📜
२०. मग्गामग्गञाणदस्सनविसुद्धिनिद्देसवण्णना
सम्मसनञाणकथावण्णना
६९२. एवं ¶ ¶ मग्गञ्च अमग्गञ्च ञत्वा ठितं ञाणन्ति अयं उपक्किलेसविनिमुत्ता वीथिपटिपन्ना विपस्सनापञ्ञा अरियमग्गस्स पुब्बभागमग्गो, अयं ओभासादिभेदो दसविधो उपक्किलेसो न मग्गोति एवं मग्गञ्च अमग्गञ्च याथावतो ववत्थपेत्वा ठितं ञाणं.
अतीतादिवसेन अनेकभेदभिन्ने धम्मे कलापतो सङ्खिपित्वा सम्मसनं कलापसम्मसनं, अयं किर जम्बुदीपवासीनं अभिलापो. ‘‘यं किञ्चि रूप’’न्तिआदिना (म. नि. १.३६१; २.११३; ३.८६; अ. नि. ४.१८१) नयेन हि धम्मानं विपस्सना नयविपस्सना, अयं किर तम्बपण्णिदीपवासीनं अभिलापो. तेनेवाह ‘‘कलापसम्मसनसङ्खाताय नयविपस्सनाया’’ति. ताव-सद्दो कमत्थो, तेन सम्मसनप्पकारानं बहुभेदतं दीपेति. बहुभावतो हि तेसं पठमं नयविपस्सनाय योगारम्भं अनुसासति ‘‘नयविपस्सनाय ताव योगो करणीयो’’ति. कस्माति चोदकवचनं. तस्सायं अधिप्पायो – यदि मग्गामग्गञाणदस्सनविसुद्धि सम्पादेतब्बा, अथ कस्मा ‘‘नयविपस्सनाय आदितो योगो कातब्बो’’ति वुत्तन्ति. इतरो तस्सायं अधिगमूपायोति दस्सेन्तो ‘‘आरद्धविपस्सकस्सा’’तिआदिमाह. तेनेतं दस्सेति ‘‘विपस्सनाय सति उदयब्बयञाणुप्पादो, उदयब्बयञाणे सति ओभासादिउपक्किलेससम्भवो, ततो मग्गामग्गववत्थानं, तस्मा तस्स आदितोव आरम्भस्स सम्भवो नत्थीति विपस्सना पठमं आरद्धब्बा’’ति. एवम्पि पठमं नयविपस्सनाव कस्मा आरद्धब्बाति आह ‘‘विपस्सनाय च कलापसम्मसनं आदी’’ति. तञ्हि अतीतादिभेदभिन्नानं धम्मानं सङ्खिपित्वा ववत्थानवसेन पवत्तनतो आदिकम्मिकस्स सुकरं सम्मसनन्ति आदिभूतं.
तस्माति ¶ आदिभूतत्ता. अथ वा तस्माति यस्मा आरद्धविपस्सकस्स…पे… कलापसम्मसनं आदि, तस्मा. एतन्ति कलापसम्मसनं. अपिचातिआदि कलापसम्मसनस्सेव विपस्सनाय आदिभावे उपचयहेतुदस्सनं. उदयब्बयञाणपरियोसाना तीरणपरिञ्ञा, असम्पत्ते ¶ एव च उदयब्बयञाणे मग्गामग्गववत्थानं होतीति आह ‘‘तीरणपरिञ्ञाय वत्तमानाया’’ति. कलापसम्मसने ताव योगो कातब्बोति एत्थापि तस्सेव पठमारम्भे कारणं वुत्तनयेनेव वेदितब्बं. यस्मा कलापसम्मसनं नाम एकविसुद्धियम्पि न अन्तोगधं, एकच्चे च तं अनामसित्वाव विपस्सनाचारं वण्णेन्ति. एवं सन्तेपि तं सुत्तन्तेसु एकदेसेन, अनवसेसतो च दस्सितं. पटिसम्भिदायं आदिकम्मिकानं मनसिकारसुकरताय विपस्सनाय आदिभावेन ठपितं. विपस्सन्तस्स च ओभासादीसु उप्पन्नेसु मग्गामग्गञाणसम्भवो, तस्मा ‘‘तं सम्पादेतुकामेना’’तिआदिना अयं विचारो कतोति दट्ठब्बं.
६९३. तत्राति तस्मिं तीरणपरिञ्ञाय ञातपरिञ्ञानन्तरभावे, तासु वा परिञ्ञासु. विनिच्छयोति सरूपतो, किच्चतो, भूमितो च सन्निट्ठानं. लोकुत्तरापि पुरिमस्मिं सच्चद्वये मग्गसम्पयुत्ता तिविधापि परिञ्ञा किच्चवसेन लब्भतीति ‘‘लोकियपरिञ्ञा’’ति विसेसेत्वा वुत्तं. सभावधम्मानं लक्खणसल्लक्खणतो ञेय्यअभिमुखा पञ्ञा अभिञ्ञापञ्ञा. ञातट्ठेति ञातभावनिमित्तं. अभिञ्ञेय्यस्स जाननहेतु ‘‘ञाण’’न्ति वुच्चति. परिञ्ञापञ्ञाति अनिच्चादिलक्खणानि परिच्छिज्ज जाननपञ्ञा. तीरणट्ठेति सम्मसनभावहेतु. पहानपञ्ञाति पहातब्बस्स पजहनपञ्ञा. वेदयितादिलक्खणविधुरताय रुप्पनलक्खणं पच्चत्तलक्खणं वुत्तं. तेसंयेव पच्चत्तलक्खणसल्लक्खणवसेन गहितधम्मानंयेव. यथा पथवीफस्सादीनं कक्खळफुसनादिलक्खणानि तीसुपि खणेसु सल्लक्खितब्बानि पटिनियतरूपताय सभावसिद्धानेव हुत्वा गय्हन्ति, न एवमनिच्चतादिलक्खणानि. तानि पन भङ्गुदयब्बयपीळावसवत्तनाकारमुखेन गहेतब्बतो समारोपितरूपानि विय गय्हन्तीति वुत्तं ‘‘सामञ्ञलक्खणं आरोपेत्वा’’ति. लोकियपरिञ्ञानंयेव अधिप्पेतत्ता लक्खणारम्मणिकविपस्सनाव ‘‘पहानपरिञ्ञा’’ति वुत्ता.
सङ्खारपटिच्छेदतोति नामरूपववत्थानतो, या ‘‘दिट्ठिविसुद्धी’’ति वुत्ता. केचि पन ‘‘खन्धादीनं विपस्सनाय भूमिभावतो सब्बोपि खन्धादिविचारो सङ्खारपरिच्छेदो’’ति वदन्ति. ‘‘पच्चत्तलक्खणपटिवेधस्सेव आधिपच्च’’न्ति इमिना नामरूपपच्चयपरिग्गहपञ्ञानं तीरणपहानासमत्थतं ¶ दस्सेति ¶ . तासम्पि पन ‘‘नमनलक्खणं नामं, रुप्पनलक्खणं रूप’’न्ति अरूपरूपानं साधारणाकारसल्लक्खणवसेन पवत्तिया एकेनाकारेन तीरणपरियायो, दिट्ठिकङ्खाविक्खम्भनेन पहानपरियायो लब्भतीति सिया तीरणपहानेसुपि आधिपच्चन्ति वदन्ति. उक्कट्ठनिद्देसेन पन यथा दिट्ठिविसुद्धियाव सङ्खारपरिच्छेदता, एवं लक्खणारम्मणिकविपस्सनाय एव तीरणपहानकिच्चता वेदितब्बा. एवं हि तिस्सोपि परिञ्ञा ववत्थिता होन्ति, अञ्ञथा सङ्कारो सिया. तीरणपरिञ्ञाय भूमि तत्थ पञ्ञाय अनिच्चतादिलक्खणसन्तीरणतो. तेनाह ‘‘एतस्मिं…पे… आधिपच्च’’न्ति. कामं उदयब्बयञाणम्पि कञ्चि मिच्छाभिनिवेसं पजहति, तस्स पन अथामगतत्ता न सातिसयं पहानन्ति वुत्तं ‘‘भङ्गानुपस्सनं आदिं कत्वा उपरि पहानपरिञ्ञाय भूमी’’ति. अनिच्चतो अनुपस्सन्तोति अनिच्चाकारतो सङ्खारे अनुपस्सन्तो सम्मसन्तो. निच्चसञ्ञन्ति ‘‘ते निच्चा सस्सता’’ति पवत्तं मिच्छासञ्ञं. सञ्ञासीसेन दिट्ठिचित्तानम्पि गहणं दट्ठब्बं. एसेव नयो इतो परेसुपि. निब्बिन्दन्तोति अनिच्चानुपस्सनादिसम्भूताय निब्बिदानुपस्सनाय सङ्खारे निब्बिज्जनवसेन पस्सन्तो. नन्दिन्ति सप्पीतिकतण्हं. विरज्जन्तोति विरागानुपस्सनाय विरज्जनवसेन यथा सङ्खारेसु रागो नुप्पज्जति, एवं अनुपस्सन्तो. तथाभूतो हि रागं पजहतीति वुच्चति. निरोधेन्तोति निरोधानुपस्सनाय यथा सङ्खारा निरुज्झन्तियेव, न आयतिं पुनब्भववसेन उप्पज्जन्ति, एवं अनुपस्सन्तो. तथाभूतो हि सङ्खारानं समुदयं पजहति नाम अनुप्पत्तिधम्मतापादनतो. पटिनिस्सज्जन्तोति पटिनिस्सग्गानुपस्सनाय यथा सङ्खारा न पुन आदियन्ति, एवं वोस्सज्जन्तो. तेनाह ‘‘आदानं पजहती’’ति, निच्चादिवसेन वा गहणं विस्सज्जेतीति अत्थो. साधितत्ताति सम्पादितत्ता. इतराति तीरणपहानपरिञ्ञा. एवं परिञ्ञा निद्दिसित्वा परिञ्ञाक्कमवसेनपि कङ्खावितरणानन्तरं ‘‘कलापसम्मसने योगो कातब्बो’’ति य्वायमत्थो वुत्तो, तं निगमवसेन पच्चाहरन्तो ‘‘तेन वुत्त’’न्तिआदिमाह, तं वुत्तत्थमेव.
६९४. तत्राति तस्मिं कलापसम्मसने विभावेतब्बे, तस्स वा कलापसम्मसनस्स आदिभावे. अयं पाळीति दस्सियमानं पटिसम्भिदामग्गपाळिमाह. तत्थ सङ्खिपित्वा ववत्थाने पञ्ञाति अतीतादिभेदभिन्ने धम्मे ¶ एकतो सङ्गहेत्वा अनिच्चादिवसेन विनिच्छये साधेतब्बे तंसाधनीया पञ्ञा. सम्मसने अनिच्चतादिवसेन तीरणे ञाणन्ति पवुच्चति, सा कथं होतीति अत्थो. ववत्थाने सम्मसनेति च निप्फादेतब्बे भुम्मवचनं. यं किञ्चि रूपन्तिआदीनि पदानि ¶ हेट्ठा वुत्तत्थानेव. सब्बं रूपं अनिच्चतो ववत्थपेतीतिआदीनि पन यस्मा परतो वण्णियिस्सन्ति, तस्मा तत्थेव नेसं अत्थं विभावयिस्साम.
पाळिववत्थानं पन एवं वेदितब्बं – एत्थ हि आदिकम्मिकानं विपस्सनामनसिकारसुखत्थं ‘‘यं किञ्चि रूप’’न्तिआदिना पठमं ताव पञ्चक्खन्धा अतीतादिविभागमुखेन गहिता, ते पन खन्धा यस्मा द्वारारम्मणेहि सद्धिं द्वारप्पवत्तधम्मवसेन विभागं लब्भन्ति, तस्मा तदनन्तरं द्वारछक्कादिवसेन दस छक्का गहिता. यस्मा पन लक्खणेसु अनत्तलक्खणं दुक्खविभागं, तस्मा तस्स विभावनाय छ धातुयो गहिता. ततो येसु कसिणेसु इतो बाहिरकानं अत्ताभिनिवेसो, तानि इमेसं झानानं आरम्मणभावेन उपट्ठानाकारमत्तानीति दस्सनत्थं दस कसिणानि गहितानि. ततो दुक्खानुपस्सनाय परिवारभावेन पटिक्कूलाकारवसेन द्वत्तिंस कोट्ठासा गहिता. पुब्बे खन्धवसेन सङ्खेपतो गहिता धम्मा नातिसङ्खेपवित्थारनयेन, वित्थारनयेन च मनसि कातब्बाति दस्सनत्थं द्वादसायतनानि, अट्ठारस धातुयो च गहिता. तेसु इमे धम्मा सतिपि सुञ्ञनिरीहअब्यापारभावे धम्मसभावतो आधिपच्चवसेन पवत्तन्तीति अनत्तलक्खणविभावनत्थं इन्द्रियानि गहितानि. एवं अनेकभेदभिन्नापिमे धम्मा भूमित्तयपरियापन्नताय तिविधाव होन्तीति दस्सनत्थं तिस्सो धातुयो गहिता.
एत्तावता निमित्तं दस्सेत्वा पवत्तं दस्सेतुं कामभवादयो नव भवा गहिता. एत्तके अभिञ्ञेय्यविसेसे पवत्तमनसिकारकोसल्लेन सण्हसुखुमेसु निब्बत्तितमहग्गतधम्मेसु मनसिकारो पवत्तेतब्बोति दस्सनत्थं झानप्पमञ्ञारुप्पानि गहितानि. तत्थ झानानि नाम वुत्तावसेसारम्मणानि रूपावचरज्झानानि. पच्चयपच्चयुप्पन्नविभागतो इमे धम्मा भिन्दित्वा मनसि कातब्बाति दस्सनत्थं पटिच्चसमुप्पादङ्गानि गहितानि. पच्चयाकारमनसिकारो हि लक्खणत्तयं सुखेन, सुट्ठुतरञ्च विभावेति, तस्मा पच्छतो गहितो. एवमेते सम्मसनीयभावेन गहिता ¶ खन्धादिवसेन कोट्ठासतो पञ्चवीसतिविधा. पभेदतो पन अतीतादिभेदं अनामसित्वाव गय्हमाना द्वीहि ऊनानि द्वेसतानि होन्ति.
तत्थ अनिच्चतो ववत्थपेतीतिआदिको पठमो लक्खणववत्थापनवारो. अनिच्चं खयट्ठेनातिआदिको दुतियो हेतुवारो लक्खणानं हेतुकित्तनतो. अनिच्चं सङ्खतन्तिआदिको पन हेतुपतिट्ठापनवारो ¶ पाकटभावसल्लक्खणतो. खयट्ठेनाति हि खयसभावतो यस्मा रूपं खयसभावं उप्पज्जित्वा खयं वयं भेदं गच्छति, तस्मा अनिच्चन्ति अत्थो. भयट्ठेनाति भायितब्बभावतो यस्मा रूपं पभङ्गुरताय भयानकं, तस्मा दुक्खन्ति. तेनाह भगवा ‘‘यदनिच्चं, तं दुक्ख’’न्ति (सं. नि. ३०.१५, ४५, ४६, ७६, ८५; २.४.१४; पटि. म. २.१०). असारकट्ठेनाति असारकभावतो, अत्तसारविरहतोति अत्थो. ततियवारे पन ‘‘रूपं अनिच्च’’न्ति वत्वा तस्स हेतुं पतिट्ठापेतुं ‘‘सङ्खत’’न्तिआदि वुत्तं. यस्मा समेच्च सम्भूय पच्चयेहि कतं, अनुरूपे च पच्चये पटिच्च, न विना तेहि समं, सम्मा च उप्पन्नं, तस्मा खयवयविरागनिरोधधम्मन्ति. न हि पच्चयनिब्बत्तं अनिरुज्झनकं नाम अत्थि. तेनाह भगवा ‘‘यं तं रूपं जातं भूतं सङ्खतं पलोकधम्मं, तं वत मा पलुज्जीति नेतं ठानं विज्जती’’ति (सं. नि. ५.३७९). एतेन अनिच्चा पथवीधातु पच्चयनिब्बत्तत्ता तदञ्ञं पच्चयनिब्बत्तं वियाति दस्सेति. एस नयो सेसधम्मेसुपि.
इदानि अन्वयतो, ब्यतिरेकतो च सङ्खतधम्मानं अनिच्चतं पतिट्ठापेतुं ‘‘जातिपच्चया’’तिआदि वुत्तं. अनिच्चलक्खणस्सेव चेत्थ पतिट्ठापनं तस्मिं पतिट्ठापिते सेसलक्खणद्वयस्सपि पतिट्ठापनसिद्धितो.
इमिना पेय्यालेन इमे धम्मरासयो संखित्ताति सम्बन्धो. ‘‘द्वारारम्मणेहि सद्धिं द्वारप्पवत्ता धम्मा, पञ्चक्खन्धा’’ति इदं अभिञ्ञेय्यनिद्देसे ‘‘चक्खुं, भिक्खवे, अभिञ्ञेय्य’’न्तिआदिना (पटि. म. १.३; सं. नि. ४.४६) द्वारारम्मणेहि सद्धिं द्वारप्पवत्ते धम्मे दस्सेत्वा तेसं पञ्चहि खन्धेहि सङ्गहिततं दस्सेतुं ‘‘रूपं अभिञ्ञेय्यं…पे… विञ्ञाणं अभिञ्ञेय्य’’न्ति आगतत्ता वुत्तं. पटिसम्भिदायं (पटि. म. १.४८) पन ‘‘यं किञ्चि रूप’’न्तिआदिना पठमं पञ्चक्खन्धे दस्सेत्वा ‘‘चक्खु’’न्तिआदिना द्वारारम्मणेहि सद्धिं द्वारप्पवत्ता धम्मा दस्सिता. तथादस्सने कारणं हेट्ठा वुत्तमेव.
कस्मा ¶ पनेत्थ इमे धम्मरासयो संखित्ताति पाळियं वित्थारतो आगतत्ताति दस्सेन्तो ‘‘वुत्तं हेत’’न्तिआदिमाह. तेनेवाह ‘‘तं तत्थ…पे… संखित्त’’न्ति. तत्थ तन्ति अभिञ्ञेय्यं. एत्थाति अभिञ्ञेय्यनिद्देसे. ‘‘विञ्ञाणं मनो धम्मा’’तिआदिना तत्थ तत्थ कोट्ठासे ये लोकुत्तरधम्मा आगता. केचि पन ‘‘एत्थाति पटिसम्भिदाय’’न्ति वदन्ति, तं न ¶ सुन्दरं. सम्मसनुपगा एव हि धम्मा पटिसम्भिदायं गहिता सम्मसनवारस्स अधिप्पेतत्ता, न अभिञ्ञेय्यनिद्देसे (पटि. म. १.३; सं. नि. ४.४६) विय सब्बेव अभिञ्ञेय्या धम्मा. ये रूपारूपधम्मा. यस्साति योगिनो. तेसु तेन सम्मसनं आरभितब्बं यथापाकटं विपस्सनाभिनिवेसोति कत्वा. पच्छा पन अनुपट्ठहन्तेपि उपायेन उपट्ठहापेत्वा अनवसेसतोव सम्मसितब्बा.
६९५. ‘‘अतीतं रूपं अनिच्च’’न्तिआदिना अनिच्चतो सम्मसनस्स अतीतादिविभागा पवत्तिट्ठानभूताति आह ‘‘एकादसहि ओकासेही’’ति. ववत्थापनं नाम सन्निट्ठानं. अनिच्चतो सन्निट्ठानञ्चेत्थ ‘‘अनिच्च’’न्ति विपस्सनावाति आह ‘‘अनिच्चन्ति सम्मसती’’ति.
कथन्ति सम्मसनाकारो पुच्छितोति तं परतो इधेव पाळियं दुतियवारे वुत्तनयेनेवाति सङ्खेपेनेव विस्सज्जेति. इदानि तमत्थं पाकटतरं कातुं ‘‘वुत्तञ्हेत’’न्तिआदिमाह. तत्थ ही-ति हेतुअत्थे निपातो. यस्मा ‘‘रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेना’’ति एवं वुत्तं, तस्मा इमिना वुत्तनयेन अनिच्चन्ति सम्मसतीति योजना.
एवम्पि सङ्खेपोयेवाति विभजित्वा दस्सेतुं ‘‘एसा’’तिआदि वुत्तं. अतीतेति अतीते भवे. आदिकम्मिकस्स हि इदं सम्मसनविधानं, तस्मा भववसेन अद्धाभेदो अधिप्पेतो. तेनाह ‘‘नयिमं भवं सम्पत्तन्ती’’ति. एत्थ इति-सद्दो हेतुअत्थो. इदं वुत्तं होति – यं अतीतभवे परियापन्नं रूपं, तं अतीतेयेव भवे खीणं, ततो न इमं भवं सम्पत्तं, तस्मा अनिच्चं खयट्ठेन खयसभावत्ताति सम्मसतीति. एस नयो यं अनागतन्तिआदीसुपि.
यं ¶ बहिद्धा, तम्पि बहिद्धा एव खीयति, न अज्झत्तभावं गच्छतीति अनिच्चं खयट्ठेनाति, यं ओळारिकं, तम्पि तत्थेव खीयतीति अनिच्चं खयट्ठेनातिआदिना योजेतब्बं.
इदं सब्बम्पीति इदं अतीतादिभेदस्स रूपस्स सम्मसनतो सब्बं एकादसविधम्पि सम्मसनं एकं सम्मसनं अनिच्चतो सम्मसनन्ति कत्वा.
तन्ति तं एकादसविधम्पि रूपं. सप्पटिभयतायाति भयानकताय. भयावहं होतीति अप्पहीनविपल्लासस्स ¶ ‘‘अहं विनस्सामि, मम सन्तकं विनस्सती’’ति चिन्तेन्तस्स भयजनकं होति. सीहोपमसुत्ते देवानं वियाति सीहोपमसुत्ते देसियमाने देवानं विय. तत्थ हि –
‘‘यदा तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो…पे… सो धम्मं देसेति ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो. इति वेदना… इति सञ्ञा… इति सङ्खारा… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति. येपि ते, भिक्खवे, देवा दीघायुका वण्णवन्तो सुखबहुला उच्चेसु विमानेसु चिरट्ठितिका, तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्ति ‘अनिच्चाव किर भो मयं समाना निच्चम्हाति अमञ्ञिम्ह, अद्धुवाव…पे… असस्सताव किर भो मयं समाना सस्सतम्हाति अमञ्ञिम्ह, मयम्पि किर भो अनिच्चा अद्धुवा असस्सता सक्कायपरियापन्ना’’’ति (सं. नि. ३.७८; अ. नि. ४.३३) –
एवं देवानं भयुप्पत्ति आगता.
खन्धपञ्चकं, तदेकदेसो वा अत्तवादीहि ‘‘अत्ता’’ति परिकप्पीयति, तञ्च एकन्ततो अनिच्चं, दुक्खञ्चाति आह ‘‘यञ्हि अनिच्चं, तं दुक्ख’’न्तिआदि. तीसु दुक्खतासु सङ्खारदुक्खताव ब्यापिनी, ‘‘यदनिच्चं, तं दुक्ख’’न्ति च अधिप्पेताति वुत्तं ‘‘अनिच्चतं वा उदयब्बयपटिपीळनं वा’’ति. अत्ता अभविस्साति ‘‘कारको वेदको सयंवसी’’ति एवंभूतो अत्ता अभविस्साति अधिप्पायो. एवञ्हि सति रूपस्स आबाधाय संवत्तनं अयुज्जमानकं सिया. यथा रूपक्खन्धे अभेदतो तिविधं सम्मसनं, भेदतो तेत्तिंसविधं, एवं वेदनाक्खन्धादीसुपीति इममत्थं ‘‘एस नयो’’ति ¶ अतिदिसति. तेन खन्धवसेन ताव भेदतो पञ्चसट्ठिअधिका सतं सम्मसनवारा दस्सिता होन्ति. इमिना नयेन द्वारछक्कादीसुपि यथारहं सम्मसनभेदो वेदितब्बो.
६९६. नियमतो सङ्खतादिभेदं होतीति एकंसेन सङ्खततादिविसेसवन्तं होति असङ्खतादिसभावे अनिच्चताय असम्भवतो. अस्साति अनिच्चस्स. परियायदस्सनत्थन्ति वेवचनदस्सनत्थं, तं पन ‘‘खयधम्म’’न्तिआदीनं वसेन वेदितब्बं, न पुरिमानं तिण्णं. न हि ¶ तदेव तस्स परियायो होति, नापि सङ्खतपटिच्चसमुप्पन्नपदानि हुत्वा अभावदीपनतो पाकभावदीपनतो. पाकभावदीपनेन पन अनिच्चताय साधनपक्खे तिट्ठन्ति. तेनेव हि सब्बेसं पदानं परियायताभावतो ‘‘नानाकारेहि वा’’ति विकप्पन्तरं गहितं. मनसिकारप्पवत्तीदस्सनत्थन्ति अनिच्चताय उपब्रूहनमनसिकारपवत्तिदस्सनत्थं.
चत्तारीसाकारअनुपस्सनाकथावण्णना
६९७. सोति योगावचरो. तस्साति यथावुत्तभेदस्स अनिच्चतादिसम्मसनस्स. थिरभावत्थायाति दळ्हभावत्थाय अनिच्चादिआकारस्स पुनप्पुनं मनसिकारो विय बहुलीकारभावतो. यं तं भगवता एतस्स विभङ्गे अनिच्चादिसम्मसनं वुत्तन्ति सम्बन्धो. अनुलोमिकन्ति अरियमग्गाधिगमस्स अनुकूलं. खन्तिन्ति ञाणखन्तिं. ञाणञ्हि विसयसभावं ओगाहेत्वा ववत्थाने खमति सहतीति खन्तीति वुच्चति. सम्मत्तनियामन्ति अरियमग्गं. सो हि सम्मादिट्ठिआदिसम्मत्तञ्चेव अनिवत्तिधम्मताय नियामो चाति वुच्चति. ‘‘आदिना नयेना’’ति इमिना ‘‘पञ्चक्खन्धे दुक्खतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति, खन्धानं निरोधो सुखं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमती’’ति (पटि. म. ३.३८) एवमादिको पाठसेसो रोगादिपटिपक्खयोजनावसेन वित्थारेतब्बो. ‘‘खन्धानं निरोधो निच्चं निब्बान’’न्ति वचनेन सङ्खारानं दुक्खरोगतादिपटिपक्खो निब्बानस्स सुखारोग्यादिभावो ‘‘आदिना नयेना’’ति एत्थ नयग्गहणेन दीपितोति. अवसेसो सब्बो पाठो पकासितो एव होतीति.
कामञ्चेतं ¶ चत्तारीसाय आकारेहि सम्मसनं अनुलोमञाणे भावेतब्बविधानं. तेनाह ‘‘अनुलोमञाणं विभजन्तेन…पे… वुत्त’’न्ति, इतो पट्ठाय पन कतपरिचयस्सेव किच्चावहं होतीति इधापि वुत्तन्तीति दट्ठब्बं. तस्सापीति न केवलं कलापसम्मसनस्सेव, अथ खो यथादस्सितस्स चत्तालीसप्पभेदस्स अनिच्चादिसम्मसनस्सपि. तञ्हि अनुलोमिकखन्तिपटिलाभाय, सम्मत्तनियामोक्कमनाय च संवत्तनतो एकंसतो इच्छितब्बं. वुत्तञ्हि –
‘‘सो वत, भिक्खवे, भिक्खु कञ्चि सङ्खारं निच्चतो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सतीति नेतं ठानं विज्जति, अनुलोमिकाय खन्तिया ¶ असमन्नागतो सम्मत्तनियामं ओक्कमिस्सतीति नेतं ठानं विज्जति, सम्मत्तनियामं अनोक्कममानो सोतापत्तिफलं वा…पे… अरहत्तं वा सच्छिकरिस्सतीति नेतं ठानं विज्जति. सो वत, भिक्खवे, भिक्खु सब्बसङ्खारे अनिच्चतो समनुपस्सन्तो’’ति (अ. नि. ६.९८; पटि. म. ३.३६) –
आदि सुक्कपक्खो वित्थारेतब्बो. तथा ‘‘सो वत, भिक्खवे, भिक्खु कञ्चि सङ्खारं सुखतो, दुक्खतो, कञ्चि धम्मं अत्ततो, अनत्ततो’’ति (पटि. म. ३.३६) वित्थारेतब्बो.
६९८. एकेकं खन्धं अनिच्चादिसम्मसनस्स वसेन सम्मसतीति सम्बन्धो. तस्स पन सम्मसनस्स पञ्चन्नं खन्धानं साधारणताय ‘‘एकेकं खन्ध’’न्ति वुत्तं. अनच्चन्तिकतायाति अच्चन्तिकताभावतो, असस्सततायाति अत्थो. सस्सतञ्हि अच्चन्तिकं पराय कोटिया अभावतो. आदिअन्तवन्ततायाति पुब्बापरकोटिवन्तताय, उदयब्बयधम्मतोति अत्थो. अनिच्चतो सम्मसतीति सम्बन्धो. एस नयो सब्बत्थ.
अनिच्चतोति च अद्धुवतो. एतञ्हि न निच्चं, खणिकताय असदाभाविताय वा न इच्चं न उपगन्तब्बन्ति अनिच्चं. उप्पादवयपटिपीळनतायाति उप्पादेन, वयेन च पति पति खणे खणे तंसमङ्गिनो विबाधनसभावत्ता, तेहि वा सयमेव विबाधेतब्बत्ता. उदयब्बयवन्तो हि धम्मा अभिण्हं तेहि पटिपीळिता एव होन्ति, या पीळना ‘‘सङ्खारदुक्खता’’ति वुच्चति. दुक्खवत्थुतायाति ¶ तिविधस्सापि दुक्खस्स, संसारदुक्खस्स च अधिट्ठानभावतो. पच्चययापनीयतायाति यथारहं पच्चयेहि यापेतब्बताय. रोगमूलतायाति मूलब्याधि विय अनुबन्धब्याधीनं मूलभावतो, पदद्वयेनापि याप्यरोगसदिसतोति दस्सेति. याप्यब्याधि हि रोगो इतरो आबाधोति. दुक्खतासूलयोगितायाति तिविधदुक्खतासङ्खातेन रुज्जनेन युज्जताय. किलेसासुचिपग्घरणतायाति यथारहमारम्मणवसेन, समन्नागमवसेन च रागादिकिलेसासुचिविस्सन्दनतो. अहुत्वा सम्भवतो उप्पत्तिया उद्धुमातता.
अन्तोतुदनतायाति अब्भन्तरे तुदनतो. दुक्खवेदनादयो विय हि इमे सङ्खारा अत्तभावस्स अब्भन्तरगता एव उदयब्बयवसेन तुदन्ति. अरियमग्गसण्डासेन विना नीहरितुं असक्कुणेय्यताय दुन्नीहरणीयता तण्हादिट्ठाभिनिवेसदळ्हभावतो. अघन्ति पापं विय अरियजनेहि ¶ विगरहितब्बं. सत्तानं अनत्थजननतो अवड्ढिआवहं, पापस्स च वत्थुभूतं खन्धपञ्चकन्ति आह ‘‘विगरह…पे… अघतो’’ति. असेरिभावजनकतायाति परवसताजननतो. यथा गिलानो अञ्ञेहि संवेसनवुट्ठापनादिना परपटिबद्धसरीरवुत्तिको असेरी, एवमेतेपि असेरिभावजनका. अवसतायाति अवसवत्तनतो. यथा परोसतन्तो पुरिसो परस्स वसं न गच्छति, एवं सुभसुखादिभावेन वसे वत्तेतुं असक्कुणेय्यतो. अविधेय्यतायाति ‘‘मा जीरथ, मा मीयथा’’तिआदिना विधातुं असक्कुणेय्यतो. पलुज्जनतायाति ब्याधिआदीहि पकारेहि छिज्जनतो विनस्सनतो. तेहि एव वा आब्यसनतो. ब्यसनत्थो हि लोकसद्दो, पसद्दो भुसत्थो दट्ठब्बो. ब्याधिआदीहि च खन्धानं ब्यसनन्ति. ब्यसनावहभावेन एतीति ईति, आगन्तुकानं अकुसलपक्खियानं ब्यसनहेतूनं एतं अधिवचनं. खन्धा च एदिसाति आह ‘‘अनेकब्यसनावहताय ईतितो’’ति.
उपद्दवतीति उपद्दवो, अनत्थं जनेन्तो अभिभवति अज्झोत्थरतीति अत्थो, राजदण्डादीनं एतं अधिवचनं. खन्धा च एदिसाति वुत्तं ‘‘अविदितानं…पे… उपद्दवतो’’ति. दिट्ठधम्मिकसम्परायिकभयावहतो, अभयपटिपक्खतो च खन्धा भयन्ति आह ‘‘सब्बभयानं…पे… भयतो’’ति. बहिद्धा ञातिब्यसनादीहि, अज्झत्तं रागादीहि अनत्थेहि उपसज्जनट्ठेन, उपसग्गसदिसताय ¶ च उपसग्गो. उपसग्गोति च देवतूपसंहारवसेन पवत्तो ब्याधिआदिअनत्थो. सो अत्थकामेन मुहुत्तम्पि न अज्झुपेक्खितब्बो होति. तेन वुत्तं ‘‘अनेकेहि…पे… उपसग्गतो’’ति. दोसूपसट्ठतायाति आरम्मणतो, सम्पयोगतो च रागादिदोसेहि उपेतताय. लोकधम्मा लाभादिहेतुका अनुनयपटिघा, तेहि, ब्याधिआदीहि च अनवट्ठितता पचलितता.
उपक्कमेनाति अत्तनो, परस्स वा पयोगेन. सरसेनाति सभावेन. पभङ्गुपगमनसीलता भिदुरता. सब्बावत्थनिपातितायाति रुक्खफलं विय अतितरुणकालतो पट्ठाय सब्बासु अवत्थासु निपतनसीलताय. अनिपतस्सपि सब्बेन सब्बं असारताय थिरभावस्स अभावताय. थिरञ्हि धुवं नाम होति. तायितुं रक्खितुं असमत्थताय न तायनोति अतायनो, तब्भावो अतायनता. ताणासीसाय उपगतस्स अलब्भनेय्यखेमता. दुक्खभीतिया उपलीयनाधिप्पायेन अल्लीयितुं. दुक्खनिवत्तनं लेणकिच्चं. जातिआदिभयानं हिंसनं विधमनं भयसारकत्तं. यथापरिकप्पितेहीति परमत्थतो अविज्जमानेहि बालेहि परिकप्पितप्पकारेहि. रित्ततायाति विवित्तताय, विरहिततायाति ¶ अत्थो. अन्तोसाराभावो रित्तता. सा एव च तुच्छताति आह ‘‘रित्ततायेव तुच्छतो’’ति. अप्पकत्ताति परित्तत्ता, लामकत्ता वा. धुवसाराभावादीहि सद्धिं अत्तसाराभावं रित्तपदेन वत्वा निब्बत्तितमत्तसाराभावमेव सुञ्ञपदेन दस्सेतुं ‘‘सामि…पे… सुञ्ञतो’’ति वुत्तं. यथा केनचि सामिआदिलक्खणेन अत्तना सुञ्ञा एते, एवं सयम्पि अतंसभावोति आह ‘‘सयञ्च…पे… अनत्ततो’’ति. न अत्ताति हि अनत्ताति.
पवत्तिदुक्खतायाति भवपवत्तिदुक्खभावतो. भवपवत्ति च पञ्चन्नं खन्धानं अनिच्चादिआकारेन पवत्तनमेव, सो च आदीनवो. यथाह ‘‘यं, भिक्खवे, पञ्चुपादानक्खन्धा अनिच्चा दुक्खा विपरिणामधम्मा. अयं, भिक्खवे, पञ्चसु उपादानक्खन्धेसु आदीनवो’’ति. तेनाह ‘‘दुक्खस्स च आदीनवताया’’ति. आदीनन्ति भावनपुंसकनिद्देसो यथा ‘‘एकमन्त’’न्ति (दी. नि. १.१६५), अतिविय कपणन्ति अत्थो. भुसत्थो हि अयं आ-कारो. यथा ¶ ‘‘द्विधा छिद्दकं विच्छिद्दक’’न्ति एत्थ द्वि-सद्दस्स अत्थे वि-सद्दो, एवमिधापीति आह ‘‘द्वेधा परिणामपकतिताय विपरिणामधम्मतो’’ति. विपरिणामो च विपरीतसभावापत्ति. दुब्बलतायाति सरसभिदुरताय बलाभावतो. दुब्बलम्पि किञ्चि मुदुकम्मञ्ञाभावेन दुप्पधंसिया. इमे पन सुपधंसिया एवाति आह ‘‘फेग्गु विय सुखभञ्जनीयताय चा’’ति. अघस्स पापस्स हेतुता अघहेतुता. खन्धपटिबद्धमेव हि सब्बं किब्बिसन्ति. इमे रूपादयो सुखहेतु, न दुक्खहेतूति जनितविस्सासानं हननसीलताय, खन्धेसु हि ‘‘एतं ममा’’ति गाहवसेन सत्ता ब्यसनं पापुणन्ति, विस्सासं वा हनन्तीति विस्सासघातिनो, तब्भावतो.
विगतभवतायाति अपगतवड्ढिताय. विभवतण्हा, विभवदिट्ठि च विभवो उत्तरपदलोपेन, ततो विभवतो, पितुसदिसस्स वा सभावहेतुनो विभवतो विनासतो सम्भूतताय. आसवानं आरम्मणादिना पच्चयभावो आसवपदट्ठानता. बीजादिको असाधारणो हेतु, भूतसलिलादिको साधारणो पच्चयो. एस नयो अज्झत्तेपि. तेहि समेच्च सम्भूय कतो सङ्खतो. मच्चुमारस्स अधिट्ठानभावेन, किलेसमारस्स पच्चयभावेन संवड्ढनतो आमिसभूतता, खन्धापि खन्धानं आमिसभूता पच्चयभावेन संवड्ढनतो, तदन्तोगधा अभिसङ्खारा. देवपुत्तमारस्स पन ‘‘ममेत’’न्ति अधिमानवसेन आमिसभावोति खन्धादिमारानम्पि इमेसं यथारहं आमिसभूतता वत्तब्बा. धम्मसद्दो ‘‘जातिधम्मान’’न्तिआदीसु (म. नि. ३.३७३; पटि. म. १.३३) विय पकतिअत्थो ¶ , ‘‘धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७१८ आदयो) विय हेतुअत्थो चाति आह ‘‘जातिजराब्याधिमरणपकतिताय, सोकपरिदेवउपायासहेतुताया’’ति. संकिलेसत्तयग्गहणेन तदेकट्ठानं दसन्नं किलेसवत्थूनम्पि सङ्गहो दट्ठब्बो. तदारम्मणापि हि धम्मा तदनतिवत्तनतो संकिलेसिका एव. तथा खुद्दा, तण्हा, जटादीसु सरीरस्स, संकिलेसस्स च सङ्गहो दट्ठब्बो.
चत्तारीसापि सम्मसनानि तीसु अनुपस्सनासु अन्तोगधानेवाति तदन्तोगधभावं दस्सेतुं ‘‘एत्थ ही’’तिआदि वुत्तं. अनिच्चानुपस्सनानि सरूपतो ¶ , परियायतो च अनिच्चभावविभावनतो. एस नयो इतरेसुपि. ‘‘असारकतो’’ति इदं निच्चसाराभावविभावनं.
एत्तावता कलापतो धम्मे सङ्गहेत्वा नयतो सम्मसनमत्तं दस्सितं, न ताव अनुपदधम्मविपस्सना विहिताति ‘‘सम्मसनारम्भविधान’’न्ति. वुत्तं.
इन्द्रियतिक्खकारणनवककथावण्णना
६९९. एकच्चस्स तिक्खिन्द्रियस्स महापञ्ञस्स नयविपस्सनावसेनेव उदयब्बयञाणं उप्पज्जति, इतरस्स नुप्पज्जति. तं सन्धाय ‘‘यस्स पन…पे… न सम्पज्जती’’ति वुत्तं. उदयब्बयञाणुप्पत्ति हि इध नयविपस्सनाय सम्पज्जनन्ति अधिप्पेतं. तेन ‘‘नवहाकारेहि इन्द्रियानि तिक्खानि भवन्ति…पे… अन्तरा च अब्बोसानेना’’ति एवं वुत्तानं नवन्नं आकारानं वसेन इन्द्रियानि तिक्खानि कत्वा सप्पायानि सेवमानेन सम्मसितब्बन्ति सम्बन्धो.
तेनाति योगिना. नवहाकारेहीति वक्खमानेहि नवहि आकारेहि. इन्द्रियानीति सद्धादीनि इन्द्रियानि. तिक्खानीति तिखिणानि विसदानि सूरानि. उप्पन्नुप्पन्नानन्ति खणे खणे उप्पन्नानं उप्पन्नानं. सङ्खारानन्ति विपस्सियमानानं रूपारूपधम्मानं. खयमेवाति पठमं उप्पादं दिस्वा तं मुञ्चित्वा खयमेव भङ्गमेव पस्सति. तस्स तथाखयदस्सनपसुतस्स विपस्सनापञ्ञा तिक्खा सूरा वहति, इतरानि च इन्द्रियानि. तत्थाति खयदस्सने. सक्कच्चकिरियायाति आदरकारिताय, यथा खयदस्सनपरमेनेव विपस्सनाञाणं पवत्तति, एवं तं आदरजातो सम्पादेति. सातच्चकिरियायाति अविच्छेदकिरियाय, यथा विपस्सनाञाणं खयदस्सनवसेन निरन्तरमेव पवत्तति, एवं युत्तप्पयुत्तो नं सम्पादेति. सप्पायकिरियायाति अनुरूपकिरियाय आवासादिसत्तविधसप्पायासेवनकिरियाय ¶ . निमित्तग्गाहेनाति यथा मनसिकरोन्तस्स विपस्सनासमाधि उप्पन्नो, तस्स आकारस्स सल्लक्खणवसेन समथनिमित्तग्गहणेन सम्पादेतीति सम्बन्धो. अनुपवत्तनतायाति अनुरूपतो पवत्तनेन भावनाचित्तस्स लीनभावे पीतिवीरियधम्मविचयसम्बोज्झङ्गानं उद्धतभावे पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गानं ब्रूहनेनाति अत्थो. काये च जीविते च अनपेक्खतन्ति अत्तनो काये असुचिभावेन बाहिरकअविञ्ञाणककुणपे ¶ विय जीविते अहितावहपच्चत्थिके विय निरपेक्खचित्तं उपट्ठपेति. तत्थ च अभिभुय्य नेक्खम्मेनाति तस्मिं कायचित्ते अनपेक्खभावेन इन्द्रियानं तिक्खभावापादनेन उप्पन्नं उप्पन्नं दुक्खं वीरियेन अभिभवित्वा भावनं सम्पादेति. अन्तराति यथाधिप्पेताय भावनासिद्धिया अन्तराव. अब्बोसानेनाति असङ्कोचनेन.
एवं वुत्तानन्ति एवं ‘‘नवहाकारेहि इन्द्रियानि तिक्खानि भवन्ती’’तिआदिना अट्ठकथायं वुत्तानं. एत्थ च यथा नाम सुखुमानं मुत्तापवाळादीनं विज्झने सुखुमतरेन वेधनेन भवितब्बं, एवमेव सण्हसुखुमानं रूपारूपधम्मानं, पच्चयस्स च परिग्गण्हने तिक्खेन ञाणेन भवितब्बं. तेसं पन खयवयदस्सने तिक्खतरेन भवितब्बं. तिक्खतरता चस्स निसानसिलायं सण्हमट्ठताय करणेन विय फरसुधाराय निसितभावापादनेन इन्द्रियानं तिक्खभावापादनेन साधेतब्बा. तञ्च येहि नवहि आकारेहि होति, तेसु खणिकानं सङ्खारानं खणे खणे भिज्जनाकारदस्सनं पठमं वुत्तं ‘‘उप्पन्नुप्पन्नानं सङ्खारानं खयमेव पस्सती’’ति. असति ञाणस्स तिक्खतरभावे तदभावतो सेसिन्द्रियतिक्खता तस्स सम्भारभावतो वुत्ता, अविनाभावतो वा. सक्कच्चकिरियादिग्गहणं पन तस्स उपायदस्सनं. असप्पायानि भोजनादीनि अनुपयुज्जनादिवसेन वज्जेत्वा सप्पायानि मत्तसो सेवमानेन. रूपारूपधम्मानं अच्चन्तविधुरताय एकज्झं असम्मसितब्बत्ता, तथा सम्मसनस्स च इध अनधिप्पेतत्ता ‘‘कालेन रूपं सम्मसितब्बं, कालेन अरूप’’न्ति वुत्तं. तत्थापि च रूपस्स ओळारिकताय सुविञ्ञेय्यत्ता पठमं सम्मसितब्बता वुत्ता. निब्बत्ति पस्सितब्बाति पठमं ताव आगमानुसारतो अनुमानवसेन दट्ठब्बा. ततो परं अनुक्कमेन बलप्पत्ते भावनाञाणे पच्चक्खतोपि दिस्सतीति.
रूपनिब्बत्तिपस्सनाकारकथावण्णना
७००. सब्बेसन्ति ¶ कामावचरादिअण्डजादिभेदभिन्नानं सब्बेसं सत्तानं. पठमं कम्मतो निब्बत्तति तंमूलकत्ता उतुजादिरूपानं. परतो पवत्तनककायदसकादिवसेन लब्भमानं पबन्धत्तयं, सन्ततिसीसं वा सन्धाय ‘‘तिसन्ततिवसेना’’ति वुत्तं.
दन्धं ¶ मन्दं चिरेन निरोधो एतस्साति दन्धनिरोधं सत्तरसचित्तक्खणायुकत्ता. तेनाह ‘‘गरुपरिवत्ती’’ति. तेनाति तस्मा, यस्मा ‘‘ततो सीघतरं खो, भिक्खवे, आयुसङ्खारा खीयन्ती’’ति (सं. नि. २.२२८) वचनतो रूपधम्मापि इत्तरकाला एव, अरूपधम्मा पन तेहि सातिसयं इत्तरकाला, तस्मा आह भगवाति अत्थो. यं पनेत्थ वत्तब्बं, तं हेट्ठा विचारितमेव. तेहि सदिसाति चित्तस्स उप्पादभङ्गक्खणेहि सदिसा. सब्बेसम्पि हि सङ्खारानं उप्पादभङ्गक्खणेसु विसदिसता नत्थि, समानकालाव ते. ठानप्पत्तन्ति ठितिक्खणप्पत्तं. तेनाति दुतियभवङ्गचित्तेन. वत्थुरूपं एकस्स चित्तस्स निस्सयो हुत्वा अञ्ञस्स न होति ठपेत्वा मरणासन्नं, तस्मा वुत्तं ‘‘तेन सद्धि’’न्तिआदि.
एवं पटिसन्धितो पट्ठाय याव चुतिचित्तस्स उप्पत्ति, तं दस्सेत्वा इदानि निरोधं दस्सेतुं ‘‘पटिसन्धिचित्तस्सा’’तिआदि आरद्धं. तत्थ ठानक्खणेति पटिसन्धिचित्तस्स ठितिक्खणे. याव पवत्ति नाम अत्थीति याव संसारप्पवत्ति नाम अत्थि, याव वा चित्तस्स पवत्ति नाम अत्थि. असञ्ञूपपत्तियञ्हि नत्थि चित्तप्पवत्तीति. रूपूपपत्तियं संसेदजा ओपपातिकसदिसाति ओपपातिकानंयेव गहणं. ओपपातिकानम्पीति पि-सद्देन वा संसेदजे सम्पिण्डेति. सत्तसन्ततिवसेनाति चक्खुदसकादीनं सत्तन्नं सन्ततिसीसानं वसेन.
७०१. तत्थाति कम्मतो रूपपवत्तियं. नानाक्खणिककम्मपच्चयभूतंयेव इध कम्मन्ति अधिप्पेतन्ति आह ‘‘कम्मं नाम कुसलाकुसलचेतना’’ति. जीवितनवकं चक्खुदसकादिअन्तोगधमेव कत्वा ‘‘समसत्ततिरूप’’न्ति वुत्तं. तं वा चक्खुदसकादि विय सुखपरिग्गहं न होतीति. तदेवाति यथावुत्तं विपाकक्खन्धकटत्तारूपमाह. कम्मञ्हि कम्मजस्स जनकं, परिपाचकम्पि होति जीवितिन्द्रियस्स, कम्मजग्गिनो च वसेन अनुरक्खणसब्भावतो, आहारादिपटिलाभहेतुताय उपत्थम्भकनिमित्ततो च. तेनाह ‘‘उपत्थम्भकपच्चयोपि होती’’ति. उपत्थम्भकपच्चयता ¶ चस्स उपनिस्सयपच्चयवसेनेव वेदितब्बा. कम्मं पच्चयो एतस्साति कम्मपच्चयं, तदेव चित्तं, तं समुट्ठानं एतस्साति कम्मपच्चयचित्तसमुट्ठानं. विपाकचेतसिकानम्पि कम्मपच्चयचित्तसमुट्ठानता वत्तब्बा, न वा वत्तब्बा कम्मसमुट्ठानकम्मपच्चयग्गहणेन गहितत्ता. ठानप्पत्ता ओजा अञ्ञं ओजट्ठमकं समुट्ठापेति आहारानुगते सरीरेति गहेतब्बं.
तत्रापीति ¶ कम्मसमुट्ठानाहारसमुट्ठानेपि ओजट्ठमके. चतस्सो वा पञ्च वा पवत्तियो घटेतीति सदिससन्ततिवसेन चतस्सो वा पञ्च वा रूपकलापप्पवत्तियो सन्तानेति. बाहिरपच्चयविसेसेन पन विसदिसा बहूपि पवत्तियो घटेतीति वदन्ति. यथा कम्मपच्चयाहारसमुट्ठाने पवेणिघटना, एवं कम्मपच्चयउतुसमुट्ठानेपीति तं दस्सेतुं ‘‘कम्मपच्चयउतुसमुट्ठानं नामा’’तिआदि वुत्तं. एत्थ च यथा तत्थ तत्थ कोट्ठासे परम्परप्पवत्तिं दस्सेन्तेन अकम्मजा दुतियादिपवत्तियो असम्भेदेन दस्सिता, एवं कम्मजाहारसमुट्ठानउतुवसेन, कम्मजउतुसमुट्ठानाहारवसेन, कम्मपच्चयचित्तजाहारउतुसमुट्ठानउतुआहारवसेन च सम्भेदवसेनापि रूपप्पवत्ति दस्सेतब्बाति वदन्ति. तत्थ कम्मजतो पवत्तआहारा विसेसपच्चयलाभे सति यथावुत्तपरिमाणाहि पवत्तीहि उद्धम्पि पवत्तियो न घटेन्तीति न सक्का वत्तुं. तथा हि ‘‘दस द्वादस वारे पवत्तिं घटेती’’ति (विसुद्धि. २.७०३), ‘‘एवं दीघम्पि अद्धानं अनुपादिन्नपक्खे ठत्वापि उतुसमुट्ठानं पवत्तति एवा’’ति (विसुद्धि. २.७०४) च वक्खति.
७०२. जनकाजनका मताति पुरिमका तिकोट्ठाससङ्गहिता जनका, पच्छिमकोट्ठासिका ‘‘सोळसा’’ति वुत्ता अजनकाति मता ञाता. कुसलकिरियतोति कुसलतो च किरियतो च. इरियाय कायिककिरियाय पवत्तिट्ठानताय पथभावतो इरियापथो, गमनादि, अत्थतो तदवत्था रूपप्पवत्ति. कामञ्चेत्थ रूपविनिमुत्तो इरियापथो, विञ्ञत्ति च नत्थि, तथापि न सब्बं रूपसमुट्ठापकचित्तं इरियापथूपत्थम्भकं, विञ्ञत्तिविकारुप्पादकञ्च होति. यं पन चित्तं विञ्ञत्तिजनकं, तं एकंसतो इतरस्स जनकं अविनाभावतो, तथा इरियापथूपत्थम्भकं रूपस्स. एतस्स विसेसस्स दस्सनत्थं ‘‘रूपं, इरियापथं, विञ्ञत्तिञ्चा’’ति समुच्चयो कतो. विपाकवज्जानीति एत्थ विपाकाभिञ्ञाद्वयवज्जानीति वत्तब्बं तदञ्ञेसंयेव सेसग्गहणेन गहेतब्बत्ता. न वा वत्तब्बं सेसग्गहणेनेव अभिञ्ञाचित्तानम्पि निवत्तेतब्बतो. न विञ्ञत्तिं जनयन्ति ¶ महग्गतकुसलादीनं सन्तभावेन अविप्फारिकभावतो. विप्फारिकमेव हि कामावचरकुसलादिविञ्ञत्तिं समुट्ठापेति, इरियापथूपत्थम्भकानि पन होन्ति सतिपि सन्तभावे झानवेगेन सउस्साहत्ता, यतो तेसं जवनकिच्चता. पञ्च भवङ्गचित्तानीति ¶ सम्बन्धो. रूपमेव जनयन्ति, न इरियापथं निरुस्साहसन्तभावेन परिदुब्बलभावतो. किरियामयचित्तेहि अविमिस्सभवङ्गप्पवत्तिकाले खन्धादिसरीरावयवानं निच्चलभावेनावट्ठानं. तथा हि अब्बोकिण्णे भवङ्गे पवत्तमाने अङ्गानि ओसीदन्ति पविट्ठानि विय होन्ति. ‘‘द्वत्तिंसा’’ति पन आदिना वुत्तेसु जागरणचित्तेसु वत्तमानेसु अङ्गानि उपत्थद्धानि यथापवत्तइरियापथभावेनेव पवत्तन्तीति. द्वेपञ्चविञ्ञाणानि सब्बदुब्बलताय रूपं न जनेन्ति. पटिसन्धिचित्तं वत्थुदुब्बलताय. खीणासवानं चुतिचित्तन्ति एत्थ –
‘‘कामावचरानं पच्छिमचित्तस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जिस्सति, रूपावचरे अरूपावचरे पच्छिमभविकानं, ये च रूपावचरं अरूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं चवन्तानं तेसं वचीसङ्खारो निरुज्झिस्सति, नो च तेसं कायसङ्खारो निरुज्झिस्सती’’ति (यम. २.सङ्खारयमक.८८) –
पन वचनतो अञ्ञेसम्पि चुतिचित्तं रूपं न समुट्ठापेतीति विञ्ञायति. न हि रूपसमुट्ठापकचित्तस्स गब्भगततादिविबन्धाभावे कायसङ्खारासमुट्ठापने कारणं अत्थि, न च युत्तं चुतो च चित्तसमुट्ठानरूपञ्चस्स पवत्तति, नापि ‘‘चुतिचित्तं रूपं समुट्ठापेती’’ति पाळि अत्थि, ‘‘खीणासवान’’न्ति, पन विसेसनं अप्पटिसन्धिकनिरोधेन निरुज्झन्तस्स तेसं चुतिचित्तस्स रूपसमुट्ठापनं पाकटन्ति कत्वा कतन्ति दट्ठब्बं. सोळस चित्तानीति परिच्छिज्ज गहणं तेसं रूपजनने एकंसतो नियमेतब्बत्ता, अञ्ञानि पन बहूनि अरूपे उप्पन्नानि अनोकासगतत्ता रूपं न जनेन्तियेव. न ठितिक्खणे, भङ्गक्खणे वा रूपं जनेन्तीति सम्बन्धो. उप्पादक्खणे पन बलवं अनन्तरादिपच्चयलाभतो.
यथा पथवीआदयो रूपधम्मा चित्तहेतुका चित्तसमुट्ठाना, एवं वेदनादयोपीति वुत्तं ‘‘चित्तसमुट्ठानं नाम तयो अरूपिनो खन्धा, सद्दनवक’’न्तिआदि. तेनेवाह – ‘‘कतमे धम्मा चित्तसमुट्ठाना? वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो कायविञ्ञत्ति वचीविञ्ञत्ती’’ति (ध. स. १२०१, १५३५). तत्थ ¶ कायविञ्ञत्तिआदीनं चित्तसमुट्ठानता परियायतो वुत्ताति वेदितब्बा तेसं अनिप्फन्नत्ता. ‘‘एवं वुत्तं चतुसमुट्ठानरूप’’न्ति इमिना अतंसमुट्ठानस्सेव चित्तजरूपस्स चित्तपच्चयता दस्सिता. यथा पन कम्मपच्चयं दस्सितं ¶ , एवं चित्तपच्चये गय्हमाने तंसमुट्ठानरूपस्स, सहजातवेदनादीनञ्च चित्तपच्चयता सिया. चित्तसमुट्ठानचित्तपच्चये पन असङ्करतो दस्सेतुं पच्छाजातपच्चयवसेनेव चित्तपच्चयं उद्धटन्ति दट्ठब्बं. चित्तसमुट्ठानउतुआहारेहि कम्मसमुट्ठानउतुआहारा बलवन्तो होन्तीति तेसं वसेन चतुपञ्चपवत्तिघटनं वुत्तं, चित्तसमुट्ठानानं पन वसेन द्वत्तिप्पवत्तिघटनं तंपाकतिकचित्तवसेन, महग्गतानुत्तरचित्तवसेन पन बहुतरापि पवत्तियो इच्छितब्बा. तंनिब्बत्तानं चित्तजरूपानं उळारपणीतभावतो.
७०३. ‘‘उपादिन्नं कम्मजरूपं पच्चयं लभित्वा’’ति एतेन बहिद्धा अनुपादिन्नओजा रूपाहरणकिच्चं न करोतीति दस्सेति. पच्चयलाभो चस्स कम्मजभूतसन्निस्सयतावसेनाति आह ‘‘तत्थ पतिट्ठाया’’ति. तत्थ कम्मपच्चयचित्तसमुट्ठानादिरूपस्सपि कम्ममूलकत्ता सिया कम्मजपरियायोति तंनिवत्तनत्थं ‘‘उपादिन्न’’न्ति विसेसेत्वा वुत्तं. आहारपच्चयस्स आहारो न केवलं उपत्थम्भकोव, अथ खो जनकोपीति दस्सेतुं ‘‘चतुसमुट्ठानरूप’’न्ति वुत्तं. ‘‘दस द्वादस वारे’’ति वत्वा कथं इमस्सेव दस द्वादस वारे पवत्तिघटनाति अनुयोगं सन्धायाह ‘‘एकदिवसं परिभुत्ताहारो’’तिआदि. दारकस्स सरीरं फरित्वाति नाभिमूलानुगताहि रसहरणीहि फरित्वा, अञ्ञथा जलाबुअन्तरिके काये मक्खनावसेन न सम्माविनियोगो आहारस्स सम्भवतीति.
उपादिन्नको अनुपादिन्नकोति दुविधे आहारे पुब्बे अनुपादिन्नको आहारपच्चयआहारो दस्सितोति इतरं दस्सेतुं ‘‘कम्मजाहारो’’तिआदि वुत्तं. तं कम्मपच्चयाहारसमुट्ठाने वुत्तनयमेव. तेनाह ‘‘चतस्सो वा पञ्च वा पवत्तियो घटेती’’ति. आहारपच्चयउतुनोपि उतुपच्चयाहारस्स विय दस द्वादस वारे पवत्तिघटना वेदितब्बा. वुत्तनयत्ता न उद्धतन्ति वदन्ति. सेसानन्ति कम्मचित्तउतुसमुट्ठानानं तिसन्ततिरूपानं. कबळीकाराहारो हि अञ्ञाहारसमुट्ठितस्स, तिसन्ततिरूपानञ्च उपत्थम्भकवसेन अत्तना उप्पादितस्स जनको हुत्वा पच्चयो होति. एवं आहारपच्चयो होन्तोयेव अत्थिअविगतवसेनापि पच्चयो होति, निस्सयभावो पन पट्ठाननयेन नत्थि. आहारपच्चया पवत्तमानानि रूपानि आहारनिस्सयानि ¶ ¶ नाम होन्तीति सुत्तन्तनयेन वुत्तोति दट्ठब्बो. परतो उतुनो निस्सयजोतनायपि एसेव नयो.
७०४. कम्मसमुट्ठानादिवसेन चतुब्बिधायपि तेजोधातुया रूपुप्पादने समत्थभावतो ‘‘उतु नाम चतुसमुट्ठाना तेजोधातू’’ति वुत्तं. एस दुविधो होतीति एस उतु तेजोधातुभावाविसेसेपि तिक्खमन्दताविसेसेन उण्हो, सीतोति दुविधो होति. यं पनेत्थ वत्तब्बं, तं हेट्ठा विचारितमेव. यदिपि उतु उपादिन्नकेन विनापि रूपं समुट्ठापेति, इन्द्रियबद्धे पन तेन विना तस्स रूपुप्पादनं नत्थीति आह ‘‘उपादिन्नकं पच्चयं लभित्वा’’ति. तेनाह ‘‘चतुसमुट्ठानो उतू’’ति. उतुसमुट्ठानोयेव हि उतु उपादिन्नकेन विना रूपं समुट्ठापेति. उतुपच्चयं नाम चतुसमुट्ठानिकं रूपं. यञ्हि उतुसमुट्ठानं पन्नरसविधं रूपं, यञ्च तदञ्ञतिसन्ततिरूपं, तस्स सब्बस्सपि सभागो उतुउपत्थम्भकपच्चयो होतीति. यस्मा विसभागो उतु हिमादि विय पदुमादीनं विसदिसरूपुप्पत्तिहेतुभूतं पुरिमरूपं विनासेन्तं विय होति, तस्मा सभागं, विसभागञ्च एकज्झं गहेत्वा वुत्तं ‘‘उतु चतुसमुट्ठानिकरूपानं पवत्तिया च विनासस्स च पच्चयो होती’’ति.
दीघम्पि अद्धानन्ति ‘‘दस द्वादस वारे’’ति अञ्ञस्स वुत्तपरिच्छेदतो दीघम्पि कालं. उतु हि सभागसन्ततिवसेन लद्धपच्चयं चिरतरम्पि कालं सदिसाकारं रूपप्पवत्तिं सन्तानेति उपादिन्नकसन्निस्सयेन विना, पगेव इतरथा. तेनाह ‘‘अनुपादिन्नपक्खे ठत्वापी’’ति, मंसविनिमुत्तकेसलोमनखचम्मखिलतिलकादिवसेन जीवमानसरीरे अञ्ञत्थ मतकळेवरादिवसेनाति अधिप्पायो. रूपस्स निब्बत्तिया दिट्ठाय तस्स भङ्गोपि दिट्ठोयेव होति इत्तरकालत्ता धम्मप्पवत्तियाति आह ‘‘निब्बत्तिं पस्सन्तो कालेन रूपं सम्मसति नामा’’ति. न हि निब्बत्तिमत्तदस्सनं सम्मसनं नाम होति, उदयब्बयदस्सनञ्च अधिकतन्ति. एस नयो इतो परेसुपि निब्बत्तिग्गहणेसु.
अरूपनिब्बत्तिपस्सनाकारकथावण्णना
७०५. लोकियचित्तुप्पादवसेनेवाति अवधारणं इतरस्स अविसयत्ता.
निब्बत्तति ¶ ¶ तंतंभववसेन. तदेव एकूनवीसतिप्पभेदं चित्तं भवङ्गवसेन निब्बत्ततीति सम्बन्धो. तथा चुतिवसेन तदारम्मणवसेनाति एत्थापि. तत्थाति तेसु एकूनवीसतिचित्तुप्पादेसु. अनन्तरचित्ततो पट्ठायातिआदिनापि पवत्तियेव वुत्ता.
सो पन पटिसन्धिचित्तानंयेव पवत्तियं पवत्तनाकारोति सुद्धप्पवत्तिचित्तानं उप्पत्तिं दस्सेन्तो ‘‘पवत्ते पना’’तिआदिमाह. असम्भिन्नत्ताति अविनट्ठत्ता. ‘‘असम्भिन्नत्ता चक्खुस्सा’’तिआदिना सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘चक्खुपसादस्स ही’’तिआदि वुत्तं. ‘‘ठितिप्पत्तमेवा’’ति इमिना यथा निरुज्झमानं रूपं कस्सचि पच्चयो न होति, एवं उप्पज्जमानम्पीति दस्सेति. चक्खुविञ्ञाणं उप्पज्जतीति सम्बन्धो. एवं सेसेसुपि. कामावचरकुसलाकुसलकिरियचित्तेसु एकं वा पञ्च, सत्त वा जवनानि हुत्वा उप्पज्जतीति सम्बन्धो. उपेक्खासहगताहेतुकं चित्तं वाति वा-सद्दं आनेत्वा सम्बन्धितब्बं. वोट्ठब्बनञ्हि सन्धाय एवं वुत्तं, तं पन दुतियमोघवारवसेन वेदितब्बं. पञ्च जवनानि सुत्तमुच्छितादिकाले, सत्त पाकतिककाले वेदितब्बानि. जवनारम्मणानुरूपन्ति ‘‘तिहेतुकं चे जवनं, तिहेतुकं, द्विहेतुकं वा’’तिआदिना, ‘‘इट्ठं चे आरम्मणं, सोमनस्ससहगत’’न्तिआदिना च जवनस्स, आरम्मणस्स च अनुरूपं. सेसद्वारेसूति सोतद्वारादिसेसद्वारेसु.
अनुक्कमेनाति उदयब्बयञाणाधिगमानुक्कमेन पञ्ञाभावनं सम्पादेति अरहत्तं अधिगच्छति.
रूपसत्तकसम्मसनकथावण्णना
७०६. रूपेसु मनसिकारसत्तकं रूपसत्तकं, रूपधम्मेसु सत्तहाकारेहि मनसि कारोतीति अत्थो. एवं अरूपसत्तकम्पि वेदितब्बं. इमेहि आकारेहीति इमेहि आदाननिक्खेपनमनसिकारादिप्पकारेहि, इमेहि वा यथावुत्तकोट्ठासेहि. आरोपेत्वाति तिलक्खणं आरोपेत्वा.
आदाननिक्खेपनतोति भवस्स गहणविस्सज्जनतो, जातितो, मरणतो चाति अत्थो. वयोवुड्ढत्थगामितोति वयसा वुड्ढस्स अत्थगामिभावतो, अत्थङ्गमतो इच्चेव अत्थो. आहारतोति आहारहेतु ¶ ¶ , रूपस्स पच्चयभूतआहारतोति अत्थो. अयलोहादिभूमिपासाणादिभेदं विविधवण्णसण्ठानं कम्मानपेक्खं सभावसिद्धं रूपं धम्मतारूपं. सत्ताति सत्तधा सत्तहाकारेहि. विपस्सतीति तं तं कोट्ठासं तिलक्खणं आरोपेत्वा विपस्सति सम्मसति.
‘‘भारादानं दुखं लोके’’ति वचनतो खन्धभारस्स आदितो गहणन्ति कत्वा ‘‘आदानन्ति पटिसन्धी’’ति आह. ‘‘सब्बेव निक्खिपिस्सन्ति, भूता लोके समुस्सय’’न्ति (दी. नि. २.२२०; सं. नि. १.१८६) पन वचनतो खन्धभारनिक्खेपोति कत्वा ‘‘निक्खेपनन्ति चुती’’ति वुत्तं. ‘‘यो चिरं जीवति, सो वस्ससत’’न्ति (दी. नि. २.७; सं. नि. १.१४५-१४६; अ. नि. ७.७४) वचनतो ततो ऊनाधिकभावो अप्पमाणन्ति वुत्तं ‘‘एकं वस्ससतं परिच्छिन्दित्वा’’ति. एत्थन्तरे सब्बे सङ्खाराति एतस्मिं आदाननिक्खेपन्तरे पवत्ता सब्बे भूतुपादायरूपप्पभेदा सङ्खारा. रूपधम्मेसु हि इदं सम्मसनविधानन्ति. ‘‘अनिच्चा’’ति गहितमत्तं युत्तितो हदये पतिट्ठापनत्थं ‘‘कस्मा’’तिआदि वुत्तं. तत्थ उप्पादवयवत्तितोति उप्पज्जनवसेन, निरुज्झनवसेन च पवत्तनतो, अहुत्वा सम्भवतो हुत्वा वयूपगमनतोति अत्थो. विपरिणामतोति सन्तानस्स पुरिमुत्तरविसदिसभावतोति वदन्ति. तं वस्ससतपरिच्छिन्ने रूपे इदं सम्मसनन्ति अधिप्पायेनेव वुत्तं सिया, जरामरणेन विपरिणामेतब्बतोति अत्थो. असतिपि धम्मभेदे अवत्थाभेदो इच्छितब्बो. न हि उप्पादावत्था एव भङ्गावत्थाति युत्ता. तथा हि वुत्तं ‘‘जराय चेव मरणेन चाति द्वेधा परिणामपकतिताया’’ति. सभावविगमो एव वा एत्थ विपरिणामो. खणिकता तावकालिकता. निच्चसभावाभावो एव निच्चपटिक्खेपो. अनिच्चधम्मा हि तेनेव अत्तनो सभावेन जानन्तानं निच्चतं पटिक्खिपन्ति नाम. यतो न निच्चन्ति अनिच्चं, उप्पादक्खणे यदवत्था सङ्खारा, न तदवत्था ठितिक्खणेति अवत्थन्तरप्पत्तिया ञायति तेसं किलमनाकारोति आह ‘‘ठितियं जराय किलमन्ती’’ति, स्वायमत्थो पाकटजराय वेदितब्बो. ये पन सङ्खारानं ठितिं न सम्पटिच्छन्ति, तत्थ वत्तब्बं हेट्ठा वुत्तमेव. धम्मानं सभावो नाम दुरतिक्कमो जरानन्तरं भङ्गोति आह ‘‘जरं पत्वा अवस्सं भिज्जन्ती’’ति. तस्माति यस्मा उप्पादजराभङ्गवसेन ¶ सङ्खारानं निरन्तरबाधता, ततो च नेसं दुस्सहताय दुक्खमता, तिस्सन्नं दुक्खतानं, संसारदुक्खस्स च अधिट्ठानताय दुक्खवत्थुता, तस्मा. अभिण्ह…पे… दुक्खाति योजना.
‘‘सुखपटिक्खेपतो’’ति ¶ इदं वुत्तनयमेव. ठितिं मा पापुणन्तु, उप्पज्जमानाकारेनेव पवत्तन्तूति अधिप्पायो. ‘‘उप्पन्ना’’ति इमिना उप्पादक्खणसमङ्गिता वुत्ता. ठानप्पत्ता मा जीरन्तूति कस्मा वुत्तं, ननु अत्थतो ठिति एव जराति? सच्चमेतं, जरावसेन पन यो किलमथो, सो इध जराग्गहणेन गहितोति दट्ठब्बं. मा भिज्जन्तूति निच्चतं आसीसति. कस्सचि धम्मिस्सरस्सापि भगवतो वसवत्तिभावो नत्थि. न हि लक्खणञ्ञथत्तं केनचि कातुं सक्का. भावञ्ञथत्तमेव हि इद्धिविसयो. सुञ्ञा सङ्खारा तेन तीसु ठानेसु वसवत्तनाकारेन. तस्माति वुत्तकारणपरामसनं. सुञ्ञतोति निवासीकारकवेदकअधिट्ठायकविरहेन ततो सुञ्ञतो, न निस्सभावतोति एकच्चपरिकप्पितसभावसुञ्ञतो. अस्सामिकतोति सामिभूतस्स कस्सचि अभावतो. एतेन अनत्तनियतं दस्सेति. अवसवत्तितोति यथावुत्तवसवत्तिभावाभावतो. अत्तपटिक्खेपतोति परपरिकप्पितस्स अत्तनो पटिक्खिपनतो. ‘‘सुञ्ञतो’’तिआदिना हि धम्मानं बाहिरकपरिकप्पितअत्तविरहो वुत्तो, इमिना पन अतंसभावतो अत्ता न होतीति.
७०७. एत्थ च ‘‘उप्पादवयवत्तितो’’तिआदिना चतूहि कारणेहि अनिच्चा, ‘‘अभिण्हसम्पटिपीळनतो’’तिआदिना चतूहि कारणेहि दुक्खा, ‘‘सुञ्ञतो’’तिआदिना चतूहि कारणेहि अनत्ताति रूपधम्मे निरुळ्हं लक्खणत्तयं पुब्बे अत्तना असल्लक्खितं सल्लक्खेत्वा सम्मसन्तो तं तत्थ आरोपेतीति वुच्चति. तथा पनानेन आदाननिक्खेपनवसेन सम्मसितत्ता आह ‘‘रूपे तिलक्खणं आरोपेत्वा’’ति.
तत्थ च यस्मा अनिच्चलक्खणग्गहणपुब्बकं दुक्खलक्खणग्गहणं, दुक्खलक्खणग्गहणपुब्बकं वा अनत्तलक्खणग्गहणं. अनिच्चलक्खणञ्चेत्थ रूपभेदेन दस्सियमानं यथोळारिकतो दीपेतब्बन्ति तं वस्ससतपरिच्छेदेन पठमं दस्सेन्तेन वस्ससतं ठितस्स ‘‘दस वा वीसति वा’’तिआदिना ¶ विभजित्वा अनुक्कमेन यावउद्धरणादिकोट्ठासवसेन रूपस्स भङ्गं दिस्वा ततो ‘‘अनिच्चं दुक्खं अनत्ता’’ति तिलक्खणारोपनं वयोवुड्ढत्थङ्गमतो सम्मसनन्ति दस्सेतुं ‘‘तमेव वस्ससत’’न्तिआदिना वयवसेन रूपस्स सम्मसनविधि आरद्धो. तत्थ यस्मा ओळारिकवसेनेवायं आदितो रूपभेदो गय्हति, तस्मा न वस्ससतं समकोट्ठासवसेन विभत्तं, मज्झिमावत्थाय वा तथारूपत्ता मज्झिमवये एकं वस्सं वड्ढितं.
७०८. मन्दताबाहुल्लेन ¶ पवत्तं वस्सानं दसकं मन्ददसकं. एस नयो सेसेसुपि.
तदाति पठमे वस्सदसके. सोति पुग्गलो. चपलोति अनवट्ठितकिरियताय तरलो. तेन मोमूहभावतो विसेसेति. न हेस नवमदसके विय मोमूहभावेन मन्दो, अथ खो चपलतायाति. तेनाह ‘‘कुमारको’’ति. ततिये दसके मंसपारिपूरिया यथारहं छविवण्णो विप्पसीदतीति आह ‘‘वण्णायतनं वेपुल्लं पापुणाती’’ति. चतुत्थे दसके अट्ठीनं, न्हारूनञ्च थिरभावप्पत्तिया बलञ्च थामो च वेपुल्लं पापुणाति. पञ्चमे दसके योब्बनमदस्स दूरीभावेन येभुय्येन किलेसतनुताय पञ्ञा यथारहं सुविसदा होति. खिड्डाय रति खिड्डारति. कपल्लिकादिनिस्सयविसेसेन पदीपस्स सुद्धतादि विय निस्सयविसेसेन पञ्चमछट्ठदसकेसु पञ्ञाय बुद्धिहानियो वेदितब्बा. पुरतो पब्भारो होति कटिसन्धिगीवासन्धीनं वसेन रस्सस्सापि, पगेव दीघस्स. पब्भारोति च गरुभावेन पलम्बको. मोमूहो होति सतिपञ्ञाविप्पवासतो. सयनबहुलोव होति ठानादिवसेन सरीरभारं वहितुं असक्कोन्तो.
७०९. तिण्णं तिण्णं वस्सानन्ति येभुय्यताय वुत्तं. चतुवस्सिकोपि हि एको कोट्ठासो होतीति. द्विसतं कोट्ठासे कत्वा एकेकअयनवसेनातिपि वेदितब्बं.
वस्साने पवत्तरूपन्ति सम्बन्धो.
तं ¶ पन वस्सानं द्विधा समत्तं, न पुब्बे विय चतुमासन्ति आह ‘‘द्वेमास’’न्ति. अच्चन्तसंयोगे चेतं उपयोगवचनं. सो पन वस्सानो उतु सावणपोट्ठपादमासा, अस्सयुजकत्तिकमासा सरदो, मिगसिरफुस्समासा हेमन्तो, माघफग्गुनमासा सिसिरो, चित्तवेसाखमासा वसन्तो, जेट्ठासळ्हमासा गिम्हो उतूति वेदितब्बो. छ कोट्ठासे कत्वाति दसदसनाटिकावसेन छ कोट्ठासे कत्वा.
७१०. अभिमुखं पुरतो कमनं अभिक्कमो. पटिनिवत्तनवसेन कमनं पटिक्कमो. आमुखं लोकनं आलोकनं. विविधं इतो चितो च लोकनं विलोकनं. हत्थपादानं सङ्कुचनं समिञ्जनं. आयमनं पसारणं.
पादुद्धरणकालेति ¶ दुतियपादुद्धरणकाले. पादस्साति उद्धटपादस्स. ओमत्ताति सत्तितो हीनप्पमाणा. तेनाह ‘‘मन्दा’’ति. इतराति तेजोवायोधातुयो. यथा पादस्स उद्धरणं सिज्झति, तथा पवत्तचित्तसमुट्ठानरूपेसु एकंसतो तेजोवायोधातूनं अधिमत्तता इच्छितब्बा सल्लहुकसभावताय तासं. ततो एव च इतरासं ओमत्तता गरुसभावत्ता. तंसम्बन्धत्ता पन सेसं तिसमुट्ठानरूपं तग्गतिकमेव होति. कायवचीविञ्ञत्तिपवत्तियं वायोपथवीअधिमत्तता इमस्स अत्थस्स निदस्सनन्ति दट्ठब्बं. पुरतो हरणे, पच्छतो हरणे च उद्धरणे विय सल्लहुकसभावरूपप्पवत्तीति तासंयेव द्विन्नं धातूनं अधिमत्तता इच्छितब्बाति आह ‘‘तथा अतिहरणवीतिहरणेसू’’ति. यथा उद्धरणादीसु सल्लहुकसभावत्ता पच्छिमानं द्विन्नं धातूनं किच्चं अधिकं होति, इतरासं हीनं, एवं वोस्सज्जनादीसु तीसु गरुसभावत्ता पुरिमानं द्विन्नं किच्चं अधिकं होति, इतरासं हीनन्ति दस्सेन्तो आह ‘‘वोस्सज्जने’’तिआदि.
तदुपादायरूपानीति ता धातुयो निस्साय पवत्तउपादारूपानि. एत्थेवाति उद्धरणेयेव. तेनाह ‘‘अतिहरणं अप्पत्वा’’ति. इतीति एवं. तत्थ तत्थाति तस्मिं तस्मिं उद्धरणादिकोट्ठासे. पब्बंपब्बन्तिआदि ¶ तेसं धम्मानं कोट्ठासन्तरसङ्कराभावदस्सनं. तटतटायन्ताति तटतटायन्ति विय, तेन नेसं पवत्तिक्खणस्स इत्तरतं दस्सेति.
७११. अस्साति सम्मसनस्स. दारुतिणुक्कादीसूति दारुउक्कातिणुक्कादीसु. ‘‘किं अन्धबाल एकघनं सततं सब्बदाभाविं एकन्ति मञ्ञसी’’ति अधिप्पायेनाह ‘‘किमेत्थ मनाप’’न्ति. इदम्पीति यदिदं तेलवट्टिक्खयेन पदीपस्स अपञ्ञायनं वुत्तं, इदम्पि. अङ्गुलङ्गुलन्तरेति अङ्गुलिया मितं अङ्गुलन्ति अङ्गुलप्पमाणे पदेसेति अत्थो. तन्तुनो अवयवलेसभूतं परमसुखुमभावप्पत्तं अंसुं सन्धायाह ‘‘अंसुं पन मुञ्चित्वा’’ति.
तत्थातिआदि उपमासंसन्दनं. तत्थ कामं उपमेय्ये विय उपमायं पाकटो कालभेदो नत्थि, एककोट्ठासगतं पन कोट्ठासन्तरं न पापुणातीति एत्तावता उपमाभावो वेदितब्बो. उपमायम्पि वा ताव यावाति कालस्स भेदमत्ता लब्भतेवाति तस्सा गहणे कालभेदवसेनापि उपमा योजेतब्बा.
७१२. पुब्बे आदाननिक्खेपादिवसेन चतुसन्ततिरूपं सङ्घरित्वा दस्सितं, इदानि आहारसमुट्ठानादिवसेन ¶ भिन्दित्वा दस्सेन्तो ‘‘तदेव रूपं विसङ्खरित्वा’’तिआदिमाह. तत्थ विसङ्खरित्वा विभजित्वा. ‘‘विसङ्घरित्वा’’ति वा पाठो, अयमेवत्थो. आहारमयन्ति आहारेन निब्बत्तं. झत्तन्ति मिलातं. किलन्तन्ति खिन्नं. धातन्ति तित्तं. पीणितन्ति मंसूपचयसम्पत्तिया पीणितं. ततो एव मुदु. सिनिद्धन्ति सिनिद्धच्छविताय सण्हं. ततो एव फस्सवन्तं.
७१३. उण्हकाले समुट्ठितं रूपन्ति उण्हसन्तापेन सन्तत्तं रूपं सन्धायाह. सीतउतुनाति सप्पायेन सीतउतुना.
७१४. आयतनद्वारवसेनाति आयतनसङ्खातद्वारवसेन. कम्मद्वारनिवत्तनत्थं आयतनग्गहणं. कायद्वारेति पसादकायद्वारे. मनोद्वारं नाम सावज्जनं भवङ्गं. तस्स निस्सयभावतो हदयवत्थुं सन्धाय निस्सितवोहारेन ‘‘मनोद्वारे’’ति वुत्तं, यत्थ मनोद्वारुप्पत्ति.
७१५. सोमनस्सितदोमनस्सितवसेनाति ¶ सोमनस्सितदोमनस्सितपुग्गलवसेन, सोमनस्सितदोमनस्सितकालवसेन वा.
अयमत्थोति अयं इदानि वुच्चमानो सङ्खारानं अतिइत्तरखणतासङ्खातो अत्थो.
जीवितन्ति जीवितिन्द्रियं. सुखदुक्खाति सुखदुक्खवेदना. उपेक्खापि हि सुखदुक्खासु एव अन्तोगधा इट्ठानिट्ठभावतो. अत्तभावोति जीवितवेदनाविञ्ञाणानि ठपेत्वा अवसिट्ठधम्मा वुत्ता. सञ्ञाति केचि. केवलाति अत्तना निच्चभावेन वा अवोमिस्सा. एकचित्तसमायुत्ताति एकेकेन चित्तेन सहिता. लहुसो वत्तते खणोति वुत्तनयेन एकचित्तक्खणिकताय लहुको अतिइत्तरो जीवितादीनं खणो वत्तति.
चुल्लासीतिसहस्सानि कप्पन्ति चतुरासीतिसहस्सपरिमाणं कप्पं, अच्चन्तसंयोगे एतं उपयोगवचनं. कप्पन्ति च सामञ्ञवसेन एकवचनं. मरूति देवा. द्वीहि चित्तेहि समोहिताति एवं चिरजीविनोपि ते द्वीहि चित्तेहि सहिता हुत्वा न तिट्ठन्ति. इदं वुत्तं होति ¶ – तेसम्पि सन्ताने जीवितादीनि द्वीहि चित्तेहि सह न तिट्ठन्ति, एकेन चित्तेन सह उप्पन्नानि तेनेव सह निरुज्झनतो याव दुतिया न तिट्ठन्तीति.
ये निरुद्धा मरन्तस्साति चवन्तस्स सत्तस्स चुतिचित्तेन सद्धिं निरुद्धाति वत्तब्बा ये खन्धा. तिट्ठमानस्स वा इधाति ये वा इध पवत्तियं तिट्ठन्तस्स धरन्तस्स भङ्गप्पत्तिया निरुद्धक्खन्धा. सब्बेपि सदिसा ते सब्बेपि एकसदिसा अत्थङ्गता अप्पटिसन्धिका पुन आगन्त्वा पटिसन्धानाभावेन विगता. यथा हि चुतिक्खन्धा न निब्बत्तन्ति, एवं ततो पुब्बेपि खन्धा. तस्मा एकचित्तक्खणिकं सत्तानं जीवितन्ति अधिप्पायो.
अनन्तरा च ये भग्गाति ये सङ्खारा अनन्तरमेव भग्गा निरुद्धा. ये च भग्गा अनागतेति ये च सङ्खारा अनागते भग्गा भञ्जनसीला भिज्जिस्सन्ति. तदन्तरा निरुद्धानन्ति तेसं अतीतानागतानं अन्तरा वेमज्झे पच्चुप्पन्नतं पत्वा निरुद्धानं भग्गानं. वेसमं नत्थि लक्खणेति तेसं तिविधानम्पि भङ्गलक्खणनिमित्तं विसमता विसदिसता नत्थि.
अनिब्बत्तेन ¶ न जातोति अनुप्पन्नेन चित्तेन जातो न होति, अजातो नाम होति. पच्चुप्पन्नेन वत्तमानेन चित्तेन जीवति जीवमानो नाम होति. चित्तभङ्गा मतो लोकोति चुतिचित्तस्स विय सब्बस्सपि तस्स तस्स चित्तस्स भङ्गप्पत्तिया अयं लोको परमत्थतो मतो नाम होति निरुद्धस्स अप्पटिसन्धिकत्ता. एवं सन्तेपि पञ्ञत्ति परमत्थिया यायं तं तं सन्तं सनिस्सयं चित्तं उपादाय ‘‘तिस्सो जीवति, फुस्सो जीवती’’ति एवं वचनप्पवत्तिया विसयभूता सन्तानपञ्ञत्ति, सा एत्थ परमत्थिया परमत्थभूता. तथा हि वदन्ति ‘‘नामगोत्तं न जीरती’’ति (सं. नि. १.७६).
अनिधानगता भग्गाति ये भग्गा, न ते कत्थचि निधानं गता, अथ खो अभावमेव गता. पुञ्जो नत्थि अनागते यतो आगच्छेय्युं वत्तमानभावं. निब्बत्ता येपीति ये पटिलद्धत्तभावा पच्चुप्पन्ना, तेपि आरग्गे सासपूपमा तिट्ठन्ति. यथा नाम सूचियं ठितायं सासपो खित्तो तस्सा सिखं फुट्ठमत्तो विगच्छति न तिट्ठति, एवं सङ्खारा उप्पज्जित्वा भिज्जन्ति, न तेसं अवट्ठानं अत्थीति.
भङ्गो ¶ नेसं पुरक्खतोति तेसं निब्बत्तधम्मानं भङ्गो नाम पुरतो एव कतो, एकंसभावी न अपसक्कतीति अत्थो. पुराणेहीति पुरिमकेहि अतीतेहि.
अदस्सनतोति अपस्सितब्बतो. आयन्तीति आगच्छन्ति. ‘‘उप्पज्जन्ती’’ति इमिनापि कुतोचि रासितो आगमनाभावमेवाह. भग्गा गच्छन्तुदस्सनन्ति भग्गापि कत्थचि उपगमनाभावतो सब्बेन सब्बं अदस्सनं अभावमेव गच्छन्ति. तत्थ निदस्सनमाह ‘‘विज्जुप्पादो…पे… वयन्ति चा’’ति.
७१६. ‘‘विवट्टकप्पतो पट्ठाय उप्पज्जनकरूप’’न्ति इमिना सयमेव उप्पज्जनकधम्मताय ‘‘धम्मतारूप’’न्ति अन्वत्थनामतं दस्सेति. अयलोहादीसु अयो नाम काळलोहं. लोहं नाम जातिलोहं विजातिलोहं कित्तिमलोहं पिसाचलोहन्ति चतुब्बिधं. तत्थ अयो रजतं सुवण्णं तिपु सीसं तम्बलोहं वेकन्तकलोहन्ति इमानि सत्त जातिलोहानि. नागनासिकलोहं विजातिलोहं. कंसलोहं वट्टलोहं ¶ हारकूटन्ति तीणि कित्तिमलोहानि. मोरक्खकादि पिसाचलोहं. तत्थ तम्बलोहं वेकन्तकन्ति इमेहि द्वीहि जातिलोहेहि सद्धिं सेसं सब्बम्पि इध ‘‘लोह’’न्ति गहितन्ति. तिपूति सेततिपु. सीसन्ति काळतिपु. सुवण्णं आकरुप्पन्नरसविद्धादिभेदं. मुत्ता सामुद्दिकमुत्तादि. मणीति वेळुरियलोहितङ्गमसारगल्लानि ठपेत्वा अवसेसो सब्बो मणिविसेसो. वेळुरियो वंसवण्णमणि. सङ्खो सामुद्दिकसङ्खो. सिलाति काळसिलापण्डुसिलादिभेदा सब्बापि रतनसम्मतसिला. पवाळं नाम वट्टुमं विद्धमं. लोहितङ्गं रत्तमणि. मसारगल्लं कबरमणि. भूमिआदयो पाकटाव. तदस्साति तं धम्मतारूपं अस्स योगिनो.
तरुणपल्लववण्णन्ति अम्बादीनं तरुणपल्लवेन समानवण्णं. सभागरूपसन्ततिन्ति वण्णादिना समानभागं रूपसन्तानं. अनुप्पबन्धापयमानन्ति हेतुफलपरम्पराय सम्बन्धनवसेन पवत्तन्ति.
सोति योगी. तन्ति असोकरुक्खपण्णं. परिग्गहेत्वाति ञाणेन परिच्छिज्ज गहेत्वा. इमिना नयेनाति इमिना असोकपण्णे वुत्तेन नयेन. सब्बम्पि अयलोहादिभेदं धम्मतारूपं. तम्पि हि सीतकाले सीतलं, उण्हकाले सूरियसन्तापेन उण्हतरं होति. तत्थ सीतभावेन पवत्तं ¶ रूपं उण्हं उण्हभावेन पवत्तं रूपं सीतं न पापुणाति. तत्थ तत्थेव तटतटायन्तं भिज्जतीतिआदिना योजेतब्बं.
अरूपसत्तकसम्मसनकथावण्णना
यस्मा तत्थ फस्सपञ्चमका धम्मा सब्बचित्तुप्पादसाधारणा सुपाकटा, सुविञ्ञेय्या च, तस्मा तेसं वसेन दस्सेन्तो ‘‘कलापतोति फस्सपञ्चमका धम्मा’’ति आह. ये इमे सम्मसने उप्पन्ना फस्सपञ्चमका धम्मा, सब्बे ते विनट्ठाति सम्बन्धो.
पवत्तं चित्तन्ति सत्तसु ठानेसु सम्मसनवसेन पवत्तं चित्तं. सम्मसन्तोति एकज्झं गहेत्वा सम्मसन्तो. तं युत्ततरन्ति तं अरियवंसकथायं वुत्तं युत्ततरं आसन्नभावेन विभूततरं रूपसत्तके सम्मसनं सह गहेत्वा सम्मसनस्स वुत्तत्ता. अपिच रूपसत्तके सम्मसनस्स ¶ रूपधम्मेसु सातिसयं घनविनिब्भोगं कत्वा पवत्तत्ता तब्बिसयं अरूपसम्मसनं सातिसयं अनिच्चादिलक्खणप्पटिवेधाय सम्पवत्ततीति तं युत्ततरं, न पन अपुब्बकेसादिसम्मसनं कत्वा तब्बिसयं पवत्तितं. तथा सति कम्मट्ठानं नवं नवं एव सिया, पुब्बे गहितं सम्मसनविसयं छड्डेत्वा अञ्ञस्स सम्मसनविसयस्स गण्हनतो. सेसानिपीति यमकतो सम्मसनादीनिपि. तेनेवाति अरियवंसकथानयेनेव.
७१८. तम्पि चित्तन्ति आदाननिक्खेपतो सम्मसनवसेन पवत्तचित्तुप्पादम्पि. चित्तसीसेन हि निद्देसो. एस नयो सब्बत्थ. यमकतो सम्मसति नाम नामरूपधम्मे आरब्भ युगळवसेन सम्मसनस्स पवत्तनतो. अयञ्हि पुब्बे रूपसत्तकवसेन सम्मसित्वा ठितोपि इदानि आदाननिक्खेपादिवसेन सम्मसित्वाव तं सम्मसति. खणिकतो सम्मसनादीसुपि एसेव नयो.
७१९. एतम्पीति एतं चतुत्थसम्मसनचित्तम्पि. पठमचित्तन्ति आदाननिक्खेपादिवसेन रूपं ¶ सम्मसितचित्तं, यं रूपपरिग्गाहकचित्तन्ति अधिप्पेतं. सम्मसितसम्मसितचित्तसम्मसनेन तेसं खणिकभावस्स विभावनतो इदं सम्मसनं ‘‘खणिकतो सम्मसन’’न्ति वुत्तं.
७२०. इदमेव च सम्मसनं दिगुणितं अनेकसम्मसनपटिपाटिसम्भवतो ‘‘पटिपाटितो सम्मसन’’न्ति वुत्तं. वट्टेय्याति सम्भवेय्य. तथा सति पटिपाटिसम्मसनपसुता एव भावना सिया, न मूलकम्मट्ठानुपकारी, न चायं समापत्तिचारो. यस्मा च तत्तकेन रूपधम्मेसु, अरूपधम्मेसु च अनिच्चादिलक्खणानि सुट्ठु विभूतानि होन्ति, तस्मा वुत्तं ‘‘याव दसमचित्तसम्मसना…पे… ठपेतब्ब’’न्ति. ठपेतब्बन्ति च न एकादसमं द्वादसमेन सम्मसितब्बन्ति पटिपाटितो सम्मसनस्स परिच्छेददस्सनपरं, न ततो सम्मसनतो ओरमनदस्सनपरं, तस्मा पुनपि रूपं परिग्गहेत्वा याव दसमचित्तसम्मसना भावनमनुयुञ्जतेव. वुत्तन्ति अरियवंसकथायं वुत्तं.
७२१. विसुं सम्मसननयो नाम नत्थीति अनिच्चादिमनसिकारविनिमुत्तो अञ्ञो विपस्सनामनसिकारो नत्थि. विपस्सनाय च दिट्ठिआदिविक्खम्भना इध दिट्ठिउग्घाटनादयोति अधिप्पेता. विपस्सनाय एव हि पवत्तिविसेसेन ¶ दिट्ठिउग्घाटनादयो इज्झन्तीति दस्सेन्तो ‘‘यं पनेत’’न्तिआदिमाह. तत्थ सत्तसञ्ञाति सत्ता अत्थीति उप्पज्जनकसञ्ञा. दुब्बलाय अत्तदिट्ठिया सहगतसञ्ञातिपि वदन्ति. सत्तसञ्ञं उग्घाटितचित्तेनाति सत्तसञ्ञाय विक्खम्भनवसेन पवत्तचित्तेन दिट्ठि नुप्पज्जति, सञ्ञाविपल्लासहेतुउप्पज्जनका चित्तदिट्ठिविपल्लासा तदभावेन होन्तीति. मानो नाम यो दिट्ठूपनिस्सयो अपायगमनीयो, सो दिट्ठिया विक्खम्भिताय विक्खम्भितो एव होति, दिट्ठिया समुच्छिन्नाय समुच्छिज्जनतोति आह ‘‘दिट्ठिउग्घाटित…पे… मानो नुप्पज्जती’’ति. मानो विक्खम्भियमानो तण्हाय पवत्तिं निवारेति, अभिमतविसयेसु एव तण्हाय पवत्तनतोति वुत्तं ‘‘मानसमुग्घाटित…पे… तण्हा नुप्पज्जती’’ति. तण्हाति इध सुखुमा निकन्ति अधिप्पेताति आह ‘‘तण्हाय…पे… परियादिन्ना नाम होती’’ति.
अयं नयोति इदानि वुच्चमानो सम्मसनविधि.
मम विपस्सनाति इमस्सापि अत्तनियसञ्ञिताय विपस्सनाय सामिभूतो अत्ता परामसीयतीति ¶ दिट्ठिगाहताति तथा ‘‘गण्हतो हि दिट्ठिसमुग्घाटनं नाम न होती’’ति वुत्तं. कामञ्चायं दिट्ठिविसुद्धिकङ्खावितरणविसुद्धिसमधिगमेन विसुद्धदिट्ठिको, मग्गेन पन असमुग्घाटितत्ता अनोळारिकाय च दिट्ठिया वसेनेवं वुत्तं.
सुट्ठूति सम्मा. मनापन्ति च किरियाविसेसनं, मनवड्ढनाकारेनाति अत्थो. उभयेनापि विपस्सनाविसयं अधिमानमाह. तेन वुत्तं ‘‘मानसमुग्घाटो नाम न होती’’ति.
विपस्सितुं सक्कोमीति तत्थ समत्थतापदेसेन गुणविसेसयोगतो विपस्सनाय अस्सादेतब्बता दस्सीयति, चित्तं विपस्सितुं सक्कोमि. तस्मा विपस्सन्तो एव कालं वीतिनामेस्सामीति विपस्सनं अस्सादेन्तस्साति योजना.
यस्मा दिट्ठिसमुग्घाटनं नामेत्थ विसेसतो अनत्तानुपस्सनाय होति, तस्मा तं दस्सेन्तेन ‘‘सचे सङ्खारा’’तिआदिना अनत्तानुपस्सनाविधिं वत्वा यस्मा पन अनत्ततो अनुपस्सन्तेन सङ्खारा अनिच्चतोपि ¶ दुक्खतोपि अनुपस्सितब्बा एव तदुपब्रूहनतो, तस्मा ‘‘हुत्वा अभावट्ठेना’’तिआदि वुत्तं.
यस्मा मानसमुग्घाटनं नाम अनिच्चानुपस्सनाय होति. खणे खणे भिज्जनके सङ्खारे पस्सन्तस्स कुतो मानस्स अवसरो. अनिच्चसञ्ञा भावेतब्बा अस्मिमानसमुग्घाटायाति हि वुत्तं.
यस्मा निकन्तिपरियादानं नाम दुक्खानुपस्सनाय होति. न हि सभावतो, दुक्खवत्थुतो च दुक्खभूते सङ्खारे पस्सन्तस्स तत्थ ईसकम्पि अभिरतो होति. अस्सादानुपस्सिनो हि तत्थ तण्हा उप्पज्जेय्य. सेसं अनत्तलक्खणे वुत्तनयमेव. अयं पनेत्थ सङ्खेपत्थो – वुत्तनयेन पटिपाटितो सम्मसनं पसुतस्स योगिनो यदा अनत्तानुपस्सना तिक्खा सूरा विसदा पवत्तति, इतरा द्वेपि तदनुगतिका, तदानेन दिट्ठिउग्घाटनं कतं होति. अत्तदिट्ठिमूलिका हि सब्बा दिट्ठियो. अनत्तानुपस्सना च अत्तदिट्ठिया उजुपटिपक्खा.
यदा पन अनिच्चानुपस्सना तिक्खा सूरा विसदा पवत्तति, इतरा द्वेपि तदनुगतिका ¶ , तदानेन मानसमुग्घाटनं कतं होति. सति हि निच्चगाहे मानजप्पना ‘‘इदं निच्चं, इदं धुव’’न्तिआदिना (म. नि. १.५०१) बकब्रह्मुनो विय. अनिच्चानुपस्सना च निच्चगाहस्स उजुपटिपक्खा.
यदा पन दुक्खानुपस्सना तिक्खा सूरा विसदा पवत्तति, इतरा द्वेपि तदनुगतिका, तदानेन निकन्तिपरियादानं कतं होति. सति हि सुखसञ्ञाय तण्हागाहोव, दुक्खानुपस्सना च निकन्तिया उजुपटिपक्खा. एवं तिस्सन्नं अनुपस्सनानं किच्चविसेसवसेन दिट्ठिउग्घाटनादीनि होन्ति. तेन वुत्तं ‘‘इति अयं विपस्सना अत्तनो अत्तनो ठानेयेव तिट्ठती’’ति. अनुपस्सनानं यथारहं सककिच्चकरणञ्हि सकट्ठानेयेव ठानं, तस्मा विसुं सम्मसननयो नत्थीति न वत्तब्बन्ति अधिप्पायो.
७२२. सब्बाकारतोति इध विय एकदेसेन अवत्वा सब्बाकारतो सरूपतो, किच्चतो च अनवसेसतो वत्तब्बा. इधेवाति तीरणपरिञ्ञायमेव. एकच्चानंयेवेत्थ अनुपस्सनानं पटिलाभोति आह ‘‘एकदेसं पटिविज्झन्तो’’ति, ता पन सयमेव सरूपतो दस्सेस्सति ¶ . तप्पटिपक्खे धम्मेति या अनुपस्सना इध सम्भवन्ति, तासं पटिपक्खे धम्मे निच्चसञ्ञादिके पजहति विक्खम्भेति.
खयानुपस्सनन्ति सङ्खारानं खणभङ्गानुपस्सनं. भावेन्तोति वड्ढेन्तो. घनसञ्ञन्ति सन्ततिसमूहकिच्चारम्मणानं वसेन एकत्तग्गहणं. खयानुपस्सनन्ति हुत्वा अभावानुपस्सनन्ति वदन्ति. याय पञ्ञाय घनविनिब्भोगं कत्वा ‘‘अनिच्चं खयट्ठेना’’ति (पटि. म. १.४८) पस्सति, सा खयानुपस्सना. भङ्गानुपस्सनतो पट्ठाय तस्सा पारिपूरीति घनसञ्ञाय पहानं होति, ततो पुब्बे अपरिपुण्णताय तं न होति. एवमञ्ञत्थापीति परिपुण्णापरिपुण्णता पहानतीरणपरिञ्ञासु विपस्सनापञ्ञाय दट्ठब्बा. पच्चक्खतो, अन्वयतो च सङ्खारानं भङ्गं दिस्वा तत्थेव भङ्गसङ्खाते निरोधे अधिमुत्तता वयानुपस्सना, ताय आयूहनं पजहति. यदत्थं, याय च आयूहति, तस्मिं पवत्ते तण्हाय चस्स चित्तं न नमतीति. तेन वुत्तं ‘‘वयानुपस्सनं भावेन्तो आयूहनं पजहती’’ति. जातस्स जरामरणेहि द्विधा परिणामदस्सनं, रूपसत्तकादिवसेन वा परिग्गहितस्स तंतंपरिच्छेदतो परं अञ्ञभावदस्सनं विपरिणामानुपस्सना, ताय धुवसञ्ञं थिरभावगहणं पजहति.
अनिमित्तानुपस्सनादयो ¶ अनिच्चानुपस्सनादयो एव. निमित्तन्ति सन्ततियं, समूहे च एकत्तसञ्ञाय गय्हमानं कालन्तरावट्ठायिभावेन, निच्चभावेन च सङ्खारानं सकिच्चपरिच्छेदताय सविग्गहं विय उपट्ठानमत्तं. पणिधिन्ति सुखपत्थनं, रागादिपणिधिं वा, अत्थतो तण्हावसेन सङ्खारेसु निन्नतं. अभिनिवेसन्ति अत्ताभिनिवेसं. एतेसञ्हि निमित्तादीनं पटिपक्खभावेन अनिच्चानुपस्सनादयो अनिमित्तादिनामेहि वुत्ताति अनिच्चानुपस्सनादीहि पहातब्बा निच्चसञ्ञादयो विय निमित्तग्गाहादयोव पटिपक्खाति दट्ठब्बा. रूपादिआरम्मणं ञत्वा तदारम्मणस्स चित्तस्स भङ्गं दिस्वा सङ्खारा एव भिज्जन्ति, सङ्खारानं मरणं, न अञ्ञो कोचि अत्थीति भङ्गवसेन सुञ्ञतं गहेत्वा पवत्ता विपस्सना अधिपञ्ञा च सा धम्मेसु च विपस्सनाति अधिपञ्ञाधम्मविपस्सना, ताय निच्चसारादिआदानवसेन पवत्तं अभिनिवेसं सतण्हं दिट्ठिं पजहति. यथाभूतञाणदस्सनं नाम सप्पच्चयनामरूपदस्सनं. तेन ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्ति ¶ (म. नि. १.१८; सं. नि. २.२०) एवमादिकं, ‘‘इस्सरतो लोको सम्भवती’’ति एवमादिकञ्च सम्मोहाभिनिवेसं पजहति. भयतुपट्ठानवसेन उप्पन्नं सब्बभवादीसु आदीनवदस्सनञाणं आदीनवानुपस्सना, ताय कस्सचिपि आलयनिस्सयअदस्सनतो आलयाभिनिवेसं तथापवत्तं तण्हं पजहति. सङ्खारानं मुञ्चनस्स उपायभूतं पटिसङ्खाञाणं पटिसङ्खानुपस्सना, ताय अनिच्चादीसु अप्पटिसङ्खातत्ता पटिसङ्खानस्स पटिपक्खभूतं अविज्जं पजहति. सङ्खारुपेक्खा, अनुलोमञाणञ्च विवट्टानुपस्सना. तस्सा हि वसेन तस्स पदुमपलासे उदकबिन्दु विय सब्बसङ्खारेहि चित्तं पतिलीयति पतिकुटति, तस्मा ताय संयोगाभिनिवेसं कामसंयोगादिकिलेसप्पवत्तिं पजहति. अनिच्चानुपस्सनादयो सत्त अनुपस्सना हेट्ठा अत्थतो विभत्ताति, परतो च संवण्णीयन्तीति इध न वुत्ता.
तासूति अट्ठारससु महाविपस्सनासु. इमिनाति योगिना. तस्माति अनिच्चादिलक्खणत्तयवसेन सङ्खारानं दिट्ठत्ता. तंदस्सनञ्हि अनिच्चादिअनुपस्सनाति. पटिविद्धाति पटिलद्धा. यदग्गेन हि ञाणेन सविसयो पटिविद्धो, तदग्गेन तं पटिलद्धं नाम होति. ब्यञ्जनमेव नानं यथा ‘‘रुक्खो पादपो तरू’’ति. तापि अनिमित्तापणिहितसुञ्ञतानुपस्सना.
सब्बापि विपस्सना, तस्मा एकदेसेन पटिविद्धा होन्तीति अधिप्पायो. कङ्खावितरणविसुद्धिया ¶ एव सङ्गहितं, तस्मा तं पगेव सिद्धन्ति अत्थो. तेनाह ‘‘इदम्पि द्वयं पटिविद्धमेव होती’’ति. सेसेसु निब्बिदानुपस्सनादीसु दससु. ‘‘किञ्चि पटिविद्धं किञ्चि अप्पटिविद्ध’’न्ति इमिना तेसं एकदेसपटिवेधमाह. अनिच्चानुपस्सनाय हि सिद्धाय निरोधानुपस्सना, खयानुपस्सना, वयानुपस्सना, विपरिणामानुपस्सना च एकदेसेन सिद्धा नाम होन्ति, दुक्खानुपस्सनाय सिद्धाय निब्बिदानुपस्सना, आदीनवानुपस्सना च, अनत्तानुपस्सनाय सिद्धाय इतराति.
उदयब्बयञाणकथावण्णना
७२३. परतो ¶ पटिपदाञाणदस्सनकथायं अब्भादिविगमेन आकासस्स विय, पङ्कमलविगमेन उदकस्स विय, काळकापगमेन सुवण्णस्स विय संकिलेसविगमेन ञाणस्स परिसुद्धीति आह ‘‘निच्चसञ्ञादीनं पहानेन विसुद्धञाणो’’ति. अनेकाकारवोकारसङ्खारेसु लक्खणत्तयसल्लक्खणसम्मसनस्स कतत्ता वुत्तं ‘‘सम्मसनञाणस्स पारं गन्त्वा’’ति. तत्थ सम्मसनञाणस्साति नयविपस्सनासङ्खातस्स कलापसम्मसनञाणस्स. तस्सेव हि थिरभावाय इतरे सम्मसनविसेसाति वदन्ति. सम्मसनञाणस्साति वा कलापसम्मसनादिसम्मसनञाणस्स. अनुपदधम्मविपस्सनाय सदिसा हि सा. ताय हि दिट्ठिउग्घाटनादि सम्भवतीति. वित्थारतो भावनाविधानं परतो वत्तुकामो ‘‘सङ्खेपतो ताव आरभती’’ति आह. सङ्खेपतो हि आरम्भो आदिकम्मिकस्स सुकरो. तत्राति सङ्खेपेन आरम्भे.
कथन्ति कथेतुकम्यतापुच्छा. यं ‘‘पच्चुप्पन्नानं…पे… उदयब्बयानुपस्सने ञाण’’न्ति वुत्तं, तं कथं ञातब्बन्ति चेति अत्थो. सन्ततिपच्चुप्पन्ने, खणपच्चुप्पन्ने वा धम्मे उदयब्बयदस्सनाभिनिवेसो कातब्बो, न अतीतानागतेति वुत्तं ‘‘पच्चुप्पन्नानं धम्मान’’न्ति. उदयदस्सनञ्चेत्थ यावदेव वयदस्सनत्थन्ति वयदस्सनस्स पधानतं दस्सेतुं ‘‘विपरिणामानुपस्सने पञ्ञा’’ति वत्वा तं पन वयदस्सनं उदयदस्सनपुब्बकन्ति आह ‘‘उदयब्बयानुपस्सने ञाण’’न्ति.
जातन्ति निब्बत्तं पटिलद्धत्तभावं. अयं हि जातसद्दो खणत्तयसमङ्गितं सन्धाय वुत्तो ‘‘ये धम्मा जाता भूता’’तिआदीसु (ध. स. १०४६) विय, न अतीतं
‘‘ये ¶ ते जाता न ते सन्ति, ये न जाता तत्थेव ते;
लद्धत्तभावा नो भग्गा, तेव सन्ति सभावतो’’ति. –
आदीसु विय, नापि जाततामत्तं ‘‘यं तं जातं भूतं सङ्खत’’न्तिआदीसु विय. तेनाह ‘‘जातं रूपं पच्चुप्पन्न’’न्ति (दी. नि. २.२०७; सं. नि. ५.३७९), पच्चुप्पन्नरूपं नाम जातं खणत्तयपरियापन्नन्ति अत्थो. तं पन आदितो दुप्परिग्गहन्ति सन्ततिपच्चुप्पन्नवसेन विपस्सनाभिनिवेसो कातब्बो. तस्साति रूपस्स. पच्चयलक्खणपपञ्चं ¶ अनामसित्वा निब्बत्तिलक्खणं उदयोति निब्बत्तनसञ्ञितं सङ्खतलक्खणं उदयो उप्पादो. विपरिणामलक्खणं वयोति विपरिणामसञ्ञितं सङ्खतलक्खणं वयो विनासो. अनुपस्सनाञाणन्ति या उदयस्स, वयस्स च अनुपेक्खना, तं ञाणं. किञ्चापि कलापसम्मसनादीसु जातिजरामरणसीसेन जातिजरामरणवन्तो धम्मा वुत्ता, इध पन उदयब्बयञाणनिद्देसे ‘‘जाति पच्चुप्पन्ना, तस्सा निब्बत्तिलक्खणं उदयो, विपरिणामलक्खणं वयो’’तिआदिना (पटि. म. १.४९) वुच्चमाने जातिजरामरणानं जातिजरामरणवन्तता, निप्फन्नता च अनुञ्ञाता विय होतीति तं परिहरितुं पटिच्चसमुप्पादङ्गेसु भवपरियोसानाव देसना कता.
सोति योगी. इमिना पाळिनयेनाति इमाय ‘‘जातं रूपं पच्चुप्पन्न’’न्तिआदिना दस्सिताय पाळिगतिया. जातिन्ति न पसूतिं, न च पठमाभिनिब्बत्तिमत्तं, अथ खो उप्पादं निब्बत्तिविकारं. स्वायं विकारो यस्मा सङ्खारानं अभिनवावट्ठानजरा विय नवभावापगमोति आह ‘‘अभिनवाकार’’न्ति. समनुपस्सतीति सम्बन्धो. अनुप्पन्नस्स रासि वा निचयो वा नत्थि यतो आगच्छेय्य उप्पज्जमानं अलद्धत्तभावस्स सब्बेन सब्बं अविज्जमानत्ता. तेनाह ‘‘उप्पज्जमान…पे… नत्थी’’ति. यथा अनागते अद्धनि इमे धम्मा सब्बेन सब्बं नत्थि, एवं अतीतेपि अद्धनीति दस्सेन्तो ‘‘निरुज्झमानस्सापी’’तिआदिं वत्वा अविज्जमानानंयेव रूपारूपधम्मानं हेतुपच्चयसमवाये उप्पादो, उप्पज्जित्वा च सब्बसो अभावूपगमोति इममत्थं समुदायगतं तदेकदेसभूताय उपमाय विभावेतुं ‘‘यथा पना’’तिआदि वुत्तं. तत्थ रासितोति रासिभावेन समुस्सितो पुञ्जो रासि. यथा तथा पिण्डिभूतो निचयो. भूमियं निदहित्वा ठपितं निधानं. उपवीणेति एतेनाति उपवीणं, वीणावादनं.
७२४. एवं ¶ सङ्खेपतो उदयब्बयमनसिकारविधिं दस्सेत्वा इदानि वित्थारतो दस्सेतुं ‘‘पुन यानी’’तिआदि वुत्तं. तत्थ अविज्जासमुदयाति अविज्जाय उप्पादा, अत्थिभावाति अत्थो. निरोधविरोधीहि उप्पादो अत्थिभाववाचकोपि होतीति वुत्तोवायमत्थो. तस्मा पुरिमभवसिद्धाय अविज्जाय सति इमस्मिं भवे रूपस्स उप्पादो होतीति ¶ अत्थो. पच्चयसमुदयट्ठेनाति पच्चयस्स उप्पन्नभावेन, अत्थिभावतोति अत्थो. अविज्जादीहि च तीहि अतीतकालिकानि तेसं सहकारीकारणभूतानि उपादानादीनिपि गहितानेवाति दट्ठब्बं.
पवत्तिपच्चयेसु कबळीकाराहारस्स बलवताय सो एव गहितो ‘‘आहारसमुदया’’ति. तस्मिं पन गहिते पवत्तिपच्चयतासामञ्ञेन उतुचित्तानिपि गहितानेव होन्तीति चतुसमुट्ठानिकरूपस्स पच्चयतो उदयदस्सनं विभावितमेवाति दट्ठब्बं. अविज्जातण्हुपनिस्सयसहितेनेव कम्मुना रूपकायस्स निब्बत्ति. असति च अविज्जुपनिस्सयाय भवनिकन्तिया जातिया असम्भवो एवाति. यथा च रूपस्स अविज्जातण्हुपनिस्सयता, एवं वेदनादीनम्पि दट्ठब्बा. आहारो पन उप्पन्नस्स रूपस्स पोसको, कबळीकाराहारस्स अधिप्पेतत्ता, कामधाताधिट्ठानत्ता च देसनाय. उक्कंसनिद्देसेन वा आहारग्गहणं. ‘‘निब्बत्तिलक्खण’’न्तिआदिना कालवसेन उदयदस्सनमाह. तत्थ अद्धानवसेन पगेव उदयं पस्सित्वा ठितो इध सन्ततिवसेन दिस्वा अनुक्कमेन खणवसेन पस्सति. पञ्च लक्खणानीति ¶ अविज्जा तण्हा कम्मं आहारोति इमेसं पच्चयानं अत्थितासङ्खातलक्खणानि चेव रूपस्स निब्बत्तिलक्खणञ्चाति इमानि पञ्च लक्खणानि. तेसं अत्थिता हि रूपस्स उदयो लक्खीयति एतेहीति लक्खणानीति वुच्चन्ति. निब्बत्ति पन सङ्खतलक्खणमेवाति.
अविज्जानिरोधा रूपनिरोधोति अग्गमग्गञाणेन अविज्जाय अनुप्पादनिरोधतो अनागतस्स रूपस्स अनुप्पादनिरोधो होति पच्चयाभावे अभावतो. पच्चयनिरोधट्ठेनाति अविज्जासङ्खातस्स अनागते उप्पज्जनकरूपपच्चयस्स निरुद्धभावेन. तण्हानिरोधा कम्मनिरोधाति एत्थापि एसेव नयो. आहारनिरोधाति पवत्तिपच्चयस्स कबळीकाराहारस्स अभावे. रूपनिरोधोति तंसमुट्ठानरूपस्स अभावो होति. सेसं हेट्ठा वुत्तनयानुसारेन वेदितब्बं. विपरिणामलक्खणन्ति भङ्गकालवसेन तेसं वयदस्सनं. तस्मा तं अद्धावसेन पगेव पस्सित्वा ठितो इध सन्ततिवसेन दिस्वा अनुक्कमेन खणवसेन पस्सति. पञ्च लक्खणानीति इध अविज्जादीनं चतुन्नं पच्चयानं अनुप्पादनिरोधो, रूपस्स खणनिरोधो चाति इमानि पञ्च लक्खणानि. तेसञ्हि अनुप्पादनिरोधो, रूपस्स अच्चन्तनिरोधो लक्खीयति एतेहीति लक्खणानीति वुच्चन्ति.
विपरिणामो ¶ सङ्खतलक्खणमेव. एस नयो वेदनाक्खन्धादीसु. अयं पन विसेसो – ‘‘फुट्ठो वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं. नि. ४.९३), ‘‘फस्सपच्चया वेदना, चक्खुसम्फस्सजा वेदना, सञ्ञा, चेतना’’ति, च वचनतो फस्सो वेदना (विभ. २३१) सञ्ञा सङ्खारक्खन्धानं पवत्तिपच्चयो, तंनिरोधा च तेसं निरोधो, महापदान (दी. नि. २.६०) महानिदानसुत्तेसु, अभिधम्मे च अञ्ञमञ्ञपच्चयवारे ‘‘नामरूपपच्चया विञ्ञाण’’न्ति (कथा. ७१९) वचनतो नामरूपं विञ्ञाणस्स पवत्तिपच्चयो, तंनिरोधा तस्स निरोधोति वुत्तं ‘‘फस्ससमुदया वेदनासमुदयो’’तिआदि.
एत्थ च केचि ताव आहु ‘‘अरूपक्खन्धानं उदयब्बयदस्सनं अद्धासन्ततिवसेनेव, न खणवसेना’’ति. तेसं मतेन खणतो उदयब्बयदस्सनमेव न सिया. अपरे पनाहु ‘‘पच्चयतो उदयब्बयदस्सने अतीतादिविभागं अनामसित्वा सब्बसाधारणतो अविज्जादिपच्चया वेदनासम्भवं लब्भमानतं पस्सति, न उप्पादं. अविज्जादिअभावे च तस्सा असम्भवं अलब्भमानतं पस्सति, न भङ्गं. खणतो उदयब्बयदस्सने पच्चुप्पन्नानं उप्पादं, भङ्गञ्च पस्सती’’ति, तं युत्तं. सन्ततिवसेन हि रूपारूपधम्मे उदयतो, वयतो च मनसि करोन्तस्स अनुक्कमेन भावनाय बलप्पत्तकाले ञाणस्स तिक्खविसदभावप्पत्तिया खणतो उदयब्बया उपट्ठहन्तीति. अयञ्हि पठमं पच्चयतो उदयब्बयं मनसि करोन्तो अविज्जादिके पच्चयधम्मे विस्सज्जेत्वा उदयब्बयवन्ते खन्धे गहेत्वा तेसं पच्चयतो उदयब्बयदस्सनमुखेन खणतोपि उदयब्बयं मनसि करोति.
तस्स यदा ञाणं तिक्खं विसदं हुत्वा पवत्तति, तदा रूपारूपधम्मा खणे खणे उप्पज्जन्ता, भिज्जन्ता च हुत्वा उपट्ठहन्ति. तेन वुत्तं ‘‘एवम्पि रूपस्स उदयो’’तिआदि. तत्थ एवम्पि रूपस्स उदयोति एवं वुत्तनयेन अविज्जासमुदयापि. तण्हा…पे… कम्म…पे… आहारसमुदयापि रूपस्स सम्भवो. एवम्पि रूपस्स वयोति एवं वुत्तनयेनेव अविज्जानिरोधापि तण्हा…पे… आहारनिरोधापि रूपस्स वयो अनुप्पादोति पच्चयतो वित्थारेन मनसिकारं करोति ¶ . एवम्पि रूपं उदेतीति एवं वुत्तनयेन निब्बत्तिलक्खणं पस्सन्तोपि कम्मसमुट्ठानरूपम्पि आहारउतुचित्तसमुट्ठानरूपम्पि उदेति उप्पज्जति निप्पज्जतीति. एवं वुत्तनयेनेव विपरिणामलक्खणं पस्सन्तो कम्मसमुट्ठानरूपम्पि आहारउतुचित्तसमुट्ठानरूपम्पि ¶ वेति निरुज्झतीति खणतो वित्थारेन मनसिकारं करोतीति योजना.
७२५. एवं मनसि करोतो न याव उदयब्बयञाणं उप्पज्जति, ताव उदयब्बया सुट्ठु पाकटा न होन्तीति कत्वा वुत्तं ‘‘इति किरिमे धम्मा…पे… पटिवेन्ती’’ति, नयदस्सनवसेन वा एवं वुत्तं. पठमञ्हि पच्चुप्पन्नधम्मानं उदयब्बयं दिस्वा अथ अतीतानागते नयं नेति. दुक्खादिसच्चप्पभेदा, अनुलोमादिपटिच्चसमुप्पादप्पभेदा, एकत्तादिनयप्पभेदा, अनिच्चतादिलक्खणप्पभेदा च सच्चपटिच्चसमुप्पादनयलक्खणप्पभेदा. पटिच्चसमुप्पादग्गहणेनेव चेत्थ पटिच्चसमुप्पन्नधम्मानम्पि गहणं, तेसम्पि अत्तनो फलं पति पटिच्च समुप्पादभावतो.
७२६. यन्ति करणे पच्चत्तवचनं, येन ञाणेनाति अत्थं वदन्ति. यन्ति वा किरियापरामसनं. खन्धानं समुदयं पस्सति, खन्धानं निरोधं पस्सतीति एत्थ यदेतं दस्सनन्ति अत्थो. यं पनाति एत्थापि एसेव नयो. एत्थ च यथा अविज्जादिसमुदयनिरोधतो खन्धानं समुदयनिरोधस्स अञ्ञत्ता ‘‘अविज्जासमुदया रूपसमुदयो’’तिआदिवचनभेदो (पटि. म. १.५०) कतो, न एवं निब्बत्तिविपरिणामलक्खणेहि खन्धानं उदयब्बयस्स भेदो अत्थि अभिन्नाधिकरणत्ताति ‘‘निब्बत्तिलक्खणविपरिणामलक्खणानि पस्सन्तो खन्धानं उदयब्बयं पस्सती’’ति वचनभेदं अकत्वा वुत्तं. उप्पत्तिक्खणेयेव हीति हि-सद्दो हेतुअत्थो. यस्मा उप्पादक्खणेयेव निब्बत्तिलक्खणं, भङ्गक्खणेयेव च विपरिणामलक्खणं, तस्मा तानि पस्सन्तो खणतो खन्धानं उदयब्बये पस्सति नामाति ‘‘यं पना’’तिआदिना वुत्तमेवत्थं पाकटतरं करोति.
७२७. इच्चस्सेवन्ति एत्थ इति-सद्दो हेतुअत्थो. यस्मा ‘‘अविज्जा समुदया’’तिआदि पच्चयतो खन्धानं उदयब्बयदस्सनं, ‘‘निब्बत्तिलक्खण’’न्तिआदि खणतो, तस्माति अत्थो. अस्साति योगिनो. एवन्ति वुत्तप्पकारपरामसनं. ये पन ‘‘इच्चस्स पच्चयतो’’ति पठन्ति, तेसं इतीति वुत्तप्पकारपरामसनं. जनकावबोधतोति खन्धानं जनकस्स अविज्जादिपच्चयस्स अवबुज्झनतो ¶ . जातिदुक्खावबोधतोति जातिसङ्खातस्स दुक्खस्स अवबुज्झनतो. दुक्खसच्चं पाकटं होति एकदेसदस्सनेन पब्बतसमुद्दादिदस्सनकानं ¶ विय. मरणदुक्खावबोधतोति एत्थापि एसेव नयो. ‘‘पच्चयानुप्पादेना’’ति एतेन पच्चयानं अनुप्पादनिरोधो इध पच्चयनिरोधोति दस्सेति. पच्चयवतन्ति पच्चयतो उप्पज्जनकानं. यञ्चस्स उदयब्बयदस्सनन्ति यं अस्स योगिनो पच्चयतो, खणतो च उदयब्बयानं दस्सनं. तत्थ असम्मोहो, तप्पधानो वा वितक्कादिधम्मपुञ्जो मग्गो वायं लोकिकोति निय्यानानुलोमतो लोकिको मग्गो एवायं. इति तस्मा मग्गसच्चं पाकटं होति सभावावबोधतो. तेनाह ‘‘तत्र सम्मोहविघाततो’’ति, तदङ्गवसेनाति अत्थो. अथ वा यथावुत्तो सम्मादिट्ठिसङ्खातो मग्गो अरियमग्गस्स उपायभूतो असम्मोहसभावो अत्तानम्पि पकासेति पदीपो वियाति मग्गसच्चं पाकटं होति. स्वायं पाकटभावो मोहन्धकारविधमनेनाति आह ‘‘तत्र सम्मोहविघाततो’’ति.
७२८. ‘‘अविज्जापच्चया’’तिआदिको अनुलोमो पटिच्चसमुप्पादो पवत्तिया अनुलोमनतो. ‘‘अविज्जासमुदया’’तिआदिना अविज्जादीसु सन्तेसूति अयमत्थो वुत्तोति आह ‘‘इमस्मिं सति इदं होतीति अवबोधतो’’ति. पवत्तिया विलोमनतो ‘‘अविज्जायत्वेव असेसविरागनिरोधा’’तिआदिको पटिलोमो पटिच्चसमुप्पादो. ते च सङ्खता पटिच्चसमुप्पन्ना ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्न’’न्तिआदिवचनतो (सं. नि. २.२०). पटिच्चसमुप्पन्नस्स च पाकटता पच्चयाकारपाकटताय एव ‘‘इमस्सेतं फल’’न्ति अवबोधतो.
७२९. पुरिमपुरिमानं निरोधो उत्तरुत्तरानं उप्पादानुबन्धोति अयमत्थो पच्चयतो उदयदस्सनेन सिज्झमानो एकत्तनयाधिगमाय होति. यतो ‘‘अञ्ञो करोति, अञ्ञो पटिसंवेदयती’’तिआदि (सं. नि. २.१७) वोहारसिद्धिया उच्छेददिट्ठिया अनोकासता. तेनाह ‘‘हेतुफलसम्बन्धेना’’तिआदि. सङ्खारा खणे खणे उप्पज्जन्तीति अयमत्थो खणतो उदयदस्सनेन सिज्झमानो नानत्तनयाधिगमाय होति. यतो पच्चयपच्चयुप्पन्नानं सभावभेदावबोधतो ‘‘सो करोति, सो पटिसंवेदयती’’तिआदिनयप्पवत्ताय सस्सतदिट्ठिया अनोकासता. तेनाह ‘‘खणतो उदयदस्सनेना’’तिआदि. पच्चयतो ¶ उदयब्बयदस्सनेन पच्चये सति फलस्स भावो, असति अभावोति इमस्स अत्थस्स सिद्धिया अत्थितामत्तेनेव ते धम्मा कारणन्ति अब्यापारनयो पाकटो होति. यतो अत्तदिट्ठिया अनोकासता वसवत्तिताय अलब्भनेय्यतो ¶ . तेन वुत्तं ‘‘धम्मान’’न्तिआदि. अवसवत्तिभावो परायत्तता, सा च सप्पच्चयताय वेदितब्बा. पच्चयतो उदयदस्सनेन तेहि तेहि पच्चयेहि इमे धम्मा उप्पज्जन्ति, उप्पज्जमाना च पच्चयानुरूपमेव उप्पज्जन्तीति हेतुफलस्स हेतुअनुरूपतो सिद्धिया अकिरियदिट्ठिया अनोकासतावाति आह ‘‘पच्चयतो पना’’तिआदि. सति कारणे कुतो अकिरियवादो. करोतीति हि कारणं.
७३०. पच्चयतो उदयं पस्सतो पच्चये सति सभावे सति फलस्स सम्भवोति अत्थितामत्तेन उपकारकताति सङ्खतानं निरीहता, असति च अभावोति पच्चयाधीनवुत्तिता च विञ्ञायमाना अत्तसुञ्ञतं विभावेतीति आह ‘‘पच्चयतो चस्स…पे… तावबोधतो’’ति. अनिच्चलक्खणं पाकटं होति खणतो उदयब्बयदस्सनेन सङ्खारानं उदयब्बयतो परिच्छिन्नताय विञ्ञायमानत्ता. तेनाह ‘‘हुत्वा अभावावबोधतो’’ति. उप्पज्जित्वा निरुज्झनञ्हि हुत्वा अभावो. पुब्बन्तापरन्तविवेको अतीतानागतभावसुञ्ञता. न हि सङ्खारा खणत्तयतो पुब्बे, पच्छा च विज्जन्ति, तस्मा पुब्बन्तापरन्तविवेकावबोधतोति आदिअन्तवन्ततापटिवेधतोति अत्थो. दुक्खलक्खणम्पि पाकटं होति उदयब्बयदस्सनेनाति सम्बन्धो. उप्पज्जित्वा भिज्जन्ता सङ्खारा उप्पादतो उद्धं जराभङ्गावत्थन्तरुप्पत्तिया निरन्तरं विबाधीयन्तेव. सा च नेसं विबाधियमानता सम्मा उदयब्बयदस्सनेन विभूता होतीति आह ‘‘दुक्ख…पे… बोधतो’’ति.
सभावलक्खणम्पीति उदयब्बयदस्सनेन न केवलं अनिच्चदुक्खलक्खणमेव, अथ खो पथवीफस्सादीनं कक्खळफुसनादिसञ्ञितं सभावसङ्खातं लक्खणम्पि पाकभावविद्धं सभावावच्छिन्नं पाकटं होति. तेनाह ‘‘उदयब्बयपरिच्छिन्नावबोधतो’’ति. सभावलक्खणेति सभावसञ्ञिते लक्खणे, तंतंधम्मानं सलक्खणे. सङ्खतलक्खणस्स तावकालिकत्तम्पीति उप्पादादिसङ्खतलक्खणस्स उप्पादक्खणादिपरित्तकालिकतापि खणन्तरानवट्ठानतो ¶ तस्स. तेनाह ‘‘उदयक्खणे’’तिआदि. उदयवयमत्तग्गहणञ्चेत्थ उदयब्बयदस्सनवसेनेव इमस्स ञाणस्स पवत्तनतो, न ठितिक्खणस्स अभावा.
७३१. न केवलञ्च निच्चनवा, अथ खो परित्तकालट्ठायिनो. कथन्ति आह ‘‘सूरियुग्गमने’’तिआदि. तत्थ उदके दण्डेन कतलेखा उदके दण्डराजि. उस्सावबिन्दुआदयो पञ्च किच्चापि उत्तरुत्तरि अतिपरित्तट्ठायिभावदस्सनत्थं निदस्सिता, तथापि ते दन्धनिरोधा एव ¶ निदस्सिता, ततोपि लहुतरनिरोधत्ता सङ्खारानं. तथा हि गमनस्सादानं देवपुत्तानं हेट्ठुपरियायेन पटिमुखं धावन्तानं सिरसि पादे च बन्धखुरधारा सन्निपाततोपि सीघतरो रूपधम्मानं निरोधो वुत्तो, पगेव अरूपधम्मानं. न केवलं निच्चनवा, नापि परित्तकालट्ठायिनोव, अथ खो असारा. कथन्ति आह ‘‘माया’’तिआदि. मायादयो हि मणिआदिवसेन दिस्समाना अतंसभावताय असारा. तत्थ मन्तोसधभाविता इन्दजालादिका माया. मिगतण्हिका मरीचि. सुपिनमेव सुपिनन्तं. मण्डलाकारेन आविज्झियमानं अलातमेव अलातचक्कं. गन्धब्बदेवपुत्तानं कीळनिच्छावसेन नगरं विय आकासे उपट्ठानमत्तं गन्धब्बनगरं.
एत्तावताति य्वायं ‘‘जातं रूपं पच्चुप्पन्न’’न्तिआदिपाळिनयानुसारेन (पटि. म. १.४९), ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्तिआदिपाळिनयानुसारेन (म. नि. १.३४७, ३६१; २.११३; ३.८६, ८९; पटि. म. १.४८) वा याव उदयब्बयपटिवेधा भावनाविधि आरद्धो, एत्तावता. कलापसम्मसनादिकोपि हि सब्बो भावनाविधि उदयब्बयञाणुप्पादनस्सेव, न परिसपरिसरीरकरबन्धोति. वयधम्ममेवाति भिज्जनसभावमेव. वयं उपेति अत्तनो धम्मताय. यञ्हि उपक्कमेन विनस्सतीति वुच्चति, तम्पि अत्तनो धम्मताय एव विनस्सति अहेतुकत्ता विनासस्स. उपक्कमहेतु पन विसदिसुप्पादो होति. इमिना आकारेनाति ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति (सं. नि. ५.१०८१; महाव. १६; पटि. म. २.३०) हि वुत्तं, तस्मा वयं अनालम्बित्वापि ‘‘वयधम्ममेव उप्पज्जती’’ति उदयस्स, ‘‘उप्पन्नञ्च इदं वयं उपेती’’ति वयस्स च इमिना यथावुत्तेन पच्चक्खकरणाकारेन. अधुना उप्पन्नं, न ताव बलप्पत्तन्ति आह ‘‘तरुणविपस्सनाञाण’’न्ति. कलापसम्मसनादिवसेन पवत्तं ¶ सम्मसनं न निप्परियायेन विपस्सनासमञ्ञं लभति, उदयब्बयानुपस्सनादिवसेन पवत्तमेव लभतीति आह ‘‘यस्साधिगमा आरद्धविपस्सकोति सङ्खं गच्छती’’ति.
विपस्सनुपक्किलेसकथावण्णना
७३२. इमाय उदयब्बयानुपस्सनासङ्खाताय तरुणविपस्सनाय वसेन, न आरद्धविपस्सनानं भङ्गानुपस्सनादिसङ्खाताय तरुणविपस्सनाय, नापि निब्बिदानुपस्सनादिसङ्खाताय ¶ बलवविपस्सनाय वसेनाति अत्थो. न हि तदा विपस्सनुपक्किलेसा उप्पज्जन्तीति. आरद्धविपस्सकस्साति च आरद्धविपस्सकस्सेवाति एव-कारो लुत्तनिद्दिट्ठो. तेनाह ‘‘विपस्सनुपक्किलेसा ही’’तिआदि. दिट्ठिगाहादिवत्थुभावेन विपस्सनं उपक्किलेसन्तीति विपस्सनुपक्किलेसा. ‘‘अरियसावकस्सा’’ति इदं उक्कट्ठनिद्देसेन वुत्तं बलवविपस्सनापत्तस्सापि अनुप्पज्जनतो. विप्पटिपन्नकस्साति सीलविपत्तिआदिवसेन यथा तथा विप्पटिपन्नकस्स. तस्स पन पटिपत्तिया गरहितब्बतं दस्सेन्तो ‘‘विप्पटिपन्नकस्सा’’ति आह. च-सद्दो उपरिपदद्वयेपि योजेतब्बो. निक्खित्तकम्मट्ठानस्साति विपस्सनं आरभित्वा अन्तरा वोसानं आपन्नस्स. कुसीतपुग्गलस्साति सीलसम्पन्नस्सेव कोसज्जेन भावनं अननुयुञ्जन्तस्स. अथ वा विप्पटिपन्नकस्साति विपस्सनाभावनासङ्खाताय सम्मापटिपत्तिया अभावेन विगरहितपटिपत्तिकस्स. विपस्सनापटिपत्तियेव हि ससम्भारा पुब्बभागे सम्मापटिपत्ति, तदञ्ञा विप्पटिपत्ति, सा च तत्थ निक्खित्तधुरस्स होति. निक्खित्तधुरता च कोसज्जेनाति वुत्तं ‘‘निक्खित्तकम्मट्ठानस्स कुसीतपुग्गलस्सा’’ति. युत्तप्पयुत्तस्साति योगेन ञाणेन भावनमनुयुञ्जन्तस्स. सा पन युत्तप्पयुत्तता समथवसेनापि होतीति आह ‘‘आरद्धविपस्सकस्सा’’ति. उप्पज्जन्तियेव न नुप्पज्जन्ति अञ्ञथा मग्गामग्गञाणस्सेव असम्भवतो.
ओभासादीसु ‘‘अरियधम्मो’’ति पवत्तं उद्धच्चं विक्खेपो धम्मुद्धच्चं, तेन धम्मुद्धच्चेन विपस्सनावीथितो उक्कमनेन विरूपं गहितं पवत्तितं मानसं धम्मुद्धच्चविग्गहितमानसं. ओभासो धम्मोति कारणूपचारेनाह, ईदिसं ओभासं विस्सज्जेन्तो मम अरियमग्गोति अत्थो. ओभासं आवज्जति ‘‘निब्बान’’न्ति वा ‘‘मग्गो’’ति वा ‘‘फल’’न्ति वा. निब्बानन्ति गण्हन्तो ¶ तत्थ पवत्तधम्मे मग्गफलभावेन गण्हाति, ञाणादिके पन मग्गफलभावेनेव गण्हाति. ततो विक्खेपो उद्धच्चन्ति ततो ओभासहेतु यो विक्खेपो, तं उद्धच्चन्ति अत्थो. ‘‘उद्धच्चेन विग्गहितमानसो’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘अनिच्चतो’’तिआदि वुत्तं.
तत्थ अनिच्च…पे… नप्पजानाति ‘‘मग्गं पत्तोस्मी’’ति सञ्ञाय अनिच्चतादिवसेन मनसिकारस्सेव अभावतो. अयञ्च अत्थो –
‘‘यो हि कोचि, आवुसो, भिक्खु वा भिक्खुनी वा मम सन्तिके अरहत्तप्पत्तिं ¶ ब्याकरोति, सब्बो सो चतूहि मग्गेहि, एतेसं वा अञ्ञतरेन. कतमेहि चतूहि? इधावुसो, भिक्खु समथपुब्बङ्गमं विपस्सनं भावेति, तस्स समथपुब्बङ्गमं विपस्सनं भावयतो मग्गो सञ्जायति, सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो…पे… करोतो संयोजनानि पहीयन्ति अनुसया ब्यन्तीहोन्ति.
‘‘पुन चपरं, आवुसो, भिक्खु विपस्सनापुब्बङ्गमं समथं भावेति…पे… समथविपस्सनं युगनद्धं भावेति…पे….
‘‘पुन चपरं, आवुसो, भिक्खुनो धम्मुद्धच्चविग्गहितं मानसं होति, होति सो, आवुसो, समयो यं तं चित्तं अज्झत्तमेव सन्तिट्ठति सन्निसीदति एकोदि होति समाधियति, तस्स मग्गो सञ्जायति…पे… अनुसया ब्यन्तीहोन्ती’’ति (अ. नि. ४.१७०) –
इमिना सुत्तपदेनेव वेदितब्बो. एत्थ हि चतुत्थमग्गविस्सज्जने यथावुत्तमग्गफलनिब्बानधम्मा धम्मो. तत्थ उद्धच्चं ‘‘अधिगतमग्गादिकोहमस्मी’’ति अमग्गादीसु विक्खेपो धम्मुद्धच्चं, तेन उपद्दुतं विग्गहितमानसं होति. निकन्ति ओभासादीसु अपेक्खा सुखुमरूपा तण्हा, सा विपस्सनाभिरतिआकारेन उपट्ठहन्ती अधिमानिकेन ‘‘धम्मो’’ति गय्हतीति आह ‘‘निकन्ति ‘धम्मो’ति निकन्तिं आवज्जती’’ति.
७३३. विपस्सनोभासोति विपस्सनाचित्तसमुट्ठितं, ससन्ततिपतितं उतुसमुट्ठानञ्च भासुरं रूपं. तत्थ विपस्सनाचित्तसमुट्ठितं योगिनो ¶ सरीरट्ठमेव पभस्सरं हुत्वा तिट्ठति, इतरं सरीरं मुञ्चित्वा ञाणानुभावानुरूपं समन्ततो पत्थरति, तं तस्सेव पञ्ञायति, तेन फुट्ठोकासे रूपगतम्पि पस्सति, पस्सन्तो च चक्खुविञ्ञाणेन पस्सति, उदाहु मनोविञ्ञाणेनाति वीमंसितब्बन्ति वदन्ति. दिब्बचक्खुलाभिनो विय तं मनोविञ्ञाणविञ्ञेय्यमेवाति वुत्तं विय दिस्सतीति. विपस्सनावीथि नाम पटिपाटिया पवत्तमाना विपस्सनाव. उक्कन्ता नाम होति योगिना ‘‘मग्गप्पत्तोम्ही’’ति अधिमानेन विस्सट्ठत्ता, तस्स वा ¶ योगिनो विपस्सना ततो एव वीथि उक्कन्ता नाम होति. मूलकम्मट्ठानन्ति विपस्सनमेवाह.
वेमत्ततायाति अप्पविपुलतावसेन विसदिसताय. अस्साति ओभासस्स. द्वीहि कुट्टेहि परिच्छिन्नं गेहं द्विकुट्टगेहं. तस्स किर अब्भन्तरेपि एका भित्ति होति बहिपि, उभिन्नं अन्तरे अनुपरियायपथं होति, सायन्हे तत्थ सन्थरितानि पञ्चवण्णानि कुसुमानि, विसदञाणस्स ओभासेन फरितट्ठाने रूपगतञ्च दिब्बचक्खुनो विय पञ्ञायन्ति. तेन वुत्तं ‘‘भन्ते मय्ह’’न्तिआदि.
एवं ओभासस्स वेमत्तताय वत्थुं दस्सेत्वा चिरकालविप्पलम्बने वत्थुं दस्सेतुं ‘‘अयं पना’’तिआदि वुत्तं. तत्थ अयं पन विपस्सनुपक्किलेसोति वक्खमानप्पकारं सन्धायाह, न सब्बं. सोति सो समथविपस्सनालाभी अधिमानिको.
दिवासनेति दिवाट्ठाने निसीदितब्बआसने. पठमं ‘‘पञ्हं पुच्छिस्सामी’’ति चिन्तितत्ता वुत्तं ‘‘पञ्हं, भन्ते, पुच्छितुं आगतोम्ही’’ति.
पच्छा उपायेन पुथुज्जनभावं विञ्ञापेत्वा कम्मट्ठाने नियोजेस्सामीति चिन्तितत्ता वुत्तं ‘‘अवस्सयो भविस्सामिच्चेवाहं आगतो’’ति, तस्स च पधानत्ता सावधारणं कत्वा वुत्तं. अयं धम्मोति अयं अरियमग्गानुगतो पटिसम्भिदाधम्मोति थेरस्स अज्झासयवसेन वदति. समाधिन्ति अभिञ्ञासमाधिं. अञ्चितकण्णोति निच्चलट्ठपितकण्णपुटो. पलायितुं आरद्धो भयेन. तेनाह ‘‘थेरो किर दोसचरितो’’ति. दोसचरितस्स हि सूरस्सापि सहसा भयं उप्पज्जति. तेनस्स खीणासवत्थेरो अज्झासयं ञत्वा ‘‘इमिना उपायेन पुथुज्जनभावं जानापेस्सामी’’ति ¶ हत्थिनिम्मापनादिमकासि. दोसचरितत्ता हि थेरो खिप्पं पटिविज्झि. खिप्पविरागी हि दोसचरितो.
७३४. तस्साति उदयब्बयञाणं मत्थकं पापेन्तस्स योगिनो. ‘‘एवम्पि रूपं उदेति, एवम्पि रूपं वेती’’तिआदिना उदयब्बयानुपस्सनमेवेत्थ तुलनं, तीरणञ्च वेदितब्बं. यथा देवानमिन्देन खित्तं वजिरं अमोघं, अप्पटिहतञ्च होति, एवमिदम्पि ञाणं निपुणं उदयब्बयदस्सनेति ¶ वुत्तं ‘‘विस्सट्ठइन्दवजिरमिवा’’तिआदि. तत्थ तिखिणन्ति अकुण्ठं. सूरन्ति तेजवन्तं. अतिविसदन्ति निसितभावेन अतिविय पटुतरं ञाणं उप्पज्जति. तथा हिनेन योगी ‘‘मग्गप्पत्तोस्मी’’ति मञ्ञति.
विपस्सनापीतीति विपस्सनाचित्तसम्पयुत्ता पीति. खुद्दकादयो पीतियो हेट्ठा वण्णिता एव. यस्मा उदयब्बयानुपस्सनाय वीथिपटिपन्नाय अनुक्कमेन पञ्च पीतियो उप्पज्जन्ति, तस्मा वुत्तं ‘‘अयं पञ्च…पे… उप्पज्जती’’ति. मत्थकप्पत्तेन पन उदयब्बयञाणेन सद्धिं फरणापीतियेव होति. उपचारप्पनाक्खणतो अञ्ञदापि हि फरणापीति होतियेव. तेनाह ‘‘सकलसरीरं पूरयमाना उप्पज्जती’’ति.
पस्सद्धिआदीनि छ युगळकानि अञ्ञमञ्ञावियोगिनीति पस्सद्धिया उप्पन्नाय इतरापि उप्पन्ना एव होन्तीति किच्चदस्सनमुखेन ता सब्बापि दस्सेन्तो ‘‘कायचित्तानं नेव दरथो, न गारव’’न्तिआदिमाह. तत्थ कायग्गहणेन रूपकायस्सपि गहणं वेदितब्बं, न वेदनादिक्खन्धत्तयस्सेव. कायप्पस्सद्धिआदयो हि रूपकायस्सापि दरथादिनिम्मद्दिकाति. कायचित्तानि पस्सद्धानि…पे… उजुकानियेव होन्ति तेसं अपस्सद्धादिभावस्स हेतुभूतानं उद्धच्चादिथिनमिद्धादिदिट्ठिमानादिसेसनीवरणादिअस्सद्धियादिमायासाथेय्यादिसंकिलेसधम्मानं विधमनवसेन तदा विपस्सनाचित्तुप्पादस्स पवत्तनतो. तस्मिं समयेति तस्मिं उदयब्बयञाणुप्पत्तिसमये. मनुस्सानं अयन्ति मानुसी, मनुस्सयोग्गा कामसुखरति, तादिसेहि मनुस्सविसेसेहि अनुभवितब्बतानतिवत्तनतो दिब्बा रतिपि सङ्गहिता, मानुसीसदिसताय कामसुखभावेन दिब्बा रतिपि वा, तस्सा अतिक्कन्तताय न मानुसीति अमानुसी.
सुञ्ञागारन्ति ¶ यं किञ्चि विवित्तं सेनासनं, विपस्सनं एव वा. सापि हि निच्चभावादिसुञ्ञताय, योगिनो सुखसन्निस्सयताय च ‘‘सुञ्ञागार’’न्ति वत्तब्बतं लभति. चित्तस्स अनुपस्सनकरानं किलेसानं विगमेन सन्तचित्तस्स. संसारे भयस्स इक्खनेन भिक्खुनो. सम्मा ञायेन रूपारूपधम्मानं उदयब्बयानुपस्सनादिवसेन विपस्सतो. सम्मसतो अनारद्धविपस्सनानं मनुस्सानं अविसयताय अमानुसी. विपस्सनापीतिसुखसञ्ञिता रति होतीति अयमेत्थ गाथाय सङ्खेपत्थो. दुतियगाथा पन उदयब्बयञाणमेव सन्धाय वुत्ता. तत्थ यतो यतोति रूपतो वा अरूपतो वा.
विपस्सनासुखन्ति ¶ विपस्सनाचित्तसम्पयुत्तं चेतसिकसुखं. यस्मा तंसमुट्ठितेहि अतिपणीतरूपेहि सब्बो कायो परिफुटो, परिब्रूहितो च होति. तस्मा वुत्तं ‘‘सकलसरीरं अभिसन्दयमान’’न्ति.
अधिमोक्खोति सद्धा, न येवापनकाधिमोक्खोति अधिप्पायो. सा चेत्थ न कम्मफलं, रतनत्तयं वा सद्दहनवसेन पवत्ता, अथ खो किलेसकालुस्सियापगमेन सम्पयुत्तानं अतिविय पसन्नभावहेतुभूता. तेनाह ‘‘विपस्सनासम्पयुत्ता…पे… सद्धा उप्पज्जती’’ति.
पुरिमुप्पन्नभावनाबलसंसिद्धं समप्पवत्तं वीरियं सम्पयुत्तधम्मानं संकिलेसपक्खतो कोसज्जतो पग्गण्हनतो पग्गहो. तेनाह ‘‘पग्गहोति वीरिय’’न्तिआदि.
सुपट्ठिताति सभावसल्लक्खणेन आरम्मणे सुट्ठु उपट्ठिता. सुपतिट्ठिताति पटिपक्खविगमेन तेन अचलनीयताय सुट्ठु पतिट्ठिता. ततो एव निखाता विय अचला. अचलभावेनेव पब्बतराजसदिसाति तीहिपि पदेहि सुपतिट्ठितमेव दस्सेति. सोति योगावचरो. यं यं ठानन्ति यं यं अत्तनो उपतिट्ठानट्ठानं रूपं वा अरूपं वा. ओक्खन्दित्वाति अनुपविसित्वा. पक्खिन्दित्वाति तस्सेव वेवचनं. दिब्बचक्खुनो परिभण्डभूतस्स यथाकम्मूपगञाणस्स उपट्ठहन्ते परलोकसञ्ञिते सत्ते सन्धायाह ‘‘दिब्बचक्खुनो परलोको विया’’ति न दिब्बचक्खुनो परलोकविसयत्ता. वण्णायतनविसयञ्हि तन्ति. अस्स सति उपट्ठाति खायति, उपतिट्ठतीति वा अत्थो. यदग्गेन हि सति आरम्मणं ओक्खन्दित्वा ¶ उपतिट्ठति, तदग्गेन आरम्मणम्पिस्स ओक्खन्दित्वा उपतिट्ठतीति वुच्चति.
विचिनितविसयत्ता सङ्खारानं विचिनने मज्झत्तभावेन ठिता विपस्सनुपेक्खा. सा पन अत्थतो तथापवत्ता तत्रमज्झत्तुपेक्खाव. मनोद्वारावज्जनचित्तसम्पयुत्ता चेतना आवज्जने अज्झुपेक्खनवसेन पवत्तिया ‘‘आवज्जनुपेक्खा’’ति वुत्ता. उदयब्बयानं सुट्ठुतरं उपट्ठानतो तदनुपस्सनायं मज्झत्तभूता इध विपस्सनुपेक्खा नाम. ते पन उदयब्बया सब्बसङ्खारानन्ति आह ‘‘सब्बसङ्खारेसु मज्झत्तभूता’’ति. आवज्जनाय इन्दवजिरतत्तनाराचसदिसता, सूरतिक्खभावो च सब्बञ्ञुतञ्ञाणपुरेचरा विय तदनुचरञाणस्स तथाभावेन दट्ठब्बा.
विपस्सनानिकन्तीति ¶ विपस्सनाय निकामना अपेक्खा. ओभासादयो विपस्सनाय विजम्भनभूता तस्सा अलङ्कारो विय होन्तीति आह ‘‘ओभासादिपटिमण्डिताया’’ति. आलयन्ति अपेक्खं. सुखुमा, सन्ताकाराति सुखुमाकारा, सन्ताकारा च, सा चस्सा सुखुमसन्ताकारता भावनाय सातिसयप्पवत्तिया, यतो किलेसभावोपिस्सा दुविञ्ञेय्यो होति. तेनाह ‘‘या निकन्ति किलेसोति…पे… होती’’ति.
एतेसुपीति यथादस्सितेसु ञाणादीसुपि. ‘‘अञ्ञतरस्मिं उप्पन्ने’’ति इदं उप्पन्ने अञ्ञतरस्मिं ‘‘मग्गप्पत्तोम्ही’’तिआदिग्गहणदस्सनत्थं वुत्तं, न अञ्ञतरञ्ञतरस्सेव उप्पज्जनतो. न वापि हि उपक्किलेसा एकक्खणेपि उप्पज्जन्ति, पच्चवेक्खणा पन विसुं विसुं होति. ‘‘न वत मे इतो पुब्बे एवरूपा निकन्ति उप्पन्नपुब्बा’’ति इदं धम्मसभावदस्सनवसेन वुत्तं, न पन तदा योगिनो तथाचित्तप्पवत्तिवसेन. न हि सो तदा तं ‘‘निकन्ती’’ति जानाति, तथा सति तब्बिसयस्स ‘‘मग्गप्पत्तोम्ही’’तिआदिग्गहणस्स असम्भवो एव. तस्मा एवमस्स सिया ‘‘न वत मे एवरूपा भावनाभिरति उप्पन्नपुब्बा, अद्धा मग्गप्पत्तोम्ही’’ति.
७३५. उपक्किलेसवत्थुतायाति निप्परियायतो दिट्ठिमानतण्हा इध उपक्किलेसा तेसं वत्थुताय उप्पत्तिट्ठानताय. न सभावतोति आह ‘‘न अकुसलत्ता’’ति. यथा पन ओभासादयो, एवं निकन्तिपि दिट्ठिगाहादीनं ¶ ठानं होतीति वुत्तं ‘‘उपक्किलेसवत्थु चा’’ति. वत्थुवसेनेवाति गाहे अनामसित्वा गाहानं वत्थुतावसेनेव. अत्तवादी हि ‘‘अहंबुद्धिनिबन्धनो’’ति परिकप्पितो अत्ता ओभासस्स सामिभूतो ‘‘ममा’’ति सामिवचनस्स विसयभावेन गहितोति आह ‘‘मम ओभासो उप्पन्नोति गण्हतो हि दिट्ठिगाहो’’ति. ओभासस्स मनापग्गहणमुखेन तेन अत्तानं सेय्यादितो दहतीति वुत्तं ‘‘मनापो वत ओभासो उप्पन्नोति गण्हतो मानगाहो’’ति. अस्सादयतोति सम्पियायतो. तेसन्ति दिट्ठिगाहादिसञ्ञितानं उपक्किलेसानं वसेन. ओभासादीसूति ओभासादिनिमित्तं. कम्पनं यथारद्धविपस्सनाय अट्ठत्वा विक्खेपापत्ति, सा च ओभासादीसु तण्हादिगाहोति दस्सेन्तो ‘‘ओभासादीसु कम्पति…पे… समनुपस्सती’’ति आह.
ओभासनिमित्तं चित्तं विकम्पतीति सम्बन्धो. ओभासे वा विसयभूते उपक्किलेसेहि चित्तं ¶ विकम्पतीति योजना. तेनाह ‘‘येहि चित्तं पवेधती’’ति. सेसेसुपि एसेव नयो. उपट्ठानेति सतियं. उपेक्खाय चाति विपस्सनुपेक्खाय च.
मग्गामग्गववत्थानकथावण्णना
७३६. कुसलो पनातिआदीसु कम्मट्ठानकोसल्लयोगेन कुसलो. परिपक्कञाणताय पण्डितो. आगमब्यत्तिया ब्यत्तो. उपक्किलेसतब्बिसोधनेसु आदीनवानिसंसावबोधयोगतो बुद्धिसम्पन्नो. अयं खो सोति यो सो आचरियेन कम्मट्ठानदानकाले उदयब्बयञाणुप्पत्तिसमये उप्पज्जतीति वुत्तो, अयं खो सो ओभासो उप्पन्नोति उपक्किलेसवत्थुभावववत्थानं दस्सेत्वा इदानिस्स विपस्सनाय विसयभावूपनयनविधिं दस्सेन्तो ‘‘सो खो पना’’तिआदिमाह. तत्थ पठमनये अनिच्चलक्खणविभावनमेव दस्सितं, तस्मिं सिद्धे इतरम्पि लक्खणद्वयं सिद्धमेव होति. दुतियनये पन ओभासादिके निस्साय उप्पज्जनकदिट्ठिगाहादीनं उग्घाटनसमुग्घाटनपरियादानवसेन मनसिकारविधिं दस्सेतुं ‘‘सचे ओभासो अत्ता भवेय्या’’तिआदि वुत्तं. अरूपसत्तके ‘‘सचे सङ्खारा अत्ता भवेय्यु’’न्तिआदि ¶ (विसुद्धि. २.७२१) सब्बसङ्खारसङ्गण्हनवसेन सामञ्ञतो वुत्तं, इध ओभासादिवसेन सङ्खारे विभज्ज वुत्तं. सेसो मनसिकारविधि तत्थ वुत्तनयोवाति आह ‘‘सब्बं अरूपसत्तके वुत्तनयेन वित्थारेतब्ब’’न्ति.
ओभासं ‘‘नेतं ममा’’ति समनुपस्सन्तो तण्हागाहतो चित्तं विसोधेति, ‘‘नेसोहमस्मी’’ति समनुपस्सन्तो मानगाहतो, ‘‘न मेसो अत्ता’’ति समनुपस्सन्तो दिट्ठिगाहतो. तेनाह ‘‘ओभासं नेतं ममा’’तिआदि. एस नयो ञाणादीसुपि.
इमानि दस ठानानीति इमानि यथावुत्तानि ओभासादीनि दस उपक्किलेसकारणानि. पञ्ञा यस्स परिच्चिताति यस्स योगिनो पञ्ञा ओभासादीसु अनिच्चतादिग्गहणवसेन परिचितवती परिग्गहेत्वा उपपरिक्खित्वा ठिता. धम्मुद्धच्चस्स समग्गभावजाननेन धम्मुद्धच्चकुसलो होति.
वीथिपटिपन्नन्ति उदयब्बयानुपस्सनावसेन विपस्सनावीथिपटिपन्नं.
दिट्ठिविसुद्धियन्ति ¶ दिट्ठिविसुद्धियं अधिगतायं, दिट्ठिविसुद्धिञाणेन वा दिट्ठिया विसोधने दुक्खसच्चस्स ववत्थानं कतं होति दुक्खसच्चपरियापन्नस्स नामरूपस्स ववत्थानतो. नामरूपस्स पच्चया नामरूपसमुदयपक्खियाति आह ‘‘कङ्खा…पे… समुदयसच्चस्स ववत्थानं कत’’न्ति. अभिधम्मनयेन हि सब्बकिलेसा, कम्मञ्च समुदयसच्चं. इमिस्सन्ति इमायं. सम्माति अविपरीतं. मग्गस्साति अरियमग्गस्स उपायभूतमग्गस्स.
मग्गामग्गञाणदस्सनविसुद्धिनिद्देसवण्णना निट्ठिता.
इति वीसतिमपरिच्छेदवण्णना.