्छा वाति अत्थो. पञ्हावारे पनातिआदि यदिपि पच्चयनिद्देसे तंसमुट्ठानग्गहणेन सो अत्थो ञापितो एव, पञ्हावारे पन सरूपेनेव गहितोति दस्सनत्थं वुत्तं. एते पन द्वेपि…पे… न लब्भन्ति ‘‘यथासङ्ख्य’’न्ति वचनसेसो वेदितब्बो. पट्ठानट्ठकथायं पन ‘‘द्वेपि झानमग्गपच्चया अहेतुकचित्तेसु न लब्भन्ती’’ति वुत्तं. तेनस्स कथमविरोधोति? अधिप्पायवसेन . अयञ्हि तत्थ अधिप्पायो – अहेतुकचित्तेसु एव झानमग्गपच्चया न लब्भन्ति, न सहेतुकचित्तेसूति सहेतुकचित्तेसु अलाभाभावदस्सनत्थं वुत्तं, न अहेतुकचित्तेसु लाभाभावदस्सनत्थन्ति. एवञ्हि अत्थे गय्हमाने अहेतुकचित्तेसु कत्थचि कस्सचि लाभो न निवारितोति विञ्ञायति. तेन सवितक्काहेतुकचित्तेसु झानपच्चयस्स सम्भवो अनुञ्ञातो होति. तत्थ हि येन अलाभेन धम्मसङ्गणियं मनोधातुआदीनं सङ्गहसुञ्ञतवारेसु झानं न उद्धटं, तं अलाभं सन्धाय झानपच्चयस्सपि अहेतुकचित्तेसु अलाभो वुत्तो. यथा हि सहेतुकचित्तुप्पादेसु वितक्कादीनं सहजाते सङ्कड्ढित्वा एकत्तगतभावकरणं उपनिज्झायनब्यापारो बलवा, न तथा अहेतुकचित्तुप्पादेसूति. इध पन दुब्बलम्पि उपनिज्झायनं यदि किञ्चिमत्तम्पि अत्थि, न तेन उपकारकता न होतीति सवितक्काहेतुकचित्तेसुपि झानपच्चयं अनुजानन्तेन ‘‘एते पन द्वेपि झानमग्गपच्चया द्विपञ्चविञ्ञाणाहेतुकचित्तेसु न लब्भन्ती’’ति (पट्ठा. अट्ठ. पच्चयुद्देसवण्णना) वुत्तं. पच्चयकथा नाम समन्तपट्ठाननिस्सिता, न धम्मसङ्गणीनिस्सिताति.

६१२. समं अविसमं, सम्मा, सह वा पकारेहि युत्तताय एकीभावूपगमेन विय उपकारकता सम्पयुत्तपच्चयता. का पन सा पकारेहि युत्तताति आह ‘‘एकवत्थुकएकारम्मणएकुप्पादेकनिरोधसङ्खातेना’’ति. तत्थ ये एकवत्थुका, ते सम्पयुत्ताति एत्तके वुच्चमाने अविनिब्भोगरूपेसु एकं महाभूतं सेसमहाभूतुपादारूपानं निस्सयपच्चयो होति, तेन तानि एकवत्थुकानि, चक्खादिनिस्सयभूतानि वा भूतानि एकं वत्थु एतेसु निस्सितन्ति एकवत्थुकानीति कप्पेन्तस्स तेसं सम्पयुत्ततापत्ति सियाति तन्निवारणत्थं एकारम्मणग्गहणं. ये एकवत्थुका, एकारम्मणा च, ते सम्पयुत्ताति एवम्पि चुतिआसन्नानं सम्पटिच्छनसन्तीरणादीनं सम्पयुत्तता आपज्जेय्याति एकुप्पादग्गहणं. ये एकवत्थुकेकारम्मणेकुप्पादा, ते सम्पयुत्ताति किं पन नानानिरोधापि एवंतिविधलक्खणा होन्ति, उदाहु एकनिरोधा एवाति विचारणायं एकनिरोधा एव एवंलक्खणा होन्तीति दस्सनत्थं ‘‘एकनिरोधा’’ति वुत्तं.

पटिलोमतो वा एकनिरोधा सम्पयुत्ताति वुच्चमाने एकस्मिं खणे निरुज्झमानानं रूपारूपधम्मानं सम्पयुत्तता आपज्जेय्याति ‘‘एकुप्पादा’’ति वुत्तं. एवम्पि अविनिब्भोगरूपानं अत्थि एकुप्पादेकनिरोधताति तेसम्पि सम्पयुत्तता आपज्जेय्याति तन्निवारणत्थं एकारम्मणग्गहणं. ये एकारम्मणा हुत्वा एकुप्पादेकनिरोधा, ते सम्पयुत्ताति अयञ्च नयो एकवत्थुकेसु एव लब्भति, न नानावत्थुकेसूति दस्सनत्थं एकवत्थुकग्गहणं. ये एकवत्थुकेकारम्मणेकुप्पादेकनिरोधा, ते सम्पयुत्ताति पञ्चवोकारभवापेक्खाय चेतं एकवत्थुकग्गहणं. आरुप्पे पन वत्थुयेव नत्थीति कुतो एकवत्थुकग्गहणस्स अवसरो.

६१३. अञ्ञमञ्ञं सम्बन्धताय युत्तानम्पि समानानं विप्पयुत्तभावेन विसंसट्ठताय नानत्तूपगमेन उपकारकता विप्पयुत्तपच्चयता. अयञ्च विप्पयुत्तता न सम्पयुत्तपच्चयताय विय अञ्ञमञ्ञं पच्चयपच्चयुप्पन्नधम्मवसेन गहेतब्बा, अथ खो विसुंयेव. तत्थ हि अरूपधम्मानं समानजातियताय समधुरं, इध रूपारूपधम्मानं विजातियताय विधुरं. तेन वुत्तं ‘‘युत्तानम्पि…पे… विप्पयुत्तपच्चयता’’ति. न हि वत्थुसहजातपच्छाजातवसेन अयुत्तानं रूपादीनं आरम्मणादिभावेन उपकारकानं विप्पयुत्तानम्पि विप्पयुत्तपच्चयता अत्थि. यथा हि ‘‘वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो, सहजाता कुसला खन्धा चित्तसमुट्ठानानं रूपानं, पच्छाजाता कुसला खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो’’तिआदिवचनतो (पट्ठा. १.१.४३४) वत्थुना, सहजातपच्छाजातवसेन च युत्तानं अत्थि विप्पयुत्तपच्चयभावो, न एवं अयुत्तानं अत्थीति. यदि एवं रूपानं रूपेहि कस्मा विप्पयुत्तपच्चयो न वुत्तोति? रूपानं रूपेहि सतिपि अविनिब्भोगे सम्पयोगो विय विप्पयोगो (धातु. ३) नत्थीति न तेसं विप्पयुत्तपच्चयता. वुत्तञ्हि ‘‘चतूहि सम्पयोगो, चतूहि विप्पयोगो’’ति. सम्पयुज्जमानानञ्हि अरूपानं रूपेहि, रूपानञ्च तेहि सिया सम्पयोगासङ्काति तेसं अञ्ञमञ्ञं विप्पयुत्तपच्चयता वुत्ता. रूपानं पन रूपेहि सम्पयोगो नत्थीति न तेसं विप्पयुत्तपच्चयता वुत्ता.

रूपिनो धम्मा अरूपीनं धम्मानं, अरूपिनोपि रूपीनन्ति एत्थ अरूपग्गहणं चतुन्नं खन्धानं वसेन वेदितब्बं. अरूपधम्मेसु हि चत्तारो एव खन्धा सहजातपुरेजातानं रूपधम्मानं विप्पयुत्तपच्चया होन्ति. निब्बानं पन यथा अरूपधम्मानं सम्पयुत्तपच्चयो न होति, एवं रूपधम्मानं विप्पयुत्तपच्चयो न होति. ‘‘चतूहि सम्पयोगो, चतूहि विप्पयोगो’’ति (धातु. ३) हि वुत्तं. तस्मा अरूपधम्मेसु चतुन्नं खन्धानमेव विप्पयुत्तपच्चयता. वुत्तञ्च पञ्हावारे ‘‘सहजाता कुसला खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो’’तिआदि (पट्ठा. १.१.४३४). रूपिनो धम्माति चेतं हदयवत्थुनो चेव चक्खादीनञ्च वसेन वेदितब्बं. रूपधम्मेसु हि छ वत्थूनियेव अरूपक्खन्धानं विप्पयुत्तपच्चयो. रूपायतनादयो पन आरम्मणधम्मा किञ्चापि विप्पयुत्तधम्मा, विप्पयुत्तपच्चयो पन न होन्ति. किं कारणा? सम्पयोगासङ्काभावतो. अरूपक्खन्धा हि चक्खादीनं वत्थूनं अब्भन्तरतो निक्खमन्ता विय उप्पज्जन्तीति सिया तत्थ आसङ्का ‘‘किं नु खो इमे इमेहि सम्पयुत्ता, उदाहु विप्पयुत्ता’’ति? आरम्मणधम्मा पन वत्थुसन्निस्सयेन उप्पज्जमानानं आरम्मणमत्तं होन्तीति नत्थि तेसु सम्पयोगासङ्काति न ते विप्पयुत्ता. सम्पयोगासङ्कासब्भावतो वत्थूनियेव विप्पयुत्तपच्चया होन्ति. वुत्तम्पि चेतं पञ्हावारे ‘‘वत्थु कुसलानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो, वत्थु अकुसलानं खन्धानं, चक्खायतनं चक्खुविञ्ञाणधातुया’’तिआदि. स्वायं विप्पयुत्तपच्चयो ‘‘सहजातपच्छाजाततो कुसलेन अब्याकतं, तथा अकुसलेन अब्याकतं, सहजातपुरेजातपच्छाजाततो अब्याकतेन अब्याकतं, वत्थुपुरेजाततो अब्याकतेन कुसलं, तथा अकुसलन्ति कुसलमूलमेकं, अकुसलमूलमेकं, अब्याकतमूलानि तीणी’’ति पञ्चविधो वेदितब्बो.

६१४. पच्चुप्पन्नलक्खणेनाति पच्चुप्पन्नसभावेन. तेन ‘‘अत्थि मे पापकम्मं कतं, अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति (पु. प. चतुक्कउद्देस २४) च एवमादीसु वुत्तं निब्बत्तितूपलब्भमानतालक्खणं अत्थिभावं निवारेति. सतिपि जनकत्ते उपत्थम्भकत्तप्पधाना अत्थिभावेन उपकारकताति आह ‘‘उपत्थम्भकत्तेना’’ति. इदञ्च उपत्थम्भकत्तं वत्थारम्मणसहजातादीनं साधारणं अत्थिभावेन उपकारकत्तन्ति दट्ठब्बं. ‘‘सत्तधा मातिका निक्खित्ता’’ति वुत्तमत्थं पाळिया एव दस्सेतुं ‘‘यथाहा’’तिआदि वुत्तं. तत्थ ‘‘चत्तारो खन्धा अरूपिनो’’तिआदिना सहजातवसेन अत्थिपच्चयोदस्सितो , ‘‘चक्खायतन’’न्तिआदिना पुरेजातवसेन, ‘‘यं रूपं निस्साया’’तिआदिना सहजातपुरेजातवसेन. एवमयं पाठो सहजातपुरेजातअत्थिपच्चयवसेनेव आगतो.

अञ्ञत्थ पन ततो अञ्ञथापि आगतोति दस्सेतुं ‘‘पञ्हावारे पना’’तिआदिमाह. तं तेन पच्छाजाताहारिन्द्रियवसेनापि अत्थिपच्चयत्तं विभावेति. पुरिमपाठे पन सावसेसा देसना कताति वेदितब्बं. सति च येसं पच्चया होन्ति, तेहि एकतो, पुरेतरं, पच्छा च उप्पन्नभावे सहजातादिपच्चयत्ताभावतो आहारो, इन्द्रियञ्च सहजातादिभेदं न लभन्ति, तदभावो च तेसं धम्मसभाववसेन दट्ठब्बो. स्वायं अत्थिपच्चयो ‘‘सहजाततो कुसलेन कुसलं, सहजातपच्छाजाततो कुसलेन अब्याकतं, सहजाततो एव कुसलेन कुसलाब्याकतन्ति कुसलमूला तयो, तथा अकुसलमूला. सहजातपुरेजातपच्छाजाताहारिन्द्रियतो पन अब्याकतेन अब्याकतं, वत्थारम्मणपुरेजाततो अब्याकतेन कुसलं, तथा अकुसलं. सहजातपुरेजाततो कुसलञ्च अब्याकतञ्च कुसलस्स, सहजातपुरेजातपच्छाजाताहारिन्द्रियतो कुसलञ्च अब्याकतञ्च अब्याकतस्स, सहजातपुरेजाततो अकुसलञ्च अब्याकतञ्च अकुसलस्स, सहजातपुरेजातपच्छाजाताहारिन्द्रियतो अकुसलञ्च अब्याकतञ्च अब्याकतस्सा’’ति एवं तेरसविधो. सङ्खेपेन कुसलाकुसलविपाककिरियरूपवसेन पञ्चविधो अत्थिपच्चयो, न निब्बानं. यो हि अत्थिभावाभावेन अनुपकारको अत्थिभावं लभित्वा उपकारको होति, सो अत्थिपच्चयो होति. निब्बानञ्च निब्बानारम्मणानं न अत्तनो अत्थिभावाभावेन अनुपकारकं हुत्वा अत्थिभावलाभेन उपकारकं होतीति, उप्पादादियुत्तानं वा नत्थिभावोपकारकताविरुद्धो उपकारकभावो अत्थिपच्चयताति, न निब्बानं अत्थिपच्चयो होति.

६१५. आरम्मणे फुसनादिवसेन पवत्तमानानं फस्सादीनं अनेकेसं सहभावो नत्थीति एकस्मिं फस्सादिसमुदाये सति दुतियो न होति, असति पन होतीति तेन नत्थिभावेन उपकारकता नत्थिपच्चयता. सतिपि पुरिमतरचित्तानं नत्थिभावे न तेन तानि नत्थिभावेन उपकारकानि, अनन्तरमेव पन अत्तनो अत्थिभावेन पवत्तिओकासं अलभमानं नत्थिभावेन ओकासं ददमानं विय उपकारकं होतीति ‘‘पवत्तिओकासदानेन उपकारका’’ति आह. पटुप्पन्नानन्ति पच्चुप्पन्नानं.

‘‘ते एवा’’ति एतेन नत्थिविगतपच्चयानं धम्मतो विसेसाभावमाह. एवं सन्तेपि अभावमत्तेन उपकारकता ओकासदानं नत्थिपच्चयता, सभावाविगमेन अप्पवत्तमानानं सभावविगमेन उपकारकता विगतपच्चयता. नत्थिता च निरोधानन्तरा सुञ्ञता, विगतता निरोधप्पत्तताति अयमेतेसं विसेसो.

अत्थिपच्चयधम्मा एव चाति -सद्दो सम्पिण्डनत्थो. तेन न केवलं नत्थिविगतपच्चया एव धम्मतो अविसिट्ठा, अथ खो अत्थिअविगतपच्चयापीति इममत्थं दीपेति. यदिपिमे पच्चया धम्मतो अविसिट्ठा, तथापि अत्थिताय ससभावताय उपकारकता अत्थिपच्चयता, सभावाविगमेन निरोधस्स अप्पत्तिया उपकारकता अविगतपच्चयताति पच्चयभावविसेसो धम्माविसेसेपि वेदितब्बो. धम्मानञ्हि समत्थताविसेसं सब्बं याथावतो अभिसम्बुज्झित्वा भगवता चतुवीसतिपच्चयविसेसा वुत्ताति धम्मस्सामिम्हि सद्धाय ‘‘एवं विसेसा एते धम्मा’’ति सुतमयञाणं उप्पादेत्वा चिन्ताभावनामयेहि तदभिसमयाय योगो करणीयो.

एत्थ च आरम्मणअनन्तरसमनन्तरउपनिस्सयपुरेजातआसेवनसम्पयुत्तनत्थिविगतपच्चया अरूपधम्मानंयेव, पच्छाजातपच्चयो रूपधम्मानंयेव, इतरे चुद्दस रूपारूपधम्मानं.

हेतुअनन्तरसमनन्तरासेवनपच्छाजातकम्मविपाकझानमग्गसम्पयुत्तनत्थिविगतपच्चया अरूपधम्मा एव, पुरेजातपच्चयो रूपमेव, उभयं आरम्मणूपनिस्सये ठपेत्वा सेसा, ते द्वे पञ्ञत्तिसभावापि होन्ति.

अनन्तरसमनन्तरासेवननत्थिविगतपच्चया अतीता एव. आरम्मणारम्मणाधिपतिआरम्मणूपनिस्सया तिकालिका, कालविनिमुत्ता च. कम्मपच्चयो अतीतपच्चुप्पन्नवसेन द्विकालिको. सेसा पञ्चदस पच्चुप्पन्नाव.

तथा अनन्तरसमनन्तरअनन्तरूपनिस्सयपकतूपनिस्सयासेवनपच्चया, नानाक्खणिककम्मपच्चयो, नत्थिविगतपच्चया चाति इमे पच्चया जनका एव, न उपत्थम्भका. पच्छाजातपच्चयो उपत्थम्भको एव, न जनको . सेसा जनका च उपत्थम्भका चाति अयम्पि विसेसो वेदितब्बो.

अविज्जापच्चयासङ्खारपदवित्थारकथावण्णना

६१६. पच्चयेसूति निद्धारणे भुम्मं. दुविधा द्विप्पकारेन. अनेकधाति सत्तरसधा आरम्मणपच्चयादिवसेन.

अभिञ्ञाचित्तेनाति चेतोपरियपुब्बेनिवासअनागतंसञाणसङ्खाताहि अभिञ्ञाहि सहगतचित्तेन. समोहचित्तजाननकालेति परेसं, अत्तनो च समोहस्स चित्तस्स जाननकाले. अविज्जापुब्बङ्गमा अकुसलप्पवत्तियो या काचि विपत्तियो, सब्बा ता मोहमूलिकाति च अविज्जाय आदीनवदस्सनेन अविज्जासमतिक्कमत्थाय विवट्टाभिपत्थनायाति अत्थो. द्विन्नम्पि तेसं पुञ्ञाभिसङ्खारानं. अविज्जासम्मूळ्हत्ताति भवादीनवप्पटिच्छादिकाय अविज्जाय सम्मूळ्हत्ता. तानेव पुञ्ञानीति तानेव यथावुत्तानि कामावचररूपावचरपुञ्ञानि. उपनिस्सयपच्चयेन पच्चयो होतीति सम्बन्धो.

रागादीनन्ति रागदिट्ठिविचिकिच्छुद्धच्चदोमनस्सानं. अविज्जासम्पयुत्तत्ता रागादीनं रागादिअस्सादनकालेसु अविज्जं आरब्भ उप्पत्ति वेदितब्बा. गरुं कत्वा अस्सादनं रागदिट्ठिसम्पयुत्ताय एव अविज्जाय योजेतब्बं. अस्सादनञ्च रागो, तदवियुत्ता च दिट्ठीति अस्सादनवचनेनेव यथावुत्तं अविज्जं गरुं करोन्ती दिट्ठि च वुत्ताति वेदितब्बा. रागादीहि च पाळियं सरूपतो वुत्तेहि तंसम्पयुत्तसङ्खारस्स अविज्जारम्मणादितं दस्सेति. अनादीनवदस्साविनोति पाणातिपातादीसु न आदीनवदस्सिनो. अविज्जाय अनारम्मणस्स, पठमजवनस्स च आरम्मणाधिपतिअनन्तरादिपच्चयवचनेसु अवुत्तस्स, वुत्तस्स च सब्बस्स सङ्गण्हनत्थं ‘‘यं किञ्ची’’ति आह.

वुत्तनयेनाति समतिक्कमभवपत्थनावसेन पुञ्ञाभिसङ्खारे वुत्तनयेन.

६१७. किं पनायन्तिआदिना चोदकस्स अयमधिप्पायो – ‘‘अविज्जापच्चया सङ्खारा सम्भवन्ती’’ति एत्थ सम्भवन्ति एवाति अवधारणं न युज्जति , अवसेसपच्चयसमवायाभावे सङ्खारानं सम्भवाभावतो. तथा सङ्खारा एवाति अवधारणम्पि न युज्जति. कस्मा? अञ्ञेसञ्च पच्चयुप्पन्नधम्मानं सम्भवस्स ततो इच्छितब्बत्ता. वाक्यस्स अवधारणफलत्ता अविज्जापच्चया एव सङ्खारा सम्भवन्तीति अवधारणे गय्हमानेपि अयं दोसो. कस्मा? यस्मा लोभादिकम्मनिदानउपादानवत्थारम्मणमनसिकारादयो अञ्ञेपि पच्चया लब्भन्तियेवाति. तत्थ एकाति असहाया, कारणन्तरनिरपेक्खाति अत्थो. अञ्ञेपि पच्चया सहकारिकारणभूता. दोसमेत्थ वत्तुकामो चोदको पुच्छतीति ञत्वा आचरियो आह ‘‘किं पनेत्था’’ति. एत्थ अविज्जाय पच्चयन्तरेन रहितभावे च सहितभावे च किं पन वत्तब्बं, असमत्ता ते चोदना, अवसिट्ठञ्च ताव कथेहीति वुत्तं होति. एककारणवादो आपज्जतीति दोसप्पसङ्गो वुत्तो. अनिट्ठो हि एककारणवादो सब्बत्थ सब्बकालं सम्भवापत्तितो, एकसदिसासभावापत्तितो च.

यस्मा एकं न एकतोतिआदीसु तीसु पकारेसु अविज्जमानेसु पारिसेसेन अनेकतो अनेकमेवाति एतस्मिं चतुत्थे एव पकारे विज्जमाने एकहेतुफलदीपने अत्थो अत्थि, तस्मा न नुपपज्जति उपपज्जतियेव. एकं फलं एकतो नत्थि, अनेकम्पि एकतो नत्थि. अनेकतोपि एकं फलं नो अत्थीति सम्बन्धो.

एकेकहेतुफलदीपनन्ति ‘‘अविज्जापच्चया सङ्खारा’’ति एकहेतुदीपनं, ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति एकफलदीपनन्ति एवं तत्थ तत्थ एकेकहेतुफलदीपनं कतं.

वेनेय्यानं अनुरूपतोति वेनेय्यानं अज्झासयस्स अनुरूपतो. एकस्सेव हेतुनो, फलस्स च दीपना सत्थु देसनाविलासतो वा वेनेय्यपुग्गलानं अज्झासयतो वा. तदुभयस्स पनेत्थ कारणं तत्थ तत्थ देसेतब्बस्स अत्थस्स पधानता, पाकटता, असाधारणता च. देसनाविलासप्पत्ता च बुद्धा भगवन्तो ते देसेतब्बे अत्थे बहूसुपि परियायेसु लब्भमानेसु यथारुचितं गहेत्वा धम्मं देसेन्ति, सा देसनाविलासानुरूपता. तत्थ पन येन परियायेन ये वेनेय्या बुज्झन्ति, तेनेव तेसं बोधनं, सा वेनेय्यज्झासयानुरूपता.

यथाफस्संवेदनाववत्थानतोति ‘‘सुखवेदनीयं, भिक्खवे, फस्सं पटिच्च उप्पज्जति सुखा वेदना’’तिआदिना (सं. नि. ४.१२९), ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना’’तिआदिना (म. नि. १.२०४, ४००; ३.४२१, ४२५, ४२६; सं. नि. २.४३-४४; २.४.६०; कथा. ४६५, ४६७) च सुखवेदनीयफस्सादिचक्खुसम्फस्सादिअनुरूपेन सुखवेदनादिचक्खुसम्फस्सजावेदनादीनं ववत्थानतो. समानेसुपि हि चक्खुरूपादीसु फस्सवसेन सुखादिविपरियायाभावतो, समानेसु रूपमनसिकारादीसु चक्खादिसङ्घट्टनवसेन चक्खुसम्फस्सजादिविपरियायाभावतो, अञ्ञपच्चयसामञ्ञेपि चक्खुसम्फस्सवसेन सुखादिचक्खुसम्फस्सजादीनं ओळारिकसुखुमादिसङ्कराभावतो चाति अत्थो. यथावुत्तफस्सस्स सुखादीनं अविपरीतो पच्चयभावो एव यथावेदनं फस्सववत्थानं. कारणफलविसेसेन वा फलकारणविसेसनिच्छयो होतीति उभयत्थापि निच्छयो पवत्थानन्ति वुत्तो.

कम्मादयोति कम्मआहारउतुआदयो अपाकटा सेम्हपटिकारेन रोगवूपसमनतो. सेम्हस्स मन्दभावादिना च सेम्हंयेव पाकटं कारणं. अयमिध अविज्जा सङ्खारानं हेतुभावेन दीपिताति सम्बन्धो. अस्सादानुपस्सिनो तण्हा पवड्ढतीति वचनतोति ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो तण्हा पवड्ढति, तण्हापच्चया उपादानं, उपादानपच्चया भवो’’ति (सं. नि. २.५३) इमिना सुत्तेन तण्हाय सङ्खारकारणभावस्स वुत्तत्ताति अत्थो. पुन तस्सापि अविज्जाय कारणन्ति दस्सनत्थं ‘‘अविज्जासमुदया आसवसमुदयोति च वचनतो’’ति आह . तण्हा वा चतुरुपादानभूता कामासवदिट्ठासवा च सङ्खारस्स कारणन्ति पाकटा अविज्जाहेतुकाति सुत्तद्वयेनापि अविज्जाय पाकटं सङ्खारानं कारणभावमेव दस्सेति. ‘‘अस्सादानुपस्सिनो’’ति (सं. नि. २.५३) हि वचनेन भवादीनवप्पटिच्छादनकिच्चा अविज्जा तण्हाय कारणन्ति दस्सिता होति. यस्मा अविद्वा, तस्मा पुञ्ञाभिसङ्खारादिके अभिसङ्खरोतीति अविज्जाय सङ्खारकारणभावस्स पाकटत्ता अविद्दसुभावोव सङ्खारकारणभावेन वुत्तो. खीणासवस्स सङ्खाराभावतो, असाधारणत्ता च पुञ्ञाभिसङ्खारादीनं साधारणकारणानि वत्थारम्मणादीनीति पुञ्ञभवादीनवप्पटिच्छादिका अविज्जा पुञ्ञाभिसङ्खारादीनं असाधारणं कारणन्ति वा अत्थो दट्ठब्बो. एतेनेव ‘‘अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाण’’न्ति (म. नि. ३.१२६; सं. नि. २.१; उदा. १; महाव. १; नेत्ति. २४) एत्थ पन पधानत्ता, पाकटत्ता, असाधारणत्ताति एकेकहेतुफलदीपनपरिहारवचनेन सब्बत्थ ‘‘फस्सपच्चया वेदना, वेदनापच्चया तण्हा’’तिआदीसु बोधनेय्यज्झासयवसेन धम्मस्स बोधनसङ्खातं पयोजनं वेदितब्बं.

६१८. ‘‘एकन्तानिट्ठफलाया’’ति एतेन विरुद्धभावं, ‘‘सावज्जाया’’ति एतेन विजातियभावं अविज्जाय जोतेति. पुञ्ञानेञ्जाभिसङ्खारा हि इट्ठविपाकताय, अनवज्जसभावताय च तस्सा विरुद्धा, विजातिया चाति. कथं न युज्जिस्सतीतिआदि समाधानं, तेन य्वायं एकन्तानिट्ठफलतादिहेतुपदेसो, तस्स अनेकन्तिकतं दस्सेति. अयं हेत्थ अधिप्पायो – यायं तया चोदना ‘‘एवं सन्तेपी’’तिआदिना कता, सा युत्ता विपाकं पति. न हि अनिट्ठवेपक्कं कारणं इट्ठं फलति, इट्ठवेपक्कं वा अनिट्ठं. यस्मा पनेत्थ पच्चयुप्पन्नधम्मानं पच्चयभावलक्खणधम्मानं धम्मता अधिप्पेता, तत्र चायं नियमो नत्थि विचित्तरूपत्ता तस्साति. तेनाह ‘‘विरुद्धो चा’’तिआदि.

तत्थ धम्मानन्ति सभावधम्मानं. ठानन्ति अवट्ठानं. तस्मा ठानविरुद्धोति अत्थिताविरुद्धो. केचि पन ‘‘पटिसन्धिआदीनिठानानी’’ति वदन्ति. एवं सति ‘‘पुरिमचित्तं पच्छिमचित्तस्स ठानविरुद्धो पच्चयो’’ति नयिदं एकन्तिकं सिया. भवङ्गम्पि हि भवङ्गस्स अनन्तरपच्चयो, जवनं जवनस्स, न च सिप्पादीनं पटिसन्धिआदिट्ठानं अत्थि, तस्मा न तं इध अधिप्पेतं. कम्मं रूपस्स नमनरुप्पनविरोधा, सारम्मणानारम्मणादिविरोधा च सभावविरुद्धो पच्चयो . खीरादीनि दधिआदीनं मधुरम्बिलरसादिसभावविरोधा. अविजाननकिच्चो आलोको विजाननकिच्चस्स विञ्ञाणस्स. अमदनकिच्चा च गुळादयो मदनकिच्चस्स आसवस्स.

गोलोमाविलोमादीतिआदीसु गोलोमाविलोमानि दुब्बाय, अवीति च रत्ता एळका वेदितब्बा. विसाणं सरस्स. दधितिलपिट्ठगुळानि भूतिणकस्स. सेवालं तण्डुलेय्यकस्स, खरवळवा अस्सतरस्साति एवमादि आदि-सद्देन सङ्गहितो. यस्मा विपाका एव न, तस्मा दुक्खविपाकायपि अविज्जाय अदुक्खविपाकानं पुञ्ञानेञ्जाभिसङ्खारानं पच्चयत्तं न न युज्जतीति अत्थो.

तदविपाकत्तेपि सावज्जताय तदविरुद्धानं, तंसदिसानञ्च अपुञ्ञाभिसङ्खारानमेव पच्चयो, न इतरेसन्ति एतस्स पसङ्गस्स निवारणत्थं ‘‘विरुद्धो चाविरुद्धो च, सदिसासदिसो तथा. धम्मानं पच्चयो सिद्धो’’ति वुत्तं. तस्मा तमत्थं पाकटं करोन्तो ‘‘इति अयं अविज्जा’’तिआदिमाह.

६१९. सब्बत्थ खन्धानं भेदो मरणन्ति चुतिं अग्गण्हन्तोति इध चुति नाम तत्थ तत्थ भवादीसु रूपादीनं खन्धानं मरणसञ्ञितो चरिमो भेदोति याथावतो अजानन्तो. सत्तस्स सतो विज्जमानस्सेव. देहन्तरसङ्कमनं अञ्ञेन कायेन समागमो.

सब्बत्थ खन्धानं पातुभावोति तत्थ तत्थ भवादीसु खन्धानं पठमाभिनिब्बत्ति. नवसरीरपातुभावोति इध जिण्णस्स सरीरस्स निक्खेपे परलोकपरियापन्नस्स नवकायस्स उप्पादो. यथेके वदन्ति –

‘‘वत्थानि जिण्णानि यथा पहाय,

नवानि गण्हाति नरो परानि;

निक्खिप्प देहं इध जिण्णमेवं,

गण्हाति अत्ताभिनवं सुखेसी’’ति.

अयं सत्तोति अयमत्ता, यो सामी, निवासी, कारको, वेदको चाति अधिप्पेतो. सत्तोमरति, सत्तो उपपज्जतीति एत्थापि एसेव नयो. तीसुपि ठानेसु आदि-सद्देन इस्सरकुत्तब्रह्मकुत्तादिविकप्पनं सङ्गण्हाति.

सभावलक्खणन्ति’रुप्पनानुभवनादिं, कक्खळफुसनादिसभावमेव वा. सामञ्ञलक्खणन्ति अनिच्चतादिं. सङ्खारे अत्ततो अत्तनियतोति रूपादीसु एकच्चं अत्ततो, तदञ्ञं अत्तनियतो.

अत्ता जानाति वाति विकप्पेति कापिलादयो विय. न जानाति वाति काणादाजीविकादयो विय. काणादोपि हि अत्ता सभावेन न जानाति. यदा बुद्धिगुणेन संयुज्जति, तदा जानातीति इच्छति. सो एव करोति च कारेति चाति यो परत्थ सुखदुक्खं अनुभवति, सो एव पुञ्ञापुञ्ञं सयं करोति, अञ्ञञ्च कारेति, न अञ्ञोति अधिप्पायो . सण्ठपेन्ताति द्विअणुकादिउप्पादनवसेन, इच्छावसेन च सम्पादेन्ता. सोति अत्तसञ्ञितो सत्तो. इन्द्रियसम्पन्नोति चक्खादीहि इन्द्रियेहि समन्नागतो, तेन सळायतनप्पवत्तिं दस्सेति. सब्बञ्हेतं यथापच्चयं पवत्तमानानं अविज्जादीनं किच्चं अत्तनो ब्यापारं कत्वा दिट्ठिगतिको विमुय्हतीति दस्सनवसेन वुत्तं. अच्छेज्जसुत्तावुताभेज्जमणीनं विय पुब्बापरियववत्थानं नियति, नियतिया, नियति एव वा सङ्गति समागमो नियतिसङ्गति, ताय भावेसु परिणता मनुस्सदेवविहङ्गादिभावं पत्ता नियतिसङ्गतिभावपरिणता. नियतिया, सङ्गतिया, भावसङ्खातेन सभावेन च परिणता नानप्पकारतं पत्ता नियतिसङ्गतिभावपरिणताति च अत्थं वदन्ति.

एतेहि च विकप्पनेहि अविज्जा अकुसलं चित्तं कत्वा सत्ते पुञ्ञादीसु सङ्खारेसु यत्थ कत्थचि पवत्तेतीति इममत्थं दस्सेन्तो आह ‘‘सो अविज्जाय अन्धीकतो’’तिआदि. पटिपज्जतीति उपसङ्कमति.

अपरिणायकोति अरहत्तमग्गसम्पटिपादककल्याणमित्तरहितो, अरहत्तमग्गञाणावसानं वा ञाणं समविसमं दस्सेत्वा सत्ते निब्बानं नयतीति परिणायकं, तेन रहितो अपरिणायको. धम्मं ञत्वाति सप्पुरिसूपस्सयेन चतुसच्चप्पकासकं सुत्तादिधम्मं ञत्वा, मग्गञाणेनेव वा सब्बधम्मपवरं निब्बानधम्मं ञत्वा. तंजाननायत्तं पन सेससच्चत्तयाभिसमयं समानकालम्पि तं पुरिमकालं विय कत्वा वुत्तं. उपसन्तो चरिस्सतीति अग्गमग्गाधिगमेन सब्बसो अविज्जूपसमा उपसन्तो सउपादिसेसनिब्बानधातुयं ठितो याव अनुपादिसेसनिब्बानधातुपत्ति, ताव सत्तानं हितचरियाय अत्तभावं पवत्तेन्तो चरिस्सति, दिट्ठधम्मसुखविहारेहि विहरिस्सतीति अत्थो.

सङ्खारपच्चयाविञ्ञाणपदवित्थारकथावण्णना

६२०. यथावुत्तसङ्खारपच्चया उप्पज्जमानं तं कम्मनिब्बत्तमेव भवितुं अरहतीति ‘‘बात्तिंस लोकियविपाकविञ्ञाणानि सङ्गहितानी’’ति आह. धातुकथायं पन विप्पयुत्तेन सङ्गहितासङ्गहितपदनिद्देसे ‘‘सङ्खारपच्चया विञ्ञाणेन ये धम्मा, सळायतनपच्चया फस्सेन ये धम्मा, फस्सपच्चया वेदनाय ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि…पे… सङ्गहिता? ते धम्मा असङ्खतं खन्धतो ठपेत्वा एकेन खन्धेन, एकादसहि आयतनेहि, एकादसहि धातूहि सङ्गहिता. कतिहि असङ्गहिता? चतूहि खन्धेहि, एकेनायतनेन, सत्तहि धातूहि असङ्गहिता’’ति (धातु. ४६६) वचनतो सब्बविञ्ञाणफस्सवेदनापरिग्गहो कतो. यदि हि एत्थ विञ्ञाणफस्सवेदना सप्पदेसा सियुं, ‘‘विपाका धम्मा’’ति (ध. स. तिकमातिका ३) इमस्स विय विसज्जनं सिया. तस्मा तत्थ अभिधम्मभाजनीयवसेन सङ्खारपच्चया विञ्ञाणादयो गहिताति अधिप्पायो वेदितब्बो. अविज्जापच्चया सङ्खारो च अभिधम्मभाजनीये (विभ. २४३) चतुभूमककुसलसङ्खारो, अकुसलसङ्खारो च वुत्तोति एसो एव धातुकथायं गहितोति दट्ठब्बो. भवो पन धातुकथायं कम्मूपपत्तिभवविसेसदस्सनत्थं न अभिधम्मभाजनीयवसेन गहितो, एवञ्च कत्वा तत्थ ‘‘उपादानपच्चया भवो’’ति अनुद्धरित्वा ‘‘कम्मभवो’’तिआदिना (धातु. ६६) नयेन भवो उद्धटो.

लोकियविपाकमनोविञ्ञाणमेव सन्धायाह ‘‘बावीसतिविधं होती’’ति. छहि विञ्ञाणेहीति यथाअधिकतेहि चक्खुविञ्ञाणादीहि छहि विञ्ञाणेहि. कस्मा पनेत्थ लोकियविपाकविञ्ञाणस्सेव गहणं कतन्ति आह ‘‘लोकुत्तरानि पन वट्टकथाय न युज्जन्ती’’ति. यदि एवं कस्मा धातुकथायं ‘‘सङ्खारपच्चया विञ्ञाणेन ये धम्मा विप्पयुत्ता’’तिआदीसु (धातु. ३६२) लोकुत्तरविपाकानम्पि गहणं कतन्ति? तं यथाधम्मसासनत्ता अभिधम्मदेसनाय विपाकत्तिके (ध. स. तिकमातिका ३) विय अनवसेसविपाकधम्मसङ्गण्हनवसेन वुत्तं. सुत्तन्तदेसना पन यथानुलोमदेसनाति तत्थ पवत्तिनिवत्तियो असङ्करतो दस्सेतब्बा. तस्मा तदत्थसंवण्णनाति कत्वा पवत्तिकथायं लोकियविपाकविञ्ञाणानियेव गहितानि. तेनेवाह ‘‘वट्टकथाय न युज्जन्तीति न गहितानी’’ति.

यथा कतं कम्मं फलदाने समत्थं होति, तथा कतं ‘‘उपचित’’न्ति वुच्चतीति विपाकदानयोग्यमेव सङ्खारं गण्हन्तो ‘‘उपचितकम्माभावे’’ति आह. हेतु नाम ब्यतिरेकप्पधानन्ति अभाव-ग्गहणं, तेन कम्मे सति भावतो, असति अभावतोति अयमेत्थ अधिप्पायो . यथा पनस्स विञ्ञाणस्स सङ्खारपच्चयता न सिद्धा, न एवं विपाकभावो. सो पन सिद्धोति कत्वा आह ‘‘विपाकंहेत’’न्ति. तेन विञ्ञाणस्स विपाकभावेन सङ्खारपच्चयत्तं साधेति. तस्स पन साधनत्थं ‘‘उपचितकम्माभावे विपाकाभावतो’’ति वुत्तन्ति तं विवरन्तो ‘‘विपाकञ्चा’’तिआदिमाह. यदि उप्पज्जेय्याति यदि कम्मनिरपेक्खो विपाको उप्पज्जेय्य. सब्बेसं सत्तानं ब्रह्मत्तं उपगतानं घानादिविञ्ञाणानि महाविपाकविञ्ञाणानीति तस्स तस्स विपाकस्स अनोकासे ठितानम्पि. विपाकानीति विञ्ञाणापेक्खाय नपुंसकनिद्देसो, सब्बविपाकविञ्ञाणानीति अत्थो.

सङ्खारा बहू एकूनतिंसचेतनाभेदतो, विञ्ञाणानि च बहूनि बात्तिंसविधत्ता, न च सब्बतो सब्बानीति आह ‘‘कतरसङ्खारपच्चया कतरविञ्ञाणन्ति चे’’ति. ‘‘विञ्ञाण’’न्ति च इदं विञ्ञाणसामञ्ञं गहेत्वा वुत्तं. कामं खन्धनिद्देसेपि (विसुद्धि. २.४५१ आदयो) इमानि विञ्ञाणानि निद्दिट्ठानि, तं पन अतिसंखित्तं, न च तत्थ नेसं सङ्खारपच्चयता विभाविताति तं पवत्तियं, पटिसन्धियञ्च भवादीसु पवत्तनाकारवसेन वित्थारतो दस्सेतुं ‘‘कामावचरपुञ्ञाभिसङ्खारपच्चया’’तिआदि आरद्धं. मनोविञ्ञाणेति निद्धारणे भूम्मं. महाविपाकानीति विञ्ञाणापेक्खाय नपुंसकनिद्देसो. महाविपाकाति पन पाठे मनोविञ्ञाणधातुयोति आनेत्वा सम्बन्धितब्बं.

६२१. यंसङ्खारपच्चयाति यस्स यस्स सङ्खारस्स पच्चयभावेन. यं विञ्ञाणन्ति ‘‘यं यं विञ्ञाण’’न्ति एवं उभयत्थ आमेडितलोपो दट्ठब्बो. ‘‘होती’’ति इमिना कारणभावे विञ्ञाणस्स सब्भावमत्तं पवेदितं, न पवत्तिविसेसोति तं दस्सेन्तो ‘‘एवं पवत्ति वेदितब्बा’’ति आह . ब्रह्मानम्पि अनिट्ठरूपादिआपाथगमने अकुसलविपाकचक्खुविञ्ञाणादीनि कदाचि उप्पज्जन्तीति ‘‘इमानि तेरस…पे… पवत्तन्ती’’ति वुत्तं. तत्थ पञ्चन्नं खन्धानं वोकारो वित्थारो एत्थाति पञ्चवोकारो, सो एव भवो, एतस्मिं पञ्चवोकारभवे. होति हि भिन्नाधिकरणानम्पि अञ्ञपदत्थसमासो यथा ‘‘उरसिलोमो’’ति. अथ वा यथापच्चयं पवत्तमानेहि पञ्चहि खन्धेहि वोकरीयतीति पञ्चवोकारो, सो एव भवोति सब्बं पुब्बे विय.

‘‘पवत्तियञ्ञेव पवत्तन्ती’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘कथ’’न्तिआदि आरद्धं.

‘‘येभुय्येन लोभसम्पयुत्तजवनावसाने’’ति इदं पटिघविचिकिच्छुद्धच्चसम्पयुत्तानन्तरं सोमनस्ससहगतस्स अनुप्पज्जनतोति केचि, तं न गहेतब्बं. ‘‘चक्खुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति…पे… विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति वचनतो. इट्ठं चे आरम्मणं, सोमनस्सतदारम्मणं न न उप्पज्जतीति. जवनेन तदारम्मणनियमे सोमनस्ससहगतानन्तरं सोमनस्ससहगतानेव सन्धाय वुत्तन्ति अपरे, तं विचारेतब्बं उपेक्खासहगतकुसलाकुसलजवनानन्तरम्पि सोमनस्सतदारम्मणस्स इच्छितब्बत्ता. उपेक्खासहगतकिरियाजवनानन्तरमेव हि सोमनस्सतदारम्मणं न इच्छन्ति.

यस्मा पन तिहेतुकजवनावसाने च कदाचि अहेतुकं तदारम्मणं होति, तस्मा ‘‘येभुय्येना’’ति वुत्तं. यस्मा एकचित्तक्खणायुकं जवनारम्मणं होति, तदा तत्थ एकमेव तदारम्मणं होतीति कत्वा ‘‘सकिं वा’’ति वुत्तन्ति केचि. अपरे पन तदारम्मणं नाम जवनारम्मणानुभवनकिच्चं, तं एकचित्तक्खणिके तथा आसन्नभेदे आरम्मणे नुप्पज्जति. तस्मा ‘‘सकिं वा’’ति इदं दिरत्ततिरत्तादि विय वचनसिलिट्ठतावसेन वुत्तन्ति वेदितब्बं, द्विक्खत्तुमेव पन उप्पज्जतीति. ‘‘दिरत्ततिरत्त’’न्ति (पाचि. ५०) एत्थ हि वा-सद्दस्स अभावा वचनसिलिट्ठतामत्तेन दिरत्तग्गहणं कतन्ति युज्जति. ‘‘निरन्तरं तिरत्तदस्सनत्थं वा’’ति इध पन वा-सद्दो विकप्पत्थो वुत्तोति सकिं एव च कदाचि पवत्तिं सन्धाय ‘‘सकिं वा’’ति वुत्तन्ति दट्ठब्बं. तेनेव हि सम्मोहविनोदनियं सकिं तदारम्मणप्पवत्तिया विचारेतब्बतं दस्सेन्तेन ‘‘चित्तप्पवत्तिगणनायं पन सब्बद्वारेसु तदारम्मणे द्वे एव चित्तवारा आगता’’ति (विभ. अट्ठ. २२७) वुत्तं.

तत्थ चित्तप्पवत्तिगणनायन्ति विपाककथायं बलवरूपादिआरम्मणे वुत्तं चित्तप्पवत्तिगणनं सन्धायाह. तत्थ हि द्वेव तदारम्मणुप्पत्तिवारा वुत्ता . तदेव हि सन्धाय इधापि वुत्तं ‘‘अभिधम्मट्ठकथायं पन तदारम्मणे द्वे चित्तवारा आगता’’ति. अभिधम्मट्ठकथायं अनियतारम्मणट्ठानकिच्चा हुत्वा पवत्तन्तीति (विभ. अट्ठ. २२७) द्वारं अनामसित्वा एव वुत्तं, तं अनन्तरं परतो वुत्तसहेतुकविपाकविञ्ञाणानं सदिससंवण्णनं कातुकामताधिप्पायेन वुत्तं. अहेतुकद्वयादीनञ्हि भवङ्गभूतानं सयमेव द्वारत्ता, चुतिपटिसन्धिभूतानञ्च भवङ्गसङ्खातेन, अञ्ञेन च द्वारेन अनुप्पत्तितो नियतं, अनियतं वा द्वारं एतेसन्ति न सक्का वत्तुन्ति.

अहेतुकद्वयस्स पन सन्तीरणतदारम्मणभूतस्स द्वारं लब्भति, तञ्च अनियतन्ति तम्पि गण्हन्तो ‘‘अनियतद्वारारम्मणट्ठानकिच्चा हुत्वा पवत्तन्ती’’ति आह. तेनेव चेत्थ महाविपाकानम्पि तदारम्मणभूतानं द्वारं लब्भतीति तत्थापि द्वारग्गहणं कतं.

एकस्स सत्तस्स पवत्तो रूपावचरविपाको पथवीकसिणादीसु यस्मिं आरम्मणे पवत्तो, ततो अञ्ञस्मिं तस्स पवत्ति नत्थीति रूपावचरानं नियतारम्मणता वुत्ता. इतरानि आरुप्पविपाकविञ्ञाणानि. नियतं अवत्थुकानीति नियतावत्थुकानि. कसिणुग्घाटिमाकासादीसुयेव आरम्मणेसु पवत्तनतो नियतारम्मणानि. तत्राति पवत्तियं. अस्साति बात्तिंसविधस्स विपाकविञ्ञाणस्स. ते ते सङ्खाराति यथावुत्ता पुञ्ञाभिसङ्खारादिसङ्खारा. कम्मपच्चयेनाति नानाक्खणिककम्मपच्चयेन. उपनिस्सयपच्चयेनाति पकतूपनिस्सयपच्चयेन.

६२२. एवं पवत्तियं विञ्ञाणप्पवत्तिं दस्सेत्वा पटिसन्धियं दस्सेतुं ‘‘यं पन वुत्त’’न्तिआदिमाह. तत्थ अनुरूपाय पटिसन्धियाति अनुरूपेन पटिसन्धिकिच्चेन. तं पन अनुरूपतं सयमेव वक्खति. भवन्तरेन भवन्तरस्स सन्धानं इध पटिसन्धीति तं अचित्तकम्पि अत्थेवाति कत्वा ‘‘कति पटिसन्धियो’’ति पुच्छं कत्वापि ‘‘कति पटिसन्धिचित्तानी’’ति पुच्छा कता. ‘‘केन कत्था’’ति केन चित्तेन कस्मिं भवे.

तत्थाति तेसु एकूनवीसतिया पटिसन्धिचित्तेसु. कुसलविपाकाय अहेतुकमनोविञ्ञाणधातुयाति सम्बन्धो. नत्थि देवेसु अहेतुका पटिसन्धीति ‘‘मनुस्सलोके’’ति विसेसनं. नपुंसकादीनन्ति आदिसद्देन मम्मादीनं सङ्गहो. केचि पन एकच्चे अहेतुकपटिसन्धिका अविकलिन्द्रिया हुत्वा थोकं विचारणपकतिकापि होन्तियेव, तस्मा तादिसानम्पि इध आदिसद्देन सङ्गहोति वदन्ति. सङ्खेपतोति समासतो, असुकाय पटिसन्धिया असुकं आरम्मणन्ति विभागं अकत्वाति अत्थो.

सेसानन्ति रूपावचरा पञ्च, पठमततियारुप्पा द्वेति इमासं वुत्तावसेसानं सत्तन्नं पटिसन्धीनं. पच्चुप्पन्नारम्मणं चुतिचित्तं नाम नत्थि पटिसन्धिआरम्मणे एव पवत्तनतो. द्वीसु आरम्मणेसूति अतीतनवत्तब्बवसेन द्वीसु आरम्मणेसु.

६२३. तानीति पुब्बे कतानि कम्मानि. अस्साति आसन्नमरणस्स पुग्गलस्स. ओलम्बन्तीति सायन्हे महन्तानं पब्बतकूटानं छाया विय भूमियं तस्स चित्ते अवलम्बन्ति उपतिट्ठन्ति. तस्मिं निरुद्धेति तस्मिं चुतिचित्ते निरुद्धमत्ते तस्स निरोधसमनन्तरमेव. तदेवाति तंयेव यथावुत्तजवनवीथिया आरम्मणभूतं. अविज्जातण्हादीसु किलेसेसु अनुपच्छिन्नेस्वेव कम्मादिनो उपट्ठानं, तञ्च आरब्भ चित्तसन्तानस्स भवन्तरनिन्नपोणपब्भारता होतीति आह ‘‘अनुपच्छिन्नकिलेसबलविनामित’’न्ति. सन्ताने हि विनामिते तदेकदेसभूतं पटिसन्धिचित्तञ्च विनामितमेव होति, न च एकदेसविनामितभावेन विना सन्तानस्स विनामितता अत्थीति. सब्बत्थ पन दुग्गतिपटिसन्धिनिन्नाय चुतिया पुरिमजवनानि अकुसलानि, इतराय च कुसलानीति निच्छिनन्ति. ‘‘निमित्तस्सादगधितं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठति, अनुब्यञ्जनस्सादगधितं वा, तस्मिं चे समये कालं करोति, ठानमेतं विज्जति, यं द्विन्नं गतीनं अञ्ञतरं गतिं उपपज्जेय्य निरयं वा तिरच्छानयोनिं वा’’ति (सं. नि. ४.२३५) हि वुत्तं, तस्मा अकुसलं दुग्गतियं, कुसलञ्च सुगतियं पटिसन्धिया उपनिस्सयो होतीति. अरहतो पन सब्बसो किलेसानं उपच्छिन्नत्ता पटिप्पस्सद्धसब्बभवुस्सुक्कताय कम्मादिनिमित्तं न उपट्ठहति, ततो विज्जमानम्पि कम्मं अलद्धसहायत्ता पटिसन्धिं न जनेति.

वुत्तप्पकारकम्मवसेनाति पापकम्मवसेन, तदुपट्ठापितन्ति अधिप्पायो. ‘‘नरकादीसु अग्गिजालवण्णादिक’’न्ति इदं तंसदिसतावसेन वुत्तं. न हि सो एव निरयग्गिवण्णादि तदा तस्स आपाथं आगच्छति. तत्थ अग्गिजालवण्णादिकन्ति आदि-सद्देन वेत्तरणीसिम्बलिअसिपत्तवनादिवण्णं सङ्गण्हाति. नरकादीसूति पन आदि-सद्देन पेततिरच्छानानं निबद्धसञ्चरणट्ठानपरियापन्नवण्णं. मनोद्वारे आपाथमागच्छतीति कम्मबलेन उपट्ठापितवण्णायतनं सुपिनं पस्सन्तस्स विय, दिब्बचक्खुस्स विय च मनोद्वारे एव गोचरभावं गच्छति. एकं आवज्जनं, पञ्च जवनानि, द्वे तदारम्मणानीति तीणि वीथिचित्तानि.

रागादिहेतुभूतं हीनमारम्मणन्ति अकुसलविपाकस्स आरम्मणं भवितुं युत्तं अनिट्ठमारम्मणमाह. तम्पि हि सङ्कप्पनवसेन रागस्सापि हेतु होतीति. अकुसलविपाकजनककम्मसहजातानं वा तंसदिसासन्नचुतिजवनचेतनासहजातानञ्च रागादीनं हेतुभावो एव हीनता. तञ्हि पच्छानुतापजनककम्मानमारम्मणं कम्मवसेन अनिट्ठं अकुसलविपाकस्स आरम्मणं भवेय्य. अञ्ञथा च इट्ठारम्मणे पवत्तस्स अकुसलकम्मस्स विपाको अकुसलकम्मनिमित्तारम्मणो न भवेय्य. न हि अकुसलविपाको इट्ठारम्मणो भवितुं अरहतीति.

पञ्चद्वारे च आपाथं आगच्छन्तं पच्चुप्पन्नं कम्मनिमित्तं आसन्नकतकम्मारम्मणसन्ततियं उप्पन्नं, तंसदिसञ्च दट्ठब्बं. अञ्ञथा तदेव पटिसन्धिआरम्मणूपट्ठापकं, तदेव च पटिसन्धिजनकं भवेय्य. न च पटिसन्धिया उपचारभूतानि विय, एतस्मिं तया पवत्तितब्बन्ति पटिसन्धिया आरम्मणं अनुप्पादेन्तानि विय च पवत्तानि चुतिआसन्नानि जवनानि पटिसन्धिजनकानि भवेय्युं. ‘‘कतत्ता उपचितत्ता’’ति (ध. स. ४३१) हि वुत्तं. तदा च तंसमानवीथियं विय पवत्तमानानि कथं कतूपचितानि सियुं? तदा न अस्सादितानि. न च लोकियानि लोकुत्तरानि विय समानवीथिफलानि होन्ति. ‘‘पुब्बे वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, पच्छा वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, मरणकाले वास्स होति मिच्छादिट्ठि समत्ता होति समादिन्ना. तेन सो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’तिआदिना (म. नि. ३.३०३) सुत्ते मरणकाले समत्ताय समादिन्नाय मिच्छादिट्ठिया, सम्मादिट्ठिया च सहजातचेतनाय पटिसन्धिदानं वुत्तं, न च दुब्बलेहि पञ्चद्वारिकजवनेहि मिच्छादिट्ठि, सम्मादिट्ठि वा समत्ता होति समादिन्ना. तथा हि वुत्तं सम्मोहविनोदनियं ‘‘सब्बम्पि हेतं कुसलाकुसलधम्मपटिविजाननादिचवनपरियोसानं किच्चं मनोद्वारिकचित्तेनेव होति, न पञ्चद्वारिकेनाति सब्बस्सपेतस्स किच्चस्स करणे सहजवनकानि वीथिचित्तानि पटिक्खित्तानी’’ति (विभ. अट्ठ. ७६६).

तत्थ हि न किञ्चि धम्मं पटिविजानातीति ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १-२) एवं वुत्तं एकम्पि कुसलं वा अकुसलं वा न पटिविजानातीति च वुत्तं. येसं पटिविभावनप्पवत्तिया सुखं वा दुक्खं वा अन्वेति, तेसं सा पवत्ति पञ्चद्वारे पटिक्खित्ता. कुसलाकुसलकम्मसमादानञ्च तादिसमेवाति. तदारम्मणानन्तरं पन चवनं, तदनन्तरा च उपपत्ति मनोद्वारिका एव होति, न सहजवनकवीथिचित्तपरियापन्नाति इमिना अधिप्पायेन इध पञ्चद्वारिकतदारम्मणानन्तरा चुति, तदनन्तरा पटिसन्धि च वुत्ताति दट्ठब्बा. तत्थ अवसेसपञ्चचित्तक्खणायुके रूपादिम्हि उप्पन्नं पटिसन्धिं सन्धाय ‘‘पच्चुप्पन्नारम्मणं उपपत्तिचित्तं पच्चुप्पन्नारम्मणस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति, अवसेसएकचित्तक्खणायुके च उप्पन्नं पटिसन्धिं सन्धाय ‘‘पच्चुप्पन्नारम्मणं उपपत्तिचित्तं अतीतारम्मणस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति च वुत्तन्ति वेदितब्बं.

६२४. कण्हपक्खे सुक्कपक्खं ठपेत्वाति एत्थ यथा पुब्बे ‘‘पापकम्मं वा कम्मनिमित्तं वा’’ति वुत्ते कण्हपक्खे ‘‘अनवज्जकम्मं वा कम्मनिमित्तं वा’’ति सुक्कपक्खो वुत्तो, एवं ‘‘दुग्गतिपरियापन्नं पटिसन्धिचित्तं, नरकादीसु अग्गिजालवण्णादिकं दुग्गतिनिमित्त’’न्ति च वुत्ते कण्हपक्खे ‘‘सुगतिपरियापन्नं पटिसन्धिचित्तं, मनुस्सलोके रत्तकम्बलसदिसमातुकुच्छिवण्णसङ्खातं, देवलोके वा उय्यानविमानकप्परुक्खादिवण्णसङ्खातं सुगतिनिमित्त’’न्ति एवं सुक्कपक्खं ठपेत्वा सेसं सब्बं पुरिमनयेनेव वेदितब्बं. अतीतपच्चुप्पन्नारम्मणायाति कम्मकम्मनिमित्तवसेन अतीतारम्मणाय, मातुकुच्छिवण्णादिसुगतिनिमित्तवसेन पच्चुप्पन्नारम्मणाय.

६२५. तञ्च खोति यदेतं ‘‘अनवज्जकम्मं वा कम्मनिमित्तं वा’’ति अनियमनं कतं, तञ्च खो. कम्मनिमित्तमेव आपाथमागच्छति एकन्ततो अत्तनो कम्मारम्मणताय महग्गतविपाकस्स. सुद्धाय वाति महग्गतकम्मनिमित्तारम्मणाय जवनवीथिया, तदारम्मणरहितायाति अत्थो, सा पन जवनवीथि महग्गतविपाकस्स उपचारो विय दट्ठब्बा. केचि पन तञ्च वीथिं महग्गतावसानं वदन्ति. ‘‘नवत्तब्बारम्मणा वा’’ति इदं रूपावचरपटिसन्धिं, आरुप्पेसु च पठमं, ततियञ्च सन्धाय वुत्तं. दुतियचतुत्था पन अतीतारम्मणवचनेनेव गहिता.

मातुकुच्छिवण्णसङ्खातन्तिआदिना वण्णो एव गतिनिमित्तभावेन आगतो. तत्थ सद्दो ताव अनुपादिन्नभावेन सुगतिपरियापन्नताय गतिनिमित्तभावेन अट्ठकथासु नागतोति युत्तमेतं, गन्धादीनं पन अनागमने कारणं वीमंसितब्बं.

अयं तात तवत्थाय बुद्धपूजा करीयतीतिआदीसु पुब्बचेतनावसेन पुञ्ञं होति. सब्बन्तिमजवने वत्तमानस्सापीति वदन्ति.

६२६. ‘‘एतेनानुसारेन आरुप्पचुतियापि अनन्तरा पटिसन्धि वेदितब्बा’’ति इदं कस्मा वुत्तं, ननु ‘‘पथवीकसिणज्झानादिवसेन पटिलद्धमहग्गतस्स सुगतियं ठितस्सा’’ति एवमादिके एव नये अयम्पि पटिसन्धि अवरुद्धाति? न, तत्थ रूपावचरचुतिअनन्तराय एव पटिसन्धिया वुत्तत्ता. तत्थ हि ‘‘पथवीकसिणादिकं वा निमित्तं महग्गतचित्तं वा मनोद्वारे आपाथं आगच्छति, चक्खुसोतानं वा’’तिआदिना तेन वचनेन रूपावचरचुतिया एव अनन्तरा पटिसन्धि वुत्ताति विञ्ञायति. अथापि यथासम्भवयोजनाय अयम्पि पटिसन्धि तत्थेव अवरुद्धा, अरूपावचरचुतिअनन्तरा पन रूपावचरपटिसन्धि नत्थि. अरूपावचरे च उपरूपरि चुतिया अनन्तरा हेट्ठिमा हेट्ठिमा पटिसन्धि नत्थीति चतुत्थारुप्पचुतिया नवत्तब्बारम्मणपटिसन्धि नत्थि. तेन ततो तत्थेव अतीतारम्मणा, कामावचरे च अतीतपच्चुप्पन्नारम्मणा पटिसन्धि. इतराहि च यथासम्भवं अतीतनवत्तब्बारम्मणा आरुप्पपटिसन्धि, अतीतपच्चुप्पन्नारम्मणा च कामावचरपटिसन्धि योजेतब्बाति इमस्स विसेसस्स दस्सनत्थं विसुं उद्धरणं कतं.

६२७. एवं आरम्मणवसेन एकविधाय कामावचरसुगतिचुतिया दुविधा दुग्गतिपटिसन्धि, दुग्गतिचुतिया दुविधा सुगतिपटिसन्धि, कामावचरसुगतिचुतिया द्विएकद्विप्पकारानं कामरूपारूपानं वसेन पञ्चविधा सुगतिपटिसन्धि , रूपावचरचुतिया तथेव पञ्चविधा, दुविधाय आरुप्पचुतिया पच्चेकं द्विन्नं द्विन्नं कामारुप्पानं वसेन अट्ठविधा च पटिसन्धि दस्सिता. दुग्गतिचुतिया पन एकविधाय दुग्गतिपटिसन्धि दुविधा न दस्सिता, तं दस्सेतुं ‘‘दुग्गतियं ठितस्स पना’’तिआदि वुत्तं. यथा वुत्ता पन –

द्वे द्वे पञ्चाथ पञ्चट्ठ, द्वे भवालम्बभेदतो;

चुतिया तादिसायेता, चतुवीसति सन्धियो. (विभ. मूलटी. २२७);

६२८. ‘‘कामावचरस्स कुसलस्स कम्मस्स कतत्ता’’तिआदिना (ध. स. ४३१) नानाक्खणिककम्मपच्चयभावो हेट्ठा दस्सितप्पकारोति उपनिस्सयभावमेव दस्सेन्तो ‘‘वुत्तञ्हेत’’न्तिआदिमाह.

निस्सयपच्चयभूतेन रूपेन सहपवत्तियेवेत्थ विञ्ञाणस्स तेन मिस्सिता, तदभावो अमिस्सिता. यवन्ति एत्थ सत्ता एकजातिसमन्वयेन अञ्ञमञ्ञमिस्सिता होन्तीति योनियो. सुचरितदुच्चरितवसेन गन्तब्बा पापुणितब्बाति गतियो. तिट्ठति एत्थाति ठिति, विञ्ञाणस्स ठिति विञ्ञाणट्ठिति. नानत्तकायनानत्तसञ्ञीतिआदिआवासो एव सत्तेहि आवसितब्बतो सत्तावासो. असञ्ञसत्तावासस्स इध असम्भवतो ‘‘सत्तावासवसेन अट्ठविधं होती’’ति वुत्तं.

६२९. अञ्ञत्र जातिपण्डकपटिसन्धियाति एत्थ पठमकप्पिकपटिसन्धियापीति वत्तब्बं. सापि हि भावेन विनाव उप्पज्जतीति.

ओमतोति अवमतो, अवकंसतोति अत्थो. आदिनाति ‘‘मिस्सं अमिस्स’’न्ति एतस्मिं दुके आदिम्हि वुत्तेन मिस्सविञ्ञाणेन. ओमतो द्वे वा तयो वा दसका उप्पज्जन्तीति गब्भसेय्यकानं वसेन वुत्तं. अञ्ञत्थ पन अनेके कलापा सह उप्पज्जन्ति. ब्रह्मत्तभावेपि हि अनेकगावुतप्पमाणेन अनेके कलापा सह उप्पज्जन्तीति तिंसतो अधिकानेव रूपानि होन्ति. तदहुजातएळकस्स लोमं जातिउण्णाति केचि. हिमवन्तप्पदेसे जातिमन्तएळकलोमं जातिउण्णाति अपरे. गब्भं फालेत्वा गहितएळकलोमं जातिउण्णाति अञ्ञे. इमासु गतीसु इमा योनियो सम्भवन्ति, इमासु न सम्भवन्तीति एवं योनीनं गतिवसेन सम्भवभेदो.

६३०. भुम्मवज्जेसूति भुम्मदेवानं वज्जनं योनिविभागं पति तेसं मनुस्ससदिसत्ता. योनियोतिस्सो पुरिमिका न होन्तीति योनित्तयपटिक्खेपेन पच्छिमा योनि अनुञ्ञाताति अत्थतो आपन्नमेव होति. गतित्तयेति मनुस्सपेततिरच्छानसञ्ञिते गतित्तये. तञ्हि एत्थ पुब्बे अनामट्ठं.

च-सद्दो अवुत्तसमुच्चयत्थोति दस्सेतुं ‘‘च-सद्देना’’तिआदि वुत्तं. कस्मा पन निज्झामतण्हिकपेतेसु पुरिमिका तिस्सो योनियो न सन्तीति? असम्भवतो. तासञ्हि निच्चातुरभावतो कामसेवा नत्थीति न ता अण्डजादयो होन्ति. कुच्छियं तासं गब्भो नावतिट्ठति जालसब्भावतोति केचि. अग्गिजालाय सन्तप्पमानसरीरा एता निब्बत्तन्तीति अल्लट्ठानेसु, पुप्फादीसु च सम्भवाभावतो संसेदजतापि तासं नत्थेवाति वदन्ति. तेनाह ‘‘ओपपातिका एव हि ते होन्ती’’ति.

रूपीब्रह्मेसु ताव ओपपातिकयोनिकेसूति ओपपातिकयोनिकेहि रूपीब्रह्मे निद्धारेति. रूपीब्रह्मेसूति हि अधिकरणे भुम्मं, ओपपातिकेसूति निद्धारणे. तेन ‘‘ओपपातिकयोनिकेसू’’ति सामञ्ञतो वुत्तरासितो ‘‘रूपीब्रह्मेसू’’ति विसेसेन तदेकदेसं निद्धारेति. चक्खुसोतवत्थुदसकानं, जीवितनवकस्स चाति एत्थ केचि ‘‘चक्खुसोतवत्थुसत्तकानं, जीवितछक्कस्स चाति चतुन्नं कलापानं वसेन रूपभवे पटिसन्धिविञ्ञाणेन सह सत्तवीसति रूपानि उप्पज्जन्ति, तत्थ गन्धरसाहारानं पटिक्खित्तत्ता’’ति कारणं वत्वा तं समत्थेन्ता ‘‘पाळियञ्हि ‘रूपधातुया उपपत्तिक्खणे ठपेत्वा अञ्ञसत्तानं देवानं पञ्चायतनानि पातुभवन्ति, पञ्च धातुयो पातुभवन्ती’ति (विभ. १०१५-१०१६) वुत्तं, तथा ‘रूपधातुया छ आयतनानि, नव धातुयो’ति सब्बसङ्गहकवसेन तत्थ विज्जमानायतनधातुयो दस्सेतुं वुत्तं. कथावत्थुम्हि च घानायतनादीनं विय गन्धायतनादीनञ्च तत्थ भावो पटिक्खित्तो ‘अत्थि तत्थ घानायतनन्ति? आमन्ता. अत्थि तत्थ गन्धायतनन्ति? न हेवं वत्तब्बे’तिआदिना (कथा. ५२०). न च अफोट्ठब्बायतनानं पथवीधातुआदीनं विय अगन्धरसायतनानं गन्धरसानं तत्थ भावो सक्का वत्तुं, फुसितुं सक्कुणेय्यताविनिमुत्तस्स पथवीआदिसभावस्स विय गन्धरसायतनभावविनिमुत्तस्स गन्धरससभावस्स अभावा. यदि च घानसम्फस्सादीनं कारणभावो नत्थीति ‘आयतनानी’ति ते न वुच्चेय्युं, धातुसद्दो पन निस्सत्तनिज्जीववाचकोति ‘गन्धधातु रसधातू’ति अवचने कारणं नत्थि, धम्मभावो च तेसं एकन्तेन इच्छितब्बो सभावधारणादिलक्खणतो अञ्ञस्स अभावा. धम्मानञ्च आयतनभावो एकन्तिको यमके वुत्तो ‘धम्मो आयतनन्ति? आमन्ता’ति (यम. १.आयतनयमक.१३). तस्मा तेसं गन्धरसायतनभावाभावेपि कोचि आयतनभावो वत्तब्बो. यदि च फोट्ठब्बभावतो अञ्ञो पथवीआदिभावो विय गन्धरसभावतो अञ्ञो तेसं कोचि सभावो सिया, तेसं धम्मायतनसङ्गहो. गन्धरसभावे पन आयतनभावे च सति ‘गन्धो च सो आयतनञ्च गन्धायतनं, रसो च सो आयतनञ्च रसायतन’न्ति इदमापन्नमेवाति गन्धरसायतनभावो च न सक्का निवारेतुं. ‘तयो आहारा’ति च वचनतो कबळीकाराहारस्स तत्थ अभावो विञ्ञायति. तस्मा यथा पाळिया अविरोधो होति, तथा रूपगणना कातब्बा. एवञ्हि धम्मता न विलोमिता होती’’ति वदन्ति.

एत्थ वुच्चते – रूपावचरसत्तानं घानजिव्हायतनाभावतो विज्जमानापि गन्धरसा आयतनकिच्चं न करोन्तीति ते अनामसित्वा पाळियं ‘‘पञ्चायतनानि पातुभवन्ती’’ति (विभ. १०१५), ‘‘छ आयतनानी’’ति (विभ. ९९२) च आदि वुत्तं, ‘‘तयो आहारा’’ति च अज्झोहरितब्बस्स आहारस्स अभावेन ओजट्ठमकरूपसमुट्ठापनसङ्खातस्स आहारकिच्चस्स अकरणतो, न सब्बेन सब्बं गन्धरसानं, ओजाय च अभावतो. इति विसयिनो, किच्चस्स च अभावेन विसयो, किच्चवा च धम्मो न वुत्तो. यस्मिञ्हि भवे विसयी नत्थि, तस्मिं तंहेतुको निप्परियायेन विसयस्स आयतनभावो नत्थीति विज्जमानस्सापि अवचनं यथा तत्थेव रूपभवे पथवीतेजोवायोधातूनं फोट्ठब्बायतनभावेन. यस्स पन यत्थ वचनं, तस्स तत्थ विसयीसब्भावहेतुको निप्परियायेन आयतनभावो वुत्तो यथा तत्थेव रूपायतनस्स.

यदि विसयीसब्भावहेतुको विसयस्स निप्परियायेन आयतनभावो, कथमसञ्ञसत्तानं द्वे आयतनानि पातुभवन्तीति, असञ्ञसत्तानञ्हि चक्खायतनं नत्थि, अचक्खायतनभावेन च नेसं रूपायतनं अञ्ञेसं अविसयोति? नायं विरोधो. येन अधिप्पायेन रूपधातुयं सञ्ञीनं गन्धायतनादीनं अवचनं, तेन रूपायतनस्सापि अवचनन्ति असञ्ञीनं एकं आयतनं वत्तब्बं. यथासकञ्हि इन्द्रियगोचरभावापेक्खाय येसं निप्परियायेन आयतनभावो अत्थि, तेसु निद्दिसियमानेसु तदभावतो रूपधातुयं सञ्ञीनं गन्धादिके विसुं आयतनभावेन अवत्वा धम्मसभावानतिवत्तनतो, मनोविञ्ञाणस्स च विसयभावूपगमनतो धम्मायतनन्तोगधे कत्वा ‘‘पञ्चायतनानी’’ति पाळियं (विभ. १०१५) वुत्तं. एतदत्थञ्हि ‘‘धम्मायतन’’न्ति सामञ्ञतो नामकरणं, पिट्ठिवट्टकानि वा तानि कत्वा ‘‘पञ्चायतनानी’’ति वुत्तं.

येन च पन अधिप्पायेन असञ्ञीनं रूपायतनं वुत्तं, तेन सञ्ञीनम्पि गन्धादीनं विसुं गहणं कातब्बन्ति इमस्स नयस्स दस्सनत्थं ‘‘असञ्ञसत्तानं देवानं द्वे आयतनानि पातुभवन्ती’’ति (विभ. १०१७) वुत्तं. असतिपि हि तत्थ अत्तनो इन्द्रिये रूपस्स वण्णायतनसभावातिक्कमो नत्थेवाति तं रूपायतनन्त्वेव वुच्चति. इमिना च नयदस्सनेन गन्धादीनि तीणि पक्खिपित्वा सञ्ञीनं अट्ठ आयतनानि, असञ्ञीनं पञ्चाति अयमत्थो दस्सितो होति. एवञ्चेतं सम्पटिच्छितब्बं, अञ्ञथा रूपलोके फुसितुं असक्कुणेय्यताय पथवीआदीनं ब्रह्मानं वचीघोसो एव न सिया. न हि पटिघट्टनानिघंसमन्तरेन सद्दप्पवत्ति अत्थि, न च फुसनसभावानं कत्थचि अफुसनभावता सक्का विञ्ञातुं, फोट्ठब्बायतनसङ्खातस्स च भूतत्तयस्स अभावे रूपभवे रूपायतनादीनम्पि सम्भवो एव न सिया. तस्मा फुसितुं सक्कुणेय्यतायपि पथवीआदीनं तत्थ कायिन्द्रियाभावेन तेसं फोट्ठब्बभावो न वुत्तो. एवञ्च कत्वा रूपधातुयं तेसं सप्पटिघवचनञ्च समत्थितं होति. वुत्तञ्हि ‘‘असञ्ञसत्तानं अनिदस्सनसप्पटिघं एकं महाभूतं पटिच्च द्वे महाभूता’’तिआदि (पट्ठा. २.२२.२०).

पटिघो च नाम भूतत्तयस्स कायप्पसादं पति तन्निस्सयभूतघट्टनाद्वारेन अभिमुखभावो, इध पन तंसभावता. सो च फुसितुं असक्कुणेय्यसभावस्स घट्टनाय अभावतो नत्थि. यदि तत्थ असतिपि विसयिनि रूपायतनं गहेत्वा ‘‘द्वे आयतनानी’’ति वुत्तं, अथ कस्मा गन्धायतनादीनि गहेत्वा ‘‘पञ्चायतनानी’’ति न वुत्तन्ति? नयदस्सनवसेन देसना पवत्ताति वुत्तोवायमत्थो. अथ वा तत्थ रूपायतनस्सेव वचनं कदाचि अञ्ञभूमिकानं पसादस्स विसयभावं सन्धाय, न पन इतरेसं अभावतो, नापि परियायेनपि आयतनभावाभावतो. असञ्ञीनञ्हि रूपायतनं समानतलवासीनं वेहप्फलानं, उपरिभूमिकानञ्च सुद्धावासानं पसादस्स विसयभावं गच्छति, न पन गन्धरसाति तेसंयेव तत्थ अवचनं युत्तं. कथावत्थुम्हि च निप्परियायेन गन्धायतनादीनं अत्थिभावं पटिजानन्तं सन्धाय पटिसेधो कतो.

यदिपि चेतं वचनं तत्थ गन्धायतनादीनं अभावविभावनं न होति, अत्थिभावदीपनम्पि पन अञ्ञवचनं नत्थेवाति? नयिदमेवं, अट्ठकथासु तत्थ नेसं अत्थिभावस्स निद्धारेत्वा वुत्तत्ता. यञ्हि अट्ठकथावचनं पाळिया न विरुज्झति, तं पाळि विय पमाणभूतं अगरहिताय आचरियपरम्पराय यावज्जतना आगतत्ता. तत्थ सिया – यं पाळिया न विरुज्झति अट्ठकथावचनं, तं पमाणं, इदं पन विरुज्झतीति? नयिदमेवं, यथा न विरुज्झति, तथा पटिपादितत्ता. चक्खादीनं आयतनानं, तन्निस्सयानञ्च विञ्ञाणानं सत्तसुञ्ञतासन्दस्सनत्थं भगवतो धातुदेसनाति आयतनभावेन वुत्तानंयेव धातुभावदीपनतो धातुभावस्सापि तेसं अवचनं युज्जति एव. तस्मा यथा पाळिया अविरोधो होति, तथा चक्खुदसकादिवसेन इध रूपगणना कताति न एत्थ धम्मताविलोमनासङ्काय ओकासोति वेदितब्बं.

अञ्ञेसु संसेदजओपपातिकयोनिकेसूति रूपीब्रह्मे पन ठपेत्वा अञ्ञेसु ओपपातिकेसु, संसेदजेसु चाति एवमेत्थ सम्बन्धो वेदितब्बो. ओपपातिकविसेसनञ्हेत्थ अञ्ञग्गहणं, न संसेदजविसेसनं असम्भवतो. सति हि सम्भवे, ब्यभिचारे च विसेसनविसेसितब्बता होति. कामावचरदेवेसु सब्बकालं पटिसन्धिपवत्तीसु यथावुत्ताय सन्ततिया रूपानं लब्भनतो वुत्तं ‘‘तानि च निच्चं देवेसू’’ति. न हि ते कदाचिपि विकलिन्द्रिया, अभावका च होन्तीति. चक्खु नेसं दसन्नं पूरणोति कत्वा चक्खुदसको नाम, असाधारणेन वा चक्खुना लक्खितो दसको चक्खुदसको. एवं सेसाति यथा चक्खुदसको वुत्तो, एवं सेसापि दसका योजेत्वा वेदितब्बा. ‘‘संसेदजूपपातयोनीसु , अवकंसतो तिंसा’’ति सङ्खेपेन वुत्तमत्थं विवरन्तो ‘‘अवकंसतो पना’’तिआदिमाह, तं पनेतं पाळिया न समेति. न हि पाळियं कामावचरानं संसेदजोपपातिकानं अघानकानं उपपत्ति वुत्ता. धम्महदयविभङ्गे हि ‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ति, कस्सचि दसायतनानि, कस्सचि अपरानि दसायतनानि, कस्सचि नवायतनानि, कस्सचि सत्तायतनानि पातुभवन्ती’’ति वुत्तं, न वुत्तं ‘‘अट्ठायतनानि पातुभवन्ती’’ति (विभ. १००७). यदि हि अघानकस्सापि उपपत्ति सिया, तिक्खत्तुं ‘‘दसायतनानि पातुभवन्ती’’ति वत्तब्बं सिया, तिक्खत्तुञ्च ‘‘नवायतनानि पातुभवन्ती’’ति, न च तं वुत्तं.

तत्थ उपपत्तिक्खणेति पटिसन्धिक्खणे. एकादसाति परिपुण्णायतनस्स सद्दायतनवज्जानि एकादस आयतनानि. कस्सचि दसायतनानीति अन्धस्स चक्खायतनवज्जानि. अपरानि दसायतनानीति बधिरस्स सोतायतनवज्जानि. नवायतनानीति अन्धबधिरस्स चक्खुसोतायतनवज्जानि. सत्तायतनानीति गब्भसेय्यकस्स रूपगन्धरसकायफोट्ठब्बमनोधम्मायतनवसेन वुत्तं. यदि चक्खुसोतघानविकलोपि उप्पज्जेय्य, तस्स अट्ठेवायतनानि सियुं, न च वुत्तं ‘‘अट्ठायतनानि पातुभवन्ती’’ति. तस्मा नत्थेव चक्खुसोतघानविकलो. सति च अघानकूपपत्तियं पुनपि ‘‘कस्सचि अपरानिपि दसायतनानि पातुभवन्ती’’ति वत्तब्बं सिया. तथा च सति यथा अन्धबधिरस्स वसेन ‘‘कस्सचि नवायतनानि पातुभवन्ती’’ति एकवारं वुत्तं, एवं अन्धाघानकस्स, बधिराघानकस्स च वसेन ‘‘कस्सचि अपरानि नवायतनानि, कस्सचि अपरानिपि नवायतनानि पातुभवन्ती’’ति वत्तब्बं सियाति अत्थो. एवं धातुपातुभावादिपञ्हानिपि वत्तब्बानीति वदन्ति. एत्थ च यथा ‘‘सत्तति उक्कंसतोथ रूपानी’’ति पदं ‘‘संसेदजूपपातयोनीसू’’ति एत्थ योनिद्वयवसेन योजीयति, न एवं ‘‘अवकंसतो तिंसा’’ति इदं. इदं पन संसेदजयोनिवसेनेव योजेतब्बं. एकयोगनिद्दिट्ठस्सापि एकदेसो सम्बन्धं लभतीति संसेदजस्स जच्चन्धबधिरअघानकनपुंसकस्स जिव्हाकायवत्थुदसकानं वसेन तिंस रूपानि उप्पज्जन्तीति वुत्तं, न ओपपातिकस्साति अयमेत्थ अट्ठकथायमधिप्पायो.

ये पन ‘‘ओपपातिकस्स जच्चन्धबधिरअघानकनपुंसकस्स जिव्हाकायवत्थुदसकानं वसेन तिंस रूपानि उप्पज्जन्तीति महाअट्ठकथायं वुत्त’’न्ति वदन्ति, तं न गहेतब्बं. सो हि पमादपाठो. एवञ्च कत्वा आयतनयमकवण्णनायं ‘‘कामधातुयं पन अघानको ओपपातिको नत्थि. यदि भवेय्य, ‘कस्सचि अट्ठायतनानि पातुभवन्ती’ति वदेय्या’’ति (यम. अट्ठ. आयतनयमक १८-२१) वुत्तं. अपरे पनाहु ‘‘कस्सचि एकादसायतनानि पातुभवन्तीति याव ‘कस्सचि नवायतनानी’ति पाळि ओपपातिके सन्धाय वुत्ता. तस्मा पुब्बेनापरं अट्ठकथायं अविरोधो सिद्धो. तथा च यथावुत्तपाळिया अयमत्थवण्णना अञ्ञदत्थु संसन्दति समेतियेवा’’ति. यं पनेके वदन्ति ‘‘ओपपातिकग्गहणेन संसेदजापि सङ्गय्हन्ति. तथा हि धम्महदयविभङ्गे ‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ती’तिआदीनं (विभ. १००७) निद्देसे ‘ओपपातिकानं पेतान’न्तिआदिना (विभ. १००९) ओपपातिकग्गहणमेव कतं, न संसेदजग्गहण’’न्ति, तं परिपुण्णायतनानंयेव संसेदजानं ओपपातिकेसु सङ्गहणवसेन वुत्तन्ति वेदितब्बं. तथा हि वुत्तं अट्ठकथायं ‘‘संसेदजयोनिका परिपुण्णायतनापरिपुण्णायतनभावेन ओपपातिकसङ्गहं कत्वा वुत्ता’’ति, पधानाय वा योनिया सब्बं परिपुण्णायतनयोनिं दस्सेतुं ‘‘ओपपातिकानन्ति वुत्त’’न्ति च, इध पन योनिद्वयं सरूपेनेव पकासेतुं, संसेदजयोनिवसेनेव च अवकंसतो रूपपवत्तिं दस्सेतुं ओपपातिकयोनिया इतरं असङ्गहेत्वा ‘‘संसेदजूपपातयोनीसू’’ति वुत्तं. तं सब्बं वीमंसित्वा गहेतब्बं.

उक्कंसावकंसानं पन अन्तरेति ‘‘सत्तति, तिंसा’’ति एवं वुत्तानं रूपस्स उक्कंसावकंसपरिच्छेदानं मज्झे. अनुरूपतो विकप्पो वेदितब्बोति अपायेसु अन्धस्स छ चक्खुदसकाभावतो, तथा बधिरस्स सोतदसकाभावतो, अन्धबधिरस्स पन पञ्च चक्खुसोतदसकाभावतोति एवमादिना नयेन वेदितब्बो. यं पनेत्थ वत्तब्बं, तं वुत्तमेवाति.

६३१. चुतिपटिसन्धीनं खन्धादीहि अञ्ञमञ्ञसमानता अभेदो. असमानता भेदो.

आरम्मणतोपिअभिन्नाति चतूसु आरुप्पेसु ततो ततो चवित्वा तत्थ तत्थेव उपपज्जन्तस्स वसेन वुत्तं. तथेव पन हेट्ठा, रूपभवे वा उपपत्ति नत्थि. अरूपभूमितो चवित्वा हेट्ठा उपपत्ति नाम कामभवे एव, तत्थापि तिहेतुकपटिसन्धि एव. रूपभवतो पन चुतो दुहेतुकोपि होतीति वदन्ति. अमहग्गतबहिद्धारम्मणाय चुतिया अनन्तरा महग्गतअज्झत्तारम्मणा दुतियचतुत्थारुप्पपटिसन्धि. एवं नयमत्तस्स दस्सितत्ता वुत्तं, अवुत्तञ्च सब्बं सङ्गहेत्वा आह ‘‘अयं ताव अरूपभूमीसुयेव नयो’’ति. रूपारूपावचरानं उपचारस्स बलवताय ततो चवित्वा दुग्गतियं उपपत्ति नत्थीति ‘‘एकच्चसुगतिचुतिया’’ति आह. एकच्चदुग्गतिपटिसन्धीति एत्थ एकच्चग्गहणस्स पयोजनं मग्गितब्बं. अयं पनेत्थ अधिप्पायो सिया – नानत्तकायनानत्तसञ्ञीसु वुत्ता एकच्चे च विनिपातिका तिहेतुकादिपटिसन्धिका, तेसं पटिसन्धिं विनिपातिकभावेन ‘‘दुग्गतिपटिसन्धी’’ति गहेत्वा सब्बसुगतिचुतिया च सा पटिसन्धि होति, न एकच्चसुगतिचुतिया एवाति तन्निवत्तनत्थं एकच्चदुग्गतिग्गहणं कतं. अपायपटिसन्धि एव हि एकच्चसुगतिचुतिया होति, न सब्बसुगतिचुतियाति. अथ वा दुग्गतिपटिसन्धि दुविधा एकच्चसुगतिचुतिया अनन्तरा, दुग्गतिचुतिया चाति. तत्थ पच्छिमं वज्जेत्वा पुरिमंयेव गहेतुं वुत्तं ‘‘एकच्चदुग्गतिपटिसन्धी’’ति. अहेतुकचुतिया सहेतुकपटिसन्धीति दुहेतुका च तिहेतुका च योजेतब्बा. मण्डूकदेवपुत्तादीनं विय हि अहेतुकचुतिया तिहेतुकपटिसन्धिपि होतीति.

तस्सतस्स विपरीततो च यथायोगं योजेतब्बन्ति ‘‘एकच्चसुगतिचुतिया एकच्चदुग्गतिपटिसन्धी’’तिआदीसु भेदविसेसेसु ‘‘एकच्चदुग्गतिचुतिया एकच्चदुग्गतिपटिसन्धी’’तिआदिना यं यं युज्जति, तं तं योजेतब्बन्ति अत्थो. युज्जमानमत्तापेक्खनवसेन नपुंसकनिद्देसो कतो. योजेतब्बन्ति वा भावत्थता दट्ठब्बा. ‘‘अमहग्गतबहिद्धारम्मणाय महग्गतअज्झत्तारम्मणा’’तिआदीसु पन विपरीतयोजना न कातब्बा. न हि महग्गतअज्झत्तारम्मणाय चुतिया अरूपभूमीसु अमहग्गतबहिद्धारम्मणा पटिसन्धि अत्थि. ‘‘चतुक्खन्धाय आरुप्पचुतिया अनन्तरा पञ्चक्खन्धा कामावचरपटिसन्धी’’ति एतस्स विपरियायो सयमेव योजितो. ‘‘अतीतारम्मणाय चुतिया पच्चुप्पन्नारम्मणा पटिसन्धी’’ति एतस्स च विपरियायो नत्थि एव. भेदविसेसो एव च एवं वित्थारेन दस्सितो, अभेदविसेसो पन एकेकस्मिं भेदे तत्थ तत्थेव चुतिपटिसन्धियोजनावसेन वेदितब्बो ‘‘पञ्चक्खन्धाय कामावचरचुतिया पञ्चक्खन्धा कामावचरा…पे… अवितक्कअविचाराय अवितक्काविचारा’’ति. चतुक्खन्धाय पन चतुक्खन्धा सयमेव योजिता. एतेनेव नयेन सक्का विञ्ञातुन्ति पञ्चक्खन्धादीसु अभेदविसेसो न दस्सितोति.

६३२. इतीति एवं वुत्तप्पकारेन. एतं विञ्ञाणं अविज्जादिसहकारिकारणसहितस्स सङ्खारस्स वसेन लद्धप्पच्चयं. बाहिरककप्पितस्स अधिपतिट्ठनकस्स अभावतो रूपारूपधम्ममत्तं. तेनाह ‘‘न सत्तो न जीवो’’ति. उपेतीति वुच्चति तथावोहारमत्तं, अत्थतो पन पच्चयसामग्गिया भवन्तरभावेन उप्पज्जनमत्तन्ति अधिप्पायो. तेनाह ‘‘तस्स चा’’तिआदि. ततो हेतुं विनाति तत्थ हेतुं विना. मनुस्सचुतिपटिसन्धिक्कमेनाति मनुस्सचुतितो मनुस्सपटिसन्धिक्कमेन. एवञ्हि पाकटग्गहणं उभयविसेसनं होति. पाकटता चेत्थ तदासन्नक्खन्धवसेन वेदितब्बा ‘‘चवमाने उपपज्जमाने’’तिआदीसु (दी. नि. १.२४७) विय. मनुस्सचुतिपटिसन्धिक्कमेनाति वा मनुस्सचुतितो यस्स कस्सचि पटिसन्धिक्कमेन. तथा हि वक्खति ‘‘निस्सयं अस्सादयमानं वा अनास्सादयमानं वा’’ति (विसुद्धि. २.६३२).

सरसेनाति सभावेन, परिक्खीणायुसङ्खारतायाति अत्थो. उपक्कमेनाति अत्तना, परेन वा कतेन सीसच्छेदनादिउपक्कमेन. सब्बेसं अङ्गपच्चङ्गसन्धीनं बन्धनानि सब्बङ्गपच्चङ्गसन्धिबन्धनानि, तेसं छेदकानं. सन्निपातन्ति पतनं पवत्ति. हदयप्पदेसोपि अनुक्कमेन सुस्सित्वा अप्पावसेसो होति, पगेव कायोति आह ‘‘कमेन उपसुस्समाने सरीरे’’ति. तेनेवाह ‘‘तङ्खणावसेसहदयवत्थुसन्निस्सित’’न्ति. ‘‘निरुद्धेसु चक्खादीसू’’ति इदं गब्भसेय्यकानं आयतनानं अनुपुब्बुप्पत्ति विय निरोधोपि अनुपुब्बतो होतीति अधिप्पायेन वुत्तं, अतिमन्दभावूपगमनतं वा सन्धाय ‘‘निरुद्धेसू’’ति वुत्तं, न अनवसेसनिरोधं. पञ्चद्वारिकविञ्ञाणानन्तरम्पि हि पुब्बे चुति दस्सिता. यमके च ‘‘यस्स चक्खायतनं निरुज्झति, तस्स मनायतनं निरुज्झतीति? आमन्ता. यस्स वा पन मनायतनं निरुज्झति, तस्स चक्खायतनं निरुज्झतीति? सचित्तकानं अचक्खुकानं चवन्तानं तेसं मनायतनं निरुज्झति, नो च तेसं चक्खायतनं निरुज्झति. सचक्खुकानं चवन्तानं तेसं मनायतनञ्च निरुज्झति, चक्खायतनञ्च निरुज्झती’’तिआदिना (यम. १.आयतनयमक.१२०) चक्खायतनादीनं चुतिचित्तेन सह निरोधो वुत्तोति.

हदयवत्थुमत्तेति हदयवत्थुपदेसमत्ते. न हि हदयवत्थुं निस्साय कायिन्द्रियं पवत्तति. हदयवत्थुपि तदा आतपे पक्खित्तहरिततालपण्णं विय अप्पावसेसं होतीति ‘‘तङ्खणावसेसहदयवत्थुसन्निस्सित’’न्ति वुत्तन्ति वदन्ति. इतरवत्थूनं पन सकिच्चासमत्थताय केवलं हदयवत्थुसन्निस्सितमेव, तदा विञ्ञाणं होतीति वुत्तं ‘‘तङ्खणावसेसहदयवत्थुसन्निस्सित’’न्ति. मातुघातादि, महग्गतमञ्ञं वा तादिसं गरुकं नाम. समासेवितं अभिण्हसो कतं. आसन्नं मरणकाले कतं, यदा तदा वा कतम्पि परिब्यत्तं हुत्वा अनुस्सरितं. पुब्बकतं अपरापरियायवेदनीयं. लद्धो अवसेसो अविज्जादिको विञ्ञाणस्स पच्चयो एतेनाति लद्धावसेसपच्चयो, सङ्खारो. एतेन विपच्चितुं कतोकासं यथूपचितं कुसलाकुसलचेतनमाह. कम्मनिमित्तं नाम यं वत्थुं आरम्मणं कत्वा आयूहनकाले कम्मं आयूहति, तं. अतीते कप्पकोटिसतसहस्समत्थकेपि हि कम्मे कते विपच्चनकाले आगन्त्वा कम्मं वा कम्मनिमित्तं वा उपतिट्ठति. गतिनिमित्तं नाम निब्बत्तनकओकासे एको वण्णो. सो च निरये निब्बत्तनारहस्स ‘‘अग्गिजालवण्णादिको’’तिआदिना हेट्ठा वुत्तोयेव. अविज्जापटिच्छादितादीनवे तस्मिं कम्मादिविसये पटिसन्धिविञ्ञाणस्स आरम्मणभावेन उप्पत्तिट्ठानभूते.

तण्हाय अप्पहीनत्ता एव, पुरिमुप्पन्नाय च सन्ततिया तथापरिणतत्ता पटिसन्धिट्ठानाभिमुखं विञ्ञाणं निन्नपोणपब्भारं हुत्वा पवत्ततीति आह ‘‘तण्हा नामेती’’ति. सहजातसङ्खाराति चुतिआसन्नजवनविञ्ञाणसहजाता चेतना, सब्बेपि वा फस्सादयो. तस्मिं पटिसन्धिट्ठाने कम्मादिविसये विञ्ञाणं खिपन्ति. खिपन्ता विय तस्मिं विसये पटिसन्धिवसेन विञ्ञाणपतिट्ठानस्स हेतुभावेन पवत्तन्तीति अत्थो. न्ति तं विञ्ञाणं. चुतिपटिसन्धितदासन्नविञ्ञाणानं सन्ततिवसेन विञ्ञाणन्ति उपनीतेकत्तं . तण्हाय नामियमानं…पे… पवत्ततीति नमनखिपनपुरिमनिस्सयजहनअपरनिस्सयस्सादननिस्सयरहितपवत्तनानि सन्ततिवसेन तस्सेवेकस्स विञ्ञाणस्स होन्ति, न अञ्ञस्साति दस्सेति. सन्ततिवसेनाति च वदन्तो ‘‘तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्ति (म. नि. १.३९६) इमञ्च मिच्छागाहं पटिक्खिपति. सति हि नानत्तनये सन्ततिवसेन एकत्तनयो होतीति. एत्थ च ओरिमतीररुक्खविनिबद्धरज्जु विय पुरिमभवत्तभावविनिबद्धं कम्मादिआरम्मणं दट्ठब्बं, पुरिसो विय विञ्ञाणं, तस्स मातिकातिक्कमनिच्छा विय तण्हा, अतिक्कमनपयोगो विय खिपनकसङ्खारा, यथा च सो पुरिसो परतीरे पतिट्ठहमानो परतीररुक्खविनिबद्धं किञ्चि अस्सादयमानो वा अनस्सादयमानो वा केवलं पथवियं सकबलपयोगेहेव पतिट्ठाति, एवमिदम्पि भवन्तरत्तभावविनिबद्धं हदयवत्थुसङ्खातं निस्सयं पञ्चवोकारभवे अस्सादयमानं, चतुवोकारभवे अनस्सादयमानं वा केवलं आरम्मणसम्पयुत्तकम्मेहेव पवत्तति. तत्थ अस्सादयमानन्ति पापुणन्तं, पटिलभमानन्ति अत्थो.

भवन्तरादिपटिसन्धानतोति भवन्तरस्स अञ्ञभवस्स आदिपटिसन्धानभावतो. भवन्तरादयो वा भवयोनिगतिविञ्ञाणट्ठितिसत्तावासन्तरानि, तेसं पटिसन्धानतोति अत्थो. तदेतं विञ्ञाणं नापि इधागतं इमस्मिंयेव भवे उप्पन्नत्ता. कम्मन्ति पटिसन्धिजनकं कम्मं. सङ्खाराति चुतिआसन्नजवनविञ्ञाणसहगता खिपनकसङ्खारा. नतीति नमनवसेन पवत्ततण्हा. विसयो कम्मादि.

६३३. सद्दपटिघोसादीनं सतिपि पच्चयपच्चयुप्पन्नभावे सन्तानबन्धो न पाकटोति तेसं एकत्तनानत्तभावं अनामसित्वा अनागमनातीतहेतुसमुप्पादमेव दस्सेन्तो ‘‘एत्थ चा’’तिआदिमाह. सद्दादिहेतुकाति एत्थ पटिघोसो सद्दहेतुको. पदीपो पदीपन्तरादिहेतुको. मुद्दा लञ्छनहेतुका. छाया आदासादिअभिमुखमुखादिहेतुका. होन्ति अञ्ञत्र अगन्त्वाति सद्दादिपच्चयदेसं अनुपगन्त्वा सद्दादिहेतुका होन्ति ततो पुब्बे अभावा. एवं इदम्पि पटिसन्धिविञ्ञाणं न हेतुदेसं गन्त्वा तंहेतुकं होति ततो पुब्बे अभावा. तस्मा न इदं हेतुदेसतो पुरिमभवतो इधागतं पटिघोसादयो विय सद्दादिदेसतो, नापि तत्थ हेतुना विना उप्पन्नं सद्दादीहि विना पटिघोसादयो वियाति अत्थो. अथ वा होन्ति अञ्ञत्र अगन्त्वाति पुब्बे पच्चयदेसे सन्निहिता हुत्वा ततो अञ्ञत्र गन्त्वा तप्पच्चया न होन्ति उप्पत्तितो पुब्बे अभावा, नापि सद्दादिपच्चया न होन्ति, एवं इदम्पीति वुत्तनयेनेव योजेतब्बं.

नत्थि एकता एकसन्तानेकत्तेपि अञ्ञस्सेव विञ्ञाणस्स पातुभवनतो. नापि नानता सन्तानबन्धतो पदीपो विय. खणिकाय हि पदीपजालाय सन्तानेकत्तं उपादाय सो एवाति वुच्चति, अत्थकिच्चञ्च साधेति, एवमिधापि दट्ठब्बं. ‘‘यदि ही’’तिआदिना सन्तानबन्धे एकन्तं एकताय, नानताय च अग्गहेतब्बतं, गहणे च दोसं दस्सेति. एस नयोति अतिदेसेन बीजङ्कुरादीसु सब्बहेतुहेतुसमुप्पन्नेसु यथासम्भवं योजना कातब्बाति दस्सेति. इधापि हि हेतुहेतुसमुप्पन्नविञ्ञाणानं एकन्तमेकत्ते सति न मनुस्सगतितो देवगति सम्भूता सिया. एकन्तनानत्ते न कम्मवतो फलं सिया, ततो ‘‘रत्तस्स बीजं रत्तस्स फल’’न्तिआदिकस्स विय ‘‘भूतपुब्बाहं, भन्ते, रोहितस्सो नाम इसि अहोसि’’न्तिआदिकस्स (सं. नि. १.१०७) वोहारस्स लोपो सिया, तस्मा एत्थ सन्तानबन्धेसु हेतुहेतुसमुप्पन्नेसु न एकन्तमेकता वा नानता वा उपगन्तब्बा न गहेतब्बा. एत्थ च एकन्तएकतापटिसेधेन ‘‘सयंकतं सुखं दुक्ख’’न्ति (विभ. मूलटी. २२७) इमं दिट्ठिं निवारेति, एकन्तनानतापटिसेधेन ‘‘परंकतं सुखं दुक्ख’’न्ति (विभ. मूलटी. २२७), हेतुहेतुसमुप्पन्नतावचनेन ‘‘अधिच्चसमुप्पन्न’’न्ति (विभ. मूलटी. २२७) इमं दिट्ठिं निवारेति.

६३४. तत्थाति फलुप्पत्तिट्ठाने. अञ्ञस्साति येन तं कम्मं कतं, ततो अञ्ञस्स. अञ्ञतोति यं तं कम्मं निब्बत्तितं, ततो अञ्ञतो. ‘‘धम्ममत्तं भवन्तरमुपेती’’ति (विसुद्धि. २.६३२; विभ. अट्ठ. २२७; महानि. अट्ठ. २७; पटि. म. अट्ठ. १.१.१०५) वुत्तत्ता फलस्स उपभुञ्जके च असति कस्स तं फलं सियाति अनुयुञ्जेति. तत्राति तस्मिं यथावुत्ते अनुयोगे.

तत्थाति एकसन्ताने. यस्मिं धम्मपुञ्जे कम्मं निब्बत्तं, तस्सेव सन्तानेति अत्थो. एतस्स अत्थस्साति हेतुफलानं अत्थतो अञ्ञत्तेपि तेनेव हेतुफलभावेन सम्बन्धत्ता तं फलं ‘‘अञ्ञस्स, अञ्ञतो’’ति वा न वत्तब्बन्ति एतस्स अत्थस्स. चतुमधुरअलत्तकरसादिभावना अम्बमातुलुङ्गादिबीजानं अभिसङ्खारो. एत्थ च अभिसङ्खतं बीजं विय कम्मवा सत्तो, अभिसङ्खारो विय कम्मं, बीजस्स अङ्कुरादिप्पबन्धो विय सत्तस्स पटिसन्धिविञ्ञाणादिप्पबन्धो. तत्थुप्पन्नस्स मधुरस्स रत्तकेसरस्स वा फलस्स वा तस्सेव बीजस्स, ततो एव च अभिसङ्खारतो भावो विय कम्मकारकस्सेव सत्तस्स, तंकम्मतो एव च फलस्स भावो वेदितब्बो. बालसरीरे कतं विज्जापरियापुणनं, सिप्पसिक्खनं, ओसधप्पयोगो च न वुड्ढसरीरं गच्छन्ति. अथ च तन्निमित्तं विज्जापाटवं सिप्पजाननं, अनामयता च वुड्ढसरीरे होन्ति, न च तानि अञ्ञस्स होन्ति तंसन्ततिपरियापन्ने एव वुड्ढसरीरे उप्पज्जनतो, न च यथापयुत्तेन विज्जापरियापुणनादिना विना तानि अञ्ञतो होन्ति तदभावे अभावतो, एवं इधापि सन्ताने यं फलं, एतं नाञ्ञस्स. न च अञ्ञतोति योजेतब्बं. एतेन च सङ्खाराभावे फलाभावमेव दस्सेति, न अञ्ञपच्चयनिवारणं करोति.

यम्पि वुत्तं, तत्थ वदामाति वचनसेसो. तत्थ वा उपभुञ्जके असति सिद्धा भुञ्जकसम्मुतीति सम्बन्धो. फलतीति सम्मुति फलतिसम्मुति.

रुक्खसङ्खातानं धम्मानन्ति रुक्खपञ्ञत्तिया उपादानभूतानं भूतुपादायधम्मानं. तस्माति यस्मा यथा खन्धसन्ताने कुसलाकुसलचेतनुप्पत्तियं ‘‘पुञ्ञं करोति, पापं करोती’’ति कत्तुवोहारो, एवं तस्स फलुप्पत्तियं ‘‘सुखं अनुभवति, दुक्खं अनुभवती’’ति उपभुञ्जकवोहारो, तस्मा न एत्थ खन्धविनिमुत्तेन अञ्ञेन उपभुञ्जकेन नाम कोचि अत्थो अत्थीति.

६३५. एवं सन्तेपीति असङ्कन्तिपातुभावे तत्थ च यथावुत्तदोसपरिहरणे सति, सिद्धेति अत्थो. पवत्तिक्खणेयेवाति सङ्खारानं पवत्तमानक्खणे एव. पवत्तितो पुब्बेति कम्मायूहनक्खणतो पुब्बे, अविज्जमानताय समानत्ता एवं वुत्तं. पच्छा चाति विपच्चनप्पपत्तितो पच्छा च.

अविपक्कविपाका कतत्ता चे पच्चया, विपक्कविपाकानम्पि कतत्तं समानन्ति तेसम्पि फलावहता सियाति आसङ्कानिवत्तनत्थं आह ‘‘न च निच्चं फलावहा’’ति.

‘‘नविज्जमानत्ता अविज्जमानत्ता वा’’ति एतेन विज्जमानत्तं, अविज्जमानत्तञ्च निस्साय वुत्तदोसे परिहरति. तस्सा पाटिभोगकिरियाय, भण्डकीणनकिरियाय, इणग्गहणकिरियाय वा करणमत्तं तंकिरियाकरणमत्तं, तदेव तदत्थनिय्यातने पटिभण्डदाने, इणदाने च पच्चयो होति, अफलितनिय्यातनादिफलन्ति अत्थो.

६३६. सम्मोहविघातत्थन्ति बात्तिंसाय विञ्ञाणेसु यथावुत्तसङ्खारानं पटिसन्धियं, पवत्तियञ्च पच्चयभावे विभज्ज अविभाविते पवत्तनकसम्मोहस्स अपनयनत्थं.

पुञ्ञाभिसङ्खारेति निद्धारणे भुम्मं. अविसेसेनाति ‘‘तिहेतुको तिहेतुकस्सा’’तिआदिकं भेदं अकत्वा सामञ्ञतो, पिण्डवसेनाति अत्थो. सब्बत्थ उपनिस्सयपच्चयो बलवकम्मस्स वसेन योजेतब्बो. ‘‘दुब्बलञ्हि कम्मं उपनिस्सयपच्चयो न होती’’ति पट्ठानसंवण्णनाय दस्सितमेतं. रूपावचरपञ्चकुसलचेतनाभेदोति ‘‘ठपेत्वा अभिञ्ञाप्पत्त’’न्ति विसेसेत्वा वत्तब्बं, न वा वत्तब्बं विपाकस्स पच्चयभावकथाय अविपाकारहस्स पसङ्गाभावतो. अभिञ्ञाचेतनाय हि अविपाकता हेट्ठा विभाविता एव. अविसेसेन पनाति एत्थापि एसेव नयो. पञ्चन्नं विपाकविञ्ञाणानन्ति आनेत्वा सम्बन्धितब्बं.

पञ्चन्नन्ति चक्खुसोतविञ्ञाणानं, सम्पटिच्छनमनोधातुया, द्विन्नं सन्तीरणमनोविञ्ञाणधातूनञ्चाति एतेसं पञ्चन्नं. तथेवाति द्वेधा एव. कथं पन इट्ठारम्मणेयेव पवत्तनकानि कुसलविपाकविञ्ञाणानि दुग्गतियं पवत्तन्तीति आह ‘‘निरये महामोग्गल्लानत्थेरस्सा’’तिआदि. थेरो हि तत्थ इद्धिया वस्सं निम्मिनित्वा कतिपयं वेलं निरयग्गिं वूपसमेत्वा तेसं धम्मं देसेति.

स्वेव कामावचरो पुञ्ञाभिसङ्खारो. अविसेसेन पन पुञ्ञाभिसङ्खारोति कामावचरं, रूपावचरञ्चाति दुविधम्पि पुञ्ञाभिसङ्खारं एकज्झं सङ्गण्हाति.

द्वादसाकुसलचेतनाभेदोति एत्थ उद्धच्चसहगतचेतनाय गहणे कारणं न दिस्सति, विचारेतब्बमेतं. एकस्स विञ्ञाणस्स तथेव पच्चयो पटिसन्धियं, नो पवत्तेति एकस्सेव पच्चयभावनियमो पटिसन्धियं, नो पवत्ते. पवत्ते हि सत्तन्नम्पि पच्चयोति अधिप्पायो.

रूपभवेचतुन्नन्ति अकुसलविपाकानं चक्खुसोतविञ्ञाणसम्पटिच्छनसन्तीरणानं. तानि पन एकन्ततो अनिट्ठारम्मणानि, रूपभवे च कथं अनिट्ठारम्मणसमायोगोति आह ‘‘सो च खो’’तिआदि. ‘‘तथा कामावचरदेवलोकेपि अनिट्ठरूपादयो नत्थी’’ति इदं येभुय्यवसेन वुत्तं. बहुलञ्हि तेसं इट्ठा एव रूपादयो उपट्ठहन्ति, कदाचि अनिट्ठं. देवानञ्हि केसञ्चिदेव पुब्बनिमित्तपातुभावकालादीसु मिलातमालादिअनिट्ठारम्मणसमायोगो होतीति.

६३७. यत्थ वित्थारप्पकासनं कतं, ततो भवतो पट्ठाय मुखमत्तप्पकासनं कातुकामो आह ‘‘आदितो पट्ठाया’’ति. तेनेव ‘‘द्वीसु भवेसू’’तिआदि वुत्तं. मनुस्सापि केचि अण्डजा, संसेदजा च होन्तीति तदपेक्खाय ‘‘चतूसु योनीसू’’ति वुत्तं. एकत्तकायएकत्तसञ्ञितासामञ्ञेन चतुत्थझानभूमिकापि असञ्ञारुप्पवज्जा चतुत्थिंयेव विञ्ञाणट्ठितिं भजन्ति. एस पुञ्ञाभिसङ्खारो. वुत्तनयेनेवाति ‘‘नानाक्खणिककम्मपच्चयेन चेव उपनिस्सयपच्चयेन चा’’ति वुत्तनयेनेव. यथासम्भवन्ति एकवीसतिकामावचररूपावचरकुसलविपाकेसु चुद्दसन्नं पटिसन्धियं, पवत्ते च, सत्तन्नं पवत्ते एवाति अयं यथासम्भवो.

तादिसेयेवाति नानत्तकायएकत्तसञ्ञीसङ्खातेयेव.

चतुन्नं विञ्ञाणानन्ति भवादयो अपेक्खित्वा वुत्तं. चतूसु अन्तोगधानं पन तिण्णं विञ्ञाणानं तीसु विञ्ञाणट्ठितीसु पच्चयभावो योजेतब्बो. अविञ्ञाणके सत्तावासे सङ्खारपच्चया विञ्ञाणे अलब्भमानेपि तस्स सङ्खारहेतुकत्तं लब्भतेव. तथा हि तत्थ पुञ्ञाभिसङ्खारो कटत्तारूपानं नानाक्खणिककम्मपच्चयेन पच्चयो होति. एतस्मिञ्च मुखमत्तप्पकासने पुञ्ञाभिसङ्खारादीनं दुग्गतिआदीसु पवत्तियं कुसलविपाकादिविञ्ञाणानं पच्चयभावो भवेसु वुत्तनयेनेव विञ्ञायतीति न वुत्तोति वेदितब्बो.

विञ्ञाणपच्चयानामरूपपदवित्थारकथावण्णना

६३८. विभागानामरूपानन्ति नामस्स, रूपस्स च पभेदतो.

तत्थ नामस्स ताव पभेदं दस्सेन्तेन कामं विञ्ञाणम्पि नाममेव, पच्चयपच्चयुप्पन्ने पन असङ्करतो दस्सेतुं ‘‘आरम्मणाभिमुखं नमनतो वेदनादयो तयो खन्धा’’ति वुत्तं. निब्बानस्स पनेत्थ पवत्तिकथायं अप्पच्चयत्ता, नमनट्ठाभावतो च पसङ्गो एव नत्थि. नामनट्ठेन हि तं नामं, न नमनट्ठेन. तेसं नामरूपानं सुखादिवसेन, पथवीआदिवसेन च विभागो.

एकं सत्तावासन्ति असञ्ञसत्तावासं. पुरिमेसु चतूसु, असञ्ञसत्तावासे चाति पञ्चसु.

गब्भसेय्यग्गहणेन जलाबुजा गहिताति ‘‘अण्डजानञ्चा’’ति वुत्तं. अण्डजानञ्च अभावकानन्ति योजेतब्बं. सन्ततिसीसानीति कलापसन्तानमूलानि. यदिपि विकाररूपानि पटिसन्धिक्खणे न सन्ति, लक्खणपरिच्छेदरूपानि पन सन्तीति तानि परमत्थतो अपरिनिप्फन्नानीति वज्जेन्तो आह ‘‘रूपरूपतो’’ति. फस्सादिके सङ्खारक्खन्धभावेन एकत्तं नेत्वा ‘‘तेवीसति धम्मा’’ति वुत्तं. अपनेत्वाति कलापन्तरगते पथवीआदिके समानलक्खणताय अग्गहेत्वा.

तेसन्ति ब्रह्मकायिकादीनं. वित्थारेनाति चतूसुपि सन्ततिसीसेसु रूपानं असङ्खिपनेन.

कामभवे पन यस्मा सेसओपपातिकानन्ति एत्थ किञ्चापि कामभवे ओपपातिका वुत्ता न सन्ति, येन सेसग्गहणं सात्थकं भवेय्य, अण्डजगब्भसेय्यकेहि पन ओपपातिकसंसेदजा सेसा होन्तीति सेसग्गहणं कतन्ति वेदितब्बं. अथ वा ब्रह्मकायिकादिकेहि ओपपातिकेहि वुत्तेहि सेसे सन्धाय ‘‘सेसओपपातिकान’’न्ति आह. ते पन अरूपिनोपि सन्तीति ‘‘कामभवे’’ति वुत्तं. अपरिपुण्णायतनानं पन नामरूपं यथासम्भवं रूपमिस्सकविञ्ञाणनिद्देसे वुत्तनयेन सक्का धम्मगणनतो विञ्ञातुन्ति न वुत्तन्ति दट्ठब्बं.

पटिसन्धिचित्तेन सह पवत्तउतुतोति पटिसन्धिचित्तेन सह उप्पन्नरूपेसु तेजोधातुतो. हदयवत्थुनो तङ्खणुप्पन्नत्ता पटिसन्धिचित्तस्स वत्थुदुब्बलता. तेसं अज्झोहरिताहारेन अनुगते सरीरे आहारसमुट्ठानं सुट्ठद्धकन्ति सम्बन्धो. नरोति तेनेव मातुकुच्छिगतभावेन तिरोक्खो. अवकंसतो द्वे अट्ठकानेव उतुचित्तसमुट्ठानानि होन्तीति ससद्दकालं सन्धाय ‘‘उक्कंसतो द्विन्नं नवकान’’न्ति वुत्तं. पुब्बेति यं पुब्बे सन्ततिद्वयादिकं सत्तकपरियोसानं रूपं इध वुत्तं, तं एकेकस्स चित्तस्स तीसु तीसु खणेसु उप्पज्जमानमेव वुत्तन्ति कत्वा आह ‘‘पुब्बे…पे… सत्ततिविध’’न्ति. दुविधम्पि तन्ति उतुसमुट्ठानं, चित्तसमुट्ठानञ्चाति दुविधम्पि तं सद्दं.

सण्ठातुन्ति अद्धनियभावेन ठातुं, अत्तनो पन खणमत्तं तिट्ठतेव. चतुद्दिसा ववत्थापिताति अञ्ञमञ्ञं संसट्ठसीसा मूलेन चतूसु दिसासु ववत्थापिता. अञ्ञमञ्ञं आलिङ्गेत्वा ठिता भिन्नवाहनिका विय च.

६३९. पञ्चवोकारभवे च पवत्तियन्ति रूपाजनककम्मजपञ्चविञ्ञाणप्पवत्तिकालं, सहजातविञ्ञाणपच्चयञ्च सन्धायाह. तदा हि ततो नाममेव होतीति. कम्मविञ्ञाणपच्चया पन तदापि उभयं होतीति सक्का वत्तुं, पच्छाजातविञ्ञाणपच्चया च रूपं उपत्थद्धं होतीति. असञ्ञेसूतिआदि कम्मविञ्ञाणपच्चयं सन्धाय वुत्तं. पञ्चवोकारभवे च पवत्तियन्ति भवङ्गादिजनककम्मतो अञ्ञेन रूपुप्पत्तिकालं, निरोधसमापत्तिकालं, भवङ्गादिउप्पत्तिकालतो अञ्ञकालञ्च सन्धाय वुत्तन्ति युत्तं. भवङ्गादिउप्पत्तिकाले हि तंजनकेन कम्मुना उप्पज्जमानं रूपं, सो च विपाको कम्मविञ्ञाणपच्चयो होतीति सक्का वत्तुं. सहजातविञ्ञाणपच्चयानपेक्खम्पि हि पवत्तियं कम्मेन पवत्तमानं रूपं, नामञ्च न कम्मविञ्ञाणानपेक्खं होतीति. सब्बत्थाति पटिसन्धियं, पवत्ते च. सहजातविञ्ञाणपच्चया नामरूपं, कम्मविञ्ञाणपच्चया नामरूपञ्च यथासम्भवं योजेतब्बं. नामञ्च रूपञ्च नामरूपञ्चाति एत्थ नामरूपसद्दो अत्तनो एकदेसेन नामसद्देन नामसद्दस्स सरूपो, रूपसद्देन च रूपसद्दस्स, तस्मा सरूपानं एकसेसोति एकदेससरूपेकसेसो, नामरूपसद्दस्स ठानं इतरेसञ्च नामरूपसद्दानं अदस्सनन्ति अत्थो.

विपाकतो अञ्ञं अविपाकं. यतो द्विधा मतं, ततो युत्तमेव इदन्ति योजेतब्बं.

कुसलादिचित्तक्खणेति आदि-सद्देन अकुसलकिरियचित्तक्खणे विय विपाकचित्तक्खणेपि विपाकाजनककम्मसमुट्ठानं सङ्गहितन्ति वेदितब्बं. विपाकचित्तक्खणे पन अभिसङ्खारविञ्ञाणपच्चया पुब्बे वुत्तनयेन उभयञ्च लब्भतीति तादिसविपाकचित्तक्खणवज्जनत्थं ‘‘कुसलादिचित्तक्खणे’’ति वुत्तं.

६४०. सुत्तन्तिकपरियायतोति पट्ठाने रूपानं उपनिस्सयपच्चयस्स अवुत्तत्ता वुत्तं. सुत्तन्ते पन यस्मिं सति यं होति, असति च न होति, सो तस्स उपनिस्सयो निदानं हेतु पभवोति कत्वा ‘‘विञ्ञाणूपनिसं नामरूप’’न्ति रूपस्स च विञ्ञाणूपनिस्सयता वुत्ता. वनपत्थपरियाये च वनपत्थगामनिगमनगरजनपदपुग्गलूपनिस्सयो इरियापथविहारो, ततो च चीवरादीनं जीवितपरिक्खारानं कसिरेन, अप्पकसिरेन च समुदागमनं वुत्तं, न च वनपत्थादयो आरम्मणूपनिस्सयादिभावं इरियापथानं, चीवरादिसमुदागमनस्स च भजन्ति. तस्मा विना अभावो एव सुत्तन्तिकपरियायतो उपनिस्सयभावो दट्ठब्बो. नामस्स अभिसङ्खारविञ्ञाणं कम्मारम्मणपटिसन्धिआदिकाले आरम्मणपच्चयोव होतीति वत्तब्बमेव नत्थीति रूपस्सेव सुत्तन्तिकपरियायतो एकधाव पच्चयभावो वुत्तो. ससंसयस्स हि रूपस्सेतं पच्चयो होतीति वुत्ते नामस्स होतीति वत्तब्बमेव नत्थीति.

पवत्तस्स पाकटत्ता अपाकटं पटिसन्धिं गहेत्वा पुच्छति ‘‘कथं पनेत’’न्तिआदिना. सुत्ततो नामं, युत्तितो रूपं विञ्ञाणपच्चया होतीति जानितब्बं.

युत्तितो साधेत्वा सुत्तेन तं दळ्हं करोन्तो ‘‘कम्मसमुट्ठानस्सापि ही’’तिआदिमाह. चित्तसमुट्ठानस्सेवाति चित्तसमुट्ठानस्स विय. एत्थ च ‘‘विञ्ञाणपच्चया नामरूप’’न्ति (म. नि. ३.१२६; सं. नि. २.१, ३९; महाव. १; उदा. १) भासमानेन भगवता यस्मा उपपरिक्खमानानं पण्डितानं परमत्थतो नामरूपमत्तमेव पवत्तमानं दिस्सति, न सत्तो, न जीवो, तस्मा केनचि अप्पटिवत्तियं अनुत्तरं धम्मचक्कं पवत्तितं होति. सुञ्ञतप्पकासनञ्हि धम्मचक्कप्पवत्तनन्ति. अथ वा नामरूपमत्ततावचनेन पवत्तिया दुक्खसच्चमत्तता वुत्ता. दुक्खसच्चप्पकासनेन च तस्स समुदयो, तस्स च निरोधो, निरोधगामिनिपटिपदा च पकासिता एव होति. अहेतुकस्स दुक्खस्स, हेतुनिरोधा अनिरुज्झनकस्स च अभावा, निरोधस्स च उपायेन विना अनधिगन्तब्बत्ताति चतुसच्चप्पकासनं धम्मचक्कप्पवत्तनं निद्धारेतब्बं.

नामरूपपच्चयासळायतनपदवित्थारकथावण्णना

६४१. न्ति नामरूपं. तस्साति सळायतनस्स. तादिसस्सेवाति कतेकसेसस्सेव.

इधापि नामन्ति खन्धत्तयस्सेव गहणे कारणं वुत्तनयमेव. नियमतोति इदञ्च चतुन्नं भूतानं, छन्नं वत्थूनं, जीवितस्स च यथासम्भवं सहजातनिस्सयपुरेजातइन्द्रियादिना सळायतनस्स पवत्तमानस्स एकन्तेन पच्चयभावं सन्धाय वुत्तं. रूपायतनादीनं पन सहजातनिस्सयानुपालनभावो नत्थीति अग्गहणं वेदितब्बं. आरम्मणारम्मणपुरेजातादिभावो च तेसं न ससन्ततिपरियापन्नानमेव, न च चक्खादीनं विय एकप्पहारेनेवाति अनियमतो पच्चयभावो. नियमतो…पे… जीवितिन्द्रियन्ति एवन्ति एत्थ एवं-सद्देन वा रूपायतनादीनम्पि सङ्गहो दट्ठब्बो. छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एत्थ यदिपि छट्ठायतनसळायतनसद्दानं सद्दतो सरूपता नत्थि, अत्थतो पन सळायतनेकदेसोव छट्ठायतनन्ति एकदेससरूपता अत्थीति एकदेससरूपेकसेसो कतोति वेदितब्बो. अत्थतोपि हि सरूपानं एकदेससरूपेकसेसं इच्छन्ति ‘‘वङ्को च कुटिलो च कुटिला’’ति. तस्मा अत्थतो एकदेससरूपानञ्च एकसेसेन भवितब्बन्ति.

अथ वा छट्ठायतनञ्च मनायतनञ्च छट्ठायतनन्ति वा मनायतनन्ति वा छट्ठायतनञ्च छट्ठायतनञ्च छट्ठायतनन्ति वा मनायतनञ्च मनायतनञ्च मनायतनन्ति वा एकसेसं कत्वा चक्खादीहि सद्धिं ‘‘सळायतन’’न्ति वुत्तन्ति तमेव एकसेसं नाममत्तपच्चयस्स, नामरूपपच्चयस्स च मनायतनस्स वसेन कतं अत्थतो दस्सेन्तो आह ‘‘छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एवं कतेकसेसस्सा’’ति. यथावुत्तोपि हि एकसेसो अत्थतो छट्ठायतनञ्च सळायतनञ्चाति एवं कतो नाम होतीति. सब्बत्थ च एकसेसे कते एकवचननिद्देसो कतेकसेसानं सळायतनादिसद्दवचनीयतासामञ्ञवसेन कतोति दट्ठब्बो.

‘‘न अञ्ञथा’’ति एतेन तस्स तस्स नामस्स, रूपस्स च अभावे तं तं आयतनं न होतीति ब्यतिरेकं विभावेति.

न्ति यं यं नामं, रूपञ्च. यस्साति यस्स यस्स आयतनस्स. यथाति सहजातादिना येन येन पकारेन. नेय्यन्ति ञेय्यं.

तस्स वसेनाति तस्स हेतुआदिपच्चयस्स वसेन. उक्कंसावकंसोति एत्थ सत्तधा पच्चयभावतो उक्कंसो अट्ठधा पच्चयभावो, ततो नवधा, ततो दसधाति अयं उक्कंसो. अवकंसो पन दसधा पच्चयभावतो नवधा पच्चयभावो, ततो अट्ठधा, ततो सत्तधाति एवं वेदितब्बो, न पन सत्तधा पच्चयभावतो एव द्वेपि उक्कंसावकंसा योजेतब्बा, ततो अवकंसाभावतोति.

विपाकं नामन्ति सम्बन्धो. वुत्तनयेनेवाति सहजातादिवसेन, सत्तधा, हेतुआदिवसेन च. इतरन्ति अविपाकं नामं.

‘‘हदयवत्थुनो सहायं हुत्वा’’ति एतेन अरूपे विय असहायं नामं न होति, हदयवत्थु च नामेन सह छट्ठायतनस्स पच्चयो होतीति एत्तकमेव दस्सेति, न पन यथा हदयवत्थु पच्चयो होति, तथा नामम्पीति अयमत्थो अधिप्पेतो. वत्थु हि नामस्स विप्पयुत्तपच्चयो होति, न नामं. नामञ्च विपाकहेतादिपच्चयो होति, न वत्थूति. पवत्ते अरूपधम्मा कम्मजरूपस्स ठितिप्पत्तस्सेव पच्चया होन्ति, न उप्पज्जमानस्साति विप्पयुत्तअत्थिअविगता च पच्छाजातविप्पयुत्तादयो एव चक्खादीनं योजेतब्बा.

‘‘तत्थेवा’’ति इमिना ‘‘पवत्ते’’ति इदं पच्चामट्ठन्ति आह ‘‘तत्थेव हि पवत्ते’’ति. ‘‘पञ्चवोकारभवे’’ति पन इदं ‘‘पञ्चन्न’’न्ति इमिना दीपितमेवाति. पवत्तियं चक्खायतनादिकस्स नामं विपाकपच्चयो न होति, अत्तना जनितरूपस्सेव होति. पटिसन्धियं पन कम्मसमुट्ठानं चित्तसमुट्ठानसदिसं, तस्मा वत्थुनोपि विपाकपच्चयो होतियेव.

रूपतोति रूपेसु. यं यं आयतनं उप्पज्जतीति पटिसन्धियं अण्डजजलाबुजानं पञ्चसु आयतनेसु कायायतनमेव उप्पज्जति. इतरेसं यथारहं इतरानिपि.

अवसेसमनायतनस्साति एत्थ ‘‘पञ्चक्खन्धभवे पना’’ति एतस्स अनुवत्तमानत्ता पञ्चवोकारभवे एव पवत्तमानं पञ्चविञ्ञाणेहि अवसेसं मनायतनं वुत्तन्ति दट्ठब्बं. नामरूपस्स सहजातादिसाधारणपच्चयभावो, सम्पयुत्तादिअसाधारणपच्चयभावो च यथासम्भवं योजेतब्बो. ‘‘रूपपच्चया पञ्चायतनानी’’ति अयम्पि नयो लब्भति निरोधसमापन्नानं वसेन, सो पन अपचुरभावतो येभुय्येन च पटिसन्धियं पच्चयभूतस्सेव नामरूपस्स पवत्तियं पच्चयभावो विभावितोति न दस्सितोति वेदितब्बं.

सळायतनपच्चयाफस्सपदवित्थारकथावण्णना

६४२. बावीसतिया लोकियविपाकविञ्ञाणेहि सम्पयुत्ता बावीसतिलोकियविञ्ञाणसम्पयुत्ता. ततो एव बावीसति.

तत्थाति तस्मिं सळायतने, तेसु छसु आयतनेसूति अत्थो. अज्झत्तन्ति ससन्ततिपरियापन्नमेव गण्हाति. तञ्हि ससन्ततिपरियापन्नकम्मनिब्बत्तं तादिसस्स फस्सस्स पच्चयो होति. रूपादीनि, पन बहिद्धा अनुपादिन्नानि च फस्सस्स आरम्मणं होन्ति, न तानि चक्खादीनि विय ससन्ततिपरियापन्नकम्मकिलेसनिमित्तप्पवत्तिभावेन फस्सस्स पच्चया होन्तीति पठमाचरियवादे न गहितानि, दुतियाचरियवादे पन यथा तथा वा पच्चयभावे सति न सक्का वज्जेतुन्ति गहितानि.

तत्थाति सळायतनपच्चया फस्सपदे. ये ताव आचरिया महाविहारवासिनोव यथा विञ्ञाणं, एवं नामरूपं, सळायतनं, फस्सं, वेदनञ्च पच्चयं, पच्चयुप्पन्नञ्च ससन्ततिपरियापन्नं दीपेन्ता विपाकमेव इच्छन्ति. ‘‘छट्ठायतनपच्चया फस्सो’’ति अभिधम्मभाजनीयपाळि (विभ. २४३) आरुप्पं सन्धाय वुत्ताति ‘‘छट्ठायतनपच्चया फस्सोति पाळिअनुसारतो’’ति वुत्तं.

सब्बे फस्सा न सम्भोन्तीति योजना. यदि सब्बायतनेहि एको फस्सो सम्भवेय्य, ‘‘सळायतनपच्चया फस्सो’’ति एकस्स वचनं युज्जेय्य , अथापि एकम्हा आयतना सब्बे फस्सा सम्भवेय्युं, तथापि सब्बायतनेहि सब्बफस्ससम्भवतो आयतनभेदेन फस्सभेदो नत्थीति तदभेदवसेन एकस्स वचनं युज्जेय्य, तथा पन असम्भवतो न युत्तन्ति चोदेति ‘‘न सब्बायतनेही’’तिआदिना . अञ्ञस्सापि वा असम्भवन्तस्स विधानस्स बोधनत्थमेतं वुत्तं ‘‘नापि एकम्हा आयतना सब्बे फस्सा’’ति. ‘‘न सब्बायतनेहि एको फस्सो सम्भोती’’ति इदमेव पन एकफस्सवचनस्सायुत्तत्तदीपकं कारणन्ति वेदितब्बं. निदस्सनवसेन वा एतं वुत्तं. नापि एकम्हा आयतना सब्बे फस्सा सम्भोन्ति, एवं न सब्बायतनेहि एको फस्सो सम्भोति. तस्मा एकस्स वचनं अयुत्तन्ति. परिहारं पन अनेकायतनेहि एकफस्सस्स सम्भवतोति दस्सेन्तो ‘‘तत्रिदं विस्सज्जन’’न्तिआदिमाह. अवसेससम्पयुत्तधम्मायतना फस्सवज्जिता तंसम्पयुत्तचेतसिका धम्मा.

एकोपि अनेकायतनप्पभवो एकोपनेकायतनप्पभवो.

छधा पच्चयत्ते पञ्च विभावये, एकं नवधा पच्चयत्ते, बाहिरानि छ आयतनानि आरम्मणादिना यथासम्भवं पच्चयत्ते विभावयेति सम्बन्धो.

अनेकभेदस्साति कुसलविपाकादिपञ्चद्वारादिवसेन अनेकविधस्स द्विपञ्चविञ्ञाणसम्पयुत्तवज्जस्स विपाकफस्सस्स. तानि चाति रूपायतनादीनि. ‘‘मनो च नेसं गोचरविसयं पच्चनुभोती’’ति (म. नि. १.४५५) हि वुत्तं. तथा चाति पच्चुप्पन्नानि रूपादीनि पच्चुप्पन्नञ्च धम्मायतनपरियापन्नं रूपरूपं सन्धाय वुत्तं. आरम्मणपच्चयमत्तेनाति तं सब्बं अपच्चुप्पन्नं, अञ्ञञ्च धम्मायतनं सन्धाय वुत्तं.

फस्सपच्चयावेदनापदवित्थारकथावण्णना

६४३. द्वारतो सळेवाति पभवसामञ्ञतो एकविधापि उप्पत्तिद्वारतो छ एव होन्तीति छळेव वेदना वुत्ता.

चित्तभेदेन एकूननवुतिविधापि इधाधिप्पेता एव दस्सेतुं ‘‘वेदनासु पना’’तिआदि वुत्तं. ‘‘सेसान’’न्ति एत्थ सम्पटिच्छनसम्पयुत्ताय चक्खुसम्फस्सादयो पञ्च यदिपि अनन्तरादीहि पच्चया होन्ति, अनन्तरादीनं पन उपनिस्सये अन्तोगधत्ता सन्तीरणतदारम्मणानञ्च साधारणस्स तस्स वसेन ‘‘एकधा’’ति वुत्तं. एकेकस्मिं द्वारे हि चक्खुद्वारादीसु उप्पन्नचक्खुविञ्ञाणादीहि सहजाता फस्सा सकसकवीथीसु सम्पटिच्छनादीहि सम्पयुत्तवेदनानं, मनोद्वारे तदारम्मणवसेनेव पवत्तानं तेभूमकविपाकवेदनानम्पि सहजातमनोसम्फस्ससङ्खातो सो फस्सो अट्ठधा पच्चयो होतीति योजेतब्बं.

रूपारूपावचरविपाकवेदना पटिसन्धिआदिवसेनेव पवत्तन्ति, कामावचरापि एकच्चाति ‘‘तेभूमकविपाकवेदनानम्पी’’ति वुत्तं. तासम्पि हि सहजातमनोसम्फस्सो अट्ठधाव पच्चयो होति. पच्चयं अनुपादिन्नम्पि केचि इच्छन्तीति ‘‘या पना’’तिआदिना मनोद्वारावज्जनसम्पयुत्तफस्सस्स पच्चयभावो वुत्तो. तञ्च मुखमत्तदस्सनं दट्ठब्बं. एतेन नयेन सब्बस्स अनन्तरस्स, अनानन्तरस्स च फस्सस्स तस्सा तस्सा विपाकवेदनाय उपनिस्सयता योजेतब्बाति.

वेदनापच्चयातण्हापदवित्थारकथावण्णना

६४४. इधाति इमस्मिं लोके, इमस्मिं वा सासने छ तण्हा दीपिता. इधाति वा इमस्मिं वेदनापच्चया तण्हापदे. तत्थाति तासु छसु तण्हासु.

एकेकाय सस्सतदिट्ठिसहगताय, उच्छेददिट्ठिसहगताय च तण्हाय तदभिनन्दनानुगुणो रूपादीसु पवत्तिआकारो, केवलं कामस्सादवसेन पवत्तिया विसिट्ठाकारत्ता वुत्तप्पवत्तिआकारतो तण्हाय तिविधता.

ममत्तेनाति सम्पियायनेन, अस्सादनतण्हाय इच्चेव वुत्तं होति. तत्थ पुत्तो विय वेदना दट्ठब्बा, खीरादयो विय वेदनाय पच्चयभूता रूपादयो, खीरादिदायिका धाति विय रूपादिछळारम्मणदायका चित्तकारादयो छ. तत्थ सुखसम्फस्सवत्थदायको तन्तवायो, वेज्जो रसायतनोजावसेन, तदुपत्थम्भितजीवितवसेन च धम्मारम्मणस्स दायकोति दट्ठब्बो. सब्बापेसा अट्ठसतप्पभेदापि.

आरम्मणपच्चयो उप्पज्जमानाय आरम्मणमत्तमेव होति, न उपनिस्सयो विय उप्पादकोति उप्पादकस्स उपनिस्सयस्सेव वसेन ‘‘एकधावा’’ति वुत्तं. उपनिस्सयेन वा आरम्मणूपनिस्सयो सङ्गहितो. तेन च आरम्मणभावेन तंसभागो अञ्ञोपि आरम्मणपच्चयभावो दीपितो होतीति उपनिस्सयवसेनेव पच्चयभावो वुत्तोति वेदितब्बो.

‘‘यस्मा वा’’तिआदिना न केवलं विपाकसुखवेदना एव, तिस्सोपि पन वेदना विपाका विसेसेन तण्हाय उपनिस्सयपच्चयो, अविसेसेन इतरा चाति दस्सेति. उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिताति तस्मा सापि भिय्यो इच्छनवसेन तण्हाय उपनिस्सयोति अधिप्पायो. उपेक्खा पन अकुसलविपाकभूता अनिट्ठत्ता दुक्खे अवरोधेतब्बा, इतरा इट्ठत्ता सुखेति सा दुक्खं विय, सुखं विय च उपनिस्सयपच्चयो होतीति सक्का वत्तुं. ‘‘वेदनापच्चया तण्हा’’ति वचनेन सब्बस्स वेदनावतो पच्चयस्स अत्थिताय तण्हुप्पत्तिप्पसङ्गे तन्निवारणत्थमाह ‘‘वेदनापच्चया चापी’’तिआदि.

ननु ‘‘अनुसयसहाया वेदना तण्हाय पच्चयो’’ति वचनस्स अभावा अतिप्पसङ्गनिवत्तिं न सक्का कातुन्ति? न, वट्टकथाय पवत्तत्ता. वट्टस्स च अनुसयविरहे अभावतो अनुसयसहिताव पच्चयोति अत्थतो वुत्तमेवेतं होतीति. अथ वा ‘‘अविज्जापच्चया’’ति अनुवत्तमानत्ता अनुसयसहिताव पच्चयोति विञ्ञायति. वेदनापच्चया तण्हाति चेत्थ वेदनापच्चया एव तण्हा, न वेदनाय विनाति अयं नियमो इच्छितो, न वेदनापच्चया तण्हा होतियेवाति, तस्मा अतिप्पसङ्गो एत्थ नत्थि एवाति.

वुसीमतोति वुसितवतो, वुसितब्रह्मचरियवासस्साति अत्थो. वुस्सतीति वा वुसीति मग्गो वुच्चति, सो एतस्स वुत्थो अत्थीति वुसीमा, उक्कट्ठनिद्देसेन अरहा. अग्गफलं वा परिनिट्ठितवासत्ता ‘‘वुसी’’ति वुच्चति, तं एतस्स अत्थीति वुसीमा.

तण्हापच्चयाउपादानपदवित्थारकथावण्णना

६४५. अत्थविभागो अत्थस्स विभजना. वत्थुसङ्खातं कामन्ति कामगुणसञ्ञितं रूपादिआरम्मणमाह. उपादियतीति कामवसेन गण्हाति, दळ्हं अस्सादेतीति अत्थो. कामं उपादियतीति एत्थ कम्मसाधनो कामसद्दो , कामो च सोति एत्थ कत्तुसाधनो किलेसकामस्स अधिप्पेतत्ता. उपादानसद्दो पन उभयत्थापि कत्तुसाधनोव. दळ्हत्थो भुसत्थो. यथा भुसो आयासो उपायासो, भुसं कुट्ठं उपकुट्ठं, एवं इधापीति आह ‘‘उपायासउपकुट्ठादीसु विया’’ति. पुरिमदिट्ठिं उत्तरदिट्ठि उपादियतीति पुरिमदिट्ठिं सस्सतभावेन गण्हन्ती उपादियति, पुरिमदिट्ठिआकारेन वा उत्तरदिट्ठि उप्पज्जमाना तेनेव पुरिमदिट्ठिं दळ्हं करोन्ती तं उपादियतीति वुत्ता. अथ वा पुरिमदिट्ठिं उत्तरदिट्ठि उपादियतीति ‘‘सस्सतो अत्ता’’ति (दी. नि. १.३१) इदं पुरिमदिट्ठिं उपादियमानं उत्तरदिट्ठिं निदस्सेतुं वुत्तं. यथा हि एसा दळ्हीकरणवसेन पुरिमं उत्तरा उपादियति, एवं ‘‘नत्थि दिन्न’’न्तिआदिकापीति (म. नि. १.४४५; २.९४; ३.९१, ११६, १३६; ध. स. १२२१; विभ. ९३८). अत्तग्गहणं पन अत्तवादुपादानन्ति न इदं दिट्ठुपादानदस्सनन्ति दट्ठब्बं. लोको चाति वा अत्तग्गहणविनिमुत्तं गहणं दिट्ठुपादानभूतं इध पुरिमदिट्ठिउत्तरदिट्ठिवचनेहि वुत्तन्ति वेदितब्बं.

सीलब्बतं उपादियतीति एत्थ असुद्धिमग्गगोसीलादिसमादानवसेन सीलं, अवीतिक्कमनवसेन वतं. उभयथापि वा सीलं, तपोकम्मभावेन गहितताय वतं, गवादिपकतिभावना. अत्तनो वा गवादिभावाधिट्ठानं सीलं, ‘‘गच्छन्तो भक्खेति, तिट्ठन्तो मुत्तेती’’तिआदिना गवादिकिरियाकरणं वतं. तंतंअकिच्चसम्मततो वा निवत्ति सीलं, तंसमादानवतोवेस भोजनकिच्चकरणादिविसेसपटिपत्ति वतं, तं सीलब्बतं असुद्धिमग्गं ‘‘सुद्धिमग्गो’’ति परामसन्तो तथा अभिनिविसन्तो उपादियति, तं गाहं दळ्हं गण्हातीति अत्थो. सीलब्बतसहचरितं परामासं सीलब्बतन्ति गहेत्वा आह ‘‘सीलब्बतञ्च तं उपादानञ्चा’’ति. गोसीलगोवतादीनीति च तथाभूतं दिट्ठिं वदति. तेनेवाह ‘‘सयमेव उपादानानी’’ति. अभिनिवेसतोति अभिनिवेसभावतो, अभिनिविसनतो वा. अत्तवादुपादानन्ति ‘‘अत्ता’’ति वादस्स पञ्ञापनस्स, गहणस्स च कारणभूता दिट्ठीति अत्थो. अत्तवादमत्तमेवाति अत्तस्स अभावा ‘‘अत्ता’’ति इदं वचनमत्तमेव. उपादियन्तीति दळ्हं गण्हन्ति. कथं? ‘‘अत्ता’’ति. ‘‘अत्ता’’ति हि अभिनिविसन्ता वचनमत्तमेव दळ्हं कत्वा गण्हन्तीति अत्थोति. एवं ‘‘अत्तवादमत्तमेव उपादियन्ती’’ति वुत्तं . अत्तवादमत्तन्ति वा वाचावत्थुमत्तमेवाह. वाचावत्थुमत्तमेव हि ‘‘अत्ता’’ति उपादियन्ति अत्तस्स अभावाति.

‘‘धम्मसङ्खेपवित्थारे पन कामुपादानं सङ्खेपतो तण्हादळ्हत्तं, सेसुपादानत्तयं दिट्ठिमत्तमेव, वित्थारतो पना’’ति एवं धम्मसङ्खेपवित्थारसमुदायतो तदवयवभूतं सङ्खेपं, वित्थारञ्च निद्धारेतीति. धम्मसङ्खेपवित्थारेति निद्धारणे भुम्मं दट्ठब्बं. कामेसूति पञ्चसु कामगुणेसु . कामच्छन्दोति कामसङ्खातो छन्दो, न कत्तुकम्यताछन्दो, न च धम्मच्छन्दो. कामनवसेन, रञ्जनवसेन च कामोयेव रागो कामरागो, एवं सब्बत्थ कामत्थं विदित्वा कामो एव नन्दनट्ठेन कामनन्दी, तण्हायनट्ठेन कामोयेव कामतण्हा, सिनेहनट्ठेन कामो एव कामस्नेहो, परिदय्हनट्ठेन कामपरिळाहो, मुच्छनट्ठेन काममुच्छा, गिलित्वा परिनिट्ठापनट्ठेन कामज्झोसानं वेदितब्बं. अप्पत्तविसयपत्थना तण्हा आरम्मणे परितस्सनभावतो, सम्पत्तविसयग्गहणं उपादानं आरम्मणे दळ्हग्गाहभावतो. अप्पिच्छतापटिपक्खा तण्हा विसयाभिमुखभावतो, सन्तुट्ठिपटिपक्खा उपादानं तण्हादळ्हत्तं हुत्वा अत्रिच्छताभावतो. परियेसनदुक्खमूला तण्हा अप्पत्तविसयपत्थनाभावतो, आरक्खदुक्खमूलं उपादानं सम्पत्तविसयग्गहणभावतो.

नत्थि दिन्नन्तिआदीसु दिन्नन्ति दानमाह, तं अफलत्ता रूपं विय दानं नाम न होतीति पटिक्खिपति. यिट्ठं वुच्चति महाविजितयञ्ञसदिसो महायागो. हुतन्ति आहुनपाहुनमङ्गलकिरिया. तत्थ आमन्तेत्वा हवनं दानं आहुनं, पाहुनानं अतिथीनं अतिथिकिरिया पाहुनं, आवाहादीसु मङ्गलत्थं दानं मङ्गलकिरिया, दस कुसलकम्मपथा सुकतकम्मानि नाम, दस अकुसलकम्मपथा दुक्कटकम्मानि नाम, फलं विपाकोति निस्सन्दादिफलञ्चेव निप्परियायविपाको च नत्थीति योजना. यथा चेत्थ, एवं ‘‘नत्थि दिन्न’’न्तिआदीसुपि फलविपाकपटिक्खेपोव दट्ठब्बो. नत्थि अयं लोकोति परलोके ठितो इमं लोकं ‘‘नत्थी’’ति गण्हाति. इमं हि लोकं अवेक्खित्वा परलोको, परञ्च लोकं अवेक्खित्वा अयं लोको होति गन्तब्बतो, आगन्तब्बतो चाति परलोकतो इधागमनस्स अभावा तत्थेव उच्छिज्जनतो चित्तेन परलोके ठितो इमं लोकं ‘‘नत्थी’’ति गण्हातीति अत्थो. न हि अयं दिट्ठि परलोके ठितस्सेव होतीति. नत्थि परलोकोति इधलोके ठितो परलोकं ‘‘नत्थी’’ति गण्हाति. इधापि वुत्तनयेनेव अत्थो वेदितब्बो. अयं वा एत्थ अत्थो – संसरणप्पदेसो इधलोको, परलोको च नाम कोचि नत्थि संसरणस्स अभावा तत्थ तत्थेव उच्छिज्जनतोति.

पुरिमभवतो पच्छिमभवे उपपतनं उपपातो, सो येसं सीलं, ते ओपपातिका. ते पन चवनकउपपज्जनकसत्ता नत्थीति दस्सेन्तो आह ‘‘नत्थि सत्ता ओपपातिका’’ति. नत्थि लोके समण…पे… पवेदेन्तीति अनुलोमपटिपदं पटिपन्नत्ता सम्मग्गता सम्मापटिपन्ना धम्मिकसमणब्राह्मणा लोकस्मिं नत्थि, ये इमञ्च लोकं, परञ्च लोकं अत्तना एव अभिविसिट्ठेन ञाणेन पच्चक्खतो ञत्वा पवेदनसमत्था सब्बञ्ञुबुद्धा नाम नत्थीति दस्सेति. रूपं अत्ततो समनुपस्सतीतिआदीसु वत्तब्बं हेट्ठा वुत्तमेव.

पकतिअणुआदीनं सस्सतग्गाहपुब्बङ्गमो, सरीरस्स उच्छेदग्गाहपुब्बङ्गमो च तेसं गाहानं सामिभूतो कोचि सस्सतो, उच्छिज्जमानो वा अत्ता अत्थीति अत्तग्गाहो कदाचि होतीति ‘‘येभुय्येना’’ति वुत्तं. स्वायं अत्तग्गाहो अत्थतो खन्धारम्मणो एव दट्ठब्बो. येभुय्येन पठमं अत्तवादुपादानन्तिआदिनाव सम्बन्धो. यदिपि भवरागजवनवीथि पठमं पवत्तति गहितपटिसन्धिकस्स भवनिकन्तिया पवत्तितब्बत्ता, सो पन भवरागो तण्हादळ्हत्तं न होतीति मञ्ञमानो न कामुपादानस्स पठमुप्पत्तिमाह.

तण्हा कामुपादानन्ति पन विभागस्स अकरणे सब्बापि तण्हा कामुपादानं, करणेपि वा कामरागतो अञ्ञापि तण्हा दळ्हभावं पत्ता कामुपादानन्ति तस्स अरहत्तमग्गवज्झता वुत्ता.

उप्पत्तिट्ठानभूता चित्तुप्पादा विसयो. पञ्चुपादानक्खन्धा आलयो. तत्थ रमतीति आलयरामा, पजा. तेनेव सा आलयरामता ससन्ताने, परसन्ताने च पाकटा होति. कामानन्ति वत्थुकामानं. ‘‘सुखदुक्खं कम्मुना होती’’ति अग्गहेत्वा कोतूहलमङ्गलादिबहुलो होति. सा कोतूहलमङ्गलादिबहुलता. अस्स कामुपादानवतो. न्ति दिट्ठुपादानं, अनत्तनि धम्ममत्ते ‘‘अत्ता’’ति मिच्छाभिनिवेसस्स सुखुमतरधम्मुपादानताय सुखुमता वुत्ता. उपनिस्सयवचनेन आरम्मणानन्तरपकतूपनिस्सया वुत्ताति अनन्तरपच्चयादीनम्पि सङ्गहो कतो होति.

उपादानपच्चयाभवपदवित्थारकथावण्णना

६४६. अत्थतोति वचनत्थतो. धम्मतोति सभावधम्मतो. सात्थतोति सात्थकतो, पुब्बे वुत्तस्सपि पुन वचनस्स सप्पयोजनतो. भेदसङ्गहाति भेदतो सङ्गहतो, विभागतो चेव विभत्तस्स सङ्खिपनतो चाति अत्थो. यं यस्स पच्चयोति यं यं उपादानं यस्स यस्स भवस्स पच्चयो होति, ततो चाति अत्थो.

भवतीतिभवोति फलवोहारेन कम्मभवो वुत्तो. उपपत्तिभवनिब्बचनमेव हि द्वयस्सपि साधारणं कत्वा वुत्तं, भवति एतस्मा उपपत्तिभवोति वा. दुतियो पन कम्मभवो सत्तस्स पुनब्भवभावेन सविसेसं भवतीति भवो. ततो एव न सब्बस्स भवन्तरस्स, तंहेतुनो वा भवभावप्पसङ्गो. दुविधेनाति द्वीहि आकारेहि पवत्तितोति अत्थो. दुविधेनाति वा पच्चत्तत्थे करणवचनं, दुविधोति वुत्तं होति. अत्थीति संविज्जति.

६४७. अत्तनो पच्चयेहि करीयतीति कम्मं, अत्तनो फलं करोतीति कम्मन्ति केचि, ‘‘कम्म’’न्ति एवं वत्तब्बा कम्मसङ्खाता. परित्तभूमकोति कामभूमको. महाभूमकोति महग्गतभूमको. सब्बन्ति अनवसेसं. भवं गच्छति, गमेति चाति भवगामि. गच्छतीति च निप्फादनसमत्थतावसेन, अत्तनो पवत्तिकाले भवाभिमुखं हुत्वा पवत्ततीति अत्थो, निब्बत्तनमेव वा गमनं अधिप्पेतं. ‘‘भवगामी’’ति च एतेन कम्मक्खयकरं कम्मं निवत्तेति. अयञ्हि वट्टकथा, तञ्च विवट्टनिस्सितन्ति. अपुञ्ञाभिसङ्खारोति द्वादस चेतनाति उद्धच्चसहगतचेतनायपि गहणं ‘‘अविज्जापच्चया सङ्खारा’’ति एत्थ विय वेदितब्बं. ‘‘भवपच्चया जाती’’ति एत्थ पन ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति (म. नि. ३.१२६; महाव. १; सं. नि. २.१; उदा. १; नेत्ति. २४) एत्थ विय सापि अपनेतब्बा. मन्दबहुविपाकताति अप्पमहाविपाकता.

‘‘सब्बम्पि भवगामिकम्मन्ति इमिना चेतनासम्पयुत्ता अभिज्झादयो वुत्ता’’ति एतेन आचयगामिताय तेसं कम्मसङ्खातता वुत्ताति कम्मभवपरियापन्नतं परियायेन वदति, निप्परियायेन पन चेतनाव कम्मभवो. वुत्तञ्हि ‘‘कम्मभवो तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्तो, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्तो’’ति (धातु. २४४). उपपत्तिभवो तीहिपि तिकेहि वुत्तो उपादिन्नक्खन्धोव. यथाह ‘‘उपपत्तिभवो… कामभवो… सञ्ञाभवो… पञ्चवोकारभवो पञ्चहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि सङ्गहितो’’तिआदि (धातु. ६७). यदि हि अनुपादिन्नकानम्पि गहणं सिया, ‘‘द्वादसहि आयतनेहि अट्ठारसहि धातूही’’ति वत्तब्बं सियाति. कामतण्हाय कामेतब्बतो कामनिस्सयताय भोगा विय, कामसहचरितताय ‘‘कुन्ता पचरन्ती’’ति विय, कामारम्मणताय ‘‘सुखं रूप’’न्ति विय, कामपच्चयट्ठानताय ‘‘सुखो सग्गो’’ति विय कामाति अवीचिपरनिम्मितवसवत्तिपरिच्छिन्ना उपादिन्नक्खन्धा वुच्चन्ति . रूपाविरागतो यं निस्सिता, तदुपचारेन ‘‘मञ्चा घोसन्ती’’ति विय, ‘‘फन्दनदेवता’’ति विय च ‘‘रूप’’न्ति वुच्चन्ति ब्रह्मकायिकाकनिट्ठपरिच्छिन्ना उपादिन्नक्खन्धा.

रूपमेव भवो रूपभवो, तथा अरूपन्ति आकासानञ्चायतनभवग्गपरिच्छिन्ना चत्तारो उपादिन्नक्खन्धा वुच्चन्ति. अरूपमेव भवो अरूपभवो. कामो एव भवोति कामभवो, सो पन यस्मा यथावुत्तेनत्थेन ‘‘कामो’’ति वत्तब्बो होति, तस्मा ‘‘कामसङ्खातो भवो’’ति वुत्तं. कामावचरसञ्ञितो वा भवो ‘‘कामसङ्खातो भवो’’ति वुत्तो. तथा रूपारूपभवोति आह ‘‘एस नयो रूपारूपभवेसू’’ति. सञ्ञावतं भवोति एत्थ वन्तु-सद्दस्स लोपो दट्ठब्बो. तस्स वा अत्थे अकारं कत्वा ‘‘सञ्ञभवो’’तिपि पाठो. तेनाह ‘‘सञ्ञावा’’तिआदि. वोकिण्णोति एतेन वोकारसद्दस्स कम्मसाधनतमाह. वोकिरीयति पसारीयति वित्थारीयतीति वोकारो, वोकिरणं वा वोकारो, सो एकस्सेव खन्धस्स वसेन पवत्तत्ता ‘‘एको वोकारो’’ति वुत्तो, पसटुप्पत्तीति अत्थो.

६४८. किञ्चापि भवनिद्देसे ‘‘सब्बम्पि भवगामिकम्मं कम्मभवो’’ति (विभ. २३४) इमिना चेतनासम्पयुत्तधम्मापि वुत्ता. पुञ्ञाभिसङ्खारादयोवाति पन अवधारणं पच्चयधम्मविसेसेपि अत्थप्पभेदेन सङ्खारभवग्गहणेसु अत्थेव विसेसोति दस्सनत्थं कतं. तेनाह ‘‘एवं सन्तेपी’’तिआदि. सङ्खारभवानं धम्मभेदतो न सङ्खारा एव पुन वुत्ताति ‘‘सात्थकमेविदं पुनवचन’’न्ति एतं अयुत्तन्ति चे? न, भवेकदेसभावेन सङ्खारानं भवोति पुन वुत्तत्ता. परेन वा धम्मविसेसं अग्गहेत्वा पुनवचनं चोदितन्ति चोदकाभिलासवसेन ‘‘सात्थकमेविदं पुनवचन’’न्ति वुत्तं.

६४९. कामभवादिनिब्बत्तकस्स कम्मस्स कामभवादिभावो फलवोहारेन अट्ठकथायं वुत्तो. सहजातविञ्ञाणस्सपि पच्चयभूतं अविज्जाहेतुकं सङ्खारग्गहणेन यं किञ्चि कम्मं पुब्बे वुत्तं, इध पन ‘‘सब्बम्पि भवगामिकम्म’’न्ति (विभ. २३४) वचनतो भवस्स निब्बत्तकं उपादानहेतुकं विपच्चनाय कतोकासमेव भवोति अधिप्पेतो. यं कामुपादानपच्चया रूपभवनिब्बत्तकं, अरूपभवनिब्बत्तकञ्च कम्मं करीयति, सो कम्मभवो, तदभिनिब्बत्ता खन्धा उपपत्तिभवोति इममत्थं ‘‘एस नयो रूपारूपभवेसू’’ति अतिदिसति. द्वे कामभवाति कामकम्मभवो, कामूपपत्तिभवोति द्वे कामभवा. एवं ‘‘द्वे रूपभवा, द्वे अरूपभवा’’ति एत्थापि. अन्तोगधे हि विसुं अग्गहेत्वा अब्भन्तरगते एव कत्वा कामभवादिके कम्मूपपत्तिभववसेन दुगुणे कत्वा आह ‘‘छ भवा’’ति.

अविसेसेनाति उपादानवसेन भेदं अकत्वा. उपादानभेदाकरणेनेव च द्वादसप्पभेदस्स सङ्गहवसेन सङ्गहतो ‘‘छ भवा’’ति वुत्तं. अनुपगम्माति अनिस्साय, अनामसित्वाति अत्थो.

६५०. गोसीलेन, कुक्कुरसीलेन च समत्तेन समादिन्नेन गुन्नं, कुक्कुरानञ्च सहब्यता वुत्ताति ‘‘सीलब्बतुपादानवतो झानभावना न इज्झती’’ति मञ्ञमाना तेन रूपारूपभवा न होन्तीति केचि वदन्ति. वक्खमानेन पन पकारेन पच्चयभावतो ‘‘तं न गहेतब्ब’’न्ति आह. असुद्धिमग्गे च सुद्धिमग्गपरामसनं सीलब्बतुपादानन्ति सुद्धिमग्गपरामसनेन रूपारूपावचरज्झानानं निब्बत्तनं न न युज्जतीति.

अनुस्सववसेनाति ‘‘सेतवधयज्जं आलभते भूतिकामो’’ति आदिन्नअनुस्सववसेन, यथा इमे मनुस्सलोके कामा समिद्धा, एवं देवलोके इतो समिद्धतराति दिट्ठानुसारेन वा. पुराणभारतसीताहरणपसुबन्धविधिआदिसवनं अस्सद्धम्मस्सवनं. आदि-सद्देन असप्पुरिसूपनिस्सयं पुब्बे च अकतपुञ्ञतं, अत्तमिच्छापणिधिञ्च सङ्गण्हाति. कायदुच्चरितादीनिपीति अत्तनो अधिप्पेतानं कामानं अनुपायभूतानिपि कायदुच्चरितादीनि करोति, चिरसग्गादिअत्थं युद्धादिवसेनाति अधिप्पायो. सन्दिट्ठिके वा पन रज्जसेनापतिट्ठानादिसङ्गहे कामे. तदन्तोगधा एवाति तस्मिं दुच्चरितनिब्बत्ते, सुचरितनिब्बत्ते च कामभवे अन्तोगधा एवाति अत्थो. अन्तोगधाति च सञ्ञाभवपञ्चवोकारभवानं एकदेसेन अन्तोगधत्ता वुत्तं. न हि ते निरवसेसा कामभवे अन्तोगधाति.

सप्पभेदस्साति सुगतिदुग्गतिमनुस्सादिप्पभेदवतो.

कामावचरसम्पत्तिभवे पठमदुतियउच्छेदवादवसेन, रूपभवे ततियउच्छेदवादवसेन, अरूपभवे सेसउच्छेदवादवसेन अयमत्ता सुउच्छिन्नो होतीति तदुपगं कम्मं करोतीति आह ‘‘अयंअत्ता नामा’’तिआदि. तत्थ सुउच्छिन्नोति सकलवट्टदुक्खसमुच्छेदेन सुट्ठु उच्छिन्नो, अपुनब्भवुप्पत्तिको होतीति अत्थो.

‘‘कामावचरसम्पत्तिभवे’’ति इदं पठमदिट्ठधम्मनिब्बानवादवसेन वुत्तं, सेसं इतरदिट्ठधम्मनिब्बानवादवसेन. तत्थ किञ्चापि पाळियं (दी. नि. १.९३ आदयो) रूपावचरज्झानवसेनेव उपरि चत्तारो दिट्ठधम्मनिब्बानवादा आगता, दिट्ठिगतिको पन यं किञ्चि गहेत्वा यथा तथा अभिनिविसतीति अरूपभवग्गहणं, अरूपज्झानानम्पि वा चतुत्थझानसङ्गहतो अरूपभवग्गहणं, सन्तसुखताय वा तंसमङ्गिनो सुखितभावसामञ्ञतो. विगतपरिळाहोति यथाभिलासितविसयूपहारेन, पहानेन च वूपसन्तकामरागपरिळाहो, दिट्ठेव धम्मे निब्बानप्पत्तोति अत्थो.

सुद्धिमग्गपरामसनवसेन पवत्तितं यं किञ्चि लोकियं सीलं, झानञ्च सीलब्बतमिच्चेव इधाधिप्पेतन्ति आह ‘‘इदं सीलब्बतं नामा’’तिआदि. कमेन अवत्वा सीलब्बतुपादानस्स अन्ते भवपच्चयतावचनं अत्तवादुपादानं विय अभिण्हं असमुदाचारतो, अत्तवादुपादाननिमित्तत्ता च.

कम्मभवेति निद्धारणे भुम्मं. हेतुपच्चयप्पभेदेहीति एत्थ मग्गपच्चयो च वत्तब्बो. दिट्ठुपादानादीनि हि सहजातकम्मभवस्स मग्गपच्चया होन्तीति, तस्मा तानि सहजातादीसु हेतुपच्चयं अपनीय मग्गपच्चयं पक्खिपित्वा सत्तधा पच्चया होन्तीति वेदितब्बानि. सब्बानि पन अनन्तरसमनन्तरअनन्तरूपनिस्सयनत्थिविगतासेवनपच्चयेहि पच्चया होन्ति. नानन्तरस्स उपनिस्सयपच्चयेन पच्चया होन्ति. कदाचि आरम्मणपच्चयादिनापि, तं पन उपनिस्सयपच्चयेनेव सङ्गहेत्वा वुत्तं ‘‘विप्पयुत्तस्स पन उपनिस्सयपच्चयेनेवा’’ति.

भवपच्चयाजातिआदिपदवित्थारकथावण्णना

६५१. जातीतिआदीसूति आदि-सद्देन ‘‘जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ती’’ति (म. नि. ३.१२६; सं. नि. २.१; महाव. १; उदा. १; नेत्ति. २४) सब्बं सङ्गण्हाति. तेनाह ‘‘जातिआदीन’’न्तिआदि. उपपत्तिभवुप्पत्तियेव जातीति आह ‘‘न उपपत्तिभवो’’ति. जायमानस्स पन जाति जातीति उपपत्तिभवोपि असति अभावा जातिया पच्चयोति सक्का वत्तुं. जायमानरूपपदट्ठानतापि हि रूपजातिया वुत्ता ‘‘उपचितरूपपदट्ठानो उपचयो, अनुप्पबन्धरूपपदट्ठाना सन्तती’’ति (ध. स. अट्ठ. ६४१).

जातानं खन्धानं उञ्ञातता, अभिमतता च हीनपणीतता. अनिट्ठञ्हि हीनं, इट्ठं पणीतं. आदि-सद्देन सुवण्णदुब्बण्णहीनुत्तमादिं सङ्गण्हाति. यमकानम्पि सतन्ति यमकभावेन निब्बत्तानम्पि समानानं. सो च सत्तानं विसेसो. भिन्नसन्तानिकस्स विसेसकारणस्स सब्बेन सब्बं अभावतो ‘‘अज्झत्तसन्ताने’’ति वुत्तं. अञ्ञस्स कारणस्स अभावतोति अत्तसन्तानगततो अञ्ञस्स विसेसकारणस्स अनुपलब्भमानत्ता, सति च तस्मिं सब्बदा सब्बेसं अभावतोति पसङ्गस्स दुन्निवारणतो कारणे अविसिट्ठे फलविसेसस्स अयुज्जमानकत्ता. तेनाह ‘‘कम्मभवहेतुकोवा’’ति.

तेन तेनाति ञातिब्यसनादिना जरामरणतो अञ्ञेन दुक्खधम्मेन. जरामरणनिमित्तञ्हि उप्पन्ना सोकादयो जरामरणाभिसम्बन्धा, तदञ्ञे अनभिसम्बन्धा. उपनिस्सयकोटियाति उपनिस्सयंसेन, उपनिस्सयलेसेनाति अत्थो. यो हि पट्ठाने अनागतो सति भावा, असति च अभावा सुत्तन्तपरियायेन उपनिस्सयो, सो ‘‘उपनिस्सयकोटी’’ति वुच्चति. पच्चयमहापदेसो किरेसो, यदिदं उपनिस्सयोति.

भवचक्ककथावण्णना

६५२. न केवलं सोकादीनंयेव जाति पच्चयो होति, सोकादीनं पन पच्चयत्ता अविज्जायपि पच्चयो एवाति दस्सेतुं ‘‘यस्मा पना’’तिआदि आरद्धं. एत्थाति पटिच्चसमुप्पाददेसनायं. अविदितादि मिदन्ति -कारो पदसन्धिकरो. सततन्ति सब्बकालं याव अग्गमग्गाधिगमा. समितन्ति सङ्गतं, अब्बोच्छिन्नन्ति अत्थो.

तेसूति सोकादीसु. सिद्धेसूति लब्भमानेसु. सिद्धा होति अविज्जा अविनाभावतो.

कामयानस्साति कामयमानस्स, कामो वा यानं एतस्साति कामयानो, तस्स कामवसेन यायमानस्साति अत्थो. छन्दजातस्साति जाततण्हाछन्दस्स. परिहायन्तीति विगच्छन्ति. रुप्पतीति सोकादिना कुप्पति.

परियुट्ठानताय तिट्ठनसीलो परियुट्ठानट्ठायी. ‘‘परियुट्ठट्ठायिनो’’ति वा पाठो. तत्थ परियुट्ठातीति परियुट्ठं, दिट्ठिपरियुट्ठानं, तेन तिट्ठतीति परियुट्ठट्ठायीति अत्थो दट्ठब्बो.

पञ्च पुब्बनिमित्तानीति ‘‘माला मिलायन्ति, वत्थानि किलिस्सन्ति, कच्छेहि सेदा मुच्चन्ति, काये वेवण्णियं ओक्कमति, देवो देवासने नाभिरमती’’ति (इतिवु. ८३) वुत्तानि पञ्च मरणपुब्बनिमित्तानीति अत्थो. तानि हि दिस्वा कम्मनिब्बत्तक्खन्धसङ्खाते उपपत्तिभवे भवच्छन्दबलेन देवानं बलवसोको उप्पज्जतीति.

बालोति अविद्वा. तेन अविज्जाय कारणभावं दस्सेति. तिविधं दुक्खन्ति तस्सारुप्पकथासवन, कम्मकारणादस्सन, मरणकालकम्मोपट्ठाननिदानं सोकादिदुक्खं.

आसवे साधेन्तीति आसवे गमेन्ति बोधेन्तीति अत्थो.

एवंसतीति एवं भवचक्कस्स अविदितादिताय अनादिभावे सति. आदिमत्तकथनन्ति अविज्जावसेन आदिसब्भावकथनं. आदि एतस्स अत्थीति हि आदिमं, भवचक्कं. तस्स भावो आदिमत्तं, तस्स कथनं आदिमत्तकथनं. विसेसनिवत्तिअत्थो वा मत्तसद्दो, सति अनादिभावे अविज्जा आदिम्हि, मज्झे, परियोसाने च सब्बत्थ सियाति आदिमत्ताय अविज्जाय कथनं विरुज्झतीति अत्थो. ‘‘अविज्जा पधाना’’ति वत्वा तस्सा पधानभावं दस्सेतुं ‘‘अविज्जाग्गहणेना’’तिआदि आरद्धं. तत्थ अविज्जाग्गहणेनाति अविज्जाय उप्पादनेन, अप्पहानेन वा, अत्तनो सन्ताने सन्निहितभावकरणेनाति अत्थो. कम्मादीनीति कम्मविपाकवट्टानि. पलिबोधेन्तीति नानादुक्खपरिब्यूळ्हे संसारचारके निरोधेन्ति. तेहीति किलेसकम्मविपाकवट्टेहि. वट्टस्स कारणभावेन पधानत्ता ‘‘पधानधम्मो’’ति अविज्जा कथिता.

ततो अविज्जादितो. ब्रह्मादिनाति आदि-सद्देन पजापतिस्सरपुरिसादिके सङ्गण्हाति. वदतीति वदो, तं तं हिताहितं पवत्ताति अत्थो. वेदेति, वेदियतीति वा वेदेय्यो, सुखादिं अनुभवति, सब्बविसये वा जानाति, ‘‘सुखितो दुक्खितो’’तिआदिना अत्तना, परेहि च जानाति, ञायति चाति अत्थो. ब्रह्मादिना वा अत्तना वाति वा-सद्दो -सद्दत्थो. तेनाह ‘‘कारकवेदकरहित’’न्ति च-सद्दत्थसमासं.

द्वादसविधसुञ्ञतासुञ्ञन्ति अविज्जादीनं द्वादसन्नं सुञ्ञसभावानं सुञ्ञताय सुञ्ञं द्वादसविधसुञ्ञतासुञ्ञं, धुवभावादिसुञ्ञताय वा चतुब्बिधम्पि सुञ्ञतं एकं कत्वा द्वादसङ्गगतत्ता द्वादसविधाति ताय द्वादससुञ्ञताय सुञ्ञन्ति अत्थो.

६५३. पुब्बन्ताहरणतोति पुब्बन्ततो अतीतकोट्ठासतो पच्चुप्पन्नविपाकस्स आहरणतो. वेदनावसानं परिच्छिन्नं एकं भवचक्कं होति. भवचक्केकदेसोपि हि भवचक्कन्ति वुच्चति. वेदना वा तण्हासहायाय अविज्जाय पच्चयो होतीति वेदनातो अविज्जा, अविज्जातो सङ्खाराति सम्बज्झनतो वेदनावसानं भवचक्कं परिपुण्णमेवाति दट्ठब्बं. अविज्जाग्गहणेन वा तण्हुपादानानि तदविनाभावतो. सङ्खारग्गहणेन भवो, विञ्ञाणादिग्गहणेन जातिजरामरणानि, सोकादयो च गहिताति एवम्पि वेदनावसानं भवचक्कन्ति युत्तमेवेतं. एवं तण्हामूलके च योजेतब्बं. द्विन्नम्पि हि अञ्ञमञ्ञानुप्पवेसो होतीति. अविज्जा धम्मसभावं पटिच्छादेत्वा विपरीताभिनिवेसं कारेन्ती दिट्ठिचरिते संसारे नयति, तेसं वा संसारं सङ्खारादिपवत्तिं नयति पवत्तेतीति संसारनायिका वुत्ता. तण्हाय तण्हाचरितानं संसारनायिकाभावे वत्तब्बमेव नत्थि.

पठमं भवचक्कं. फलुप्पत्तियाति कत्तुअत्थे करणवचनं, करणत्थे एव वा. विञ्ञाणादिपच्चुप्पन्नफलुप्पत्ति हि इध दिट्ठा, अदिट्ठानं पुरिमभवे अत्तनो हेतूनं अविज्जासङ्खारानं फलं अनुप्पादेत्वा अनुपच्छिज्जनं पकासेति, पकासनस्स वा करणं होतीति. अथ वा पुरिमभवचक्कं दुतियेन सम्बन्धं वुत्तन्ति वेदनासङ्खातस्स फलस्स उप्पत्तिया तण्हादीनं हेतूनं अनुपच्छेदं पकासेति, तस्मा फलुप्पत्तिया कारणभूताय पठमस्स भवचक्कस्स हेतूनं अनुपच्छेदप्पकासनतोति अत्थो. सङ्खारादीनमेव वा फलानं उप्पत्तिया अविज्जादीनं हेतूनं फलं अजनेत्वा अनुपच्छेदमेव, विञ्ञाणादिहेतूनं वा सङ्खारादीनं अनुप्पबन्धमेव पकासेति पठमं भवचक्कं, न दुतियं विय परियोसानम्पीति ‘‘फलुप्पत्तिया हेतूनंअनुपच्छेदप्पकासनतो’’ति वुत्तं. अनुपुब्बपवत्तिदीपनतोति ‘‘सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूप’’न्तिआदिना (म. नि. ३.१२६; सं. नि. २.१; उदा. १) धम्मानं अनुपुब्बतो पवत्तिया दीपनतो. ‘‘विञ्ञाणपच्चया नामरूप’’न्ति हि एत्थ अपरिपुण्णायतनं कललरूपं वत्वा ततो उद्धं ‘‘नामरूपपच्चया सळायतन’’न्ति सळायतनप्पवत्ति वुत्ता. सहुप्पत्तिदीपनतोति ‘‘उपादानपच्चया भवो, भवपच्चया जाती’’ति वा उपपत्तिक्खन्धानं एकज्झं उप्पत्तिया दीपनतो. न हि एत्थ पठमे विय भवचक्के आयतनानं कमेन उप्पत्ति वुत्ता.

६५४. हेतुआदिपुब्बका तयो सन्धी एतस्साति हेतुफलहेतुपुब्बकतिसन्धि, भवचक्कं. हेतुफलहेतुफलवसेन चतुप्पभेदो अङ्गानं सङ्गहो एतस्साति चतुभेदसङ्गहं. सरूपतो अवुत्तापि तस्मिं तस्मिं सङ्गहे आकिरीयन्ति अविज्जासङ्खारादिग्गहणेहि पकासीयन्तीति आकारा. अतीतहेतुआदीनं वा पकारा आकारा. किलेसकम्मविपाका विपाककिलेसकम्मेहि सम्बन्धा हुत्वा पुनप्पुनं परिवत्तन्तीति तेसु वट्टनामं आरोपेत्वा ‘‘तिवट्ट’’न्ति वुत्तं, वट्टेकदेसत्ता वा ‘‘वट्टानी’’ति वुत्तानि.

सन्धीनं आदिपरियोसानववत्थिताति सन्धीनं पुब्बापरववत्थिताति अत्थो.

परितस्सतीति तं तं वत्थुं परिग्गहकरणवसेन तस्सति, तण्हायतीति अत्थो. उपादियतीति दळ्हगाहं गण्हाति. पुरिमकम्मभवस्मिन्ति पुरिमकम्मभवे सति.

तस्स च सब्भावो करियमानता एवाति आह ‘‘कम्मभवे करियमानेति अत्थो’’ति. दुक्खादीसु मोहोति दुक्खादीनं आदीनवपटिच्छादको अप्पहीनो मोहो. आयूहनाति सम्पिण्डनका दानादिकिरियाय पवत्तनका. एकं आवज्जनं एतेसन्ति एकावज्जना, तेसु एकावज्जनेसु. सत्तमे चेतना भवो. ‘‘या काचि वा पन चेतना भवो, सम्पयुत्ता आयूहना सङ्खारा’’ति इदं यथादस्सिताय धम्मट्ठितिञाणभाजनीये वुत्ताय पटिसम्भिदापाळिया (पटि. म. १.४५) वसेन वुत्तं. तत्थ हि ‘‘चेतना भवो’’ति आगता. भवनिद्देसे पन ‘‘सात्थतो’’ति एत्थ ‘‘चेतनाव सङ्खारा, भवो पन चेतनासम्पयुत्तापी’’ति विभङ्गपाळिवसेन दस्सितं. ‘‘तत्थ कतमो पुञ्ञाभिसङ्खारो? कुसला चेतना कामावचरा’’तिआदिना हि सङ्खारानं चेतनाभावो विभङ्गपाळियं (विभ. २२६) वुत्तो. तत्थ पटिसम्भिदापाळियं ‘‘चेतनासम्पयुत्ता विपाकधम्मत्ता सविपाकेन आयूहनसङ्खातेन सङ्खताभिसङ्खरणकिच्चेन सङ्खारा’’ति वुत्ता. विभङ्गपाळियं ‘‘सब्बम्पि भवगामिकम्मं कम्मभवो’’ति (विभ. २३४) भवस्स पच्चयभावेन भवगामिभावतो, कम्मसंसट्ठसहायताय कम्मभावतो च उपपत्तिभवं भावेन्तीति ‘‘भवो’’ति वुत्ता. उपपत्तिभवभावनाकिच्चं पन चेतनाय सातिसयन्ति पटिसम्भिदापाळिया चेतना ‘‘भवो’’ति वुत्ता. भवाभिसङ्खरणकिच्चं चेतनाय सातिसयन्ति विभङ्गपाळियं ‘‘कुसला चेतना’’तिआदिना (विभ. २२६) चेतना ‘‘सङ्खारा’’ति वुत्ता. तस्मा तेन तेन परियायेन उभयं उभयत्थ वत्तुं युत्तन्ति नत्थेत्थ विरोधो. तस्स फले उपपत्तिभवे निकामनाति ‘‘तस्स सुतं होति ‘चातुमहाराजिका देवा दीघायुका वण्णवन्तो सुखबहुला’ति’’आदिसुतानुसारेन भाविनि उपपत्तिभवे अभिकङ्खना. गहणन्ति कामुपादानं किच्चेनाह. परामसनन्ति इतरानि. आयूहनावसानेति तीसुपि अत्थविकप्पेसु वुत्तस्स आयूहनस्स अवसाने.

इधाति इमस्मिं पच्चुप्पन्नभवे. भवन्तरस्स अतीतभवस्स इमिना पच्चुप्पन्नभवेन पटिसन्धानं भवन्तरपटिसन्धानं, भवन्तरभावेन वा पटिसन्धानं भवन्तरपटिसन्धानं, तस्स वसेन. यं पटिसन्धीति वुच्चति, तं विञ्ञाणन्ति सम्बन्धो. तथा हि विञ्ञाणं ‘‘पटिसन्धानपच्चुपट्ठान’’न्ति वुच्चति. गब्भेति मातुकुच्छियं, गब्भावत्थायं वा.

द्वीसु अत्थविकप्पेसु वुत्ते आयूहनसङ्खारे ‘‘तस्स पुब्बभागा’’ति आह, ततिये अत्थविकप्पे वुत्ते ‘‘तंसम्पयुत्ता’’ति. तंसम्पयुत्ता अविज्जा गहिताव होतीति सम्बन्धो. दहरस्स चित्तप्पवत्ति भवङ्गबहुला येभुय्येन भवन्तरजनककम्मायूहनसमत्था न होतीति ‘‘इध पटिपक्कत्ता आयतनान’’न्ति वुत्तं. ‘‘कम्मकरणकाले सम्मोहो दस्सितो’’ति एतेन कम्मस्स पच्चयभूतं सम्मोहं दस्सेति, न कम्मसम्पयुत्तमेव.

‘‘तत्थ पुरिमभवस्मिं पञ्च कम्मसम्भारा, एतरहि पञ्च विपाकधम्मा, एतरहि पञ्च कम्मसम्भारा, अनागते पञ्च विपाकधम्माति दस धम्मा कम्मं, दस धम्मा विपाको, इति द्वीसु ठानेसु कम्मं, कम्मवट्टं, द्वीसु ठानेसु विपाको, विपाकवट्टन्ति कम्मसङ्खेपो च विपाकसङ्खेपो च, कम्मभवो च विपाकभवो च कम्मवट्टञ्च विपाकवट्टञ्च, कम्मपवत्तञ्च विपाकपवत्तञ्च, कम्मसन्तति च विपाकसन्तति च, किरिया चेव किरियाफलञ्चाति –

‘‘एवं समुप्पन्नमिदं सहेतुकं,

दुक्खं अनिच्चं चलमित्तरद्धुवं;

धम्मेहि धम्मा पभवन्ति हेतुसो,

न हेत्थ अत्ताव परोव विज्जति.

‘‘धम्मा धम्मे सञ्जनेन्ति, हेतुसम्भारपच्चया;

हेतूनञ्च निरोधाय, धम्मो बुद्धेन देसितो.

‘‘हेतूसु उपरुद्धेसु, छिन्नं वट्टं न वट्टति;

एवं दुक्खन्तकिरियाय, ब्रह्मचरियिध विज्जति;

सत्ते च नुपलब्भन्ते, नेवुच्छेदो न सस्सत’’न्ति. (विभ. अट्ठ. २४२);

तत्थ कम्मानेव विपाकं सम्भरन्ति वड्ढेन्तीति कम्मसम्भारा, कम्मं वा सङ्खारभवा, तदुपकारकानि अविज्जातण्हुपादानानि कम्मसम्भारा. पटिसन्धिदायको वा भवो कम्मं, तदूपकारका यथावुत्ता आयूहनसङ्खारा, अविज्जादयो च कम्मसम्भाराति कम्मञ्च कम्मसम्भारा च कम्मसम्भाराति एकसेसवसेन कम्मसम्भारग्गहणं वेदितब्बं. दस धम्मा कम्मन्ति अविज्जादयोपि कम्मसहायताय कम्मसरिक्खका, तदूपकारा चाति ‘‘कम्म’’न्ति वुत्ता. सङ्खिप्पन्ति एत्थ अविज्जादयो, विञ्ञाणादयो चाति सङ्खेपो, कम्मं, विपाको च. ‘‘कम्मं विपाको’’ति एवं सङ्खिपीयतीति वा सङ्खेपो, अविज्जादयो, विञ्ञाणादयो च. सङ्खेपभावसामञ्ञेन पन एकवचनं कतन्ति दट्ठब्बं, सङ्खेपसद्दो वा भागाधिवचनन्ति कम्मभागो कम्मसङ्खेपो.

एवं समुप्पन्नन्ति कम्मतोपि विपाको. तत्थापि ‘‘अविज्जातो सङ्खारा’’ति एवं समुप्पन्नं, तिसन्धिआदिवसेन वा समुप्पन्नं इदं भवचक्कन्ति अत्थो. इत्तरन्ति गमनधम्मं, विनस्सधम्मन्ति अत्थो. तेन उप्पादवयवन्ततादीपकेन अनिच्चसद्देन, विकारापत्तिदीपकेन चलसद्देन च अदीपितं कालन्तरट्ठायिताभावं विभावेति. अद्धुवन्ति एतेन थिरभावाभावनिस्सारतं. हेतु एव सम्भारा हेतुसम्भारा. ‘‘ठानसो हेतुसो’’ति (कथा. ३५५; पटि. म. १.४४) एत्थ एवं वुत्तं वा ठानं, अञ्ञम्पि तस्स तस्स साधारणं कारणं सम्भारो, असाधारणं हेतु. एवन्ति एवं हेतुतो धम्ममत्तसम्भवे, हेतुनिरोधा च वट्टच्छेदे धम्मे च तंनिरोधाय देसिते सतीति अत्थो. ब्रह्मचरियं इध ब्रह्मचरियिध सत्ते चाति एत्थ -सद्दो ‘‘एवं ब्रह्मचरियञ्च विज्जति, सस्सतुच्छेदा च न होन्ती’’ति समुच्चयत्थो. एवञ्हि हेतुआयत्ते धम्ममत्तसम्भवे सत्तो नुपलब्भति, तस्मिञ्च उपलब्भन्ते सस्सतो, उच्छेदो वा सियाति नुपलब्भन्ते तस्मिं नेव उच्छेदो न सस्सतन्ति वुत्तं होति.

६५५. सच्चप्पभवतोति सच्चतो, सच्चानं वा पभवतो च.

कुसलाकुसलंकम्मन्ति वट्टकथाय वत्तमानत्ता सासवन्ति विञ्ञायति. अविसेसेनाति ‘‘चेतना चेतनासम्पयुत्तका’’ति विसेसं अकत्वा, सब्बम्पि तं कुसलाकुसलं कम्मं समुदयसच्चन्ति वुत्तन्ति अत्थो. ‘‘तण्हा च…पे… अवसेसा च सासवा कुसला धम्मा’’ति (विभ. २०८-२१०) हि चेतनाचेतनासम्पयुत्तविसेसं अकत्वा वुत्तन्ति, अरियसच्चविसेसं वा अकत्वा समुदयसच्चन्ति वुत्तन्ति अत्थो. सच्चविभङ्गे हि सब्बेपि किलेसा सब्बम्पि भवगामिकम्मं ‘‘समुदयसच्च’’न्ति वुत्तं. दुतियसच्चं पभवो एतस्साति दुतियसच्चपभवं. उपादानपच्चया भवोति उपपत्तिभवस्स, कम्मभवस्स च अधिप्पेतत्ता वुत्तं ‘‘पठमदुतियसच्चद्वय’’न्ति.

६५६. वत्थूसूति आरम्मणेसु, दुक्खादीसु वा पटिच्छादेतब्बेसु वत्थूसु. सम्मोहेतीति धम्मसभावं जानितुं पटिविज्झितुं अदेन्ती तस्स पटिच्छादनवसेन सम्मोहेति. वत्थुन्ति इध आरम्मणं अधिप्पेतं. अञ्ञमञ्ञञ्च उपत्थम्भेति अञ्ञमञ्ञसन्निस्सयेन विना ठातुं असक्कोन्ता द्वे नळकलापा विय. सविसयेति यथासकं विसये रूपायतनादिके. जायमानानं खन्धानं विकारभावेन लब्भमाना जाति ते जनेन्ती विय होतीति वुत्तं ‘‘खन्धे च जनेती’’ति. तेनाह ‘‘तेसं अभिनिब्बत्तिभावेन पवत्तत्ता’’ति. पाकभेदभावञ्च अधितिट्ठतीति एत्थापि ‘‘खन्धे जनेती’’ति एत्थ वुत्तनयेनेव अत्थो गहेतब्बो. पाकभेदवसेन वत्ततिच्चेव अत्थो . पच्चतीति पाको, भिज्जतीति भेदो, पाको च भेदो च पाकभेदं, तस्स भावं पच्चनं, भिज्जनञ्चाति अत्थो. सोकादीनं अधिट्ठानत्ताति तेसं कारणत्ता, तेहि सिद्धाय अविज्जाय सहितेहि सङ्खारेहि पच्चयो च होति भवन्तरपातुभावायाति अधिप्पायो. चुतिचित्तं वा पटिसन्धिविञ्ञाणस्स अनन्तरपच्चयो होतीति ‘‘पच्चयो च होति भवन्तरपातुभावाया’’ति वुत्तं. तं पन चुतिचित्तं अविज्जासङ्खाररहितं भवन्तरस्स पच्चयो न होतीति ससहायत्तदस्सनत्थमाह ‘‘सोकादीनं अधिट्ठानत्ता’’ति. द्वेधाति अत्तनो अत्तनो सरसेन, धम्मन्तरपच्चयभावेन चाति द्वेधा द्वेधा. ब्यापनिच्छालोपेन हि निद्देसो.

६५७. ‘‘अविज्जापच्चयासङ्खारा’’ति एतेन सङ्खारानं पच्चयुप्पन्नतादस्सनेन ‘‘को नु खो अभिसङ्खरोतीति एस नो कल्लो पञ्हो’’ति दस्सेति, तेनेतं कारकदस्सननिवारणं. अत्ता भवतो भवन्तरं सङ्कमतीति दस्सनं अत्तसङ्कन्तिदस्सनं, तं सङ्खारपच्चया विञ्ञाणुप्पत्तिवचनेन निवारितं होति. पञ्चन्नं खन्धानं अभेदतो एको अत्ताति गहणं घनसञ्ञा, तं यमकतालकन्दं भिन्दन्तेन विय ‘‘विञ्ञाणपच्चया नामरूपमत्तमेत’’न्ति वचनेन निवारितं होति. ‘‘एवमादिदस्सननिवारण’’न्ति एतेन ‘‘सोचति परिदेवति दुक्खितो’’तिआदिदस्सननिवारणमाह. सोकादयोपि हि पच्चयायत्ता अवसवत्तिनोति ‘‘जातिपच्चया जरामरणं सोक…पे… सम्भवन्ती’’ति (म. नि. ३.१२६; सं. नि. २.१; उदा. १) एतेन वुत्तमेवाति. मिच्छादस्सननिवारणतोपीति कारकदस्सनादिनानाविधमिच्छाभिनिवेसनिवारणतोपि.

६५८. ‘‘सलक्खणसामञ्ञलक्खणवसेना’’ति एतेन सब्बप्पकारेन धम्मानं याथावतो अदस्सनमाह तदुभयविनिमुत्तस्स धम्मेसु परमत्थतो पस्सितब्बभावस्स अभावतो. उपक्खलनं विय दुक्खुप्पत्तिहेतुतो. पतनं विय भवन्तरपपाततो. गण्डपातुभावो विय दुक्खतासूलयोगतो, किलेसासुचिपग्घरणतो च. गण्डभेदपीळका वियाति भेदनत्थं पच्चमाने गण्डे तस्स उपरि जायमाना खुद्दकपीळका विय, गण्डस्स वा अनेकधाभेदे पीळका विय. घट्टनं विय सङ्घट्टनरसताय फस्सो. घट्टनदुक्खं वियाति घट्टनतो जातं दुक्खं विय तिविधदुक्खतावसेन तिस्सन्नम्पि वेदनानं दुक्खभावतो. पटिकाराभिलासो वियाति समुदायस्स एकदेसनिदस्सनभावेनाह. असप्पायग्गहणं विय बहुविधानत्थुप्पत्तिनिमित्ततो. असप्पायलेपनं विय दुक्खहेतुनो ससन्ताने सन्निधापनतो. गण्डविकारपातुभावो विय अत्तभावगण्डस्स निब्बत्तिविकारभावतो , तन्निमित्तञ्चस्स सूनभावादिसम्भवतो. सूनतासरागपुब्बग्गहणादयो हि गण्डविकारा. सरसतो गण्डस्स भिज्जनं पाकेन विना न होतीति भेदग्गहणेनेवस्स पाकोपि गहितोति कत्वा आह ‘‘गण्डभेदो विय जरामरण’’न्ति. गण्डस्स वा विसदिसापत्ति, भिज्जनञ्च गण्डभेदो, तत्थ विसदिसापत्ति पाकोति वेदितब्बं.

उपमाहि भवचक्कं विञ्ञापेन्तेन एकाधिट्ठानेहि उपमाविसेसेहि तं विञ्ञापेत्वा इदानि नानाधिट्ठानेहि विञ्ञापेतुं ‘‘यस्मा वा’’तिआदि वुत्तं. तत्थ पटलाभिभूतचक्खुको रूपानि न पस्सति, किञ्चि पस्सन्तोपि विपरीतं पस्सति, एवं अविज्जाभिभूतो दुक्खादीनि न पटिपज्जति न पस्सति, मिच्छा वा पटिपज्जतीति पटलं विय अविज्जा. कोसकारकिमि विय अत्तनाव कतत्ता, वट्टस्स अत्तनो एव परिब्भमनकारणत्ता च कोसप्पदेसा विय सङ्खारा. सङ्खारपरिग्गहं विना पतिट्ठं अलभमानं विञ्ञाणं परिणायकपरिग्गहं विना पतिट्ठं अलभमानो राजकुमारो वियाति परिग्गहेन विना पतिट्ठालाभो एत्थ उपमोपमेय्यसामञ्ञं. उपपत्तिनिमित्तन्ति कम्मादिआरम्मणमाह. परिकप्पनतोति आरम्मणकरणतो, सम्पयुत्तेन वा वितक्केन वितक्कनतो. देवमनुस्समिगविहङ्गादिविविधप्पकारताय माया विय नामरूपं. पतिट्ठाविसेसेन वुद्धिविसेसापत्तितो वनप्पगुम्बो विय सळायतनं. आयतनानं विसयिविसयभूतानं अञ्ञमञ्ञाभिमुखभावो आयतनघट्टनं. ततो आयतनघट्टनतो द्वयसङ्घट्टनुप्पत्तितो, वेदनादुक्खहेतुतो च अग्गि विय फस्सो. सपरिळाहतो दाहो विय वेदना. उपरूपरि तण्हापवड्ढनतो लोणूदकपानं विय विसयानुभवनं. आरम्मणे पातुकम्यताभावतो पिपासा विय तण्हा. तदस्सुपादानन्ति तं अभिलासकरणं तण्हादिट्ठाभिनन्दनं अस्स तंसमङ्गिनो पुग्गलस्स, तदस्स वा भवेय्य उपादानं. ब्यसनावहताय अजाननतो भवुपादानं मच्छस्स बळिसुपादानं विय. एत्थ च सङ्खारादीनं कोसप्पदेसपरिणायकादीहि द्वीहि द्वीहि सदिसताय द्वे द्वे उपमा वुत्ताति वेदितब्बा.

६५९. कोचि अगम्भीरो एव गम्भीरो विय खायति पुराणतिणपण्णादिभरितो पब्बतसङ्खेपे जलासयो विय, न एवमयं. अयं पन गम्भीरोव हुत्वा ओभासति पकासति दिस्सतीति गम्भीरावभासो. यथारहन्ति अत्थादिवसेन यथानुरूपं.

जातितो जरामरणं न न होति, होति एवाति अवधारणे सिद्धे ‘‘सिया नु खो जरामरणं जातितो, अञ्ञतोपी’’ति आसङ्कायं तदासङ्कानिवत्तनत्थं ‘‘न च जातिं विना अञ्ञतो होती’’ति वुत्तं. तत्थ अञ्ञग्गहणं जातिया पटियोगीविसयं, न अञ्ञमत्तविसयं ‘‘जातिं विना’’ति वचनतो. तेनस्स नाञ्ञं जातिया सहकारीकारणभूतं निवत्तितं होति. एस नयो इतो परेसुपि. इत्थन्ति इदं पकारं, इमिना पकारेनाति अत्थो. जातिपच्चयसम्भूतसमुदागतट्ठोति जातिपच्चयसम्भूतं हुत्वा सहितस्स अत्तनो पच्चयानुरूपस्स उद्धं उद्धं आगतभावो, अनुप्पवत्तट्ठोति अत्थो. अथ वा सम्भूतट्ठो च समुदागतट्ठो च सम्भूतसमुदागतट्ठो. ‘‘न जातितो जरामरणं न होति, न च जातिं विना अञ्ञतो होती’’ति हि जातिपच्चयसम्भूतट्ठो वुत्तो. इत्थञ्च जातितो समुदागच्छतीति जातिपच्चयसमुदागतट्ठो, या या जाति यथा यथा पच्चयो होति, तदनुरूपपातुभावोति अत्थो.

तत्थ ‘‘न जातितो जरामरणं न होती’’ति इमिना जरामरणस्स जातिपच्चयताय अवितथतं दस्सेति, ‘‘न जातिं विना अञ्ञतो जरामरणं होती’’ति इमिना अनञ्ञथत्तं, ‘‘इत्थञ्च जातितो समुदागच्छती’’ति इमिना तथतं. तेन च यथा पच्चयधम्मा अत्तनो पच्चयुप्पन्नानं पच्चयभावे, तथा अवितथा अनञ्ञथा, एवं पच्चयुप्पन्नधम्मापि तब्भावेति दस्सेति. एस नयो सेसेसुपि. ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’ति एतेन वचनेन अत्थस्स हेतुफलभावो कथं ञातब्बोति? ‘‘अत्थपटिसम्भिदा’’ति एतस्स समासपदस्स अवयवपदत्थं दस्सेन्तेन ‘‘हेतुफले ञाण’’न्ति वुत्तत्ता. ‘‘अत्थे पटिसम्भिदा अत्थपटिसम्भिदा’’ति एत्थ हि ‘‘अत्थे’’ति एतस्स अत्थं दस्सेन्तेन ‘‘हेतुफले’’ति वुत्तं, ‘‘पटिसम्भिदा’’ति एतस्स अत्थं दस्सेन्तेन ‘‘ञाण’’न्ति, तस्मा हेतुफलअत्थसद्दा एकत्था, ञाणपटिसम्भिदा चाति इममत्थं वदन्तेन साधितो अत्थस्स हेतुफलभावो.

येनाकारेनाति येन पवत्तिआकारेन. सभावधम्मा हि पच्चयविसेससिद्धेन पवत्तिआकारेन विसिट्ठाकारा होन्ति. तेनाह ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथमागच्छन्ती’’ति (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५). यदवत्थाति याय अवत्थाय अवत्थिता. अवत्थाविसेसवन्तो हि धम्मा तेन तेन अवत्थाविसेसेन तं तं अत्थकिच्चं साधेतुं समत्था होन्ति. स्वायं पवत्तिआकारो, अवत्थाविसेसो च अविज्जायपि अनुपचितकुसलसम्भारेहि दुरवबोधतो एव ञाणेन अलब्भनेय्यपतिट्ठो चाति आह ‘‘तस्स…पे… गम्भीरो’’ति. तस्स आकारस्स, अवत्थाय च. हेतुम्हि ञाणन्ति एत्थ हेतुनो धम्मपरियायता वुत्तनयेनेव वेदितब्बा.

अस्साति पटिच्चसमुप्पादस्स. तेन तेन कारणेनाति तेन तेन वेनेय्यानं बुज्झनानुगुणतासङ्खातेन कारणेन. तत्थाति तस्मिं देसनप्पकारे. अनुलोमपटिलोमतोति नयिध पच्चयुप्पादा पच्चयुप्पन्नुप्पादसङ्खातं अनुलोमं, पच्चयनिरोधा पच्चयुप्पन्ननिरोधसङ्खातञ्च पटिलोममाह. आदितो पन अन्तगमनमनुलोमं, अन्ततो च आदिगमनं पटिलोममाह. आदितो पट्ठाय अनुलोमदेसनाय, अन्ततो पट्ठाय पटिलोमदेसनाय च तिसन्धिचतुसङ्खेपं. ‘‘इमे चत्तारो आहारा किंनिदाना’’तिआदिकाय (सं. नि. २.११) वेमज्झतो पट्ठाय पटिलोमदेसनाय, ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना’’तिआदिकाय (म. नि. १.२०४, ४००; म. नि. ३.४२१, ४२५-४२६; सं. नि. २.४३-४५; २.४.६०; कथा. ४६५, ४६७) अनुलोमदेसनाय च द्विसन्धितिसङ्खेपं. ‘‘संयोजनीयेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति, तण्हापच्चया उपादान’’न्तिआदीसु (सं. नि. २.५३, ५७) एकसन्धिद्विसङ्खेपं. कत्थचि एकङ्गोपि च पटिच्चसमुप्पादो देसितो, सो ‘‘तत्र, भिक्खवे, सुतवा अरियसावको’’तिआदिना (सं. नि. २.६२) दस्सितो एव.

अविज्जादीनं सभावो पटिविज्झीयतीति पटिवेधो. वुत्तं हेतं अट्ठकथायं ‘‘तेसं तेसं वा तत्थ तत्थ वुत्तधम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो पटिवेधो’’ति (ध. स. अट्ठ. निदानकथा). जाननलक्खणस्स ञाणस्स पटिपक्खभूतो अविज्जाय अञ्ञाणट्ठो. आरम्मणस्स पच्चक्खकरणेन दस्सनभूतस्स पटिपक्खभूतो अदस्सनट्ठो. येन पनेसा दुक्खादीनं याथावसरसं पटिविज्झितुं न देति, छादेत्वा परियोनन्धित्वा तिट्ठति, सो तस्सा सच्चासम्पटिवेधट्ठो. अपुञ्ञाभिसङ्खारेकदेसो सरागो, अञ्ञो विरागो. रागस्स वा अपटिपक्खभावतो रागपवड्ढको अपुञ्ञाभिसङ्खारो सब्बोपि सरागो, इतरो तप्पटिपक्खभावतो विरागो. ‘‘दीघरत्तं हेतं, भिक्खवे, अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं परामट्ठं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति (सं. नि. २.६२) अत्तपरामासस्स विञ्ञाणं विसेसतो वत्थु वुत्तन्ति विञ्ञाणस्स सुञ्ञतट्ठो गम्भीरो. अत्ता विजानाति संसरतीति सब्यापारतासङ्कन्ति अभिनिवेसबलवताय अब्यापारट्ठअसङ्कन्तिपटिसन्धिपातुभावट्ठा च गम्भीरा. नामरूपस्स पटिसन्धिक्खणे एकुप्पादो, पवत्तियं विसुं विसुं यथारहं एकुप्पादो, नामस्स रूपेन, रूपस्स च नामेन असम्पयोगतो विनिब्भोगो, नामस्स नामेन, रूपस्स च रूपेन, एकच्चस्स एकच्चेन अविनिब्भोगो योजेतब्बो. एकुप्पादेकनिरोधे हि अविनिब्भोगे अधिप्पेते सो रूपस्स च एककलापवुत्तिनो लब्भति. अथ वा एकचतुवोकारभवेसु नामरूपानं असहवत्तनतो अञ्ञमञ्ञविनिब्भोगो, पञ्चवोकारभवे सहवत्तनतो अविनिब्भोगो च वेदितब्बो.

अधिपतियट्ठो नाम इध इन्द्रियपच्चयभावो. ‘‘लोकोपेसो द्वारापेसा खेत्तम्पेत’’न्ति (ध. स. ५९८-५९९) वुत्ता लोकादिअत्था चक्खादीसु पञ्चसु योजेतब्बा. मनायतनस्सापि लुज्जनतो, मनोसम्फस्सादीनं द्वारखेत्तभावतो च एते अत्था सम्भवन्ति एव. आपाथगतानं रूपादीनं पकासनयोग्यतालक्खणं ओभासनं चक्खादीनं विसयिभावो, मनायतनस्स विजाननं. सङ्घट्टनट्ठो विसेसतो चक्खुसम्फस्सादीनं पञ्चन्नं, इतरे छन्नम्पि योजेतब्बा. फुसनञ्च फस्सस्स सभावो, सङ्घट्टनं रसो, इतरे उपट्ठानाकारा. आरम्मणरसानुभवनट्ठो रसवसेन वुत्तो, वेदयितट्ठो लक्खणवसेन. सुखदुक्खमज्झत्तभावा यथाक्कमं तिस्सन्नं वेदनानं सभाववसेन वुत्ता. अत्ता वेदयतीति अभिनिवेसस्स बलवताय निज्जीवट्ठो वेदनाय गम्भीरो. निज्जीवाय वा वेदनाय वेदयितं निज्जीववेदयितं, निज्जीववेदयितमेव अत्थो निज्जीववेदयितट्ठो. सप्पीतिकतण्हाय अभिनन्दितट्ठो, बलवतरतण्हाय गिलित्वा परिनिट्ठापनं अज्झोसानट्ठो. इतरो साधारणवसेन वेदितब्बो. आदानग्गहणाभिनिवेसट्ठा चतुन्नम्पि उपादानानं समाना, परामासट्ठो वुत्तो दिट्ठुपादानादीनमेव, तथा दुरतिक्कमट्ठो. ‘‘दिट्ठिकन्तारो’’ति (ध. स. ३९२) हि वचनतो दिट्ठीनं दुरतिक्कमता, दळ्हग्गहणत्ता वा चतुन्नम्पि दुरतिक्कमट्ठो योजेतब्बो. दुरतिक्कमतायपि हि तण्हाय समुद्दट्ठो वुत्तो. योनिगतिठितिनिवासेसुखिपनन्ति समासे भुम्मवचनस्स अलोपो दट्ठब्बो. एवञ्हि तेन आयूहनाभिसङ्खरणपदानं समासो होति. जरामरणङ्गं मरणप्पधानन्ति मरणट्ठा एव खयादयो गम्भीराति दस्सिता. नवनवानञ्हि खयेन खण्डिच्चादिपरिपक्कप्पवत्ति जराति, खयट्ठो वा जराय वुत्तोति दट्ठब्बो. नवभावापगमो हि खयोति वत्तुं युत्तोति. विपरिणामट्ठो द्विन्नम्पि. सन्ततिवसेन वा जराय खयवयभावो, सम्मुतिखणिकवसेन मरणस्स भेदविपरिणामता योजेतब्बा.

६६०. अत्थनयाति अत्थानं नया, अविज्जादिअत्थेहि एकत्तादी सकेन भावेन नयन्ति गमेन्तीति एकत्तादयो, तेसं नयाति वुत्ता. नीयन्तीति हि नयाति. अत्था एव वा एकत्तादिभावेन नीयमाना ञायमाना अत्थनयाति वुत्ता. नीयन्ति एतेहीति वा नया, एकत्तादीहि च अत्था ‘‘एक’’न्तिआदिना नीयन्ति, तस्मा एकत्तादयो अत्थानं नयाति अत्थनया.

अङ्कुरादिभावेनाति अङ्कुरपत्तनाळखन्धसाखापल्लवपलासादिभावेन पवत्तमाने अवयवे एकज्झं गहेत्वा सन्तानानुपच्छेदेन बीजं रुक्खभावं पत्तं रुक्खभावेन पवत्तं तञ्च एकत्तेन वुच्चतीति सन्तानानुपच्छेदो यथा एकत्तं, एवं इधापि अविज्जासङ्खारादिहेतुहेतुसमुप्पन्नानं सन्तानानुपच्छेदो एकसन्ततिपतितता एकत्तनयोति दस्सेति. ‘‘हेतुफलसम्बन्धेना’’ति एतेन सन्तानानुपच्छेदं विभावेति. सतिपि हि हेतुफलानं परमत्थतो भेदे हेतुभावेन, फलभावेन च तेसं सम्बन्धभावोयेवेत्थ सन्तानानुपच्छेदो, यतो यस्मिं सन्ताने कम्मं निब्बत्तं, तत्थेव फलुप्पत्तीति कतस्स विनासो, अकतस्स अब्भागमो च नत्थीति. एकत्तग्गहणतोति हेतुफलानं भेदं अनुपधारेत्वा हेतुं, फलञ्च अभिन्नं कत्वा उभिन्नं एकभावस्स अभेदस्स गहणेन. ‘‘तदेव विञ्ञाणं सन्धावति संसरती’’तिआदिना सस्सतदिट्ठिं उपादियति.

लक्खणववत्थानन्ति सभावववत्थानं हेतुनो, फलस्स च भिन्नसभावतावबोधो. भिन्नसन्तानस्सेवाति सम्बन्धरहितस्स नानत्तस्स गहणतो अञ्ञो मतो, अञ्ञो जातो, तस्मा ‘‘सत्तन्तरो उच्छिन्नो, सत्तन्तरो उप्पन्नो’’ति गण्हन्तो उच्छेददिट्ठिं उपादियति.

अम्हेहि उप्पादेतब्बन्ति आनेत्वा सम्बन्धो. ब्यापाराभावो अनभिसन्धिताय अब्यावटता. सम्मा पस्सन्तोति ‘‘निरीहा निज्जीवा धम्ममत्ता’’ति पस्सन्तो. सभावो एव नियमो सभावनियमो ‘‘ससम्भारग्गिनो उद्धमुखता, ससम्भारवायुनो तिरियगमन’’न्ति एवमादि विय. तेन सिद्धो यथासकं पच्चयुप्पन्नस्स हेतुभावो. ‘‘कस्सचि कत्तुनो अभावा न काचि किरिया फलपबन्धिनी’’ति अकिरियदिट्ठिं उपादियति.

‘‘खीरतो दधि, न उदकतो, तिलतो तेलं, न वालिकतो’’ति सब्बतो सब्बसम्भवाभावदस्सनेन अहेतुकदिट्ठिं हेतुअनुरूपमेव फलं पस्सन्तो अकिरियदिट्ठिं पजहति. यतो कुतोचीति यदि अञ्ञस्मा अञ्ञस्स उप्पत्ति सिया, वालिकतो तेलस्स, उच्छुतो खीरस्स कस्मा उप्पत्ति न सिया, तस्मा न कोचि कस्सचि हेतु अत्थीति अहेतुकदिट्ठिं, अविज्जमानेपि हेतुम्हि नियतताय तिलगावीसुक्कसोणितादीहि तेलखीरसरीरादीनि पवत्तन्तीति नियतिवादञ्च उपादियतीति विञ्ञातब्बं यथारहं.

६६१. कस्मा? यस्मा इदञ्हि भवचक्कं अपदालेत्वा संसारभयमतीतो न कोचि सुपिनन्तरेपि अत्थीति सम्बन्धो. अगाधं अप्पतिट्ठं दुरतियानं दुरतिक्कमं. असनिविचक्कमिवाति असनिमण्डलमिव. तञ्हि निम्मथनमेव, नानिम्मथनं पवत्तति, एवं भवचक्कम्पि एकन्तदुक्खुप्पादनतोव ‘‘निच्चनिम्मथन’’न्ति वुत्तं.

ञाणासिना अपदालेत्वा संसारभयमतीतो नत्थीति एतस्स साधकसुत्तं दस्सेन्तो ‘‘वुत्तम्पि चेत’’न्तिआदिमाह. तन्तूनं आकुलकं तन्ताकुलकं, तन्ताकुलकमिव जाता तन्ताकुलकजाता, किलेसकम्मविपाकेहि अतिविय जटिताति अत्थो. कुलिया सकुणिया नीडं कुलिकं, तं विय जाता कुलिकुण्डिकजाता. मुञ्चा विय, पब्बजा विय च भूता जाता मुञ्जपब्बजभूता. तदुभयं किर तिणं आकुलं जटितं हुत्वा वड्ढति. वड्ढिया अभावतो अपायं, दुक्खगतिभावतो दुग्गतिं, सुखसमुस्सयतो विनिपतितत्ता विनिपातञ्च, चतुब्बिधं अपायं ‘‘खन्धानञ्च पटिपाटी’’तिआदिना (विसुद्धि. २.६१९; दी. नि. अट्ठ. २.९५ आपसादनावण्णना; सं. नि. अट्ठ. २.२.६०; अ. नि. अट्ठ. २.४.१९९; विभ. अट्ठ. २२६ सङ्खारपदनिद्देस; ध. स. अट्ठ. निदानकथा; सु. नि. अट्ठ. २.५२३; उदा. अट्ठ. ३९; इतिवु. अट्ठ. १४, ५८; थेरगा. अट्ठ. १.६७, ९९; पटि. म. अट्ठ. २.१.११७; चूळनि. अट्ठ. ६; बु. वं. अट्ठ. २.५८) वुत्तं संसारञ्च नातिवत्तति. संसारो एव वा सब्बो इध वड्ढिअपगमादिअत्थेहि अपायादिनामको वुत्तो केवलं दुक्खक्खन्धभावतो.

पञ्ञाभूमिनिद्देसवण्णना निट्ठिता.

इति सत्तरसमपरिच्छेदवण्णना.