📜

१९. कङ्खावितरणविसुद्धिनिद्देसवण्णना

पच्चयपरिग्गहकथावण्णना

६७८. अनन्तरनिद्दिट्ठाय दिट्ठिविसुद्धिया विसयभावेन दस्सितत्ता ‘‘एतस्सेवा’’ति वुत्तं, न तदञ्ञतो विसेसनत्थं तदञ्ञस्सेव अभावतो. अज्झत्तं वा हि विपस्सनाभिनिवेसो होतु बहिद्धा वा, अज्झत्तसिद्धियं पन लक्खणतो सब्बम्पि नामरूपं अनवसेसतो परिग्गहितमेव होतीति. पच्चयपरिग्गहेनाति हेतुम्हि करणवचनं. पच्चयपरिग्गहहेतु हिस्स अद्धत्तयकङ्खावितरणं होतीति, करणे वा एतं करणवचनं पच्चयपरिग्गहस्स साधकतमभावतो कङ्खावितरणकिरियाय. यदा हिस्स सुपरिसुद्धो निज्जटो निग्गुम्बो पच्चयपरिग्गहो सिज्झति, तदानेन कङ्खा वितरीयतीति. वितरित्वाति अतिक्कमित्वा, विक्खम्भेत्वाति अत्थो. तं पन ञाणं तथाधिगतं वसीभावप्पत्तं झानं विय योगिनो सन्ताने पबन्धवसेन पवत्ततीति कत्वा वुत्तं ‘‘ठितं ञाण’’न्ति.

न्ति कङ्खावितरणविसुद्धिं. तं सम्पादेतुकामो आपज्जतीति सम्बन्धो. याथावतो दिट्ठं नामरूपं तिविधदुक्खतायोगतो रोगो विय. पच्चया चस्स रोगसमुट्ठानं विय उपट्ठहन्तीति इममत्थं दस्सेन्तो ‘‘यथा नाम…पे… परियेसती’’ति आह. संसारदुक्खनिमुग्गस्स सन्तानस्स ततो विमोचेतुकामतावसेन अनुकम्पितब्बता लब्भतीति तमत्थं दस्सेतुं ‘‘यथा वा पना’’तिआदि वुत्तं. एवमेव ठिते यदेके वदन्ति ‘‘अनुकम्पेतब्बकुमारकदस्सनेन तस्स मातापितुआवज्जनं इध अनुदाहरणं निरोधेतब्बताय नामरूपस्स अनुकम्पितब्बताभावतो’’ति, तदपाहतं होति. अवस्सञ्चेतं एवं इच्छितब्बं, अञ्ञथा वेनेय्यपुग्गलसन्ताने सत्थु महाकरुणापवत्ति एव विचारेतब्बा सिया. मन्दबुद्धिताय मन्दं. वुड्ढतरोपि कोचि मन्दबुद्धि होतीति ततो विसेसनत्थं ‘‘कुमार’’न्ति वुत्तं. यो कोचि पठमवये वत्तमानो ‘‘कुमारो’’ति वुच्चतीति ततो विसेसनत्थं ‘‘दहर’’न्ति वुत्तं. एवम्पि यो आधावित्वा परिधावित्वा विचारणको तरुणदारको, सोपि ‘‘दहरो’’ति वुच्चतीति ततो निवत्तनत्थं ‘‘उत्तानसेय्यक’’न्ति वुत्तं. चतूहिपि पदेहि करुणायितब्बतंयेव दस्सेति. आपज्जतीति करोति.

यथा पनस्स हेतुपच्चयपरियेसनापत्ति होति, तं दस्सेतुं ‘‘सो’’तिआदि वुत्तं. तत्थ ब्यतिरेकमुखेन अत्थो साधितो सम्मदेव साधितो होतीति अहेतुकभावं ताव पटिक्खिपन्तो ‘‘न ताविदं नामरूपं अहेतुक’’न्ति वत्वा तत्थ कारणमाह ‘‘सब्बत्था’’तिआदिना. हेतुमन्तरेन सति सम्भवे सब्बधम्मानं हेतुअभावो समानोति सब्बसमानता सिया, तथा च सति सोतपदेसादीसु, बहिद्धा च चक्खुविञ्ञाणादिहेतुअभावोति सब्बत्थ, चक्खादीनं उप्पत्तितो पुब्बे, परिभेदतो उद्धञ्च हेतुअभावोति सब्बदा च अन्धादीनं अरूपीनं, असञ्ञीनञ्च हेतुअभावोति सब्बेसञ्च चक्खुविञ्ञाणादीहि भवितब्बं, हेतुअभावा विसेसतो तञ्च नत्थीति आह ‘‘सब्बत्थ सब्बदा सब्बेसञ्च एकसदिसभावापत्तितो’’ति. निदस्सनमत्तञ्चेतं यदिदं ‘‘चक्खुविञ्ञाणादीसु ही’’ति. यत्तका लोके विसेसा, तेहि सब्बेसं, सब्बकालञ्च भवितब्बन्ति अधिप्पायो. आदि-सद्देन वा तेसम्पि गहणं कतमेवाति दट्ठब्बं. तस्मा अहेतुकभावे विसिट्ठताय असम्भवो एवाति सब्बत्थ एकसदिसभावापत्तितो, सब्बदा एकसदिसभावापत्तितो, सब्बेसं एकसदिसभावापत्तितोति पच्चेकं सम्बन्धो वेदितब्बो. एवं अहेतुभावे पटिसिद्धे विसमहेतुवादी वदेय्य ‘‘न इदं अहेतुकं किञ्चरहि सहेतुकं, केन पन हेतुना सहेतुकन्ति? इस्सरादिना’’ति.

आदि-सद्देन पकतिपुरिसपजापतिकालादीनं गहणं वेदितब्बं, तं पटिक्खिपन्तो आह ‘‘न इस्सरादिहेतुक’’न्तिआदि. न नामरूपं इस्सरादिहेतुकं नामरूपतो अञ्ञस्स अनुपलब्भमानत्ता इस्सरपकतिआदिनमेव अभावतो. यदि पन असतो इस्सरादितो नामरूपस्स उप्पत्ति, एवं सति सा एव सब्बत्थ सब्बदा सब्बेसं एकसदिसता आपज्जति. अथ नामरूपमत्तमेव इस्सरादिहेतुकं, नामरूपञ्च अहुत्वा सम्भवन्तं, हुत्वा च विनस्सन्तं दिस्सतीति इस्सरादीहिपि तादिसेहि भवितब्बं. तथा च तदपि सप्पच्चयं सङ्खतमेवाति तस्सापि पच्चयपरिग्गहो कातब्बो. अथ तं नुप्पज्जति, अहेतुकता तस्स आपन्ना. तेनाह ‘‘अहेतुकभावापत्तितो’’ति.

अपिच न इस्सरादिहेतुकं नामरूपं. किं कारणं? कमेन उप्पत्तितो. यदि हि एवं निच्चं इस्सरादिसञ्ञितं कम्मकिलेसिन्द्रियारम्मणादिनिरपेक्खकारणम्पि सिया, सब्बेसंयेव एकज्झं उप्पत्ति सिया, यत्तकेहि ततो उप्पज्जितब्बं. कस्मा? कारणस्स सन्निहितभावतो. यदि पन तस्स इच्छावसेन तस्स उप्पत्तिं परिकप्पेय्युं, तासञ्च इच्छानं एकज्झं उप्पत्तियं को विबन्धो. अथ अञ्ञम्पि किञ्चि कम्मकिलेसिन्द्रियारम्मणादिअपेक्खितब्बं अत्थीति चे? तदेव हेतु कारणं, किमञ्ञेन अदिट्ठसामत्थियेन परिकप्पितेन पयोजनं? दिट्ठञ्हि कम्मादीनं सामत्थियं तदञ्ञपच्चयसन्निधानेपि तदभावे अभावतो. यथा हि रूपालोकमनसिकारसन्निधानेपि चक्खुनो अभावे चक्खुविञ्ञाणस्स अभावं, भावे च भावं दिस्वा चक्खुनो चक्खुविञ्ञाणुप्पादनसमत्थता अत्थीति विञ्ञायति. यथा च य्वायं यमकानम्पि समानानं जनकजननीसुक्कसोणितादिबाहिरपच्चयसमभावेपि सत्तानं हीनपणीततादिविसेसो दिस्सति, सो च ससन्ताने तादिसस्स अञ्ञस्स हेतुनो अभावा कम्मकिलेसहेतुकोति तस्स तत्थ समत्थता अत्थीति विञ्ञायति, न एवमिस्सरादिकस्स. कारणस्स हि भावाभावे फलस्स भावाभावेहि कारणस्स समत्थता विञ्ञायेय्य. न च सन्निहिते तदकारणस्स नामरूपस्स इस्सरादिवेकल्लेन कत्थचि अनुप्पत्ति दिट्ठा, तस्मा अकारणमिस्सरो.

अथापि सग्गो एवं इस्सरादिहेतुको वुच्चेय्य, सोपि सग्गप्पकारो सब्बकालं ततो निब्बत्तेय्य. न हि सन्निहितकारणस्स फलस्स अनुप्पत्ति युत्ता. निच्चे च सति अञ्ञनिरपेक्खकारणे सग्गस्स आदियेव न युत्तो, याव इस्सरादिकं कारणं, ताव सब्बस्स अत्थिभावप्पसङ्गतो. अथापि वदेय्य ‘‘अञ्ञेपि यथारहं पच्चया होन्तियेव, इस्सरादिकम्पि तेसं सहकारीकारणं होती’’ति. यदेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव. यदि परो वदेय्य ‘‘इध बुद्धिपुब्बो भावानं रचनाविसेसो दिट्ठो, यथा तं घटगेहादीनं. अत्थि च अज्झत्तिकबाहिरानं सरीरपदुमादीनं रचनाविसेसो, तस्मा तेनापि बुद्धिपुब्बेन भवितब्बं. यस्स च सो बुद्धिपुब्बो, सो इस्सरादिको, तस्मा तेन नामरूपसञ्ञितस्स लोकस्स कारणेन भवितब्ब’’न्ति. तयिदं असिद्धं, रचिता सरीरपदुमादयोति तत्थेव उप्पन्नत्ता. उप्पन्नस्स हि सन्निवेसवसेन तथा तथा पट्ठपनं ‘‘रचना’’ति वुच्चति. अनेकन्तिको चायं अबुद्धिपुब्बस्सापि दिट्ठत्ता. दिट्ठो हि न्हारुआदीनं अग्गिसंयोगेन रचनाविसेसो, तथा विसुस्सन्तानं पुब्बचम्मादीनं. यदि पनायमिस्सरादिको गवस्सजगद्रभादीनं करीसावत्ते पटिमहुतं रचेय्य, उम्मत्तो विय विक्खित्तो सिया. किञ्चायं लोकं सज्जेन्तो अत्तत्थं वा सज्जेय्य लोकत्थं वा.

तत्थ च यदि पुरिमो मक्खो कतकिच्चो न सिया लोकेन साधेतब्बस्स अत्थिभावतो. अथ दुतियो, कस्मा लोकस्स अहितदुक्खावहं पापं निरयादिं, जरामरणादिञ्च सजति? अथ तदुभयं अनामसित्वा कीळत्थं सजति. कीळा च नाम रतिअत्था होति. विना कीळाय रतिं अजानन्तानं रतिअत्थञ्च कीळमारभन्तो रतियं इस्सरो अनिस्सरो सिया. अथ पयोजननिरपेक्खो, सब्बकालं सजेय्य, तस्स चायं सजनसमत्थता अहेतुका वा सिया सहेतुका वा. अहेतुका चे, सब्बेसं सिया सहेतुका वा. अहेतुका चे, सब्बेसम्पि सिया. अथ सहेतुका, सो चस्स हेतु परतो वा सम्भूतो सिया अत्ततो वा. तत्थ परतो चे सम्भूतो, यदस्स सो लद्धो, तस्सायं वेय्यावच्चकरसदिसो सिया. अथ अत्ततो तदुप्पत्तितो पुब्बे अयं कीदिसो लोको चाति सब्बमिदं आलुनविसिणं आकुलब्याकुलं गोयूथेन गतमग्गसदिसफेणपिण्डसमं अविमद्दक्खमं असारं. तिट्ठतु पसङ्गो, यथाधिकतमेव वण्णयिस्साम. तस्माति यस्मा इदं नामरूपं न अहेतुकं, नापि इस्सरादिविसमहेतुकं, तस्मा. तेति हेतुपच्चया.

६७९. ओळारिकत्ता, सुपाकटत्ता च रूपस्स पच्चयपरिग्गहो सुकरोति ‘‘इमस्स ताव रूपकायस्सा’’तिआदिना पठमं तस्स पच्चयपरिग्गहविधिं आरभति. तत्थ यथा नामरूपस्स पच्चयपरिग्गहो अहेतुविसमहेतुवादनिवत्तिया होति, एवं निब्बिदाविरागावहभावेन तत्थ अभिरतिनिवत्तियापि इच्छितब्बोति तं गब्भसेय्यकवसेन दस्सेन्तो निब्बत्तट्ठानस्स सुचिभावपटिसेधनमुखेन असुचिभावं विभावेतुं ‘‘अयं कायो’’तिआदिमाह. तत्थ उप्पलादीनि असुचिट्ठाने निब्बत्तानिपि सयं सुचिसम्मतानेवाति तंदस्सनत्थं अब्भन्तरग्गहणं. तेनाह भगवा –

‘‘यथा सङ्कारधानस्मिं, उज्झितस्मिं महापथे;

पदुमं तत्थ जायेथ, सुचिगन्धं मनोरम’’न्ति. (ध. प. ५८);

‘‘निब्बत्तती’’ति इदं मातुकुच्छियं पटिसन्धिपवत्तीसु रूपकायस्स निब्बत्तनसामञ्ञतो गहेत्वा वुत्तं, न पठमाभिनिब्बत्तिमत्तं. एवञ्च कत्वा आहारस्स उपत्थम्भकपच्चयतावचनं, उदरपटलस्स पच्छतो करणादिवचनं, दुग्गन्धजेगुच्छपटिक्कूलतावचनञ्च समत्थितं होति. एवमवट्ठिते यदेकच्चेहि पिट्ठितो, पुरतो च करणं किं सिया पटिसन्धिकालेतिआदि वुत्तं, तं अपाहतं होति. ‘‘निब्बत्तकत्ता’’ति इमिना बीजं विय अङ्कुरस्स अविज्जादयो रूपकायस्स असाधारणकारणताय हेतूति दस्सेति. ‘‘उपत्थम्भकत्ता’’ति इमिना पन अङ्कुरस्स पथवीसलिलपारिसिआदयो विय आहारो साधारणकारणताय पच्चयोति दस्सेति.

पञ्च धम्मा हेतुपच्चयाति अविज्जादयो पञ्च धम्मा यथारहं हेतु च पच्चयो चाति अत्थो. भवेसु विज्जमानदोसपटिच्छादनपत्थना दळ्हग्गाहभावेन सङ्खारभवानं हेतुभूता जनकसहायताय भवनिकन्ति तंसहजातआसन्नकारणत्ता अभिसङ्खारिका, अपस्सयभूता चाति ‘‘माता विय दारकस्स उपनिस्सया’’ति वुत्ता. यथा पितु जनितसुक्के पुत्तस्स उप्पत्तीति पिता जनको, एवं कम्मं सत्तस्स उप्पादकत्ता जनकं वुत्तं. यथा धाति जातस्स दारकस्स पोसनवसेन सन्धारिका, एवं आहारो उप्पन्नस्स कायस्साति सन्धारको वुत्तो.

कामञ्चेत्थ अविज्जादयो नामकायस्सापि पच्चयो, पकारन्तरेन पन तस्स पाकटं पच्चयपरिग्गहविधिं दस्सेतुं ‘‘चक्खुञ्च पटिच्चा’’तिआदि वुत्तं. तत्थ चक्खुञ्चाति -सद्दो समुच्चयत्थो. तेन चक्खुविञ्ञाणस्स आवज्जनादिअज्झत्तं सब्बं पच्चयजातं सङ्गण्हाति. रूपे चाति पन -सद्देन यथा बहुलं बाहिररूपं चक्खुविञ्ञाणस्स आरम्मणपच्चयो, एवं अञ्ञम्पि बाहिरं पच्चयजातं सङ्गण्हाति. पटिच्चाति पच्चयभूतं लद्धाति अत्थो. तेन चक्खुस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतवसेन, रूपस्स आरम्मणपुरेजातअत्थिअविगतवसेन, इतरेसञ्च सङ्गहितानं अनन्तरादिसहजातादिवसेन पच्चयभावं दस्सेति. वचनभेदे पन कारणं हेट्ठा वुत्तमेव. आदि-सद्देन च फस्सादीनं विय सहपच्चयेहि सोतविञ्ञाणादीनं सङ्गहो वेदितब्बो ‘‘तिण्णं सङ्गति फस्सो’’तिआदिपाठस्स (म. नि. १.२०४; ३.४२१, ४२५-४२६; सं. नि. २.४३-४५; कथा. ४६५, ४६७) विय ‘‘सोतञ्च पटिच्चा’’तिआदिपाठस्स सङ्गहितत्ता. एवं सम्मसनुपगं सब्बं नामं सहपच्चयेन सङ्गहितं होति. तेनाह ‘‘नामकायस्स पच्चयपरिग्गहं करोती’’ति.

पवत्तिं दिस्वाति एतरहि पवत्तिं दिस्वा. एवन्ति इमिना न केवलं सप्पच्चयतामत्तमेव पच्चामट्ठं, अथ खो यादिसेहि पच्चयेहि एतरहि पवत्तति, तादिसेहि अविज्जादिपच्चयेहेव अतीतेपि पवत्तित्थाति पच्चयसदिसतापि पच्चामट्ठाति दट्ठब्बं.

६८०. पुब्बन्तन्ति अतीतं खन्धप्पबन्धकोट्ठासं. आरब्भाति उद्दिस्स. अहोसिं नु खो, न नु खो अहोसिन्ति सस्सताकारं, अधिच्चसमुप्पत्तिआकारञ्च निस्साय अतीते अत्तनो विज्जमानतं, अविज्जमानतञ्च कङ्खति. किं नु खो अहोसिन्ति जातिलिङ्गूपपत्तियो निस्साय ‘‘खत्तियो नु खो अहोसिं, ब्राह्मणादीसु गहट्ठादीसु देवादीसु अञ्ञतरो नु खो’’ति कङ्खति. कथं नु खोति सण्ठानाकारं निस्साय ‘‘दीघो नु खो अहोसिं, रस्सओदातकाळपमाणिकअप्पमाणिकादीनम्पि अञ्ञतरो’’ति कङ्खति. इस्सरनिम्मानादिं निस्साय ‘‘केन नु खो पकारेन अहोसि’’न्ति निब्बत्ताकारतो कङ्खतीति च वदन्ति. किं हुत्वा किं अहोसिन्ति जातिआदिं निस्साय ‘‘खत्तियो हुत्वा नु खो ब्राह्मणो अहोसिं…पे… देवो हुत्वा नु खो मनुस्सो अहोसि’’न्ति अत्तनो अपरापरुप्पत्तिं कङ्खति. सब्बत्थेव च अद्धानन्ति कालाधिवचनं. भविस्सामि नु खोति सस्सताकारं, उच्छेदाकारञ्च निस्साय अनागते अत्तनो विज्जमानतं, अविज्जमानतञ्च कङ्खति. सेसमेत्थ वुत्तनयमेव. एतरहि वा पन पच्चुप्पन्नं अद्धानन्ति इदानि वा पटिसन्धिमादिं कत्वा चुतिपरियन्तं सब्बम्पि वत्तमानकालं. अज्झत्तं कथंकथी होतीति अत्तनो खन्धेसु विचिकिच्छा होति. अहं नु खोस्मीति अत्तनो अत्थिभावं कङ्खति. अयुत्तं पनेतन्ति. युत्तं अयुत्तन्ति का एत्थ चिन्ता. उम्मत्तको विय हि बालपुथुज्जनो. नो नु खोस्मीति अत्तनो नत्थिभावं कङ्खति. किं नु खोस्मीति खत्तियोव समानो अत्तनो खत्तियभावं कङ्खति. एस नयो सेसेसु. कथं नु खोस्मिन्ति वुत्तनयमेव. केवलञ्हेत्थ ‘‘अब्भन्तरे जीवो नाम अत्थी’’ति गहेत्वा तस्स दीघादिभावं कङ्खन्तो ‘‘कथं नु खोस्मि’’न्ति कङ्खतीति वेदितब्बो. पच्चुप्पन्नं पन अत्तनो सरीरसण्ठानं अजानन्तो नाम नत्थि. कुतो आगतो, सो कुहिं गामी भविस्सतीति अत्तभावस्स आगतिगतिट्ठानं कङ्खति. सा सब्बापि पहीयतीति सा यथावुत्ता सोळसविधापि विचिकिच्छा विक्खम्भनवसेन पहीयति.

६८१. कुसलादिभेदतो सब्बप्पकारस्सापि नामस्स साधारणो पच्चयोति, ततो पवत्तितो मनसिकारादिको कुसलादिभेदतो सब्बप्पकारस्सापि नामस्स असाधारणो पच्चयोति च योजेतब्बं. कुसलादिभेदतोति कुसलाकुसलविपाककिरियभेदतो. तस्सापि सोमनस्ससहगतादिअञ्ञतरभेदवसेन सब्बप्पकारस्सापि. यं एकन्ततो छद्वारिकं, तम्पि छद्वारग्गहणेनेव गहितं यथा छट्ठारम्मणं छळारम्मणग्गहणेनातिपि वुत्तं ‘‘सब्बप्पकारस्सापी’’ति. ततोति चक्खुरूपादितो. मनसिकारादिकोति योनिसोमनसिकारअयोनिसोमनसिकारादिको , कम्मभवङ्गादिको च. कामञ्चेत्थ द्वारच्छक्कयोनिसोमनसिकारादिवसेन नामस्सेव साधारणो, असाधारणो च पच्चयो वुत्तो, तं पन अविसेसवसेन वुत्तं. विसेसतो पन कम्मं विपाकनामस्स, कम्मसमुट्ठानरूपानञ्च चित्तं चेतसिकनामस्स, चित्तसमुट्ठानरूपानञ्च साधारणो पच्चयो, यथावुत्तस्सेव च नामस्स, रूपस्स च तदञ्ञनामरूपापेक्खाय असाधारणो पच्चयो. तथा सभागो, उतुसभागो च आहारो तंसमुट्ठानरूपानं साधारणो पच्चयो, तदञ्ञापेक्खाय असाधारणोति रूपस्सापि साधारणो, असाधारणो च पच्चयो यथारहं निद्धारेतब्बो. पच्चयपरिग्गहो नाम अनधिगतारहत्तेन कातब्बोति तदपेक्खाय ‘‘योनिसोमनसिकारसद्धम्मस्सवनादिको कुसलस्सेवा’’ति वुत्तं. आदि-सद्देन सप्पुरिसूपनिस्सयस्स, चतुन्नम्पि वा सम्पत्तिचक्कानं सङ्गहो दट्ठब्बो. विपरीतो अकुसलस्साति वचनतो यथा योनिसोमनसिकारादिविपरीतो अकुसलस्सेव पच्चयो, तथा योनिसोमनसिकारादि कुसलस्सेव पच्चयो होतीति अत्थो. यस्स वा कुसलं सम्भवति, अकुसलं सम्भवति, कुसलाकुसलानि वा, तस्साति अत्थसिद्धमेतं. कम्मादिकोति आदि-सद्देन अविज्जादयो विय गतिकालादयोपि सङ्गहिताति दट्ठब्बा. भवङ्गादिकोति भवङ्गसन्तीरणपरित्तकिरियारहत्तादिको. तत्थ भवङ्गं पञ्चद्वारमनोद्वारावज्जनकिरियानं, सन्तीरणं वोट्ठब्बनस्स, परित्तकिरिया यथारहं परित्तमहग्गतकिरियानं, अरहत्तं आवज्जनवज्जानं सब्बकिरियानं पच्चयोति वेदितब्बं.

कम्मन्ति चेतनाव अधिप्पेता, सा च खो कुसलाकुसला. वुत्तञ्हेतं ‘‘कुसलाकुसलचेतना विपाकानं खन्धानं, कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२७). न चित्तं विय ससम्पयुत्ता. चित्तञ्हेत्थ ससम्पयुत्तं अधिप्पेतं ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं, तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’तिआदिवचनतो (पट्ठा. १.१.१). तत्थाति तेसु कम्मादीसु रूपजनकपच्चयेसु. अतीततो एव कम्मतो फलं उप्पज्जति, न वत्तमानतोति वुत्तं ‘‘कम्मं अतीतमेव कम्मसमुट्ठानस्स रूपस्स पच्चयो’’ति. यदि हि पच्चुप्पन्नतो कम्मतो फलं उप्पज्जेय्य, आयूहनक्खणे एव फलेन उप्पज्जितब्बं भवेय्य, न च तं दिट्ठमिच्छितं वा. न हि लोके कुदाचनं करियमानमेव कम्मं फलं देन्तं दिट्ठं, तथारूपो वा आगमो अत्थीति. ननु च इदमपि न दिट्ठं, यं विनट्ठतो हेतुतो फलं उप्पज्जमानं, मतो वा कुक्कुटो वस्सन्तोति? सच्चमदिट्ठं रूपधम्मानं पबन्धविच्छेदे, इदं पन अरूपं पबन्धोपि अत्थीति उपमा न संसन्दति. कम्मतो हि अतीततो एव कम्मस्स कतत्ता, उपचितत्ता च फलं उप्पज्जति. वुत्तञ्हेतं ‘‘कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होती’’तिआदि (ध. स. ४३१). यस्मा अनन्तरादिपच्चयलाभतो उप्पादक्खणे एव चित्तस्स बलवता, तस्मा तं उप्पज्जमानमेव रूपं जनेतीति आह ‘‘चित्तं चित्तसमुट्ठानस्स उप्पज्जमान’’न्ति. रूपस्स पच्चयो होतीति सम्बन्धो. यस्मा पन रूपस्स ठितिक्खणे बलवता पच्छाजातादिपच्चयलाभतो, तस्मा वुत्तं ‘‘उतुआहारा…पे… होन्ती’’ति, बाहिरं उतुं, आहारञ्च पच्चयं लभित्वा अत्तनो ठितिक्खणे उतुआहारा रूपं जनेन्तीति अत्थो.

एवन्ति ‘‘साधारणासाधारणवसेना’’तिआदिना वुत्तप्पकारेन.

६८२. सङ्खारानन्ति सङ्खतसङ्खारानं. भङ्गन्ति मरणं. जरामरणं नाम जातिया सतीतिआदि फलदस्सनानुपुब्बिया हेतुदस्सनक्कमेन नामरूपस्स पच्चयपरिग्गहो सुकरोति कत्वा दस्सितो. तत्थ भवे सतीति कम्मभवे सति.

६८३. पुब्बे वित्थारेत्वा दस्सितअनुलोमपटिच्चसमुप्पादवसेनाति परियोसानतो पट्ठाय पटिलोमनयेन आदिपापनवसेन वित्थारेत्वा दस्सितअनुलोमपटिच्चसमुप्पादवसेन. ‘‘असति जातिया नत्थि जरामरण’’न्तिआदिना (सं. नि. २.४) हि पटिलोमवसेन दस्सिते पच्चयाकारे ‘‘यस्स अभावा यस्स अभावो, सो तस्स पच्चयो’’ति ब्यतिरेकतो, अन्वयतो च नामरूपस्स पच्चयपरिग्गहो सुकरोति.

६८४. पुरिमकम्मभवस्मिं मोहोतिआदि वुत्तत्थमेव. कम्मसहायत्ता किलेसवट्टं कम्मवट्टे पक्खित्वा वुत्तं ‘‘कम्मवट्टविपाकवट्टवसेना’’ति.

६८५. दिट्ठधम्मो वुच्चति पच्चक्खभूतो पच्चुप्पन्नो अत्तभावो, तत्थ वेदितब्बफलं कम्मं दिट्ठधम्मवेदनीयं. पच्चुप्पन्नभवतो अनन्तरं वेदितब्बफलं कम्मं उपपज्जवेदनीयं. अपरापरियायेति दिट्ठधम्मानन्तरानागततो अञ्ञस्मिं अत्तभावपरियाये अत्तभावपरिवत्ते. अहोसिकम्मन्ति अहोसि एव कम्मं, न तस्स विपाको अहोसि, ‘‘अत्थि, भविस्सति वा’’ति एवं वत्तब्बकम्मं. पटिपक्खेहि अनभिभूतताय, पच्चयविसेसेन पटिलद्धविसेसताय च बलवभावं पत्ता तादिसस्स पुब्बाभिसङ्खारस्स वसेन सातिसया हुत्वा पवत्ता पठमजवनचेतना तस्मिंयेव अत्तभावे फलदायिनी दिट्ठधम्मवेदनीया नाम. सा हि वुत्ताकारेन बलवति जवनसन्ताने गुणविसेसयुत्तेसु उपकारापकारवसप्पवत्तिया, आसेवनालाभेन अप्पविपाकताय च पठमजवनचेतना इतरद्वयं विय पवत्तसन्तानुपरमापेक्खं, ओकासलाभापेक्खञ्च कम्मं न होतीति इधेव पुप्फमत्तं विय पवत्तिविपाकमत्तं फलं देति. तथा असक्कोन्तन्ति कम्मस्स विपाकदानं नाम उपधिपयोगादिपच्चयन्तरसमवायेनेव होतीति तदभावतो तस्मिंयेव अत्तभावे विपाकं दातुं असक्कोन्तं. अत्थसाधिकाति दानादिपाणातिपातादिअत्थस्स निप्फादिका. का पन साति आह ‘‘सत्तमजवनचेतना’’ति. सा हि सन्निट्ठापकचेतना वुत्तनयेन पटिलद्धविसेसा, पुरिमजवनचेतनाहि लद्धासेवना च समाना अनन्तरत्तभावे विपाकदायिनी उपपज्जवेदनीयकम्मं नाम. ‘‘सति संसारप्पवत्तिया’’ति इमिना असति संसारप्पवत्तियं अहोसिकम्मपक्खे तिट्ठति विपच्चनोकासस्स अभावतोति दीपेति.

६८६. यं गरुकन्ति यं अकुसलं महासावज्जं, कुसलं महानुभावं कम्मं. यं बहुलन्ति यं बहुलं अभिण्हसो कतं समासेवितं. मरणकाले अनुस्सरितन्ति परिब्यत्तभावेन मरणस्स आसन्नकाले अनुस्सरितं. आसन्नकाले कते वत्तब्बमेव नत्थीति हि वुत्तं. ‘‘पुनप्पुनं लद्धासेवन’’न्ति इमिना ‘‘यं बहुल’’न्ति वुत्तकम्मतो विसेसेति. तथा दिट्ठधम्मवेदनीयं निवत्तेति पटिसन्धिआकड्ढनानुजाननतो. पटिसन्धिजनकवसेन हि गरुकादिकम्मचतुक्कं वुत्तं.

तत्थ गरुकं सब्बपठमं विपच्चति. तथा हि तं गरुकन्ति वुत्तं. गरुके असति बहुलीकतं, तस्मिं असति आसन्नं, तस्मिम्पि असति ‘‘कटत्ता वा पना’’ति वुत्तं पुरिमजातीसु कतकम्मं विपच्चति. बहुलासन्नपुब्बकतेसु च बलाबलं वा जानितब्बं, पापतो पापन्तरं, कल्याणञ्च, कल्याणतो च कल्याणन्तरं, पापञ्च, बहुलीकततो च महतो च पुब्बकतादि, अप्पञ्च. बहुलानुस्सरणेन विप्पटिसारादिजननतो पटिपक्खस्स अपरिपुण्णताय आरद्धविपाकस्स कम्मस्स, कम्मसेसस्स वा अपरापरियाये वेदनीयस्स अपरिक्खीणताय सन्ततिया परिणामविसेसतोति तेहि तेहि कारणेहि आहितबलं पठमं विपच्चति. महानारदकस्सपजातके विदेहरञ्ञो सेनापति अलातो, बीजको दासो, राजकञ्ञा रुचा च एत्थ निदस्सनं. तथा हि वुत्तं भगवता –

‘‘तत्रानन्द , य्वायं पुग्गलो इध पाणातिपाती…पे… मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. पुब्बे वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, पच्छा वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं , मरणकाले वास्स होति मिच्छादिट्ठि समत्ता समादिन्ना, तेन सो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. यञ्च खो सो इध पाणातिपाती होति…पे… मिच्छादिट्ठि होति, तस्स दिट्ठे वा धम्मे विपाकं पटिसंवेदेति उपपज्ज वा अपरे वा परियाये.

‘‘तत्रानन्द, य्वायं पुग्गलो इध पाणातिपाती…पे… मिच्छादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. पुब्बे वास्स तं कतं होति कल्याणकम्मं सुखवेदनीयं, पच्छा वास्स तं कतं होति कल्याणकम्मं सुखवेदनीयं, मरणकाले वास्स होति सम्मादिट्ठि समत्ता समादिन्ना, तेन सो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. यञ्च खो सो इध पाणातिपाती होति…पे… मिच्छादिट्ठि होति, तस्स दिट्ठे वा धम्मे विपाकं पटिसंवेदेति उपपज्ज वा अपरे वा परियाये.

‘‘तत्रानन्द, य्वायं पुग्गलो इध पाणातिपाता पटिविरतो…पे… सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. पुब्बे वास्स तं कतं होति कल्याणकम्मं सुखवेदनीयं, पच्छा वास्स तं कतं होति कल्याणकम्मं सुखवेदनीयं, मरणकाले वास्स होति सम्मादिट्ठि समत्ता समादिन्ना, तेन सो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. यञ्च खो सो इध पाणातिपाता पटिविरतो…पे… सम्मादिट्ठि होति, तस्स दिट्ठे वा धम्मे विपाकं पटिसंवेदेति उपपज्ज वा अपरे वा परियाये.

‘‘तत्रानन्द, य्वायं पुग्गलो इध पाणातिपाता पटिविरतो…पे… सम्मादिट्ठि कायस्स भेदा परं…पे… निरयं उपपज्जति. पुब्बे वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, पच्छा वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, मरणकाले वास्स होति मिच्छादिट्ठि समत्ता समादिन्ना, तेन सो कायस्स भेदा परं मरणा अपायं …पे… निरयं उपपज्जति. यञ्च खो सो इध पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठि होति, तस्स दिट्ठे वा धम्मे विपाकं पटिसंवेदेति उपपज्ज वा अपरे वा परियाये’’ति (म. नि. ३.३०३).

किं बहुना यं तं तथागतस्स महाकम्मविभङ्गञाणं, तस्सेवायं विसयो, यदिदं तस्स तस्स कम्मस्स तेन तेन कारणेन पुब्बापरविपाकता सामत्थियं.

६८७. पटिसन्धिदानादिवसेन विपाकसन्तानस्स निब्बत्तकं जनकं. तेनाह ‘‘तं पटिसन्धियम्पि पवत्तेपि रूपारूपविपाकक्खन्धे जनेती’’ति. सुखदुक्खसन्तानस्स, नामरूपप्पबन्धस्स वा चिरतरप्पवत्तिहेतुभूतं उपत्थम्भकं. तेनाह ‘‘सुखदुक्खं उपत्थम्भेति, अद्धानं पवत्तेती’’ति. उपपीळकं सुखदुक्खप्पबन्धे पवत्तमाने सणिकं सणिकं तं हापेति. तेनाह ‘‘सुखदुक्खं पीळेति बाधति, अद्धानं पवत्तितुं न देती’’ति. घातेत्वाति उपच्छिन्दित्वा. कम्मस्स उपच्छिन्दनं नाम तस्स विपाकपटिबाहनमेवाति आह ‘‘तस्स विपाकं पटिबाहित्वा’’ति. तञ्च अत्तनो विपाकुप्पत्तिया ओकासकरणन्ति वुत्तं ‘‘अत्तनो विपाकस्स ओकासं करोती’’ति. विपच्चनाय कतोकासं कम्मं विपक्कमेव नाम होतीति आह ‘‘एवं पन कम्मेन कते ओकासे तं विपाकं उप्पन्नं नाम वुच्चती’’ति. उपपीळकं अञ्ञस्स विपाकं उपच्छिन्दति, न सयं अत्तनो विपाकं देति. उपघातकं पन दुब्बलं कम्मं उपच्छिन्दित्वा अत्तनो विपाकं उप्पादेतीति अयमेतेसं विसेसो. बव्हाबाधतादिपच्चयूपनिपातेन विपाकस्स विबाधकं उपपीळकं, तथा विपाकस्सेव उपच्छेदकं उपघातकं. कम्मं उपघातेत्वा अत्तनो विपाकस्स ओकासकरणेन विपच्चने सति जनकमेव सिया, जनकादिभावो नाम विपाकं पति इच्छितब्बो, न कम्मं पतीति विपाकस्सेव उपघातकता युत्ता विय दिस्सति, वीमंसितब्बं.

कम्मन्तरन्ति कम्मविसेसो कम्मानं बलाबलभेदो. विपाकन्तरन्ति विपाकविसेसो, तस्स हीनपणीततादिभेदो. अपरो नयो – यस्मिं कम्मे कते पटिसन्धियं, पवत्ते च विपाककटत्तारूपानं उप्पत्ति होति, तं जनकं. यस्मिं पन कते अञ्ञेन जनितस्स इट्ठस्स वा अनिट्ठस्स वा फलस्स विबाधकविच्छेदकपच्चयानुप्पत्तिया, उपब्रूहनपच्चयुप्पत्तिया च जनकानुभावानुरूपं परिपोसचिरतरप्पबन्धा होन्ति, तं उपत्थम्भकं. जनकेन निब्बत्तितं कुसलफलं वा अकुसलफलं वा येन पच्चनीकभूतेन रोगधातुसमतादिनिमित्तताय बाधीयति, तं उपपीळकं. येन पन कम्मुना जनकसामत्थियवसेन चिरतरप्पबन्धारहम्पि समानं फलं विच्छेदकपच्चयुप्पत्तिया उपहञ्ञति विच्छिज्जति, तं उपघातकं. तत्थ केचि दुतियस्स कुसलभावं इत्थन्नामगतस्स अप्पाबाधदीघायुकतासंवत्तनवसेन, पच्छिमानं द्विन्नं अकुसलभावं बव्हाबाधअप्पायुकतासंवत्तनवसेन वण्णेन्ति. देवदत्तादीनं, पन नागादीनं, इतो अनुपदिन्नेन यापनकपेतानञ्च नरकादीसु अकुसलविपाकुपत्थम्भनुपपीळनुपघातकानि न न सन्तीति चतुन्नम्पि अकुसलाकुसलभावो न विरुज्झति. बुद्धावेणिकताय असाधारणस्सेव ञाणस्स गोचरभावतो कम्मन्तरादि ‘‘असाधारणं सावकेही’’ति वुत्तं. एकदेसतो जानितब्बं अनवसेसतो जानितुं न सक्का अविसयत्ता. सब्बेन सब्बं अजानने पच्चयपरिग्गहो न परिपूरतीति.

६८८. यथावुत्तं कम्मं वत्तमानविपाकप्पबन्धनिमित्तमेव अधिप्पेतन्ति कम्मेकदेसताय ‘‘द्वादसविधं कम्मं कम्मवट्टे पक्खिपित्वा’’ति वुत्तं. किलेसवट्टम्पि कम्मसहायताय कम्मवट्टपक्खिकमेव कत्वा आह ‘‘कम्मवट्टविपाकवट्टवसेना’’ति. यादिसतो पच्चयतो पच्चुप्पन्ने अद्धाने नामरूपस्स पवत्ति, तादिसतो एव इतरस्मिम्पि अद्धद्वयेति यथा अतीतानागते नयं नेति, तं दस्सेन्तो ‘‘इद’’न्तिआदिमाह. तत्थ अनागतेपि कम्मवट्टविपाकवट्टवसेनेवाति एत्थ वुत्तं एव-सद्दं ‘‘एतरहि अतीतेपी’’ति एत्थापि आनेत्वा वत्तब्बं अद्धत्तयेपि किरियाकिरियफलमत्ततादस्सनपरत्ता चोदनाय. इति कम्मञ्चेवातिआदि वुत्तस्सेवत्थस्स निगमनवसेन वुत्तं. अपरापरं वट्टनट्ठेन वट्टं. तथा पवत्तनं पवत्तं. हेतुफलभावेन सम्बन्धतीति सन्तति, पबन्धो. करणट्ठेन, पच्चयेहि करीयतीति वा किरिया.

कम्माति कम्मतो. सम्भवति एतस्माति सम्भवो, कम्मं सम्भवो एतस्साति कम्मसम्भवो, विपाको.

कारणसामग्गियं दानादीहि साधितकिरियाय वत्तमानाय कारणमत्ते कत्तुवोहारोति आह ‘‘नेव कारणतो उद्धं कारकं पस्सती’’ति. करोतीति हि कारकं. विपाकपटिसंवेदकं न पस्सतीति सम्बन्धो . कामं बालापि ‘‘कारको पटिसंवेदको’’ति वदन्ता अत्थतो पञ्ञत्तिमत्तमेव वदन्ति, ते पन विपरीताभिनिवेसवसेनापि वदन्तीति तं अप्पमाणन्ति आह ‘‘समञ्ञामत्तेन पण्डिता वोहरन्ती’’ति.

६८९. एवेतन्ति एवंविधं एतं दस्सनं, सम्मदस्सनं, अविपरीतदस्सनन्ति अत्थो. बीजरुक्खादिकानंवाति यथा बीजतो रुक्खो, रुक्खतो पुन बीजन्ति अनादिकालिकत्ता बीजरुक्खसन्तानस्स पुब्बकोटि नत्थि, एवं कम्मपच्चया विपाको, विपाकपच्चया कम्मन्ति अनादिकालिकत्ता कम्मविपाकसन्तानस्स पुब्बकोटि न पञ्ञायति. आदि-सद्देन ‘‘कुक्कुटिया अण्डं, अण्डतो कुक्कुटी, पुनपि कुक्कुटिया अण्ड’’न्ति एवमादिं सङ्गण्हाति. अनागतेपि संसारेति यथा अतीते, एवं अनागतेपि अद्धाने ‘‘खन्धानञ्च पटिपाटी’’तिआदिना (विसुद्धि. २.६१९; दी. नि. अट्ठ. २.९५ अपसादनावण्णना; सं. नि. अट्ठ. २.२.६०; अ. नि. अट्ठ. २.४.१९९; ध. स. अट्ठ. निदानकथा; विभ. अट्ठ. २२६ सङ्खारपदनिद्देस; सु. नि. अट्ठ. २.५२३; उदा. अट्ठ. ३९; इतिवु. अट्ठ. १४, ५८; थेरगा. अट्ठ. १.६७, ९९; पटि. म. अट्ठ. २.१.११७; चूळनि. अट्ठ. ६; बु. वं. अट्ठ. २.५८) वुत्ते संसारे सति कम्मविपाकानं अप्पवत्तं न दिस्सति, कम्मविपाकानं अप्पवत्ति न दिस्सति, पवत्तति एवाति अत्थो.

एतमत्थन्ति ‘‘कम्मस्स कारको नत्थी’’तिआदिना (विसुद्धि. २.६८९) वुत्तमत्थं. असयंवसीति न सयंवसिनो, मिच्छाभिनिवेसपरवसाति अत्थो. अञ्ञमञ्ञविरोधिताति इतरीतरविरोधिता, दिट्ठियो, दिट्ठिया वा अञ्ञमञ्ञेन विरोधिता विरुद्धा.

गम्भीरञाणगोचरताय गम्भीरं. तथा निपुणं. सत्तसुञ्ञताय, अञ्ञमञ्ञसभावसुञ्ञताय च सुञ्ञं. पच्चयन्ति नामरूपस्स पच्चयं, तप्पच्चयपटिवेधेनेव च सब्बं पटिविद्धं होतीति. कम्मं नत्थि विपाकम्हीतिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव.

पच्चयसुञ्ञं फलन्ति यथावुत्तमत्थं उपमाय विभावेतुं ‘‘यथा न सूरिये’’तिआदि वुत्तं. तेसन्ति सूरियादीनं. सोति अग्गि. सम्भारेहीति आतपादीहि कारणेहि.

यदि च हेतु च फलञ्च अञ्ञमञ्ञरहितं, कथं हेतुतो फलं निब्बत्ततीति आह ‘‘कम्मञ्च खो उपादाया’’ति. न केवलं कम्मफलमेव सुञ्ञं कत्तुरहितं, सब्बम्पि धम्मजातं कारकरहितन्ति दस्सेतुं ‘‘न हेत्थ देवो’’ति गाथा वुत्ता. हेतुसम्भारपच्चयाति हेतुसमूहनिमित्तं, हेतुपच्चयनिमित्तं वा.

६९०. चुतिपटिसन्धिवसेनविदिता होन्तीति कम्मवट्टविपाकवट्टवसेन पच्चयपरिग्गहस्स कतत्ता चुतिपटिसन्धिवसेन विदिता होन्तीति वदन्ति. वुत्तनयेन पन सप्पच्चयनामरूपस्स दस्सनेन तीसु अद्धासु पहीनविचिकिच्छस्स अद्धत्तयपरियापन्ना धम्मा अतीतपच्चुप्पन्नानागतभवेसु च चुतिपटिसन्धिवसेन विदिता होन्ति, न अनुपदधम्मवसेन तथापरिग्गहस्स अकतत्ता. सास्स होति ञातपरिञ्ञाति याय नामरूपपरिग्गहं, तस्स च पच्चयपरिग्गहं करोति, सा अस्स योगिनो ‘‘इदं नामं, एत्तकं नाम’’न्तिआदिना, ‘‘तस्स अयं पच्चयो, एत्तको पच्चयो’’तिआदिना च परिच्छेदवसेन ञातवती पञ्ञाति कत्वा ञातपरिञ्ञा.

इदानि येन कारणेन अद्धत्तयपरियापन्ना धम्मा चुतिपटिसन्धिवसेन विदिता होन्ति, तं दस्सेतुं ‘‘सो एवं पजानाती’’तिआदि वुत्तं. तेन धम्मानं भवन्तरसङ्कमो नाम न कदाचिपि अत्थि, तत्थ तत्थेव निरुज्झनतोति दस्सेति. सज्झाय मन्तोदकपान मुखमण्डन पदीपसीखूपमाहि तमेव धम्मानं सङ्कमाभावं विभावेतुं ‘‘अपिच खो’’तिआदिमाह.

मनोधातुअनन्तरन्ति किरियमनोधातुया अनन्तरं लब्भमानं चक्खुविञ्ञाणं. न चेव आगतन्ति किरियमनोधातुतो न चेव आगतं किरियमनोधातुयं चक्खुविञ्ञाणस्स अभावतो. नापि न निब्बत्तं अनन्तरन्ति किरियमनोधातुतो अनागच्छन्तम्पि पच्चयसामग्गिलाभेन ततो अनन्तरं नापि न निब्बत्तं, निब्बत्तमेव होति. यथायं पवत्तियं चित्तप्पवत्ति, तथेव पटिसन्धिम्हि वत्तते चित्तसन्तति, चुतिचित्ततो अनागच्छन्तम्पि पटिसन्धिचित्तं ततो अनन्तरं नापि न निब्बत्तति, पच्चयसामग्गिवसेन निब्बत्ततेवाति अत्थो. सन्ततिगहणेन चेत्थ कुतोचि आगमाभावमेव विभावेति. हेतुफलभावेन हि सम्बन्धताति धम्मप्पवत्ति सन्ततीति. तेनाह ‘‘पुरिमं भिज्जते चित्त’’न्तिआदि. पुरिमन्ति चुतिचित्तं. भिज्जतेति निरुज्झति. पच्छिमन्ति पटिसन्धिचित्तं. ततोति चुतिचित्ततो अनन्तरमेव जायति. यत्थ हि चुतिचित्ततो दूरेपि कालन्तरेपि उप्पज्जमानं पटिसन्धिचित्तं अनन्तरमेव जायतीति वुच्चति. तस्मा तेसं अन्तरिका नत्थि तेसं चुतिपटिसन्धिचित्तानं ब्यवधायकं किञ्चि नत्थि. वीचि तेसं न विज्जतीति तस्सेव वेवचनं. इतोति चुतिचित्ततो अनन्तरं न च गच्छति किञ्चि चित्तं. तञ्हि ससम्पयुत्तधम्मं तथेव निरुज्झति. पटिसन्धि चाति पटिसन्धिविञ्ञाणञ्च अञ्ञमेव यथापच्चयं जायति निब्बत्ततीति पुनपि सङ्कमाभावमेव विभावेन्तो सप्पच्चयनामरूपदस्सनं निगमेति.

६९१. नामरूपग्गहणेन , तस्स च पच्चयधम्मग्गहणेन अग्गहितस्स तेभूमकधम्मस्स अभावतो ‘‘विदितसब्बधम्मस्सा’’ति वुत्तं. न चेत्थ लोकुत्तरधम्मा अधिगता. थामगतं होति अनेकाकारवोकारपच्चयपरिग्गहविधिनो अनुट्ठितत्ता. सुट्ठुतरं पहीयति तियद्धगतधम्मप्पवत्तिया विगतसम्मोहत्ता. सा एवाति सोळसविधा कङ्खा एव. यस्मा एत्थ ‘‘बुद्धो, धम्मो, सङ्घो, सिक्खा’’ति च कङ्खाय गोचरभूता लोकिया धम्मा अधिप्पेता. न हि लोकुत्तरधम्मे आरब्भ किलेसा पवत्तितुं सक्कोन्ति. पुब्बन्तोति अतीता खन्धायतनधातुयो. अपरन्तोति अनागता. पुब्बन्तापरन्तोति तदुभयं, अद्धापच्चुप्पन्नं वा तदुभयभागयुत्तत्ता. एवं बुद्धादिग्गहणेन, पटिच्चसमुप्पन्नधम्मग्गहणेन च गहितो अट्ठमो कङ्खाविसयो नामरूपमत्तं, इदप्पच्चयताग्गहणेन पन तस्स पच्चयो गहितो, तस्मा सोळसवत्थुकाय कङ्खाय पहीनाय अट्ठवत्थुका कङ्खा अप्पतिट्ठाव होतीति आह ‘‘न केवलञ्च…पे… पहीयतियेवा’’ति.

दिट्ठेकट्ठत्ता विचिकिच्छाय यथा दिट्ठि समुच्छिज्जमाना विचिकिच्छाय सद्धिंयेव समुच्छिज्जति, एवं विचिकिच्छा विक्खम्भियमाना दिट्ठिया सद्धिंयेव विक्खम्भीयतीति आह ‘‘द्वासट्ठि दिट्ठिगतानि विक्खम्भन्ती’’ति. अत्ताभिनिवेसूपनिस्सया हि ‘‘अहोसिं नु खो अह’’न्तिआदि (म. नि. १.१८; सं. नि. २.२०) नयप्पवत्ता सोळसवत्थुका कङ्खा, सा एव च पुब्बन्तादिवत्थुकभावेन वुत्ता. अत्ताभिनिवेसवत्थुकानि च द्वासट्ठि दिट्ठिगतानि, बुद्धादिवत्थुका च कङ्खा तदेकट्ठाति. धरीयन्ति अत्तनो पच्चयेहीति धम्मा, तिट्ठति एत्थ तदायत्तवुत्तिताय फलन्ति ठिति, धम्मानं ठिति धम्मट्ठिति, पच्चयधम्मो. अथ वा धम्मोति कारणं ‘‘धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७१८ आदयो) विय, धम्मस्स ठिति सभावो, धम्मतो च अञ्ञो सभावो नत्थीति पच्चयधम्मानं पच्चयभावो धम्मट्ठिति, धम्मट्ठितियं ञाणं धम्मट्ठितिञाणं. सङ्खारानं यं यं भूतं अनिच्चतादि यथाभूतं, तत्थ ञाणन्ति यथाभूतञाणं. सम्मा पस्सतीति सम्मादस्सनं.

अविज्जा पच्चयोति अविज्जा हेतुआदिवसेन सङ्खारानं यथारहं पच्चयो. ततो एव सङ्खारा पच्चयसमुप्पन्ना. उभोपेतेति यस्मा अविज्जापि आसवादिवसेन पच्चयसम्भूताव, तस्मा अविज्जा सङ्खाराति उभयेपि एते धम्मा पच्चयसमुप्पन्ना. इतीति एवं. पच्चयपरिग्गहे पञ्ञाति पच्चयानं परिच्छिज्ज गहणवसेन पवत्ता पञ्ञा. वुत्तनयेन धम्मट्ठितिञाणं.

निमित्तन्ति सङ्खारनिमित्तं, अत्थतो पञ्चक्खन्धा. ते हि घनसञ्ञापवत्तिया वत्थुभावतो निमित्तं, सविग्गहभावेन उपट्ठानतो वा. यस्मा अनिच्चता नाम सङ्खारानं अविपरीताकारो. तत्थ निच्चताय लेसस्सापि अभावतो अनिच्चतो पस्सन्तो यथाभूतं जानाति. तञ्च ञाणं अविपरीतग्गहणताय सम्मादस्सनं. तंसमङ्गिना च पच्चुप्पन्नेसु विय अतीतानागतेसुपि नयं नेन्तेन ते सुपरिविदिता होन्ति.

अनिच्चता च नाम उप्पत्तिमतो, उप्पादो च पच्चयवसेनाति अनिच्चता सिज्झमाना सङ्खारानं सप्पच्चयतं साधेन्ती यथावुत्तकङ्खप्पहानाय संवत्ततीति इममत्थं दस्सेन्तो ‘‘अनिच्चतो…पे… पहीयती’’ति आह. तत्थ तदन्वयेनाति पच्चक्खतो दिट्ठस्स अनुगमनेन. एत्थाति यथादिट्ठेसु धम्मेसु. दुक्खतो मनसि करोन्तोतिआदीसुपि एसेव नयो. पवत्तन्ति उपादिन्नक्खन्धप्पवत्तं. तञ्हि किलेसाभिसङ्खारेहि पवत्तितत्ता सातिसयं दुक्खभावेन उपट्ठाति. पवत्तन्ति ठाननिसज्जादिवसेन दुक्खदुक्खतादिवसेन च सङ्खारप्पवत्तन्ति अपरे. ‘‘निमित्तं, पवत्त’’न्ति च वुत्ते अज्झत्तबहिद्धासन्तानसञ्ञिते सब्बस्मिं सप्पच्चये नामरूपे याथावतो पवत्ता एकाव पञ्ञा परियायवसेन ‘‘यथाभूतञाण’’न्तिपि ‘‘सम्मादस्सन’’न्तिपि तत्थ कङ्खाविक्खम्भनेन ‘‘कङ्खावितरणा’’तिपि वुच्चति. यथा ‘‘रुक्खो पादपो तरू’’ति इममत्थं दस्सेन्तो आह ‘‘यञ्च यथाभूतञाण’’न्तिआदि.

परमत्थतो सासने अस्सासो नाम अरियफलं, पतिट्ठा नाम अरियमग्गो, अयं पन अनधिगतमग्गफलोपि तदधिगमुपायपटिपत्तियं ठितत्ता लद्धस्सासो विय, लद्धपतिट्ठो विय च होतीति वुत्तं ‘‘लद्धस्सासो लद्धपतिट्ठो’’ति. अपरिहीनकङ्खावितरणविसुद्धिको विपस्सको लोकियाहि सीलसमाधिपञ्ञासम्पदाहि समन्नागतत्ता उत्तरि अप्पटिविज्झन्तो सुगतिपरायणो च होतीति वुत्तं ‘‘नियतगतिको’’ति. ततो एव चूळसोतापन्नो नाम होति. सोतापन्नो हि खीणापायदुग्गतिविनिपातोति.

अथ वा लद्धस्सासो दिट्ठिविसुद्धिसमधिगमेन. नामरूपपरिच्छेदेन हि खन्धादिके सभावसरसतो सल्लक्खेत्वा सासने धम्मुपसंहितपामोज्जप्पटिलाभेन लद्धस्सासो होति. लद्धपतिट्ठो कङ्खावितरणविसुद्धिसमधिगमेन. सप्पच्चयनामरूपदस्सनेन हि परिमद्दितदिट्ठिकण्टको विनिद्धतअहेतुविसमहेतुवादो यथासकं पच्चयेहेव धम्ममत्तं जानित्वा सासने पतिट्ठितसद्धो लद्धपतिट्ठो नाम होति. नामरूपववत्थानेन दुक्खसच्चं, धम्मट्ठितिञाणेन समुदयसच्चं, तस्सेव अपरभागेन अनिच्चतो मनसिकारादिविधिना मग्गसच्चञ्च अभिञ्ञाय पवत्तिया दुक्खभावं दिस्वा अप्पवत्ते निरोधे एकंसेनेव निन्नज्झासयताय लोकियेनेव ञाणेन चतुन्नं अरियसच्चानं अधिगतत्ता अपायेसु अभब्बुप्पत्तिको, सोतापन्नभूमियं भब्बुप्पत्तिको च होतीति वुत्तं ‘‘नियतगतिको’’ति. तेनाह ‘‘चूळसोतापन्नो नाम होती’’ति.

तस्माति यस्मा एवं महानिसंसमेतं यथाभूतञाणं, तस्मा. सदाति सब्बकालं रत्तिञ्चेव दिवा च. सब्बसोति निब्बत्तकहेतुआदिपरिग्गण्हनवसेन सब्बप्पकारेन.

कङ्खावितरणविसुद्धिनिद्देसवण्णना निट्ठिता.

इति एकूनवीसतिमपरिच्छेदवण्णना.