📜
२१. पटिपदाञाणदस्सनविसुद्धिनिद्देसवण्णना
उपक्किलेसविमुत्तउदयब्बयञाणकथावण्णना
७३७. विपस्सनाचारस्स ¶ ¶ मत्थकप्पत्तिया सङ्खारुपेक्खाञाणं सिखाप्पत्ता विपस्सना. सिखाप्पत्ति पनस्स उदयब्बयञाणादीनं अत्तट्ठमानंवसेन जाताति आह ‘‘अट्ठन्नं पन ञाणानं वसेन सिखाप्पत्ता विपस्सना’’ति. ओळारिकोळारिकस्स सच्चपटिच्छादकमोहतमस्स विगमनेन सच्चप्पटिवेधानुकूलत्ता ‘‘सच्चानुलोमिकञाण’’न्ति अनुलोमञाणमाह. तानि पन ञाणानि सरूपतो दस्सेतुं ‘‘अट्ठन्नन्ति चा’’तिआदि आरद्धं. तत्थ उदयब्बयदस्सनेन सङ्खारानं अनिच्चलक्खणं, तदनुसारेन इतरलक्खणानि च विभावेन्तीयेव उदयब्बयानुपस्सना पवत्ततीति कत्वा ‘‘वीथिपटिपन्नविपस्सनासङ्खातं उदयब्बयानुपस्सनाञाण’’न्ति वुत्तन्ति केचि. तयिदं तस्स सब्बसो तीरणपरिञ्ञाभावमेव मञ्ञमानेहि वुत्तं. किञ्चापि हि उदयब्बयञाणं तीरणपरिञ्ञन्तोगधमेव, उदयब्बयादीनं पन जाननट्ठेन, पच्चक्खतो दस्सनट्ठेन च ञाणदस्सनानि, उदयब्बयञाणादीनि. तानियेव पटिपक्खतो विसुद्धत्ता ञाणदस्सनविसुद्धि, सा एव अरियमग्गो पटिपज्जति एतायाति पटिपदा चाति पटिपदाञाणदस्सनविसुद्धीति वुत्तं. तं पन उप्पन्नमत्तं अप्पगुणं सन्धाय वुत्तं. पगुणञ्हि निच्चसञ्ञादिपहानसिद्धिया पहानपरिञ्ञाय अधिट्ठानभूतं. यतो तदविगमेन अट्ठारससु महाविपस्सनासु एकच्चा अधिगता एव होन्ति. न हि उदयब्बयानं पच्चक्खतो पटिवेधेन विना सामञ्ञाकारानं तीरणमत्तेन सातिसयं पटिपक्खपहानं सम्भवति. असति च पटिपक्खपहाने कुतो ञाणादीनं वजिरमिव अविहतवेगता, तिखिणविसदादिता वा. तस्मा पगुणभावप्पत्तं उदयब्बयञाणं पहानपरिञ्ञापक्खियमेव दट्ठब्बं. सब्बसङ्खारानं भङ्गस्सेव अनुपस्सना भङ्गानुपस्सना, तदेव ञाणं भङ्गानुपस्सनाञाणं. यथाभूतदस्सावी भायति एतस्माति भयं, तेभूमकधम्मा, तेसु भयतो उपट्ठितेसु भायितब्बाकारगाहिञाणं भयतुपट्ठानञाणं. मुञ्चितुं इच्छतीति मुञ्चितुकम्यं, चित्तं, पुग्गलो वा, तस्स भावो मुञ्चितुकम्यता ¶ , तदेव ञाणं मुञ्चितुकम्यताञाणं. पुन ¶ पटिसङ्खानाकारेन पवत्तं ञाणं पटिसङ्खानुपस्सनाञाणं. निरपेक्खताय सङ्खारानं उपेक्खनवसेन पवत्तञाणं सङ्खारुपेक्खाञाणं. तस्माति यस्मा उपक्किलेसविमुत्तं उदयब्बयञाणादिनवविधञाणं पटिपदाञाणदस्सनविसुद्धि, तस्मा.
७३८. ‘‘उपक्किलेसविमुत्त’’न्ति विसेसनेन विभावितमत्थं अनवबुज्झन्तो चोदको ‘‘पुन उदयब्बयञाणे योगो किमत्थियो’’ति पुच्छति. तत्थ किमत्थियोति किं पयोजनो निरत्थको, पगेव निब्बत्तितत्ता पक्कस्स पचनं वियाति अधिप्पायो. अथ वा लक्खणसल्लक्खणादिहेतुपटिपाटिग्गहणवसेन तमत्थं ञापेतुकामो आचरियोव कथेतुकम्यतावसेन ‘‘किमत्थियो’’ति पुच्छति. लक्खणसल्लक्खणत्थोति अनिच्चादिलक्खणानं सम्मदेव उपधारणत्थो. तत्थ कारणं दस्सेन्तो ‘‘उदयब्बयञाणं ही’’तिआदिमाह. ननु च उदयब्बयञाणं नाम सङ्खारानं उदयब्बयमेव पस्सति, न अनिच्चादिलक्खणत्तयं, तेन कथं अनिच्चतादिलक्खणत्तयसल्लक्खणं होतीति? न खो पनेतं एवं दट्ठब्बं ‘‘उदयब्बयञाणं लक्खणत्तयविसयं होती’’ति. उदयब्बये पन पटिविद्धे अनिच्चलक्खणं पाकटं हुत्वा उपट्ठाति. ततो ‘‘यदनिच्चं, तं दुक्खं. यं दुक्खं, तदनत्ता’’ति (सं. नि. ३.१५; ४५, ७७; ४.१, ४; पटि. म. २.१०) इतरलक्खणम्पि. अथ वा उदयब्बयग्गहणेन हुत्वा अभावाकारो, अभिण्हसम्पटिपीळनाकारो, अवसवत्तनाकारो च विभूततरो होतीति कारणभावेन उदयब्बयञाणे योगस्स लक्खणत्तयसल्लक्खणत्थता वेदितब्बा, न सम्मुखेनेव. हेट्ठाति मग्गामग्गञाणदस्सनविसुद्धितो हेट्ठा. तञ्हि ओभासादिउप्पत्तिहेतुताय तिक्खं विसदं हुत्वा पवत्तम्पि दिट्ठिआदीहि उपक्किलिट्ठत्ता कुण्ठं अविसदमेव जातं. तेनाह ‘‘दसहि…पे… नासक्खी’’ति.
७३९. अमनसिकाराति हेतुम्हि निस्सक्कवचनं. ‘‘किस्स अमनसिकारा’’ति हि इदं ‘‘केन पटिच्छन्नत्ता’’ति पुच्छितस्स पटिच्छादकस्स हेतुपुच्छा. सन्ततिया हिस्स पटिच्छन्नत्ता अनिच्चलक्खणं न उपट्ठाति, सा च सन्तति उदयब्बयामनसिकारेन पटिच्छादिका जाता. इरियापथेहि पटिच्छन्नत्ता दुक्खलक्खणं न उपट्ठाति, ते च इरियापथा अभिण्हसम्पटिपीळनामनसिकारेन पटिच्छादका जाता. घनेन पटिच्छन्नत्ता अनत्तलक्खणं ¶ न उपट्ठाति, ते च घना नानाधातुविनिब्भोगामनसिकारेन पटिच्छादका जाताति. उदयब्बयं पस्सतो ¶ न उदयावत्था वयावत्थं पापुणाति, वयावत्था वा उदयावत्थं. अञ्ञोव उदयक्खणो, अञ्ञोव वयक्खणोति एकोपि धम्मो खणवसेन भेदतो उपट्ठाति, पगेव अतीतादिकोति आह ‘‘उदयब्बयं पन…पे… उपट्ठाती’’ति. तत्थ सन्ततिया विकोपितायाति पुब्बापरियेन पवत्तमानानं धम्मानं अञ्ञोञ्ञभावसल्लक्खणेन सन्ततिया उग्घाटिताय. न हि सम्मदेव उदयब्बयं सल्लक्खेन्तस्स धम्मा सम्बन्धभावेन उपट्ठहन्ति, अथ खो अयोसलाका विय असम्बन्धभावेनाति सुट्ठुतरं अनिच्चलक्खणं पाकटं होति.
अभिण्हसम्पटिपीळनं मनसि कत्वाति यथापरिग्गहितउदयब्बयवसेन सङ्खारानं निरन्तरं पटिपीळियमानतं विबाधियमानतं मनसि करित्वा. इरियापथे उग्घाटितेति इरियापथे लब्भमानदुक्खपटिच्छादकभावे उग्घाटिते. एकस्मिञ्हि इरियापथे उप्पन्नस्स दुक्खस्स विनोदकं इरियापथन्तरं तस्स पटिच्छादकं विय होति, एवं सेसापीति इरियापथानं तंतंदुक्खपटिच्छादकभावे याथावतो ञाते तेसं दुक्खपटिच्छादकभावो उग्घाटितो नाम होति सङ्खारानं निरन्तरं दुक्खाभितुन्नताय पाकटभावतो. तेनाह ‘‘दुक्खलक्खणं याथावसरसतो उपट्ठाती’’ति. नानाधातुयोति नानाविधा पथवीआदिधातुयो नानाविधे सभावधम्मे. विनिब्भुजित्वाति ‘‘अञ्ञा पथवीधातु, अञ्ञा आपोधातू’’तिआदिना, ‘‘अञ्ञो फस्सो, अञ्ञा वेदना’’तिआदिना च विसुं विसुं कत्वा. घनविनिब्भोगे कतेति समूहघने, किच्चारम्मणघने च पभेदिते. या हेसा अञ्ञमञ्ञूपत्थद्धेसु समुदितेसु रूपारूपधम्मेसु एकत्ताभिनिवेसवसेन अपरिमद्दितसङ्खारेहि गय्हमाना समूहघनता, तथा तेसं तेसं धम्मानं किच्चभेदस्स सतिपि पटिनियतभावे एकतो गय्हमाना किच्चघनता, तथा सारम्मणधम्मानं सतिपि आरम्मणकरणभेदे एकतो गय्हमाना आरम्मणघनता च, ता धातूसु ञाणेन विनिब्भुजित्वा दिस्समाना हत्थेन परिमज्जियमानो फेणपिण्डो विय विलयं गच्छन्ति, ‘‘यथापच्चयं पवत्तमाना सुञ्ञा एते धम्मा धम्ममत्ता’’ति अनत्तलक्खणं पाकटतरं होति. तेन वुत्तं ‘‘नानाधातुयो…पे… उपट्ठाती’’ति.
७४०. धुवभावपटिक्खेपतो ¶ न निच्चन्ति अनिच्चं, खन्धपञ्चकं. यथाह ‘‘रूपं खो, राध, अनिच्चं, वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्च’’न्ति (सं. नि. ३.१७२). तत्थ कारणं वदन्तो ‘‘उप्पादवयञ्ञथत्तभावा’’ति आह. उप्पादो निब्बत्तिलक्खणं, वयो विपरिणामलक्खणं, अञ्ञथत्तं जरा, तेसं सब्भावतोति अत्थो. हुत्वा अभावतोति ¶ उप्पज्जित्वा विनस्सनतो. एत्थ च पुरिमेन जातिजरामरणसब्भावतो अनिच्चन्ति दस्सेति, दुतियेन पाकभावविद्धंसाभावतो. यस्स भावेन खन्धपञ्चकं ‘‘अनिच्च’’न्ति वुच्चति, तं अनिच्चलक्खणन्ति दस्सेतुं ‘‘उप्पादवयञ्ञथत्त’’न्तिआदि वुत्तं. तेन हि तं ‘‘अनिच्च’’न्ति लक्खीयति. आकारविकारोति आकारविकति. अभावाकारो हि विकतिरूपेन लब्भति, विरूपत्ता न उप्पादाकारो. आकारविकारोति वा आकारविसेसो. हुत्वा अभावो हि पाकभावतो भिन्नो विद्धंसाभावत्ता तत्थ च अनिच्चलक्खणं निरुळ्हं. अनिच्चाकारो हि दुक्खानत्ताकारेहि विय उप्पादाकारतो च विसिट्ठो. तथा हि सद्दस्स विद्धंसाभावो सङ्खतभावेनपि साधीयति.
सङ्खतभावो च अत्थतो उप्पादवन्तता. उप्पादो च पाकभावसाधिता धरमानावत्था. इमिना नयेन दुक्खानत्तालक्खणानि वेदितब्बानि. अपिच यथा निच्चपटिक्खेपतो अनिच्चन्ति निच्चाकारपटिक्खेपतो यथावुत्तो अभावाकारसङ्खातो अनिच्चाकारो अनिच्चलक्खणं, एवं सुखपटिक्खेपतो दुक्खन्ति सुखाकारपटिक्खेपतो अभिण्हपटिपीळनाकारसङ्खातो दुक्खाकारो दुक्खलक्खणं, तथा अत्तपटिक्खेपतो अनत्ताति अत्ताकारपटिक्खेपतो अवसवत्तनाकारसङ्खातो अनत्ताकारो अनत्तलक्खणन्ति दट्ठब्बं. ते यिमे तयोपि आकारा असभावधम्मत्ता खन्धपरियापन्ना न होन्ति. खन्धेहि विना अनुपलब्भनीयतो खन्धविनिमुत्तापि न होन्ति. खन्धे पन उपादाय वोहारवसेन लब्भमाना तदादीनवविभावनाय विसेसकारणभूता तज्जापञ्ञत्तिविसेसाति वेदितब्बा.
तयिदं सब्बम्पीति यथावुत्तलक्खणत्तयञ्चेव लक्खितब्बञ्च खन्धपञ्चकं. ‘‘उदयब्बयानुपस्सनाञाणेन याथावसरसतो सल्लक्खेती’’ति इदं तदत्थे तब्बोहारवसेन वुत्तं. उदयब्बयञाणत्थञ्हि लक्खणारम्मणिकविपस्सना ‘‘उदयब्बयञाण’’न्ति कथिता. न हि उदयब्बयञाणं दुक्खलक्खणादिविसयं ¶ . तब्बिसयत्ते वा उदयब्बयञाणमेव न सिया, उदयब्बयञाणं पन तिक्खं, विसदञ्च कातुकामेन लक्खणत्तयतीरणमेव कातब्बं. परिकम्मसदिसञ्हेतं तस्स. एस नयो सेसञाणेसुपीति.
उपक्किलेसविमुत्तउदयब्बयञाणं निट्ठितं.
भङ्गानुपस्सनाञाणकथावण्णना
७४१. वहतीति ¶ पवत्तति. ञाणस्स तिक्खभावो भावनाय पगुणभावेन. पगुणा च भावना विक्खेपाभावतो आरम्मणे अप्पिता विय पवत्ततीति ञाणस्स तिक्खभावेन सङ्खारानं लहुउपट्ठानता दस्सिता. सङ्खारेसु पन उदयब्बयवसेन लहुं लहुं उपट्ठहन्तेसु उदयदस्सनञ्च ‘‘उप्पादवतो विनासो’’ति यावदेव वयदस्सनत्थं तस्स निब्बिदावहत्ताति वये एवस्स आभोगसमन्नाहारो मनसिकारो पवत्तति, तेन उप्पादादिं मुञ्चित्वा वयमेवारब्भ ञाणं उप्पज्जति. तेन वुत्तं ‘‘उप्पादं वा’’तिआदि. तत्थ उप्पादन्ति निब्बत्तिविकारं. ठितिन्ति ठितिप्पत्तं, जरन्ति अत्थो. पवत्तन्ति उपादिन्नकप्पवत्तं. निमित्तन्ति सङ्खारनिमित्तं. यं सङ्खारानं समुदयादिघनवसेन, सकिच्चपरिच्छेदताय च सविग्गहानं विय उपट्ठानं, तं सङ्खारनिमित्तं. केचि पन ‘‘पवत्तं नाम सङ्खारानं अविच्छेदेन पवत्तनं उप्पादोव, निमित्तं नाम उप्पन्नानं विज्जमानता ठानपरम्परा, तस्मा उप्पादमेव गण्हाति चे, पवत्तं गण्हाति नाम. ठितिंयेव गण्हाति चे, निमित्तं गण्हाति नामा’’ति वदन्ति, तं ‘‘उप्पादं वा’’तिआदिवचनेन विरुज्झति. न हि असति भेदे विकप्पो युत्तो. न सम्पापुणाति अग्गहणतो. किं पन सम्पापुणातीति आह ‘‘खय…पे… सन्तिट्ठती’’ति. तत्थ निरोधसद्दो अनुप्पादेपि दिस्सतीति भेदसद्देन विसेसितं, भेदसद्दो विसेसवाचकोपि होतीति वयसद्देन विसेसितं, सोपि अनिरोधवाचकोपि अत्थीति खयसद्देन विसेसितं, खयवयभेदसङ्खाते खणिकनिरोधेति अत्थो. सति सन्तिट्ठतीति सतिसीसेन ञाणमाह. एतस्मिं ठानेति उपक्किलेसविनिमुत्तस्स उदयब्बयञाणस्स तिक्खभावापत्तियं वुत्तनयेन उदयम्पि मुञ्चित्वा वयस्सेव मनसिकारकाले.
आरम्मणपटिसङ्खाति रूपवेदनादिआरम्मणं खयवयवसेनेव पटिसङ्खाय. यकारलोपेन हि निद्देसो ‘‘सयं अभिञ्ञा’’तिआदीसु (दी. नि. १.२८, ४०५) विय. यथावुत्तस्स ¶ वा आरम्मणस्स खयवयभेदवसेन पटिसङ्खा आरम्मणपटिसङ्खा. भङ्गानुपस्सनेति यो तदारम्मणस्स चित्तस्स भङ्गो, तस्स अनुपस्सने. पञ्ञाति पकारतो जानना. यं पनेत्थ वत्तब्बं, तं इदानेव संवण्णीयति.
७४२. यं किञ्चि आरम्मणन्ति रूपं याव जरामरणन्ति विपस्सितब्बभावेन गहितं सब्बं सङ्खारगतमाह ¶ . पटिसङ्खानं नाम जाननं, तञ्च भङ्गानुपस्सनाय अधिप्पेतत्ता भङ्गतो दस्सनमेवाति आह ‘‘जानित्वा खयतो वयतो दिस्वाति अत्थो’’ति. तस्स ञाणस्साति सम्बन्धो.
रूपारम्मणमेव रूपारम्मणता यथा ‘‘देवो एव देवता’’ति इममत्थं दस्सेतुं ‘‘रूपारम्मणं चित्त’’न्ति वुत्तं. रूपारम्मणताति वा भुम्मत्थे पच्चत्तवचनन्ति दस्सेन्तो ‘‘अथ वा रूपारम्मणभावे’’ति आह. अपरेन चित्तेन भङ्गं अनुपस्सतीति विपस्सनाविसयं भङ्गानुपस्सनमाह. एवञ्हि भङ्गानुपस्सना पगुणा होति, आरम्मणञ्चस्स विभूततरं हुत्वा उपट्ठाति. ञातन्ति आरम्मणमाह अनुपस्सनावसेन ञातत्ता. ञाणन्ति अनुपस्सनाञाणं. उभोपि विपस्सतीति तदुभयम्पि खयतो वयतो विपस्सतीति. अयं हेत्थ सङ्खेपत्थो – रूपस्स याव जरामरणस्स खयतो वयतो दस्सनं आरम्मणपटिसङ्खातं, दस्सनकञाणस्स खयतो वयतो दस्सनं आरम्मणपटिसङ्खाय भङ्गस्स अनुपस्सनन्ति उभयत्थ पञ्ञा. पुरिमं वा तदभावे अभावतो पच्छिमायं पक्खिपित्वा पच्छिमा एव पञ्ञा विपस्सने ञाणन्ति.
एत्थाति ‘‘तस्स चित्तस्स…पे… भङ्गं अनुपस्सती’’ति एत्थ. अनेकेहि आकारेहीति अनिच्चतो अनुपस्सनादीहि अनेकेहि आकारेहि. अनु-सद्दो ‘‘भिय्यो’’ति एतस्मिं अत्थेति आह ‘‘पुनप्पुनं पस्सती’’ति.
इध सङ्खतधम्मो नाम जातिजरामरणपकतिको, तस्स जाति आदिकोटि, जरा मज्झिमकोटि, मरणं ओसानकोटि. तत्थ किञ्चापि उप्पादादितिविधम्पि सङ्खतलक्खणताय अनिच्चलक्खणं, तथापि जातिजरासु दिट्ठासु न तथा अनिच्चलक्खणं पाकटं हुत्वा उपट्ठाति यथा वयक्खणेति आह ‘‘भङ्गो नाम अनिच्चताय परमा कोटी’’ति, उत्तमा कोटि ¶ परियोसानकोटीति अत्थो. यथा हि जराधम्मं, मरणधम्ममेव च जायतीति जाति अनिच्चताय आदि कोटि, तथा जातिधम्मं, मरणधम्ममेव च जीरतीति जरा मज्झिमा कोटि, जातिधम्मं, जराधम्ममेव च भिज्जतीति भङ्गो परमा कोटीति. अनिच्चतो अनुपस्सतीति न कलापतो सम्मसन्तो विय ‘‘अनिच्चं खयट्ठेना’’ति (पटि. म. १.४८) अनुमानवसेन, नापि आरद्धविपस्सको विय उदयग्गहणपुब्बकवयदस्सनवसेन, अथ खो उदयब्बयञाणानुभावेन पच्चक्खतो उपट्ठितेसु उदयवयेसु वुत्तनयेन उदयं मुञ्चित्वा भङ्गदस्सनवसेनेव अनिच्चतो अनुपस्सति, एवं अनुपस्सतो पनस्स निच्चगाहस्स लेसोपि नत्थीति ¶ आह ‘‘नो निच्चतो’’ति. तथा हेस निच्चसञ्ञं पजहतीति वुच्चति. एत्थ च ‘‘अनिच्चतो एव अनुपस्सती’’ति एव-कारो लुत्तनिद्दिट्ठोति तेन निवत्तितमत्थं दस्सेतुं ‘‘नो निच्चतो’’ति वुत्तं. न चेत्थ दुक्खतो अनुपस्सनादिनिवत्तनमासङ्कितब्बं पटियोगीनिवत्तनपरत्ता, एव-कारस्स उपरि देसनारुळ्हत्ता च तासं. दुक्खतो अनुपस्सतीतिआदीसुपि एसेव नयो.
अनिच्चतो ताव अनुपस्सना भङ्गानुपस्सकस्स युत्ता ‘‘भङ्गो नाम अनिच्चताय परमा कोटी’’ति, दुक्खादितो पन कथन्ति आह ‘‘अनिच्चस्स दुक्खत्ता’’तिआदि. एतेन यं अनिच्चं, तं एकन्ततो दुक्खं अनत्ता, ततो च न अभिनन्दनियादिरूपं. तस्मा उपरि निब्बत्तेतब्बतो ञाणपरिकम्मत्थञ्च इतरासम्पि छन्नं अनुपस्सनानं वसेन अनुपस्सतीति दस्सेति. केचि पनेत्थ ‘‘अनिच्चतो अनुपस्सति, नो निच्चतोतिआदिना विसुं दस्सनकिच्चं नत्थि, भङ्गदस्सनेनेव सब्बं दिट्ठं होती’’ति वदन्ति, तं भङ्गानुपस्सनाय मत्थकप्पत्तियं युत्तं, ततो पन पुब्बभागे अनेकाकारवोकारा अनुपस्सना इच्छितब्बाव. अञ्ञथा ‘‘अनिच्चतो अनुपस्सती’’तिआदिका (पटि. म. १.५१) पाळि, ‘‘अनेकेहि आकारेहि पुनप्पुनं पस्सती’’ति आगता तस्सा अट्ठकथा च विरोधिता सिया. तदेव अनिच्चतो दिट्ठमेव सब्बसङ्खारगतं.
न तं अभिनन्दितब्बन्ति तं सङ्खारगतं तण्हादिट्ठाभिनन्दनवसेन ‘‘एतं मम, एसो मे अत्ता’’ति न अभिनन्दितब्बं. न तत्थ रञ्जितब्बन्ति तत्थ सङ्खारगते रञ्जनवसेन न पवत्तितब्बं, कामरागो, भवरागो वा न पवत्तेतब्बोति ¶ अत्थो. रागं निरोधेतीति रागं विक्खम्भननिरोधं पापेति, विक्खम्भेतीति अत्थो. तेनाह ‘‘लोकिकेनेव ताव ञाणेना’’ति. सति च विक्खम्भने कथं समुदयोति आह ‘‘नो समुदेति, समुदयं न करोती’’ति.
एवं विरत्तोति एवं भङ्गानुपस्सनानुसारेन विरत्तो. यथा दिट्ठं सम्पति उपट्ठितं सङ्खारगतं निरोधेति निरोधं मनसि करोति, अदिट्ठम्पि अतीतानागतं अन्वयञाणवसेन यथा इदं एतरहि, एवं इतरेपीति अनुमिनन्तो निरोधेति मनसिकतस्सापि निरोधं करोति. नो समुदेतीति एत्थापि एसेव नयो, नो समुदयं मनसि करोतीति अत्थो.
एवं पटिपन्नोति एवं वुत्तप्पकारेन अनिच्चानुपस्सनादिवसेन पटिपन्नो. सद्धिं खन्धाभिसङ्खारेहि ¶ किलेसानं परिच्चजनतोति खन्धेहि, अभिसङ्खारेहि च सह किलेसानं पजहनतो. किलेसे हि पजहन्तो तन्निमित्तककम्मं, ततो निब्बत्तनके खन्धे च पजहति नाम. सङ्खतदोसदस्सनेनाति सङ्खतधम्मेसु अनिच्चदुक्खतादिआदीनवदस्सनेन. तब्बिपरीतेति निच्चसुखादिसभावे. तन्निन्नतायाति तदधिमुत्तताय. पटिनिस्सग्गसद्दो परिच्चागत्थो, पक्खन्दनत्थो चाति पटिनिस्सग्गस्स दुविधता वुत्ता. तत्थ पक्खन्दनं अधिमुच्चनं. यथावुत्तेनाति तदङ्गादिप्पहानप्पकारेन, तन्निन्नप्पकारेन च. निब्बत्तनवसेनाति उप्पादनवसेन. निब्बत्तेन्तो हि किलेसे आदियतीति ते अनिब्बत्तेन्तो किलेसे न आदियति नाम. अदोसदस्सितावसेनाति दोसानं अदस्साविभावेन. सङ्खतारम्मणं आदियतीति योजना. अनादीनवदस्सिताय हि सङ्खारे आदियतीति आदीनवदस्सिताय ते न आदियति न गण्हाति.
७४३. अस्साति योगिनो. तेहि ञाणेहीति अनिच्चानुपस्सनादिञाणेहि. तन्ति पहानं. निच्चसञ्ञन्ति निच्चगाहं, सञ्ञासीसेन निद्देसो. सुखसञ्ञं अत्तसञ्ञन्ति एत्थापि एसेव नयो. सप्पीतिकं तण्हन्ति सउप्पिलावितं अभिपत्थनं.
७४४. ‘‘वत्थुसङ्कमना’’ति एत्थ विपस्सनाय पवत्तिट्ठानभावतो रूपादिआरम्मणं ‘‘वत्थू’’ति अधिप्पेतन्ति दस्सेन्तो ‘‘रूपस्सा’’तिआदिमाह. तत्थ सङ्कमनाति विपस्सनाभावसामञ्ञतो एकत्तनयेन वुत्तं ¶ , अञ्ञथा अञ्ञदेव रूपभङ्गविसयं ञाणं, अञ्ञदेव तदारम्मणचित्तभङ्गविसयन्ति कुतो सङ्कमना. पञ्ञाविवट्टनायपि एसेव नयो. पञ्ञायाति उदयब्बयदस्सनवसेन पवत्तमानाय विपस्सनापञ्ञाय. वयस्सेव गहणवसेन उदयतो विनिवट्टना. तेनाह ‘‘उदयं पहाय वये सन्तिट्ठना’’ति. ‘‘अनन्तरमेव आवज्जनसमत्थता’’ति इमिना भङ्गानुपस्सनाय पगुणबलवभावमाह.
७४५. उभोति दिट्ठादिट्ठभावेन द्वेपि आरम्मणानि. एकववत्थनाति खणभङ्गुरताय समानाति ववत्थापना.
संविज्जमानम्हीति पच्चक्खतो उपलब्भमाने पच्चुप्पन्ने. विसुद्धदस्सनोति भङ्गदस्सनस्स परिबन्धविधमनेन विसुद्धञाणो, सुविसुद्धभङ्गदस्सनोति अत्थो. तदन्वयं नेतीति तस्स पच्चुप्पन्नसङ्खारभङ्गदस्सिनो ञाणस्स अन्वयं अनुगतभूतं ञाणं पवत्तेति. कत्थ पन पवत्तेतीति ¶ आह ‘‘अतीतनागते’’ति, अतीते, अनागते च सङ्खारगते. सब्बेपीतिआदि तस्स पवत्तनाकारदस्सनं.
भङ्गसङ्खाते निरोधे, न निब्बानसङ्खातेति अधिप्पायो. एसाति या आरम्मणन्वयेन उभो दिट्ठादिट्ठे खणभङ्गुरताय एकभावेन ववत्थापना, एसा वयलक्खणे विपरिणामलक्खणे विपस्सना भङ्गानुपस्सनाति अत्थो.
७४६. आरम्मणञ्च पटिसङ्खातिआदि भङ्गानुपस्सनाय दुप्पटिविज्झत्ता वुत्तस्सेवत्थस्स दळ्हीकरणं. तयिदं भङ्गदस्सनं सङ्खारानं अवसवत्तनावबोधनेन अनत्तलक्खणपटिवेधायाति तं दस्सेन्तो ‘‘सुञ्ञतो च उपट्ठान’’न्ति आह. आरम्मणस्स हि भङ्गारम्मणचित्तस्स च भङ्गमनुपस्सतो विसेसतो सङ्खारा सुञ्ञा हुत्वा उपट्ठहन्ति. तेनाह ‘‘तस्सेव’’न्तिआदि.
न चत्थि अञ्ञोति एत्थ इमस्मिं लोके अञ्ञो खन्धविनिमुत्तो अत्ता नाम कोचि नत्थि. तेसं खयं पस्सतीति तेसं धम्मानं खणे खणे उपट्ठहन्तं भङ्गं पस्सति. यथावुत्ताय अप्पमादपटिपत्तिया अप्पमत्तो. यथा किं? मणिंव विज्झं वजिरेन योनिसो यथा नाम कुसलो पुरिसो उपायेन मणिं विज्झन्तो मणिस्स छिद्दमेव पस्सति मनसि करोति ¶ , न मणिस्स वण्णादिं, एवमेव सङ्खारानं निरन्तरं भङ्गमेव योनिसो मनसि करोति, न सङ्खारेति अधिप्पायो. यथा वा वजिरेन मणिं विज्झन्तस्स विद्धट्ठानं न पुन रुहति, एवं वजिरसदिसेन भङ्गानुपस्सनाञाणेन भङ्गे दिट्ठे न पुन निच्चगाहो रुहति, एवं भङ्गमेव पस्सतीति अत्थो.
या च आरम्मणपटिसङ्खाति ‘‘रूपारम्मणता चित्तं उप्पज्जित्वा भिज्जति, तं आरम्मणं पटिसङ्खा’’ति (पटि. म. १.५१) एवमागता या च आरम्मणपटिसङ्खा, ‘‘तस्स चित्तस्स भङ्गं अनुपस्सती’’ति एवं वुत्ता या च भङ्गानुपस्सना, ‘‘सङ्खाराव भिज्जन्ति, तेसं भेदो मरणं, न अञ्ञो कोचि अत्थी’’ति एवं वुत्तं यञ्च सुञ्ञतो उपट्ठानं, अयं एवं तिधा वुत्तापि अधिपञ्ञाविपस्सना नामाति अत्थो.
७४७. अनिच्चानुपस्सनादीसूति अनिच्चदुक्खानत्तानुपस्सनासु. निब्बिदादीसूति निब्बिदाविरागनिरोधपटिनिस्सग्गानुपस्सनासु ¶ . तयो उपट्ठानेति अनिच्चादिवसेन तिविधे उपट्ठाने. खयतो वयतो उपट्ठानञ्हि अनिच्चतो उपट्ठानं, भयतो उपट्ठानं दुक्खतो, सुञ्ञतो उपट्ठानं अनत्ततोति. दिट्ठीसूति दिट्ठिनिमित्तं न वेधति. ता हि असंहीरताय न चलति.
७४८. दुब्बलभाजनस्स वियाति तिन्तआममत्तिकाभाजनस्स विय भेदमेव पस्सतीति सम्बन्धो. एत्थ च दुब्बलभाजनूपमा सरसभिदुरतादस्सनत्थं, विप्पकिरियमानसुखुमरजूपमा अञ्ञमञ्ञं असम्बन्धतादस्सनत्थं, भिज्जियमानतिलूपमा खणे खणे भिज्जनकभावदस्सनत्थन्ति दट्ठब्बा. भेदमेवाति विनासमेव पस्सति उप्पादादीनं अग्गहणतो. एवमेवाति यथा उदकबुब्बुळकानि उदकतलादिपच्चयं पटिच्च उप्पन्नानि न चिरट्ठितिकानि सीघं सीघं भिज्जन्ति, एवमेव सब्बे रूपारूपधम्मा कम्मादिपच्चयं पटिच्च उप्पन्ना खणट्ठितिका सीघं सीघं भिज्जन्तीति भेदमेव पस्सति. तुरिततुरितञ्हि नेसं भेददस्सनत्थं ‘‘भिज्जन्ति भिज्जन्ती’’ति आमेडितवचनं.
मरीचिपि इत्तरकालिकाव, निस्सयपबन्धवसेन पन चिरतरुपट्ठानन्ति ‘‘यथा पस्से मरीचिक’’न्ति वुत्तं, न अयाथावुपट्ठानतोव. लोकन्ति खन्धलोकं. मच्चुराजा न पस्सति अरहत्ताधिगमेन पुनब्भवाभावतो.
७४९. भवदिट्ठिप्पहानन्ति ¶ सस्सतदिट्ठिया विक्खम्भनं. न हि निरन्तरं भङ्गमेव पस्सतो सस्सतदिट्ठिया अवसरो अत्थि. ततो एव जीविते निरालयत्ता जीवितनिकन्तिपरिच्चागो. सदाति सब्बकालं रत्तिन्दिवं. भावनाय युत्तप्पयुत्तता. इच्छाचारानं दूरीभावतो विसुद्धाजीविता. उस्सुक्कप्पहानं किच्चाकिच्चेसु अब्यावटता तिब्बसंवेगत्ता. विगतभयता कुतोचिपि निब्भयता अत्तसिनेहाभावतो. खन्तिसोरच्चपटिलाभो अनिच्चताय सुदिट्ठत्ता. पन्तसेनासनेसु अधिकुसलेसु च अरतिया, कामगुणेसु रतिया च सहनतो अभिभवनतो अरतिरतिसहनता.
इमानि अट्ठग्गुणमुत्तमानीति लिङ्गविपल्लासेन वुत्तं. म-कारो च पदसन्धिकरो, भवदिट्ठिप्पहानादिके इमे अट्ठ उत्तमानिसंसेति अत्थो. तहिन्ति तत्थ भङ्गानुपस्सनायन्ति अत्थो.
भङ्गानुपस्सनाञाणं निट्ठितं.
भयतुपट्ठानञाणकथावण्णना
७५०. सब्बसङ्खारानन्ति ¶ तेभूमकानं सब्बसङ्खारानं. अधिकारवसेन हि पदेससब्बविसयो इध सब्बसद्दो. आसेवन्तस्साति आदरवसेन सेवन्तस्स पवत्तेन्तस्स. भावेन्तस्साति वड्ढेन्तस्स ब्रूहेन्तस्स. बहुलीकरोन्तस्साति पुनप्पुनं करोन्तस्स युञ्जन्तस्स. पभेदकाति खणे खणे भिज्जनवसेन पभेदका. आजीविका ब्याधिआदिनिमित्तं मरितुकामस्स, अमरितुकामस्सापि सूरस्स भायितब्बम्पि न भयतो उपट्ठातीति ‘‘सुखेन जीवितुकामस्स भीरुकपुरिसस्सा’’ति वुत्तं. यथा भीरुकजातिकस्स सीहादयो सन्तासनिमित्तं भयानकभावतो, तथा योगिनो भङ्गतो दिस्समाना सङ्खाराति आह ‘‘सीह…पे… उपट्ठहन्ती’’ति. पच्चुप्पन्नाति अद्धापच्चुप्पन्ना ओळारिका दीघतरपबन्धा, खणपच्चुप्पन्ना सुखुमतरा इत्तरकाला, सन्ततिपच्चुप्पन्ना मज्झिमा इध आदितो परिग्गहेतब्बा. भयतो भायितब्बतो उपतिट्ठनकेसु ञाणं भयतुपट्ठानञाणं.
यथा ¶ इत्थिया पुत्तानं सीसस्स छिन्नता छिज्जमानता गय्हमाना भयावहा, एवं योगिनो तियद्धगतानं सङ्खारानं निरोधा गय्हमानाति इममत्थं दस्सेतुं ‘‘एकिस्सा किर इत्थिया’’तिआदि वुत्तं.
यथा पूतिभूतं ओदनादि न सभावेन तिट्ठति विनस्सति, एवं यस्सा इत्थिया विजातविजाता पुत्ता न जीवन्ति मरन्ति एव, सा ‘‘पूतिपजा’’ति वुत्ता. पूतिपजाग्गहणञ्चेत्थ विसेसतो गब्भगतमरणचिन्तादस्सनेन योगिनो अनागतसङ्खारनिरोधसन्निट्ठानदस्सनत्थं. अतीतपच्चुप्पन्नसङ्खारनिरोधो हिस्स सुपाकटो एवाति न सो उपमाय साधेतब्बो. अन्तिमभविकस्स च योगिनो सत्तक्खत्तुं परमादिभाविनो अतीते दुक्खबहुताय, अनागतदुक्खपरित्तताय च दस्सनत्थं बहुपजाव इत्थी निदस्सिता.
तत्थ यथा तस्सा नव पुत्ता मता, एवं अज्झत्तादिप्पभेदा अतीता सङ्खारा, वुसितपुब्बा वा नव सत्तावासा दट्ठब्बा, मीयमानपुत्तो विय पच्चुप्पन्ना सङ्खारा, पवत्तमानो वा सत्तावासो दट्ठब्बो. अजातपुत्तो विय अनागता सङ्खारा, भावी वा सत्तावासो दट्ठब्बो. एवमवट्ठिते यदेके दसपुत्तमातरं अग्गहेत्वा नवपुत्तमातुग्गहणं सात्थकन्ति वदन्ति, तदपाहतं होति ¶ . दारकानं मरणस्स चिरकालिकत्ता मरणानुस्सरणन्ति वुत्तं. गब्भगतो अप्पच्चक्खताय भावीपक्खेयेव तिट्ठतीति अधिप्पायेन कुच्छिगतो अनागतसङ्खारट्ठानियो वुत्तो. एतस्मिं खणेति भङ्गदस्सनमुखेन सङ्खारानं भयानकभावेन उपट्ठानक्खणे.
७५१. न भायति ञाणस्स भायनाकारेन अप्पवत्तनतो. पटिघचित्तुप्पादवसेन हि भायनं, ञाणं पन भायितब्बवत्थुं भायितब्बन्ति याथावतो जानाति. तेनाह ‘‘अतीता…पे… तीरणमत्तमेवा’’ति, तिस्सो अङ्गारकासुयो अतितापेन तिक्खमज्झमुदुभेदाति अधिप्पायो. कामभवादीनञ्हि तिण्णं भवानं निदस्सनभावेन तासं गहणं, तथा खदिरादिसूलत्तयस्स अप्पणीतादिभावतो. तेनाह ‘‘केवलं ही’’तिआदि. अस्साति ञाणस्स. ब्यसनापन्नाति नानाविधविपुलानत्थपतिता. भयतोति भायितब्बतो.
सङ्खारनिमित्तन्ति ¶ ‘‘सङ्खारानं समूहादिघनवसेन, सकिच्चपरिच्छेदताय च सविग्गहानं विय उपट्ठान’’न्ति वुत्तोवायमत्थो. सङ्खारानं पन तथा उपट्ठानं सङ्खारविनिमुत्तं न होतीति आह ‘‘अतीता…पे… अधिवचन’’न्ति. मरणमेवाति भङ्गमेव. तेनाति भङ्गदस्सनेन. खणे खणे भङ्गमेव पस्सतो हि निमित्तसञ्ञितं सङ्खारगतं अनिच्चताय वुत्तनयेन सप्पटिभयं हुत्वा उपट्ठाति. पवत्तं नाम कामं सब्बा भवपवत्ति, मत्थकप्पत्ताय पन भङ्गानुपस्सनाय सब्बभवेसु अभिण्हसम्पटिपीळनस्स सुट्ठुतरं उपट्ठानतो सन्तसुखाभिमतापि भवा दुक्खसभावताय भयतो उपट्ठहन्तीति दस्सनत्थं ‘‘पवत्तन्ति रूपारूपभवपवत्ती’’तिआदि वुत्तं. उभयन्ति निमित्तं, पवत्तञ्च. द्वयम्पि हि तं अत्तसुञ्ञमेव हुत्वा उपट्ठहतीति.
भयतुपट्ठानञाणं निट्ठितं.
आदीनवानुपस्सनाञाणकथावण्णना
७५२. ताणन्ति सङ्खारहेतुका अनत्ततो रक्खणं. नेव पञ्ञायति सब्बभवादीनं सादीनवताय एकसदिसत्ता. लेणन्ति तस्स परिहरणताणाय उपलीयनं. गतीति तदत्थं गन्तब्बट्ठानं. पटिसरणन्ति तस्सेव पटिसरणट्ठानं. पत्थनाति आसीसना न होति. एतेन ‘‘नेतं ¶ ममा’’ति तण्हागाहाभावमाह. परामासोति दिट्ठिपरामासो. तेन ‘‘एसो मे अत्ता’’ति दिट्ठिगाहाभावमाह. तण्हागाहाभावेनेव चेत्थ ‘‘एसोहमस्मी’’ति मानगाहाभावोपि वुत्तोयेव होति, वा-सद्दग्गहणेन वा.
इदानि पत्थनादीनमभावे कारणं दस्सेतुं ‘‘तयो भवा’’तिआदि वुत्तं. तत्थ तयो भवा अङ्गारकासुयो विय जातिआदिदुक्खाधिट्ठानभावेन महाभितापताय. चत्तारो महाभूता कट्ठमुखपूतिमुखअग्गिमुखसत्थमुखसङ्खाता घोरविसआसीविसा विय कायस्स थद्धताविस्सन्दनदाहच्छेददुक्खविधानतो विसेसतो, अविसेसतो पन आसयतो, विसविकारतो, अनत्थदानतो, दुरुपचारतो, दुरासदतो, अकतञ्ञुतो, अविसेसकारितो, अनेकादीनवूपद्दवतो च. ‘‘चत्तारो आसीविसा उग्गतेजा घोरविसाति खो, भिक्खवे ¶ , चतुन्नेतं महाभूतानं अधिवचन’’न्ति (सं. नि. ४.२३८) हि वुत्तं. पञ्चक्खन्धा एकक्खन्धभेदे अञ्ञक्खन्धानवट्ठानतो. अञ्ञमञ्ञाघातनतो, मरणदुक्खावहनतो च उक्खित्तासिकवधका विय. वुत्तम्पि चेतं ‘‘उक्खित्तासिको वधकोति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति. छ अज्झत्तिकायतनानि अत्तत्तनियभावेन गहितानिपि ततो रित्तभावतो सुञ्ञगामो विय भोजनादिगय्हुपगमेत्थ अत्थीति पविट्ठसुञ्ञगामो विय. तथा हि वुत्तं –
‘‘सुञ्ञगामोति खो, भिक्खवे, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचनं. चक्खुतो चेपि नं, भिक्खवे, पण्डितो ब्यत्तो मेधावी उपपरिक्खेय्य, रित्तकञ्ञेव खायति, तुच्छकञ्ञेव खायति, सुञ्ञकञ्ञेव खायती’’ति (सं. नि. ४.२३८) –
आदि. छ बाहिरायतनानि गामघातकचोरा विय सब्बथापि घातकभावतो. तेनेवाह ‘‘चोरा गामघातकाति खो, भिक्खवे, छन्नेतं बाहिरानं आयतनानं अधिवचनं. चक्खु, भिक्खवे, हञ्ञति मनापामनापेसु रूपेसू’’तिआदि. रागग्गिआदीहि एकादसहि अग्गीहि. वुत्तञ्हेतं –
‘‘चक्खु, भिक्खवे, आदित्तं. केन आदित्तं? रागग्गिना दोसग्गिना मोहग्गिना जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेही’’ति (सं. नि. ४.२८) –
आदि ¶ . सङ्खारानं गण्डादिसदिसता हेट्ठा वुत्तायेव. निरस्सादाति अस्सादेतब्बरहिता दुक्खसभावत्ता. निरसाति सम्पत्तिरहिता विपत्तिपरियोसानत्ता. सब्बत्थ यथा हेट्ठा निरस्सादा निरसा महाआदीनवरासिभूता हुत्वा उपट्ठहन्तीति सम्बन्धो, एवं उपरिपि ‘‘सवाळकमिव वनगहन’’न्तिआदीसु तं आनेत्वा सम्बन्धितब्बं.
ससद्दूलाति सब्यग्घा. गाहा कुम्भिलादयो. रक्खसो दकरक्खसो. ‘‘निरसं निरस्साद’’न्ति इमिना आदीनवस्स अब्बोकिण्णतं दस्सेति. तथा हिस्स योगिनो सब्बेसु भवादीसु सब्बेपि सङ्खारा निस्सग्गतो निरन्तरं सप्पटिभयाव हुत्वा उपट्ठहन्ति. यञ्च सप्पटिभयं, तं सादीनवं. तेनाह ‘‘तस्सेव’’न्तिआदि.
यन्ति ¶ आदीनवञाणं. इदं वुत्तन्ति इदं दसवत्थुकं द्वादसवारपटिमण्डितं अन्वयब्यतिरेकवसेन तस्सेव पदभाजनं पटिसम्भिदायं वुत्तं.
उप्पादो भयन्ति सङ्खारानं उप्पादो अखेमट्ठेन भयवत्थुताय भयं. उप्पादमूलकञ्हि सब्बं तं सब्बवत्थुकन्ति सब्यसनं. पवत्तं भयन्तिआदीसुपि एसेव नयो. नत्थि एतस्स उप्पादो, न वा एतस्मिं अधिगते सङ्खारानं आयतिं उप्पादोति अनुप्पादो, निब्बानं. तञ्च सब्बसो भयाभावतो परमस्सासभूतत्ता निब्भयट्ठेन खेमन्ति. सन्तिपदेति सब्बसङ्खारूपसमभूते अमतपदे. अप्पवत्तन्तिआदीहिपि पवत्तादिपटिक्खेपमुखेन निब्बानमेव वदति. पवत्तियं आदीनवं दिस्वा तदनन्तरमेव निवत्तियं आनिसंसदस्सनवसेन सीघं विपस्सनं उस्सुक्कापेन्तानं वसेन ‘‘उप्पादो भयं, अनुप्पादो खेम’’न्ति ततियवारो वुत्तो. एसेव नयो छट्ठवारादीसुपि. एत्थ च उप्पादो विसेसो, भयं विसेसितब्बं सामञ्ञभावतोति सतिपि द्विन्नं पदानं समानाधिकरणभावे लिङ्गभेदो गहितो. यथा ‘‘दुक्खसमुदयो अरियसच्च’’न्ति (दी. नि. ३.३५४; म. नि. ३.३७४). एस नयो ‘‘गति भय’’न्तिआदीसुपि.
उप्पादो सङ्खाराति एत्थ पन सब्बेसं सङ्खारानं उप्पादं सामञ्ञेन गहेत्वा सङ्खारा भेदतो विहिता सब्बत्थकमेव तेसं विभागतो विपस्सियमानत्ताति वचनभेदो कतो.
आयूहनं पटिसन्धिं ‘‘दुक्ख’’न्ति पस्सतीति सम्बन्धो. ञाणं आदीनवे इदन्ति आदीनवे विसयभूते ¶ इदं पञ्चवत्थुकं ञाणं वेदितब्बं. ञाणं सन्तिपदेति सन्तिपदे निन्नादिभावेन ठितं इदं ञाणन्ति अत्थो.
७५३. कम्मपच्चया पच्चुप्पन्नभवे उप्पज्जमानानं सङ्खारानं उप्पादो पाकटतरो हुत्वा उपट्ठातीति आह ‘‘पुरिमकम्मपच्चया इध उप्पत्ती’’ति. पवत्तं नाम इध पवत्तियं धम्मप्पवत्तीति आह ‘‘उप्पन्नस्स पवत्ती’’ति. सब्बम्पीति तियद्धगतं रूपारूपं अज्झत्तबहिद्धादिविभागं सब्बम्पि. कम्मन्ति एतरहि पवत्तं कम्मं. एत्थ च उप्पादपवत्तआयूहनग्गहणेन पच्चुप्पन्नद्धपरियापन्ना सङ्खारा गहिता, पटिसन्धिग्गहणेन अनागतद्धपरियापन्ना उपादित्ता. उप्पादग्गहणेन च अतीतद्धपरियापन्ना कम्मसङ्खारा उल्लिङ्गत्ता. निमित्तग्गहणेन पन सब्बेपि गहिता. याय गतिया सा पटिसन्धि होति सा ¶ निरयादिभेदा गति सुचरितदुच्चरितवसेन गन्तब्बत्ता, सा पनत्थतो तंतंकम्मनियमिता भवसमञ्ञारहा विपाकक्खन्धा, कटत्ता च रूपन्ति वेदितब्बा. खन्धानं निब्बत्तनन्ति सब्बेसम्पि खन्धानं निब्बत्तनं. पाकटा एव सच्चविभङ्गे लक्खणादिवसेन निद्दिट्ठत्ता. वत्थुवसेनाति आरम्मणसङ्खातपवत्तिट्ठानवसेन. यदि ते पञ्चेव वत्थुभावेन इच्छिता, अथ कस्मा सेसा वुत्ताति आह ‘‘सेसा तेसं वेवचनवसेना’’ति. तेन विपस्सकानं ञाणविप्फारस्स विसयसंवड्ढनत्थं देसना वड्ढिताति दस्सेति.
अन्वयतो दस्सितस्स आदीनवञाणस्स ब्यतिरेकतो दस्सनत्थं पटिपक्खञाणदस्सनं ‘‘यत्थ उप्पादो नत्थि, तत्थ सब्बेन सब्बं भयम्पि नत्थी’’ति. ‘‘भयतुपट्ठानेन वा’’तिआदिना पवत्तिं दस्सेत्वा निवत्तिदस्सनं बुद्धानं, अनुबुद्धानञ्च आचिण्णमेतं यथा पुरिमं सच्चद्वयं दस्सेत्वा निरोधसच्चदेसनाति दस्सेति. यथा लोके कस्सचि आदीनवदस्सनं निरत्थकम्पि होति, न तथा इदं, इदं पन सात्थकमेवाति इममत्थं दस्सेतुं ‘‘यस्मा वा’’तिआदि वुत्तं. तप्पटिपक्खनिन्नं चित्तं होति दाहाभिभूतस्स सीतनिन्नता विय सुट्ठु दिट्ठादीनवतो एकंसेन मुञ्चितुकम्यताभावतो.
भयन्ति भायितब्बं. ‘‘नियमतो दुक्ख’’न्ति एतेनस्स दुक्खभावेन भायितब्बताति भायितब्बता दुक्खभावं न ब्यभिचरतीति दस्सेति. वट्टामिसं उपादिन्नक्खन्धाति वदन्ति. तिविधम्पि वट्टं, वट्टसन्निस्सितञ्च वट्टामिसं. किलेसेहि आमसितब्बतो लोकामिसं, पञ्च कामगुणा ¶ . किलेसा एव किलेसामिसं. सङ्खारमत्तमेवाति एत्थ एव-सद्देन विसङ्खारं निवत्तेति. न हि तत्थ सामिसतालेसोपि अत्थीति. मत्त-सद्देन पन अपरिपुण्णतं विभावेति. न हि सब्बसङ्खारगतं सामिसन्ति. तस्माति ‘‘भय’’न्ति वुत्तस्स दुक्खादिभावेन नियतत्ता. यदि यं भयं, तं दुक्खादिसभावमेव, तथा सति भयादीसु एकेनेव अत्थसिद्धि. कस्मा सब्बानि गहितानीति अनुयोगं मनसि कत्वा आह ‘‘एवं सन्तेपी’’तिआदि. यथा तेसु एव सङ्खारेसु अनिच्चतो दुक्खतो अनत्ततो पवत्तिवसेन आकारनानत्ततो अनुपस्सनानानत्तं, एवं भयाकारादिआकारनानत्ततो पवत्तिवसेनेवेत्थ ञाणस्स नानत्तं ¶ . तत्थ भयाकारेन पवत्तं ञाणं भयतुपट्ठानञाणं, इतराकारवसेन पवत्तं आदीनवञाणन्ति दट्ठब्बं.
यस्मा आदीनवञाणस्स विसयभावेन वुत्ता पन्नरसापि अत्था उप्पादादीसु पञ्चस्वेव अन्तोगधा, तत्थ च ञाणं अन्वयब्यतिरेकवसेन पवत्तनतो दसविधं होति. तस्मा आह ‘‘दस ञाणे पजानाती’’ति. पजाननञ्च सातिसयं विसयगतसम्मोहविगमेन असम्मूळ्हं, अत्तनिपि असम्मूळ्हमेवाति अत्तानम्पि पजानन्तं विय होतीति कत्वा वुत्तं. तेनाह ‘‘पटिविज्झति सच्छिकरोती’’ति. द्विन्नन्ति द्वीसु कुसलसद्दयोगेन हि भुम्मत्थे सामिवचनं यथा ‘‘कुसला नच्चगीतस्सा’’ति (जा. २.२२.९४). कुसलताति करणे पच्चत्तवचनन्ति आह ‘‘द्विन्नं कुसलताया’’ति. द्विन्नन्ति वा द्विन्नं ञाणानं वसेनाति अत्थो. पवत्तिया याथावतो दिट्ठताय तप्पटिपक्खतो सन्तिपदं सुविनिच्छितमेव हुत्वा उपट्ठाति. तेनस्स चित्तं परमदिट्ठधम्मनिब्बानादिमिच्छागाहवसेन न विचलति. तत्थ सुपरिदिट्ठादीनवत्ताति आह ‘‘नानादिट्ठीसु न कम्पती’’तिआदि. सेसमेत्थ उत्तानत्थमेव.
आदीनवानुपस्सनाञाणं निट्ठितं.
निब्बिदानुपस्सनाञाणकथावण्णना
७५४. सङ्खारगतेति सब्बस्मिं तेभूमके सङ्खारे. निब्बिन्दतीति ञाणनिब्बिदेन निब्बेदं आपज्जति. तथाभूतो च तत्थ उक्कण्ठन्तो, अनभिरमन्तो च नाम होतीति वुत्तं ‘‘उक्कण्ठति नाभिरमती’’ति.
तत्थ ¶ अनभिरमणस्स उपमं दस्सेतुं ‘‘सेय्यथापी’’तिआदि वुत्तं. अनोतत्तदहं परिक्खिपित्वा ठितेसु द्वियोजनसतुब्बेधेसु यथाक्कमं सानुअञ्जनरजतसुवण्णसत्तरतनमयेसुगन्धमादनकाळकेलाससुदस्सनचित्तकूटभेदेसु पञ्चसु हिमवतो महासिखरेसु पच्छिमो चित्तकूटपब्बतो नाम. सीहपपातादीसु सत्तसु महासरेसु.
सुवण्णपञ्जरेति ¶ सुवण्णमये सीहपञ्जरे. पक्खित्तोति निरुद्धो. तिविधे सुगतिभवेति कामसुगतिआदिके तिविधे सम्पत्तिभवे.
हत्थपादवालवत्थिकोसेहि भूमिफुसनेहि सत्तहि पतिट्ठितोति सत्तपतिट्ठो. नगरमज्झे नाभिरमति द्वारपञ्जरनाळनादिअवबाधनभयेन. दिट्ठेति अधिमुत्तिपुब्बकेन अन्वयदस्सनेन दिट्ठे. तेनाह ‘‘तन्निन्नतप्पोणतप्पब्भारमानसो’’ति.
निब्बिदानुपस्सनाञाणं निट्ठितं.
७५५. तं पनेतन्ति निब्बिदाञाणमाह. ञाणद्वयेनाति भयतुपट्ठानादीनवानुपस्सनाञाणद्वयेन. यस्मा भयतो दिस्समाना एव सङ्खारा महादीनवा, निब्बिन्दितब्बा च हुत्वा उपट्ठहन्ति, तस्मा एकम्पि तं ञाणं तथाभावनाबलप्पत्तिया अवत्थाविसेसयुत्तं तिविधकिच्चसामत्थियवन्तं होतीति वुत्तं ‘‘अत्थतो एक’’न्ति. तेनाह ‘‘सब्बसङ्खारे’’तिआदि.
तयिदं तासं अनुपस्सनानं मत्थकप्पत्तिवसेन वुत्तं, आदिम्हि पन भिन्नसभावा एव पवत्तन्ति. उप्पादेसीति पात्वाकासि, विभावेसीति अत्थो.
मुञ्चितुकम्यताञाणकथावण्णना
७५६. न सज्जति बह्वादीनवताय दिट्ठत्ता. मुञ्चितुकामं निस्सरितुकामं होति अनादिकालिकस्स खन्धस्स परिञ्ञायमानत्ता. मुञ्चितुकामता ततो अत्तानं निब्बेधेतुकामता निस्सरितुकामता अपगन्तुकामता. पञ्जरपक्खित्तोति पञ्जरेन समोरुद्धो. एवमादयोति आदि-सद्देन आदित्तअङ्गारउपसट्ठदेसब्याळसापदाकुलवनगहनादीनं सङ्गहो दट्ठब्बो.
मुञ्चितुकम्यताञाणं निट्ठितं.
पटिसङ्खानुपस्सनाञाणकथावण्णना
७५७. ‘‘सब्बभव ¶ ¶ …पे… मुञ्चितुकामो’’ति वत्वा पुन सब्बस्मा सङ्खारगताति सब्बग्गहणं सातिसयमुत्तिदस्सनत्थं अधिकवचनं अञ्ञमत्थं बोधेतीति. यञ्हि सङ्खारेहि अननुबन्धस्स मुञ्चनं, तं सातिसयं मुञ्चनं. तं पन वुच्चमानाय पटिसङ्खानुपस्सनाय होतीति तं दस्सेतुं ‘‘पुन ते एवं सङ्खारे’’तिआदि वुत्तं. तिलक्खणं आरोपेत्वा सङ्खारपरिग्गण्हनं पुब्बेपि कतन्ति पुनग्गहणं. भवादिगतस्स सङ्खारस्स अपरितुलितस्स अभावतो ‘‘ते’’ति वुत्तं. अनुपस्सनाकारस्स अपुब्बस्सपि अत्थिताय ‘‘एव’’न्ति वुत्तं. इदानि वुच्चमानाकारेनाति हि अत्थो. सङ्खारानं परिग्गण्हनं नाम परिपुण्णलक्खणवसेनेव होतीति ‘‘तिलक्खणं आरोपेत्वा’’ति वुत्तं.
अनच्चन्तिकतोतिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. पठमेन आदि-सद्देन ‘‘आदिअन्तवन्ततो निच्चपटिक्खेपतो’’ति एवमादीनं सङ्गहो.
दुतियेन ‘‘उदयब्बयपटिपीळनतो सुखपटिक्खेपतो’’ति एवमादीनं सङ्गहो.
अजञ्ञतोति अमनुञ्ञतो, असोभनतो वा. जेगुच्छतोति ‘‘धी’’ति जिगुच्छितब्बतो. पटिक्कूलतोति अभिरुचिया पटिलोमनेन पटिक्कूलभावतो. न मण्डनेन हता अमण्डनहता, अमण्डनेन सक्का एतेसं सुभभावं हन्तुन्ति अत्थो. अमण्डनेन वा तेसं असुभता पाकटा होतीति अमण्डनहता. मण्डनेन वा न हन्तब्बसभावा ‘‘असूरियपस्सा’’ति विय अमण्डनहता. ततो अमण्डनहतभावतोति रूपसङ्खारे सन्धाय वदति. विरूपतोति असुन्दरतो. पटिघसंयोजनवत्थुताय पस्सन्ते अत्तनि बन्धतीति बीभच्छं अतिविय विरूपं. यं दिट्ठमत्तमेव दोमनस्सुप्पत्तिनिमित्तं होति. अजञ्ञजिगुच्छनीयता हि गूथं विय परिच्चजितब्बं वा बीभच्छं. इध आदि-सद्देन ‘‘असुचितो अमनापतो’’ति एवमादीनं सङ्गहो.
चतुत्थेन आदि-सद्देन ‘‘अपरिणायकतो अत्तपटिक्खेपतो’’ति एवमादीनं सङ्गहो.
७५८. अयन्ति ¶ ¶ योगावचरो. मुञ्चनस्साति पुन अननुबन्धनत्थं सुमुत्तमुञ्चनस्स. उपायसम्पादनत्थन्ति अनिच्चादिवसेन सुट्ठु परिग्गण्हनं परिमद्दना उपायो, तस्स साधनत्थं.
मच्छगहणत्थं उदके तत्थ तत्थ खिपन्ति एतन्ति खिप्पं, मच्छानं गहणकूटपं. ओड्डापेसीति ओसारेसि, खिपीति अत्थो. सप्पन्ति कण्हसप्पं. गहणेति यथागहितं सप्पं अछड्डेत्वा गहणे. हत्थं निब्बेठेत्वाति सप्पेन अत्तनो भोगेन वेठितं हत्थपदेसं निब्बेठेत्वा मोचेत्वा. आविज्झित्वा आवेठिकप्पहापनेन भमेत्वा. निस्सज्जित्वाति छड्डेत्वा.
तत्थातिआदि उपमासंसन्दनं. तत्थ आदितोवाति विञ्ञुतं पत्तकाले. घनविनिब्भोगं कत्वाति कम्मट्ठानं गहेत्वा समूहादिघनग्गहणं भिन्दित्वा. सुमुत्तन्ति भावनपुंसकनिद्देसो ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७०) विय. सङ्खारानं निच्चादिआकारेन उपट्ठातुं असमत्थता अनिच्चसञ्ञादिभेदाय विपस्सनाय सातिसयं बलवभावप्पत्तिया, सा च सङ्खारानं अनिच्चादिआकारस्स सुट्ठुतरं सल्लक्खणेनाति आह ‘‘तिलक्खणारोपनेन…पे… पापेत्वा’’ति. यथा हि निब्बुद्धकरणे बलवतरेन पटिमल्लेन तत्थ तत्थ मुट्ठिप्पहारादिना विमथितो इतरो तेन युज्झितुं असमत्थतं पापितो होति. न केवलं असमत्थतं पापितोव होति, अथ खो मरणमत्तं दुक्खं वा मरणं वा पापुणाति, एवमेतेपि सङ्खारा एवं दुब्बलभावं पापिता उपरिञाणानुभावेन निब्बिसेवनतं, सब्बसो भङ्गञ्च पापुणन्तीति.
७५९. एत्तावताति एवं ‘‘अनच्चन्तिकतो’’तिआदिना परोचत्तालीसाय आकारेहि सङ्खारानं अनिच्चादिभावसल्लक्खणवसप्पवत्तेन पटिसङ्खानेन.
अनिच्चतो मनसिकरोतोतिआदीसु यं वत्तब्बं, तं भयतुपट्ठानकथायं (विसुद्धि. २.७५०) वुत्तनयमेव.
अयं पन विसेसो – ‘‘पटिसङ्खा’’ति पदस्स ‘‘जानित्वा’’ति अत्थं वत्वा पटिसङ्खानुप्पज्जनकिरियानं समानखणत्ता असतिपि पुब्बापरकालत्ते सद्दवोहारमत्तेन एवं वुत्तन्ति दस्सेन्तो ‘‘काम’’न्तिआदिमाह. तेन ‘‘कुसलं ¶ धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया ¶ (पट्ठा. १.१.५३), निहन्त्वा तिमिरं सब्बं, उग्गतोयं दिवाकरो’’ति च एवमादीसु विय समानकालवसेनायं सद्दपयोगोति. तथा मनञ्च धम्मे च पठमं पटिच्च पच्छा न मनोविञ्ञाणस्स उप्पत्ति, एवमिधापीति दस्सेतुं ‘‘मनञ्च पटिच्चा’’तिआदि वुत्तं. एदिसो सद्दपयोगो येभुय्येन लोके पुब्बकालवसेनेव दिस्सतीति पुब्बकालवसेनेव इधापि तं दस्सेतुं ‘‘एकत्तनयेन वा…पे… वेदितब्ब’’न्ति आह. तस्सत्थो – अपरापरं उप्पन्नेसु ञाणेसु पुरिमस्स वसेन पटिसङ्खानकिरिया, तदञ्ञस्स वसेन उप्पज्जनकिरिया च योजेतब्बा, न च तानि भेदतो अपेक्खितब्बानि एकसन्तानपतितताय एकत्तनयवसेन गहितत्ताति. इतरस्मिं पदद्वयेति ‘‘पवत्तं पटिसङ्खा, निमित्तञ्च पवत्तञ्च पटिसङ्खा’’ति इमस्मिं पदद्वये.
पटिसङ्खानुपस्सनाञाणं निट्ठितं.
सङ्खारुपेक्खाञाणकथावण्णना
७६०. सङ्खारानं अनिच्चदुक्खाकारादिपरिग्गण्हनवसेन पवत्तम्पि पटिसङ्खानुपस्सनाञाणं विसेसतो अनत्ताकारपरिग्गण्हनपधानन्ति वुत्तं ‘‘सब्बे सङ्खारा सुञ्ञाति परिग्गहेत्वा’’तिआदि. तस्मिञ्हि सति सच्चसम्पटिवेधो इज्झति, न असति. तदभावतो हि अनिच्चदुक्खलक्खणपञ्ञापकम्पि सरभङ्गसत्थारादीनं सासनं अनिय्यानिकमेव जातं. अथ वा तेसं निच्चसारादीहि रित्तकं सन्धाय ‘‘सब्बे सङ्खारा सुञ्ञाति परिग्गहेत्वा’’ति वुत्तं. यञ्हि यतो रित्तकं, तं तेन सुञ्ञन्ति. सङ्खारानं अत्तसुञ्ञताय दुविञ्ञेय्यभावतो अनेकवारं पटिविद्धायपि सुञ्ञतानुपस्सनाय दळ्हीभावापादनत्थं ‘‘पुन सुञ्ञमिद’’न्तिआदि आरद्धं. तत्थ यदग्गेन सङ्खारा अनत्तता, तदग्गेन अनत्तनिया. सति हि अत्तनि अत्तनियेन भवितब्बन्ति वुत्तं ‘‘सुञ्ञमिदं अत्तेन वा अत्तनियेन वा’’ति. द्विकोटिकन्ति द्विअंसिकं, अत्तानं नेव दिस्वा ञाणचक्खुना पच्चक्खतो, अनुमानतो च तस्स अनुपलब्भनीयतोति अधिप्पायो. परं अञ्ञं सत्तं, सङ्खारं वा परिक्खारभावे अत्तनो सुखदुक्खसाधनभावे ठितं न दिस्वाति योजना. पुन परिग्गण्हातीति सम्बन्धो. एत्थाति एतस्मिं सुञ्ञतानुपस्सनाधिकारे.
क्वचीति ¶ ¶ कत्थचि ठाने, काले, धम्मे वा. अथ वा क्वचीति अज्झत्तं, बहिद्धा वा. अत्तनो अत्तानन्ति सकत्तानं. ‘‘अयं खो भवं ब्रह्मा महाब्रह्मा…पे… सेट्ठो सजिता वसी पिता भूतभब्यान’’न्तिआदिना (दी. नि. १.४२) परेहि परिकप्पितं अत्तानञ्च कस्सचि किञ्चनभूतं न पस्सतीति दस्सेन्तो ‘‘कस्सची’’तिआदिमाह. तत्थ परस्साति ‘‘परजाति, परो पुरिसो’’ति च एवं गहितस्स. न च मम क्वचनीति एत्थ मम-सद्दो अट्ठाने पयुत्तोति आह ‘‘मम-सद्दं ताव ठपेत्वा’’ति. परस्स चाति अत्ततो अञ्ञस्स. ‘‘परो पुरिसो’’ति एवंभूतो अत्थो ममत्थाय ठितो, तस्स वसेन मय्हं सब्बं सिज्झतीति एवं एकच्चदिट्ठिगतिकपरिकप्पितवसेन परं अत्तानं तञ्च अत्तनो किञ्चनभूतं न पस्सतीति दस्सेन्तो ‘‘न च क्वचनी’’तिआदिमाह. एत्थ च नाहं क्वचनीति सकअत्तनो अभावं पस्सति. न कस्सचि किञ्चनतस्मिन्ति सकअत्तनो एव कस्सचि अनत्तनियतं पस्सति. न च ममाति एतं द्वयं यथासङ्ख्यं सम्बन्धितब्बं. अत्थीति पच्चेकं. न च क्वचनि परस्स अत्ता अत्थीति परस्स अत्तनो अभावं पस्सति. तस्स परस्स अत्तनो मम किञ्चनता न चत्थीति परस्स अत्तनो अनत्तनियतं पस्सति. एवं अज्झत्तं, बहिद्धा च खन्धानं अत्तत्तनियसुञ्ञता सुद्धसङ्खारपुञ्जता चतुकोटिकसुञ्ञतापरिग्गण्हनेन दिट्ठा होति. तेन वुत्तं ‘‘एवमय’’न्तिआदि.
७६१. ‘‘छहाकारेही’’तिआदिना निद्देसादीसु तत्थ तत्थ आगते पकारे सुञ्ञतानुपस्सनाय परिब्रूहनं सङ्गहेत्वा दस्सेति. तत्थ छहाकारेहीति छहि गहणाकारेहि, गहेतब्बाकारेहि वा. निच्चेनाति ‘‘निच्चो’’ति परिकप्पितेन अत्तना वा अञ्ञेन वा केनचि. निच्चेनाति वा निच्चभावेन. धुवादयो ‘‘निच्चो’’ति गहितस्सेव गहेतब्बाकारा. तब्बिभागेन हि इमस्स छक्कता. तत्थ निच्चता नाम कूटट्ठता. धुवभावो थिरता. सदा भाविता सस्सतता. निब्बिकारता अविपरिणामधम्मता. याव जरामरणाति पेय्यालं अकत्वा परियोसानपदमेव दस्सेति.
७६२. न सारन्ति असारं, नत्थि एतस्स सारन्ति निस्सारं. सारतो अपगतं, सारं वा ततो अपगतन्ति सारापगतं. केचि पनेत्थ ¶ ‘‘निच्चसारसारेन वा सुखसारसारेन वा अत्तसारसारेन वा’’ति पाळीति अधिप्पायेन ‘‘असारं निस्सारं सारापगत’’न्ति पदत्तयं एको सुञ्ञतापरिग्गहाकारो, अञ्ञथा सत्तेव आकारा सियुं, न अट्ठाति वदन्ति. अपरे पन ‘‘सुभसारसारेनातिपि ¶ पाळियं अत्थीति ‘असारं निस्सारं सारापगत’न्ति इदं पदत्तयं ‘निच्चसारसारेना’तिआदीसु पच्चेकं योजेतब्ब’’न्ति वदन्ति. सेतवच्छोति सेतवरुणको. ‘‘मिनरुक्खो’’तिपि वदन्ति. पाळिभद्दकोति किंसुको.
७६३. निच्चसारादीनं अभावतो रित्ततो पस्सति. परित्ततो, लामकत्ता वा तुच्छतो. अत्तसाराभावेन सुञ्ञतो. सयं अनत्तताय अनत्ततो. इस्सरियस्स अभावतो, केनचि इस्सरियं कारेतुं असक्कुणेय्यताय च अनिस्सरियतो. फेणपिण्डेन भाजनादिं कातुकामस्स विय रूपस्स निच्चतादिं कातुकामस्स तं न सिज्झति, सकइच्छावसेन वा काचि किरिया नत्थीति अकामकारियतो. ‘‘एवं रूपं होतु, मा एव’’न्ति अलब्भनीयतो. सयं अञ्ञस्स वसे न वत्तति, नापि अञ्ञं अत्तनो वसे वत्तेतीति अवसवत्तकतो. यस्मिं सन्ताने सयं तस्स परो विय अविधेय्यताय परतो. कारकादि विय कारणेहि, फलेन च विवित्ततो. न हि कारणेन फलं, फलेन वा कारणं सगब्भं तिट्ठति. एस नयो वेदनादीसुपि.
७६४. रूपं न सत्तोतिआदीसु यो लोकवोहारेन सत्तो, रूपं सो न होतीति अयमत्थो इध नाधिप्पेतो तस्सावुत्तसिद्धत्ता. न हि लोको रूपमत्तं ‘‘सत्तो’’ति वोहरति, बाहिरकपरिकप्पितो पन अत्ता ‘‘सत्तो’’ति अधिप्पेतो. सो हि तेहि रूपादीसु सत्तविसत्तताय परेसं सञ्जापनट्ठेन ‘‘सत्तो’’ति वुच्चति, रूपं सो न होतीति अत्थो. सुञ्ञतापरिग्गण्हनञ्हेतन्ति. एस नयो न जीवोतिआदीसुपि. तत्थ जीवनट्ठेन जीवो. नरनट्ठेन नेतुभावेन नरो. ‘‘अहमस्मी’’ति मानुप्पत्तिट्ठानताय मानो एत्थ वाति पवत्ततीति मानवो. थियति एत्थ गब्भोति इत्थी. पधानभावेन पुरि सेतीति पुरिसो ¶ . आहितो अहंमानो एत्थाति अत्ता. पच्चत्तं तस्स तस्स अहंकारवत्थुताय ‘‘अह’’न्ति च दिट्ठिगतिकेहि अत्ता वुच्चति, रूपं पन तादिसं न होतीति सुञ्ञतापरिग्गण्हनविधिं दस्सेतुं ‘‘रूपं न सत्तो’’तिआदि वुत्तं. तस्मा अट्ठहिपि पदेहि रूपस्स अत्तसुञ्ञताव दस्सिता. इतरेहि चतूहि तस्स किञ्चनताभावो. तत्थ न ममाति मय्हं अत्तनो सन्तकं न होति, तथा अञ्ञस्स अत्तनो सन्तकं न होति, कस्सचिपि अत्तनो सन्तकं न होति अत्तनोयेव अभावतो. ‘‘न अत्तनिय’’न्ति पदेन पकासितो एवत्थो परियायन्तरेहि तीहिपि पदेहि पकासितो. एस नयो वेदनादीसुपि.
७६५. हेट्ठा ¶ कलापसम्मसनस्स दळ्हभावाय वुत्तसम्मसननयापि सुञ्ञतानुपस्सनाय दळ्हभावाय संवत्तन्तीति दस्सेन्तो ‘‘तीरणपरिञ्ञावसेना’’तिआदिमाह. तत्थ भयस्स अहिंसनेन असरणतो. ‘‘सरण’’न्ति गहेतुं अयुत्तताय असरणीभूततो. ‘‘अनस्सादतो’’ति इदं पाळियं नत्थि. सति च तेचत्तालीस आकारा सियुं. रूपप्पवत्तियं सब्बादीनवूपलद्धिया आदीनवतो. ‘‘समुदयतो अत्थङ्गमतो’’ति इदं द्वयं यथा अनिच्चतो दस्सनं पनाळिकाय, निच्चसारविरहदीपनेन वा सुञ्ञताविभावनं होति, एवं सुञ्ञताविभावनन्ति कत्वा वुत्तं. तथा ‘‘यं खो रूपं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं रूपस्स अस्सादो’’ति (सं. नि. ३.२६) दस्सनं पच्चयपच्चयुप्पन्नताविभावनेन सुञ्ञताविभावनं. ‘‘यं रूपं अनिच्चं दुक्खं विपरिणामधम्मं, अयं रूपस्स आदीनवो’’ति (सं. नि. ३.२६) च दस्सनं निच्चतादिसुञ्ञताभावनतो. तथा ‘‘यो रूपे छन्दरागविनयो छन्दरागप्पहानं, इदं रूपस्स निस्सरण’’न्ति एवं समुदयादिदस्सनानं, इतरेसञ्च यथारहं सुञ्ञतानुपस्सनानुब्रूहनता दट्ठब्बा. यं पन आदीनवतो दस्सनं, पुब्बे वत्वापि पुन वचनं अस्सादपटिक्खेपतो दस्सनं सन्धाय वुत्तन्ति वेदितब्बं. सेसं हेट्ठा वुत्तनयमेव. वेदनादीसुपि द्वाचत्तालीस आकारा नेतब्बाति आह ‘‘वेदनं…पे… विञ्ञाणं अनिच्चतो…पे… निस्सरणतो पस्सती’’ति.
वुत्तम्पि च निद्देसे एतं सुञ्ञतापरिग्गण्हनकथासन्दस्सनं ‘‘असुकाय पाळिया अयं निद्देसो’’ति दस्सनत्थं, तस्स फलसन्दस्सनत्थञ्च.
७६६. एवं ¶ तीरणपरिञ्ञावसेन पच्चेकं खन्धेसु द्वाचत्तालीसाय आकारेहि सुञ्ञतं परिग्गहेत्वापि तिविधानुपस्सनावसेनेव भावनं अनुयुञ्जन्तस्स सङ्खारुपेक्खाञाणुप्पत्तीति दस्सेन्तो ‘‘एवं सुञ्ञतो’’तिआदिमाह. तत्थ परिग्गण्हन्तोति सम्मसन्तो. भयञ्च नन्दिञ्च विप्पहायाति अज्झुपेक्खकताय सङ्खारानं विपत्तिं निस्साय उप्पज्जनकभयञ्चेव तेसं सम्पत्तिं निस्साय उप्पज्जनकपीतिञ्च पजहित्वा. अथ वा भयतुपट्ठानवसेन उप्पज्जनकञाणभयञ्च सम्मसनवसेन उप्पज्जनकपीतिसङ्खातं नन्दिञ्च पहाय. न हि सब्बसो सुञ्ञताय दिट्ठाय भयनन्दीनं अवसरो अत्थि, अथ खो उपेक्खाव सण्ठाति. तेनाह ‘‘सङ्खारेसु उदासीनो होती’’ति. तत्थ येन मिच्छागाहेन अनुदासीनता सिया, तदभावं दस्सेन्तो ‘‘अहन्ति वा ममन्ति वा न गण्हाती’’ति आह. इदानिस्स उदासीनताय उपमं दस्सेन्तो ‘‘विस्सट्ठभरियो विय पुरिसो’’तिआदिमाह.
तत्थ ¶ अनुदासीनतापुब्बिका उदासीनता वुच्चमाना इध ओपम्मत्थं फरतीति दस्सेतुं ‘‘इट्ठा कन्ता’’तिआदि वुत्तं. अतिविय नं ममायेय्य इत्थीनं साठेय्यकूटेय्यवङ्केय्यादीनं अजाननतो. मुञ्चितुकामो हुत्वाति मुञ्चितुकामोव हुत्वा, तं विस्सज्जेय्य निरपेक्खताय वसेनेवाति अधिप्पायो. अयं योगावचरो. मुञ्चितुकामताय उद्धं याव सङ्खारुपेक्खाञाणं न उप्पज्जति, ताव पवत्ता विपस्सना पटिसङ्खानुपस्सना एवाति आह ‘‘पटिसङ्खानुपस्सनाय सङ्खारे परिग्गण्हन्तो’’ति.
पतिलीयतीति एकपस्सेन निलीयति निलीनं विय होति. पतिकुटतीति सङ्कुचति. पटिवट्टतीति विवट्टति. न सम्पसारियतीति न विसरति, अभिरतिवसेन न पक्खन्दतीति अत्थो.
इच्चस्साति इति एवं अस्स योगिनो.
७६७. तिक्खविसदसूरभावेन सङ्खारेसु अज्झुपेक्खने सिज्झमाने तं पनेतं सङ्खारुपेक्खाञाणं अनेकवारं पवत्तमानं परिपाकगमनेन अनुलोमञाणस्स पच्चयभावं गच्छन्तं निब्बानं सन्ततो पस्सति नाम. तथाभूतञ्च सब्बं सङ्खारप्पवत्तं विस्सज्जेत्वा निब्बानमेव पक्खन्दति नाम. तयिदं इध ञाणं अनुलोमगोत्रभुञाणेहि सद्धिं एकत्तं नेत्वा वुत्तं एकत्तनयवसेन ¶ . नो चे निब्बानं सन्ततो पस्सतीति ताव सङ्खारुपेक्खाञाणस्स अपरिपक्कतमेवाह. समुद्दं तरन्तीति सामुद्दिका, संयत्तिका. दिसाजाननको काको दिसाकाको, लक्खणमत्तञ्चेतं यो कोचि तादिसो सकुन्तो वेदितब्बो. विदेसन्ति अदेसं समुद्दे अपरिचितट्ठानं. अनुगन्त्वाति अनु अनु गन्त्वा.
तयिदं विपस्सनाञाणं. पिट्ठं वट्टयमानं वियाति थूलथूलतो विवेचनवसेन निप्फोटियमानं सण्हं सण्हं पिट्ठचुण्णं विय. निब्बट्टितकप्पासन्ति निब्बट्टितबीजं कप्पासं. विहनमानं वियाति धनुकेन विहञ्ञमानं विय. उपमाद्वयेनपि पुनप्पुनं सम्मसनेन विपस्सनाञाणस्स सुखुमतरभावापत्तिमाह. यथा यथा हि विपस्सनाभावनाबलेन तिक्खा, विसदा, सूरा च होति, तथा तथा सुखुमतरापि होतीति. सङ्खारविचिननेति पविचयस्स सिखाप्पत्तताय सङ्खारेसु विय तेसं विचिननेपि उदासीनं हुत्वा तिविधानुपस्सनावसेन तिट्ठति पकारन्तरस्स अभावतो. ¶ ‘‘सत्तधा अट्ठारसधा’’तिआदिना विभत्तापि हि अनुपस्सनापकारा अनिच्चानुपस्सनादीस्वेव तीसु अन्तोगधाति मत्थकप्पत्ता विपस्सना तासं एव वसेन तिट्ठति.
७६८. तत्राति तस्मिं विमोक्खमुखभावापज्जने, अरियपुग्गलविभागपच्चयत्थे च. इदं विपस्सनाञाणं. तिण्णं इन्द्रियानन्ति सद्धिन्द्रियसमाधिन्द्रियपञ्ञिन्द्रियानं. आधिपतेय्यवसेनाति सम्पयुत्तधम्मानं अधिपतिभाववसेन. अनिच्चानुपस्सनाबहुलस्स हि सद्धिन्द्रियं बलवं होति, दुक्खानुपस्सनाबहुलस्स समाधिन्द्रियं, अनत्तानुपस्सनाबहुलस्स पञ्ञिन्द्रियन्ति तिस्सन्नं अनुपस्सनानं वसेन बलवतरभावं पत्तानि इमानि तीणि इन्द्रियानि विमोक्खमुखभावं आपादेन्तीति आह ‘‘तिविधानुपस्सना…पे… आपज्जति नामा’’ति. तिविधविमोक्खमुखभावन्ति एत्थ के पन तयो विमोक्खा, कानि वा तीणि विमोक्खमुखानीति अन्तोलीने अनुयोगे विमोक्खमुखाधीनत्ता विमोक्खाधिगमस्स विमोक्खमुखानि ताव दस्सेन्तो ‘‘तिस्सो हि…पे… वुच्चन्ती’’ति वत्वा अयञ्च अत्थो पाळितो एव विञ्ञायतीति दस्सेन्तो ‘‘यथाहा’’तिआदिमाह.
लोकनिय्यानायाति ¶ लोकतो निक्खमनाय, सत्तलोकस्स वा वट्टदुक्खतो निक्खमनाय. परिच्छेदपरिवटुमतोति उदयब्बयवसेन परिच्छेदतो चेव परिवटुमतो च. समनुपस्सनतायाति सम्मदेव अनु अनु पस्सनाय संवत्तन्तीति सम्बन्धो. अनिच्चानुपस्सना हि सङ्खारे आदितो उदयेन, अन्ततो वयेन परिच्छिन्ने पस्सति. आदिअन्तवन्तताय हि ते अनिच्चाति. अनिमित्ताय च धातुयाति सब्बसङ्खारनिमित्तविरहतो ‘‘अनिमित्ता’’ति लद्धनामाय असङ्खताय धातुया. चित्तसम्पक्खन्दनतायाति परिच्छिन्दित्वा अनुलोमञाणादिभावेन सम्मदेव अधिचित्तस्स अनुपविसनत्थाय. अप्पणिहितायाति रागपणिधिआदीनं अभावेन ‘‘अप्पणिहिता’’ति लद्धनामाय. सुञ्ञतायाति अत्तसुञ्ञताय ‘‘सुञ्ञता’’ति लद्धनामाय.
गतिन्ति निब्बत्तिं. सङ्खारानं सभावविभावनेन संवेजियमानं चित्तं सम्मापटिपत्तियं समुत्तेजितं नाम होतीति आह ‘‘मनोसमुत्तेजनतायाति चित्तसंवेजनताया’’ति. ममंकारेन अत्तनियसञ्ञितस्स वत्थुनो सामिभूतो अत्ता पठमं परामसीयति, ततो अत्तनियन्ति आह ‘‘नाहं, न ममाति एवं अनत्ततो समनुपस्सनताया’’ति. तीणि पदानीति परिच्छेदपरिवटुम, मनोसमुत्तेजन, समनुपस्सनपदानीति वदन्ति, ‘‘सब्बसङ्खारे’’तिआदीनि पन तीणि वाक्यानि तीणि ¶ पदानीति वेदितब्बानि. तेनेवाति अनिच्चानुपस्सनादीनं वसेन तेसं तिण्णं पदानं वुत्तत्ता एव. पञ्हविस्सज्जनेति ‘‘अनिच्चतो मनसि करोतो कथं सङ्खारा उपट्ठहन्ती’’ति पञ्हस्स विस्सज्जने.
७६९. एवं विमोक्खमुखानि दस्सेत्वा इदानि विमोक्खे दस्सेतुं ‘‘कतमे पना’’तिआदि वुत्तं. अनिच्चतो मनसि करोन्तोति अनिच्चानुपस्सनं अनुयुञ्जन्तो. अधिमोक्खबहुलोति सद्धिन्द्रियबहुलो. यस्स विसेसतो अनिच्चानुपस्सना तिक्खा सूरा होति, तस्स सद्धिन्द्रियं अधिमत्तं होति. ‘‘अनिच्चा सङ्खारा’’ति हि आदितो सद्धामत्तकेन पटिपज्जित्वा विपस्सनाय उक्कंसगताय तरुपल्लवादीसु विय मणिकनकादीसुपि तेसं अनिच्चतं सातिसयं पच्चक्खतो पस्सतो ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति सत्थरि सद्धा बलवती पवत्ततीति सो अधिमोक्खबहुलो, अधिमत्तसद्धो च होति. तस्स अनिच्चानुपस्सनाबहुलताय अनिच्चाकारतो ¶ वुट्ठानं होतीति सो ‘‘अनिमित्तं विमोक्खं पटिलभती’’ति वुत्तं. पस्सद्धिबहुलोति दुक्खानुपस्सनं अनुयुञ्जन्तो ‘‘दुक्खा सङ्खारा, तप्पटिपक्खतो सुखो निरोधो’’ति च मनसिकारवसेन निब्बानस्स सन्तपणीतसुखभावं अधिमुच्चन्तो अभिण्हं पीतिपामोज्जसमायोगतो पस्सद्धिबहुलो होति. ततो च अधिमत्तसमाधिन्द्रियपटिलाभेन रागपणिधिया दूरीभावतो अप्पणिहितविमोक्खसमधिगमो होतीति वुत्तं ‘‘दुक्खतो…पे… पटिलभती’’ति. वेदबहुलोति अनत्तानुपस्सनं अनुयुञ्जन्तो अत्तसुञ्ञताय निपुणञाणविसयत्ता ञाणबहुलो होति. ततो च अधिमत्तपञ्ञिन्द्रियपटिलाभेन मोहस्स दूरीभावतो सुञ्ञतविमोक्खसमधिगमो होतीति आह ‘‘अनत्ततो…पे… पटिलभती’’ति.
यो अनिच्चानुपस्सनाय निमित्तवसेन सङ्खारे परिग्गहेत्वा विपस्सनं अनुयुञ्जन्तो यत्थ इदं सङ्खारनिमित्तं सब्बसो नत्थि, तं ‘‘अनिमित्तं निब्बान’’न्ति अनिमित्ताकारेन अधिमुच्चन्तो वुट्ठानगामिनिमग्गेन घटेति. तस्स मग्गो अनिमित्ततो निब्बानं सच्छिकरोतीति वुच्चतीति आह ‘‘अनिमित्ताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अरियमग्गो’’ति. स्वायं निब्बानस्स अनिमित्ताकारो नेव मग्गेन कतो, न विपस्सनाय, अथ खो सभावसिद्धो. तदारम्मणताय च मग्गो अनिमित्तोति वुच्चतीति दस्सेन्तो आह ‘‘अनिमित्ताय धातुया उप्पन्नत्ता अनिमित्तो’’ति. यो दुक्खानुपस्सनावसेन पणिधिया दूरीभावकरणेन अप्पणिहितं अधिमुच्चन्तो ¶ , यो अनत्तानुपस्सनावसेन अत्तूपलद्धिया दूरीभावकरणेन सुञ्ञतं अधिमुच्चन्तोति च आदिना योजेतब्बं. तेनाह ‘‘एतेनेव नयेना’’तिआदि.
७७०. यदि अरियमग्गो तिविधम्पि विमोक्खनामं लभति, अथ कस्मा अभिधम्मे विमोक्खद्वयमेव आगतन्ति चोदनं सन्धायाह ‘‘यं पना’’तिआदि. तत्थ तन्ति अभिधम्मे विमोक्खद्वयवचनं. निप्परियायतो विपस्सनागमनं सन्धायाति उजुकमेव विपस्सनतो मग्गस्स नामागमनं सन्धाय वुत्तं. कस्मा? अनिमित्तविपस्सना आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स नामं दातुं न सक्कोति. कामं सुत्ते ‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जहा’’ति (सु. नि. ३४४) अनिमित्तविपस्सना कथिता, सा पन निच्चनिमित्तधुवनिमित्तअत्तनिमित्तानि ¶ उग्घाटेन्तीपि सयं निमित्तधम्मेसु एव चरतीति सनिमित्ताव होतीति. अपिच अभिधम्मो नाम परमत्थदेसना, अनिमित्तमग्गस्स च परमत्थतो हेतुवेकल्लमेव. अनिच्चानुपस्सनावसेन हि अनिमित्तविमोक्खो कथितो. तत्थ च सद्धिन्द्रियं अधिमत्तं होति, तं अरियमग्गे एकङ्गम्पि न होति, अमग्गङ्गत्ता अत्तनो मग्गस्स नामं दातुं न सक्कोति. इतरेसु दुक्खानुपस्सनाय वसेन अप्पणिहितविमोक्खो, अनत्तानुपस्सनाय वसेन सुञ्ञतविमोक्खो.
तेसु अप्पणिहितविमोक्खेन समाधिन्द्रियं, सुञ्ञतविमोक्खेन पञ्ञिन्द्रियं अधिमत्तं होतीति तानि अरियमग्गस्स अङ्गत्ता अत्तनो मग्गस्स नामं दातुं सक्कोन्ति, न अनिमित्तमग्गो तदभावतोति केचि. ये पन वदन्ति ‘‘अनिमित्तमग्गो आगमनतो नामं अलभन्तोपि सगुणतो च आरम्मणतो च नामं लभती’’ति, तेसं मतेन अप्पणिहितसुञ्ञतमग्गापि सगुणतो एव, आरम्मणतो एव च नामं लभेय्युन्ति? तं अयुत्तं. कस्मा? मग्गो हि द्वीहि कारणेहि नामं लभति सरसतो च पच्चनीकतो चाति, सभावतो च पटिपक्खतो चाति अत्थो. अप्पणिहितमग्गो हि रागपणिधिआदीहि विमुत्तो, सुञ्ञतमग्गो रागादीहि सुञ्ञो एवाति ते सरसतो नामं लभन्ति. तथा अप्पणिहितमग्गो पणिधिस्स पटिपक्खो, सुञ्ञतमग्गो अत्ताभिनिवेसस्स एवाति ते पच्चनीकतो नामं लभन्ति, अनिमित्तमग्गो पन रागादिनिमित्तानं, निच्चनिमित्तादीनं वा अभावेन सरसतो एव नामं लभति, नो पच्चनीकतो. न हि सो सङ्खारनिमित्तारम्मणाय अनिच्चानुपस्सनाय पटिपक्खो, सा ¶ पनस्स अनुलोमभावे ठिताति सब्बथापि अभिधम्मपरियायेन अनिमित्तमग्गो न लब्भति. तेन वुत्तं ‘‘तं निप्परियायतो विपस्सनागमनं सन्धाया’’ति.
यस्मा सुत्तन्तपरियायेन अनिमित्तमग्गो लब्भति. वुट्ठानगामिनी हि विपस्सना यं यं सम्मसन्ती वुट्ठानं गच्छति, तस्स तस्स वसेन आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स नामं देति, तत्थ अनिच्चतो वुट्ठहन्तस्स मग्गो अनिमित्तो होति, दुक्खतो वुट्ठहन्तस्स अप्पणिहितो, अनत्ततो वुट्ठहन्तस्स सुञ्ञतो, तस्मा सुत्तन्तसंवण्णना एसाति कत्वा इध तयोपि विमोक्खा उद्धटा. यं पन पटिसम्भिदामग्गे अभिनिवेसनिमित्तपणिधिमुञ्चनं उपादाय तिस्सन्नम्पि अनुपस्सनानं तदागमनवसेन तदन्वयस्स मग्गस्स च सुञ्ञतविमोक्खादिभावो निद्दिट्ठो, तस्स परियायभावे ¶ वत्तब्बमेव नत्थीति दस्सेतुं ‘‘विपस्सनाञाणं ही’’तिआदि वुत्तं. विपस्सनाञाणं पटिसम्भिदामग्गे ‘‘अप्पणिहितो, विमोक्खो’’ति च किञ्चापि वुत्तन्ति सम्बन्धो.
अनिच्चानुपस्सनाञाणन्ति ‘‘अनिच्चा सङ्खारा’’ति अनुपस्सनावसेन पवत्तञाणं. निच्चतो अभिनिवेसं मुञ्चतीति ‘‘ते निच्चा’’ति निच्चाकारतो पवत्तमिच्छाभिनिवेसविद्धंसनवसेन, तदन्वयं पन मग्गञाणं समुच्छेदवसेन मुञ्चति. इतीति तस्मा. अनिच्चाभिनिवेसतो रित्तताय, विमुत्तताय च सुञ्ञतो विमोक्खो. सेसपदेसुपि एसेव नयो.
तन्ति तिविधं विपस्सनाञाणं. तत्थ यस्स परियायतो, यस्स च निप्परियायतो नामलाभो, तं दस्सेतुं ‘‘सङ्खारनिमित्तस्सा’’तिआदि वुत्तं. न निप्परियायेन, अथ खो परियायेनाति अत्थो. तस्माति निप्परियायकथाभावतो. विमोक्खद्वयमेव वुत्तं अभिधम्मेति अधिप्पायो. एत्थाति एतस्मिं विपस्सनाधिकारे. ‘‘तिविधविमोक्खमुखभावं आपज्जित्वा’’ति एतस्मिं वा उद्देसवचने.
७७१. तेसं विभागायाति तेसं यथावुत्तानं सत्तन्नं अरियपुग्गलानं सद्धानुसारिआदिभावेन विभत्तसभावताय.
७७२. सद्धिन्द्रियं पटिलभतीति सद्धानुसारिभाविताकारणभूतं अधिमत्तं सद्धिन्द्रियं पटिलभति. अधिमोक्खबहुलताय, सद्धिन्द्रियाधिमत्तताय च कारणं हेट्ठा वुत्तमेव. अपिच अयमेत्थ ¶ सङ्खेपत्थो – अनिच्चाकारसल्लक्खणस्स सद्धाभिबुद्धिया उपनिस्सयभावतो तदन्वये मग्गे सद्धा तिक्खतरा होति, तेन अट्ठमको सद्धानुसारी नाम होति. सेसेसु सत्तसु ठानेसूति पठमफलतो पट्ठाय याव अग्गफला सत्तसु ठानेसु. ‘‘सत्तसु ठानेसू’’ति कस्मा वुत्तं, ननु सेसेसु छसु ठानेसु सद्धाविमुत्तो, अग्गफले पन सचायं अरूपज्झानलाभी, उभतोभागविमुत्तो होति, नो चे अरूपज्झानलाभी, पञ्ञाविमुत्तो, न सद्धाविमुत्तो. अभिधम्मे हि –
‘‘कतमो च पुग्गलो सद्धाविमुत्तो? इधेकच्चो पुग्गलो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति, ‘अयं दुक्खनिरोधो’ति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. तथागतप्पवेदिता चस्स धम्मा पञ्ञाय दिट्ठा ¶ होन्ति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति, नो च खो यथादिट्ठिप्पत्तस्स. अयं वुच्चति पुग्गलो सद्धाविमुत्तो’’ति (पु. प. २०८) –
एकच्चासवपरिक्खयवचनतो सद्धाविमुत्तस्स सेक्खभावो विञ्ञायति, न असेक्खभावो. अट्ठकथायञ्च ‘‘द्वे धुरानि, द्वे अभिनिवेसा, द्वे सीसानी’’ति वचनतो नत्थि अरहतो सद्धाविमुत्तताति? सच्चमेतं निप्परियायतो. निप्परियायकथा हि अभिधम्मो, इध पन परियायेन एवं वुत्तं. यदि परियायतो अरहतो सद्धाविमुत्तता, को पन सो परियायो? सद्धाविमुत्तन्वयता. यो हि अग्गमग्गक्खणे सद्धाविमुत्तो होति, सो अग्गफलक्खणेपि तदन्वयताय सद्धाविमुत्तोति पटिसम्भिदामग्गे परियायेन वुत्तोति इधापि तथेव वुत्तं. अथ वा सद्धाविमुत्तसदिसताय अरहा सद्धाविमुत्तो. का पनेत्थ सदिसता? यथा सद्धाविमुत्तस्स सेक्खस्स किलेसक्खयो कुण्ठेन असिना कदलिच्छेदसदिसो ‘‘नो च खो यथादिट्ठिप्पत्तस्सा’’ति वचनतो, एवं तदन्वयस्सापि अरहतोति अयमेत्थ सदिसता. किं पन नेसं किलेसपहाने नानत्तं अत्थीति? नत्थि. अथ कस्मा सद्धाविमुत्तो दिट्ठिप्पत्तं न पापुणातीति? आगमनीयनानत्तेन. दिट्ठिप्पत्तो हि आगमनम्हि किलेसे विक्खम्भेन्तो अप्पकसिरेन अकिलमन्तो विक्खम्भेतुं सक्कोति, सद्धाविमुत्तो किच्छेन कसिरेन विक्खम्भेतुं सक्कोति. अपिच पञ्ञायपि नेसं वेमत्तता. सा च यावतिका लब्भतेवाति वदन्ति. एवञ्च कत्वा पठममग्गादीसु सतिपि इन्द्रियसमत्ते सद्धादीनं तिक्खतावचनम्पि समत्थितं होति.
७७३. सोति ¶ दुक्खतो वुट्ठितो. सब्बत्थाति अट्ठसुपि ठानेसु. ननु च अट्ठकथायं ‘‘द्वे धुरानी’’ति नियमितत्ता पठममग्गक्खणे सद्धानुसारी वा सिया, धम्मानुसारी वा? इध न सद्धानुसारी युत्तो, कायसक्खितापि अरहतो नत्थि. अभिधम्मे हि –
‘‘कतमो च पुग्गलो कायसक्खी? इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो कायसक्खी’’ति (पु. प. २०८) –
एकच्चासवपरिक्खयवचनतो ¶ कायसक्खिनो सेक्खभावोव विञ्ञायतीति? सच्चमेतं निप्परियायतो, इध पन परियायेन वुत्तं. को पन सो परियायोति? कायसक्खिसदिसता. उपचाररूपज्झानसमाधितो हि सातिसयं अरूपसमाधिसम्फस्सं लद्धा निब्बत्तीति एकच्चासवपरिक्खयं उपादाय ‘‘कायसक्खी’’ति वत्तब्बपुग्गलेन सातिसयसमाधिसम्फस्सतदधिट्ठानासवपरिक्खयसामञ्ञं अपेक्खित्वा कायसक्खी विय कायसक्खीति अरहा पटिसम्भिदामग्गे वुत्तोति इधापि तमेव नयं गहेत्वा अरहतोपि कायसक्खिता वुत्ता. सुत्तन्तसंवण्णना हेसाति. निप्परियायेन पन पठमफलतो पट्ठाय छसु ठानेसु कायसक्खी नाम होति, सो च खो अट्ठसमापत्तिलाभी, न विपस्सनायानिको सुक्खविपस्सको, उपचारमत्तलाभी, रूपज्झानमत्तलाभी वा. पस्सद्धिबहुलोति च पस्सद्धिसीसेन समाधि वुत्तोति सातिसयसमाधिलाभी समथयानिकोव अधिप्पेतो, समथयानिकस्सेव च कायसक्खिभावो हेट्ठा वुत्तो. अरूपज्झानन्ति चतुब्बिधं अरूपज्झानं. तत्थ पन एकम्पि लद्धा अरहत्तं पत्तो उभतोभागविमुत्तो एव होतीति इममत्थं दस्सेतुं ‘‘अरूपज्झान’’मिच्चेव वुत्तं, न ‘‘चत्तारि अरूपज्झानानी’’ति. तेनायं चतुन्नं अरूपसमापत्तीनं, निरोधसमापत्तिया च वसेन पञ्चविधो होति. एस नयो कायसक्खिम्हिपि. द्वीहि भागेहि द्वे वारे विमुत्तोति उभतोभागविमुत्तो.
७७४. पञ्ञवतो निपुणतरा, गम्भीरा च अत्था पाकटा हुत्वा उपट्ठहन्तीति अनत्ततो मनसि करोतो वेदबहुलता, पञ्ञिन्द्रियपटिलाभो च वुत्तो. धम्मानुसारी होति पञ्ञिन्द्रियस्स अधिमत्तत्ता. पञ्ञा हि इध ‘‘धम्मो’’ति अधिप्पेता ‘‘सच्चं धम्मो धिति चागो’’तिआदीसु विय (जा. १.१.५७).
७७५. यस्सा ¶ पाळिया वसेन इध अरियपुग्गलस्स सद्धाविमुत्तादिभावो वुत्तो, तं पाळिं दस्सेतुं ‘‘वुत्तं हेत’’न्तिआदि आरद्धं, तं सुविञ्ञेय्यमेव.
७७६. ‘‘सद्धिन्द्रियस्स अधिमत्तत्ता सद्धाविमुत्तो’’ति एवमादिअत्थस्स साधकं अपरम्पि वुत्तं. ‘‘सद्दहन्तो विमुत्तो’’ति एतेन सब्बथा अविमुत्तस्स ¶ सद्धामत्तेन विमुत्तभावदस्सनेन सद्धाविमुत्तस्स सेक्खभावमेव विभावेति. सद्धाविमुत्तोति वा सद्धाय अधिमुत्तोति अत्थो.
फुट्ठन्तं सच्छिकतोति फुट्ठानं अनन्तरं फुट्ठन्तो, फुट्ठानं अरूपज्झानानं अनन्तरो कालोति अधिप्पायो, अच्चन्तसंयोगे चेतं उपयोगवचनं, फुट्ठानन्तरकालमेव सच्छिकरणूपायेन सच्छिकातब्बं सच्छाकासीति वुत्तं होति. भावनपुंसकं वा एतं यथा ‘‘एकमन्त’’न्ति (पारा. २). यो हि अरूपज्झानेन रूपकायतो, नामकायेकदेसतो च विक्खम्भनविमोक्खेन विमुत्तो, तेन निरोधसङ्खातो विमोक्खो आलोचितो पकासितो विय होति, न पन कायेन सच्छिकतो, निरोधं पन आरम्मणं कत्वा एकच्चेसु आसवेसु खेपितेसु तेन सो सच्छिकतोव होति. तस्मा सो सच्छिकातब्बं यथाआलोचितं नामकायेन सच्छाकासीति कायसक्खीति वुच्चति, न तु विमुत्तो एकच्चानं आसवानं अपरिक्खीणत्ता. दिट्ठन्तं पत्तोति दस्सनसङ्खातस्स सोतापत्तिमग्गञाणस्स अनन्तरं पत्तोति वुत्तं होति. पठमफलतो पट्ठाय हि याव अग्गमग्गा दिट्ठिप्पत्तोति. ‘‘दिट्ठिया पत्तो’’ति वा पाठो, चतुसच्चदस्सनसङ्खाताय दिट्ठिया निरोधं पत्तोति अत्थो. इमे च सद्धाविमुत्तादयो तयो परमत्थतो अपरियोसितञाणकिच्चाति तं नयं दस्सेतुं ‘‘सद्दहन्तो विमुच्चती’’तिआदि वुत्तं. झानफस्सन्ति सातिसयं झानफस्सं. तेन अरूपज्झानफस्सो सङ्गहितो होति.
‘‘दुक्खा सङ्खाराति ञातं होती’’ति इमिना दुक्खसच्चपटिवेधमाह, ‘‘सुखो निरोधोति ञातं होती’’ति इमिना निरोधसच्चपटिवेधं. तदुभयेन च समुदयमग्गसच्चपटिवेधं नानन्तरियकभावतो. ‘‘ञातं होती’’ति इमिना दुतियमग्गकिच्चं, ‘‘दिट्ठं होती’’ति इमिना ततियमग्गकिच्चं, ‘‘विदितं होती’’ति इमिना चतुत्थमग्गकिच्चं, ‘‘सच्छिकत’’न्ति इमिना पठमफलकिच्चं, ‘‘फुसित’’न्ति इमिना सेसफलद्वयकिच्चं. इति दिट्ठिप्पत्तस्स मग्गफलञाणब्यापारदस्सनानि इमानि पदानीति वदन्ति.
७७७. इतरेसूति ¶ सद्धानुसारिआदिपदेसु. सद्धं अनुसरतीति आगमनीयट्ठाने ठितं सद्धं अनुगच्छति. यथा सा तिक्खा सूरा अहोसि ¶ , मग्गक्खणेपि तदनुरूपमेव पवत्तेतीति अत्थो. सद्धाय वा अनुसरतीति सद्धाय कारणभूताय सच्चपटिवेधस्स अनुरूपं सरति गच्छति, पटिपज्जतीति अत्थो. द्वीहिपि अत्थविकप्पेहि सद्धाय अधिमत्ततंयेव विभावेति. धम्मानुसारीति एत्थापि एसेव नयो. उभतोभागविमुत्तोति द्वीहि भागेहि द्वे वारे विमुत्तो, रूपकायतो च नामकायतो च विक्खम्भनवसेन, समुच्छेदवसेन च विमुत्तोति अत्थो. अरूपज्झानेन रूपकायतो च नामकायेकदेसतो च विमुत्तो, अरियमग्गेन नामकायतो विमुत्तोति उभोहि भागेहि द्वे वारे विमुत्तत्ता उभतोभागविमुत्तो. पजानन्तो विमुत्तोति पठमज्झानफस्सेन विना परिजाननादिप्पकारेहि चत्तारि अरियसच्चानि जानन्तो पटिविज्झन्तो तेसं किच्चानं मत्थकप्पत्तिया निट्ठितकिच्चताय विसेसेन मुत्तोति विमुत्तो.
अयं पनेत्थ निप्परियायतो सङ्खेपकथा – यस्स अनिच्चाकारतो वुट्ठानं होति, सो अधिमोक्खबहुलो सद्धिन्द्रियस्स तिक्खभावेन पठममग्गक्खणे सद्धानुसारी नाम होति, मज्झे छसु ठानेसु सद्धाविमुत्तो. अग्गफलक्खणे पञ्ञाविमुत्तो नाम होति. तथा यस्स दुक्खाकारतो वुट्ठानं होति, तस्स पस्सद्धिबहुलताय समाधिन्द्रियं अधिमत्तं होति दुक्खुपनिसाय सद्धायपि तिब्बतरत्ता, धुरनियमतो च. सोपि पठममग्गक्खणे सद्धानुसारी एव होति, मज्झे छसु ठानेसु सद्धाविमुत्तो, अन्ते पञ्ञाविमुत्तो च होति. यस्स पन अनत्ताकारतो वुट्ठानं होति, सो वेदबहुलो पञ्ञिन्द्रियस्स तिक्खभावेन पठममग्गक्खणे धम्मानुसारी एव होति, मज्झे छसु ठानेसु दिट्ठिप्पत्तो, अन्ते पञ्ञाविमुत्तो एव होति. इमे पन न अट्ठविमोक्खलाभिनो, अट्ठविमोक्खलाभी पन पठममग्गक्खणे सद्धानुसारी वा धम्मानुसारी वा सिया. मज्झे छसु ठानेसु कायसक्खी, परियोसाने उभतोभागविमुत्तोति.
सङ्खारुपेक्खाञाणं.
७७८. यं तं विमोक्खमुखभावं आपज्जित्वा सत्तअरियपुग्गलविभागाय च पच्चयो होतीति वुत्तं, तं पनेतं सङ्खारुपेक्खाञाणं. पुरिमेन ञाणद्वयेनाति मुञ्चितुकम्यतापटिसङ्खानुपस्सनाञाणद्वयेन अत्थतो ¶ एकं, पवत्तिआकारभेदतो नानन्ति अधिप्पायो. यथावुत्तमत्थं अट्ठकथाय, पाळिया च साधेतुं ‘‘तेनाहू’’तिआदि वुत्तं. मुञ्चितुकम्यतामुञ्चनुपायकरणञाणानिपि सङ्खारेसु उदासीनभावेनेव पवत्तनतो सङ्खारुपेक्खासमञ्ञानेव होन्तीति ¶ वुत्तं ‘‘इदं सङ्खारुपेक्खाञाणं एकमेव तीणि नामानि लभती’’ति. तेन सङ्खारुपेक्खावोहारो मुञ्चितुकम्यतादिञाणसमुदायविसयोति दस्सेति.
७८०. उप्पादादीनीति उप्पादपवत्तादिअपदेसेन वुत्ते सङ्खारे. परिच्चजितुकामताति तप्पटिबन्धछन्दरागप्पहानेन विस्सज्जितुकामता. पटिसङ्खानन्ति पुनप्पुनं तीरणं. मुञ्चित्वाति निरालयभावापत्तिया अपेक्खाविस्सज्जनवसेन विस्सज्जित्वा. अवसानेति तथाकरणस्स उत्तरकालं. याव निब्बानसम्पक्खन्दना न इज्झति, ताव विचिननेपि उदासीनताय ञाणस्स सन्तानवसेन पवत्तिं सन्धायाह ‘‘अज्झुपेक्खनं सन्तिट्ठना’’ति. एवन्ति अज्झुपेक्खनाकारसामञ्ञतो ‘‘मुञ्चितुकम्यता च सा सन्तिट्ठना चा’’ति वुत्ताकारेन.
७८१. इमे धम्माति इमे ञाणसङ्खाता धम्मा, ञाणपरियायो वा इध धम्म-सद्दो, तस्मा इमानि ञाणानीति अत्थो. एकत्ताति एकसभावा.
७८२. वुट्ठानगामिनी होति वुट्ठानगमनतो. सङ्खारुपेक्खादिञाणत्तयस्साति सङ्खारुपेक्खानुलोमगोत्रभुसञ्ञितस्स ञाणत्तयस्स. किच्चवसेन पवत्तिट्ठानवसेनपि लोकियञाणानं उपरि ठितत्ता वुत्तं ‘‘उत्तमभावं पत्तत्ता’’ति. निमित्तभूततोति विपस्सनाय आरम्मणभूततो खन्धपञ्चकतो. तेनाह ‘‘अभिनिविट्ठवत्थुतो’’ति. तञ्हि विपस्सनाय गोचरकरणसङ्खातेन अभिनिवेसेन अभिनिविट्ठवत्थुन्ति पवुच्चति. तं पनेतं ससन्ततिपरियापन्नम्पि परतो दिट्ठिताय ‘‘बहिद्धा’’ति वुत्तं. तदेव हि ‘‘बहिद्धा सब्बनिमित्तानी’’ति तत्थ तत्थ वुच्चति. अज्झत्तपवत्ततोति ससन्ताने मिच्छादिट्ठिपवत्तनआदितो, तदनुवत्तककिलेसक्खन्धेहि च. तञ्हि ससन्ततियं किलेसप्पवत्तभावतो, तन्निमित्तं असति मग्गभावनाय उप्पज्जनकउपादिन्नक्खन्धपवत्तभावतो च तथा वुत्तं. वुट्ठहनञ्च नेसं आरम्मणाकरणं, आयतिं अनुप्पत्तिधम्मतापादनञ्च. घटियति अत्तनो अनन्तरमेव मग्गसमुप्पत्तितो.
७८३. तत्राति ¶ तस्मिं ‘‘अभिनिविट्ठवत्थुतो वुट्ठहनतो’’ति सङ्खेपवचने. अज्झत्तबहिद्धा रूपारूपपपञ्चक्खन्धलक्खणत्तयवसेन अयं मातिका उद्देसो. अज्झत्तं अभिनिविसित्वाति ससन्ततिपरियापन्नेसु खन्धेसु विपस्सनं पट्ठपेत्वा. ‘‘अज्झत्ता वुट्ठाती’’ति इदं ¶ वुट्ठानगामिनिया अज्झत्तधम्मारम्मणत्ता परियायतो वुत्तं, निप्परियायतो पन मग्गो सब्बतोपि वुट्ठाति. बहिद्धा वुट्ठातीतिआदीसुपि एसेव नयो. एकप्पहारेनाति एकज्झं, तं पन अज्झत्तादिविभागं अकत्वा ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति (दी. नि. १.२९८; सं. नि. ५.१०८१; महाव. १६; पटि. म. २.३०) अविभागेन वुट्ठानगामिनिया पवत्तिवसेन वेदितब्बं, तयिदं सत्थु सम्मुखा देसनानुसारेन ञाणं पेसेन्तस्स ञाणुत्तरस्स सम्भवतीति वदन्ति.
७८४. सुद्धअज्झत्तदस्सनमत्तेनेव मग्गवुट्ठानं न होति ममंकारवत्थुनोपि परिञ्ञेय्यत्ता मग्गसङ्खातं वुट्ठानं, मग्गेन वा वुट्ठानं मग्गवुट्ठानं.
७८५. रासिं कत्वाति भूतुपादायवसेन दुविधं अन्तरभेदवसेन अनेकभेदम्पि ‘‘रुप्पनट्ठेन रूप’’न्ति पिण्डतो गहेत्वा. यथा रूपे विपस्सनाभिनिवेसो येभुय्येन विपस्सनायानिकस्स, एवं अरूपे विपस्सनाभिनिवेसो येभुय्येन समथयानिकस्स होति. अभिनिवेसोति च विपस्सनाय पुब्बभागे कत्तब्बनामरूपपरिच्छेदो वेदितब्बो. तस्मा पठमं रूपपरिग्गण्हनं रूपे अभिनिवेसो. एस नयो सेसेसुपि.
७८६. यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति कामं उदयब्बयपरिग्गण्हनं अभिनिवेसोति दस्सितं, यथाउपट्ठिते पन रूपारूपधम्मे, तेसञ्च पच्चये परिग्गहेत्वा सङ्खेपेनेव विपस्सनाञाणं चारेन्तो ञाणुत्तरो यथानिसिन्नोव ञाणपटिपाटिया खिप्पमेव सच्चानि पटिविज्झन्तो एकप्पहारेन पञ्चहि खन्धेहि वुट्ठाति नाम. अञ्ञथा एकेनेव लोकियचित्तेन पञ्चन्नं खन्धानं परिग्गहपरिजाननादीनं असम्भवतो. न हि सनिदस्सनसप्पटिघादिं एकज्झं आरम्मणं कातुं सक्का. यस्स पन एकवारं ञाणेन फस्सितं, पुन तं फस्सितब्बमेव, तादिसस्स वसेन वुत्तन्ति वदन्ति.
७८८. एत्थ ¶ च अभिनिवेसो अकारणं वुट्ठानमेव पमाणं, तस्मा हेट्ठा वुत्तविमोक्खअरियपुग्गलविभागापि वुट्ठानवसेन सम्भवन्तीति दस्सेतुं ‘‘एत्थ च योपी’’तिआदि आरद्धं. तत्थ तयोपि जनाति वुट्ठानवसेन भेदे असतिपि अभिनिवेसवसेनेव लद्धं भेदं गहेत्वा वुत्तं.
७८९. सद्धिं ¶ पुरिमपच्छिमञाणेहीति भयतुपट्ठानादिपुरिमञाणेहि चेव गोत्रभुआदिपच्छिमञाणेहि च सह. उद्दानन्ति उद्देसो.
यत्थ कत्थचि…पे… वट्टेय्युं तंतंञाणट्ठानियस्स उपमावत्थुनो लब्भनतो. इमस्मिं पन ठानेति इमस्मिं वुट्ठानगामिनिविपस्सनापदेसे. सब्बन्ति सब्बं ञाणं, सब्बं वा ञाणकिच्चं पाकटं होति वेमज्झे ठत्वा विभावियमानत्ता. वुत्ता विसुद्धिकथायं.
७९०. निलीयित्वाति उपविसित्वा. परामसित्वाति वीमंसित्वा.
गय्हुपगं अदिस्वाति गहणयोग्गं निच्चसारादिं अदिस्वा. चित्तस्स वङ्कभावकरानं मायादीनं सुट्ठु विक्खम्भनेन अनुलोमस्स उजुकसाखासदिसता. निब्बानालोचनतो गोत्रभुञाणस्स उद्धं उल्लोकनसदिसता. अप्पतिट्ठे निब्बाने पतिट्ठितत्ता मग्गञाणस्स आकासे उप्पतनसदिसता.
७९१. सप्पविस्सज्जनं विय गोत्रभुञाणं सब्बसङ्खारगतं विस्सज्जित्वा निब्बानस्स आलम्बनतो. आगतमग्गं ओलोकेन्तस्स ठानं विय मग्गञाणं असम्मोहपटिवेधवसेन अत्तनोपि दस्सनतो. अभयट्ठाने ठानन्ति अभयट्ठानं सम्पत्तमाह, न तस्स पापुणपटिपत्तिं.
७९२. अत्तत्थादीनं अनवबुज्झनतो ‘‘अहं, ममा’’ति गहणस्स निद्दोक्कमनसदिसता. मुञ्चितुकम्यताग्गहणेनेव पटिसङ्खा सन्तिट्ठनापि गहिता. तिस्सन्नम्पि तासं संसारतो निक्खमनाधिमुत्तताय निक्खमनमग्गोलोकनसदिसता. मग्गे दिट्ठे मग्गपटिपत्ति विय अनुलोमे सिद्धे मग्गो सिद्धो एवाति अनुलोमस्स मग्गदस्सनसदिसता. सङ्खारनिमित्ततो निक्खन्तत्ता आदित्तघरतो निक्खमनं विय गोत्रभुञाणं. वेगेनगमनं ¶ विय मग्गञाणं विस्सज्जेतब्बगहेतब्बपदेसेसु साधनकिच्चविसेसयोगतो.
७९३. परतो न ममायितब्बतो च पस्सितब्बानं खन्धानं ‘‘अहं, ममा’’ति गहणस्स राजगोणानं सकगहणसदिसता वुत्ता.
७९४. सभये ¶ अभयदस्सनहेतुताय खन्धानं ‘‘अहं, ममा’’ति गहणस्स यक्खिनिया संवाससदिसता. सुसानविजहनं विय सङ्खारसुसानं विजहित्वा निब्बानारम्मणवसेन पवत्तं गोत्रभु.
७९५. पुत्तगिद्धिनीति पुत्तवच्छला. ओत्तप्पमानाति सारज्जयमाना. ओळारिकओळारिकलोभक्खन्धादिविक्खम्भनेन सङ्खारपरिच्चजनतो अनुलोमस्स तत्थेव दारकोरोपनसदिसता.
७९६. वुट्ठानगामिनिया…पे… दस्सनत्थं वुत्ता, न पुरिमासु विय भयतुपट्ठानादीसु ठितस्स भायनादिआकारदस्सनत्थन्ति अधिप्पायो. अपरापरुप्पत्तितो, चिरानुबन्धतो, दुस्सहतो च वट्टदुक्खसदिसं जिघच्छादुक्खन्ति आह ‘‘संसारवट्टजिघच्छाया’’ति. कायगतासति एव भोजनं कायगतासतिभोजनं. सा पनेत्थ मग्गसम्पयुत्ता सम्मासति कायानुपस्सनादिकिच्चसाधनवसेन अमतरसपरिभोगताय च ‘‘अमतरसं कायगतासतिभोजन’’न्ति वुत्ता. तेनाह भगवा ‘‘अमतं ते, भिक्खवे, परिभुञ्जन्ति, ये कायगतासतिं परिभुञ्जन्ती’’तिआदि (अ. नि. १.६००).
फलरसामलकसिङ्गीवेरमुग्गमासादि अनेकङ्गसम्भारं.
कपणासेरिभावादिकरणेन तण्हासिनेहस्स सीतसदिसता. मग्गतेजन्ति अरियमग्गसङ्खातं इन्दग्गिं.
रागग्गिआदयो एकादसग्गी वूपसमन्ति एत्थाति एकादसग्गिवूपसमं, निब्बानं.
अन्धकारपरेतोति चतुरङ्गसमन्नागतेन अन्धकारेन किञ्चि अत्तत्थं वा परत्थं वा कातुं असक्कुणेय्यभावेन अभिभूतो. ञाणमयो आलोको एतिस्साति ञाणालोका, मग्गभावना.
अमतभूतं ¶ , अमतभावसाधकं वा ओसधं अमतोसधं, निब्बानं. हेट्ठा अत्तना वुत्तमेव सङ्खारुपेक्खाब्यापारं निगमनवसेन दस्सेन्तो ‘‘तेन वुत्त’’न्तिआदिमाह.
७९७. निरालयताय ¶ तण्हावसेन भवादीसु अविसटज्झासयो हुत्वा ततो सङ्कुचितचित्तो पतिलीनभावेन चरति पवत्ततीति पतिलीनचरो, तस्स पतिलीनचरस्स. संसारे भयस्स इक्खनताय भिक्खुनो कायचित्तविवेकसिद्धिया विवित्तमासनं भजमानस्स. सामग्गियन्ति युत्तं, पतिरूपन्ति अत्थो. भवनेति कामभवादिके तिविधेपि भवे. सो हि इध भवनट्ठेन भवन्ति वुत्तो. न दस्सयेति अनुप्पज्जनवसेन न दस्सेय्य. तस्स तं अदस्सनं सामग्गियन्ति बुद्धादयो अरिया आहूति योजना.
नियमेत्वाति नियतं एकंसिकं कत्वा. बोज्झङ्गविसेसं, मग्गङ्गविसेसं, झानङ्गविसेसं, पटिपदाविसेसं, विमोक्खविसेसन्ति विसेससद्दो पच्चेकं योजेतब्बो. विसेसन्ति छसत्तभावो सत्तट्ठभावो पञ्चादिभावोति इमं यथाक्कमं बोज्झङ्गादीनं अरियमग्गे लब्भमानभेदं. पादकज्झानन्ति मग्गस्स आसन्नवुट्ठानगामिनिया विपस्सनाय पदट्ठानभूतं झानं. विपस्सनाय आरम्मणभूताति मग्गासन्नाय एव वुट्ठानगामिनिया विपस्सनाय गोचरभूता विपस्सिता. पुग्गलज्झासयोति उभिन्नं भेदे सति विपस्सकस्स अज्झासयो. एत्थ च पठमं केचीति वुत्तो तिपिटकचूळनागत्थेरो. दुतियं केचीति वुत्तो मोरवापीवासिमहादत्तत्थेरो. ततियं केचीति वुत्तो तिपिटकचूळाभयत्थेरो.
तेसम्पि वादेसु अयं पुब्बभागवुट्ठानगामिनिविपस्सना नियमेतियेवाति वेदितब्बा. कस्मा? विपस्सनानियमेनेव हि पठमत्थेरवादेपि अपादकपठमज्झानपादकमग्गा पठमज्झानिकाव होन्ति, इतरे च दुतियज्झानिकादिमग्गा पादकज्झानविपस्सनानियमेहि तंतंझानिकाव ततो ततो दुतियादिपादकज्झानतो उप्पन्नस्स सङ्खारुपेक्खाञाणस्स पादकज्झानातिक्कन्तानं अङ्गानं असमापज्जितुकामताविरागभावनाभावतो, इतरस्स च अतब्भावतो. यथा हि मग्गासन्नाय विपस्सनाय सोमनस्ससहगतत्ते मग्गस्स पठमादिझानिकता च उपेक्खासहगतत्ते पञ्चमज्झानिकता एव च होति, ततो च बोज्झङ्गादीनं ¶ विसेसोति तेसं नियमने आसन्नकारणं, पधानकारणञ्च वुट्ठानगामिनिविपस्सना, न एवं पादकज्झानादयो. यस्मा पन पादकज्झानेन विना विपस्सनाव इमं यथावुत्तविसेसं नियमेतुं न सक्कोति, वुत्तनयेन पन पधानकारणं होतियेव, तस्मा ‘‘वुट्ठानगामिनिविपस्सनाव नियमेती’’ति अवत्वा ‘‘वुट्ठानगामिनिविपस्सना नियमेतियेवा’’ति वुत्तं. एवं सेसवादेसुपि विपस्सनानियमो यथासम्भवं योजेतब्बो. यथा हि पादकज्झानातिक्कन्तानं अङ्गानं असमापज्जितुकामताविरागभावनाभूता ¶ वुट्ठानगामिनिविपस्सना अधिट्ठानभूतेन पादकज्झानेन आहितविसेसा मग्गस्स बोज्झङ्गादिविसेसनियामिका होति, एवं आरम्मणभूतसम्मसितज्झानातिक्कन्तानं अङ्गानं जिगुच्छनाकारविरागभावनाभूता सम्मसितज्झानेन आहितविसेसा, उभयसब्भावे अज्झासयवसेन ततो अञ्ञतरेन आहितविसेसा च वुट्ठानगामिनिविपस्सना मग्गस्स बोज्झङ्गादिविसेसं नियमेतीति.
७९८. तत्र तस्मिं बोज्झङ्गादिविसेसनियमने. अझानलाभी सुद्धविपस्सनायानिकोव सुक्खविपस्सको. सो हि झानसिनेहेन विपस्सनाय असिनिद्धभावतो सुक्खा लूखा विपस्सना एतस्साति सुक्खविपस्सकोति वुच्चति. पकिण्णकसङ्खारेति पादकज्झानतो अञ्ञे सङ्खारे. तेन पादकज्झानसङ्खारेसु सम्मसितेसु वत्तब्बमेव नत्थीति दस्सेति. ‘‘पठमं झानं पादकं कत्वा’’ति हि वुत्तं. एत्थ च सुक्खविपस्सकादिग्गहणं विपस्सनानियमस्स एकन्तिकभावदस्सनत्थं. न हि वुट्ठानगामिनिं विना केवलं पादकज्झानादयो नियमहेतू दिट्ठा, वुट्ठानगामिनी पन पादकज्झानादीनं अभावेपि सुक्खविपस्सकादीनं मग्गस्स पठमज्झानिकभावहेतु, तस्मा सा बोज्झङ्गादिविसेसनियमने एकन्तिकहेतूति. इदानि यथावुत्तमत्थं पाकटतरं कातुं ‘‘तेसं ही’’तिआदि वुत्तं. अयं विसेसोति अयं झानादीनं चतुरङ्गिकादिविसेसो, न पुब्बे विय विपस्सनानियमेनेव, अथ खो पादकज्झाननियमेन चेव विपस्सनानियमेन च. तेसम्पीति पञ्चकनये दुतियततियचतुत्थज्झानानि पादकानि कत्वा उप्पादितमग्गानम्पि. ‘‘आसन्नपदेसे’’ति इमिना विपस्सकेन अन्तरन्तरा पविट्ठसमापत्तिया वसेन अयं विसेसो नत्थीति दस्सेति.
७९९. तत्रापि ¶ चाति दुतियत्थेरवादेपि. तंतंसमापत्तिसदिसता तंतंसम्मसितसङ्खारविपस्सनानियमेहि होति. तत्रापि हि विपस्सना तंतंविरागाविरागभावनाभावेन सोमनस्ससहगता, उपेक्खासहगता च हुत्वा झानङ्गादिनियमं मग्गस्स करोतीति एवं विपस्सनानियमो वुत्तनयेनेव वेदितब्बो.
८००. तन्ति तंतंझानसदिसभवं. स्वायमत्थो पादकज्झानसम्मसितज्झानुपनिस्सयेहि विना अज्झासयमत्तेन असिज्झनं उपनिस्सयेन विना सङ्कप्पमत्तेन सकदागामिफलादीनं असिज्झनदीपकेन नन्दकोवादेन दीपेतब्बो. तत्थ हि यथा सोतापन्नायपि परिपुण्णसङ्कप्पतं वदन्तेन ¶ भगवता ‘‘यस्स यस्स उपनिस्सयो अत्थि, तस्स तस्सेव अज्झासयो नियामको, नाञ्ञस्सा’’ति तेन तेन परिपुण्णसङ्कप्पता होति, न ततो परं, सङ्कप्पसब्भावे सतिपि असिज्झनतोति अयमत्थो दीपितो, एवमिधापि यस्स यस्स दुतियादिझानिकस्स मग्गस्स यथावुत्तो उपनिस्सयो अत्थि, तस्स तस्सेव अज्झासयो नियामको, नाञ्ञस्स सतिपि तस्मिं असिज्झनतो. इमस्मिं पन वादे पादकसम्मसितज्झानुपनिस्सयसब्भावे अज्झासयो एकन्तेन होति तंतंफलूपनिस्सयसब्भावे तंतंसङ्कप्पो वियाति तदभावाभावतो ‘‘अज्झासयो नियमेती’’ति वुत्तं. एत्थापीति ततियत्थेरवादेपि. वुत्तनयेनेवाति ‘‘यतो यतो समापत्तितो वुट्ठाया’’तिआदिना वुत्तनयेन. तस्मा ‘‘तत्रापि हि विपस्सना’’तिआदिना इध वुत्तनयेन तदत्थो वेदितब्बो.
८०१. एवं विपस्सनाय बोज्झङ्गादिनियामिकतं दस्सेत्वा इदानि पटिपदादिनियामिकतं दस्सेन्तो ‘‘सचे पनाय’’न्तिआदिमाह. तत्थ अयन्ति सङ्खारुपेक्खा वुत्ता. सापि हि कामं ‘‘इमं वारं रोचेसु’’न्ति एत्थ कलापसम्मसनावसाने उदयब्बयानुपस्सनाय पवत्तमानाय उप्पन्नस्स विपस्सनुपक्किलेसस्स तिक्खत्तुं विक्खम्भनेन किच्छतावारं दुक्खापटिपदाति रोचेसुन्ति वदन्ति, अट्ठकथायं पन ‘‘विपस्सनाञाणे तिक्खे सूरे पसन्ने वहन्ते उप्पन्नं विपस्सनानिकन्तिं दुक्खेन कसिरेन किलमन्तो परियादियती’’ति वुत्तत्ता पुब्बभागे मुञ्चितुकम्यतादिभावेन पवत्तमाना ¶ सङ्खारुपेक्खा अत्तनो पटिपक्खे किच्छेन कसिरेन विक्खम्भेन्ती दुक्खापटिपदापक्खेयेव तिट्ठतीति. तेनाह ‘‘आदितो किलेसे विक्खम्भयमाना’’तिआदि. केचि पन ‘‘येन ञाणेन विपस्सनुपक्किलेसा विक्खम्भिता, तेन सद्धिं इदं ञाणं एकत्तनयवसेन एकं कत्वा ‘आदितो किलेसे विक्खम्भयमाना’ति वुत्त’’न्ति वदन्ति. सप्पयोगेनाति चित्तप्पयोगसङ्खातेन सउस्साहनेन. ससङ्खारेनाति तस्सेव वेवचनं. उभयेनापि विक्खम्भनस्स किच्छसिद्धिमेव वदति. विपरियायेनाति अदुक्खेन अप्पयोगेन असङ्खारेन. मग्गसञ्ञितं इच्छितट्ठानं अनुगन्त्वा परिवसति विप्पवसति एत्थाति परिवासो, विपस्सना परिवासो एतस्स अत्थीति विपस्सनापरिवासो, मग्गपातुभावो, तं पन सीघं कुरुमाना खिप्पाभिञ्ञा नाम होतीति वुत्तं ‘‘सणिक’’न्ति. कुरुमाना अयं सङ्खारुपेक्खाति योजना. यतो मग्गो आगच्छति, तं आगमनीयट्ठानं, तस्मिं आगमनीयट्ठाने. मग्गस्स पभवट्ठाने ठत्वा नामं देतीति सम्बन्धो. दुक्खापटिपदादन्धाभिञ्ञादिविपस्सनानयो अञ्ञो, अञ्ञो एव मग्गोति आह ‘‘अत्तनो अत्तनो मग्गस्सा’’ति. तेन आगमनतो लद्धनामेन ‘‘दुक्खापटिपदा ¶ दन्धाभिञ्ञा’’तिआदीनि चत्तारि नामानि लभति. न हि मग्गस्स सरसतो एदिसं नामं अत्थि.
सा पनायं वुत्तप्पभेदा पटिपदा. नाना होतीति विसुं विसुं होति. एकस्स भिक्खुनो चतूसुपि मग्गेसु एकाव होतीति नियमो नत्थि चलनतो. अहेसुन्ति वुत्तं, अम्हाकं भगवन्तं सन्धाय होन्तीति पन वत्तब्बं. सब्बेसम्पि हि सम्मासम्बुद्धानं चत्तारोपि मग्गा सुखापटिपदा खिप्पाभिञ्ञाव होन्तीति. पटिपदापसङ्गेन अधिपतिम्पि दस्सेतुं ‘‘यथा चा’’तिआदि वुत्तं. अधिपतयोति छन्दादिअधिपतयो. पुब्बाभिसङ्खारानुरूपञ्हि मग्गो पच्चेकं छन्दाधिपतेय्यो वा होति वीरियादीसु अञ्ञतराधिपतेय्यो वा, न कस्सचि नियमो अत्थि. तेनाह ‘‘कस्सचि भिक्खुनो’’तिआदि.
८०२. पुब्बे वुत्तप्पकारतो सातिसयं कत्वा अनवसेसतो मग्गस्स नामलाभे कारणं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ सरसेनाति सभावेन अत्तनो पवत्तिविसेसेन. पच्चनीकेनाति पटिपक्खवसेन. सगुणेनाति अत्तनो गुणवसेन.
कामञ्चेत्थ ¶ यथा आगमनेन विना सगुणेन, आरम्मणेन च मग्गस्स नामलाभो अववत्थितो, एवं पच्चनीकेन विना सरसेनेव नामलाभो, तथापि सरसादयो पच्चेकं नामलाभस्स कारणमेवाति दस्सेतुं ‘‘सरसेन वा’’तिआदिना सब्बत्थ अनियमत्थो वा-सद्दो वुत्तो. ते च असङ्करतो दस्सेतुं ‘‘सचे ही’’तिआदि आरद्धं. तत्थ सम्मसित्वाति सम्मसनहेतु. हेतुअत्थो हि अयं त्वा-सद्दो ‘‘घतं पिवित्वा बलं होति, सीहं दिस्वा भयं होती’’तिआदीसु विय, मग्गकत्तुकाय वुट्ठानकिरियाय एकन्तिकहेतुभूता सङ्खारुपेक्खा फलूपचारेन ‘‘वुट्ठाती’’ति वुत्ता. यस्मा वा सङ्खारुपेक्खाति वुट्ठानगामिनिया एतं उपलक्खणं, तदन्तोगधञ्च गोत्रभुञाणं निमित्ततो वुट्ठाति, तस्मा वुत्तं एकत्तनयेन ‘‘सम्मसित्वा वुट्ठाती’’ति. अनिमित्तविमोक्खेन विमुच्चतीति अनिमित्तसञ्ञितेन विमुच्चनेन विमुच्चति, ‘‘मग्गो’’ति आनेत्वा सम्बन्धितब्बं. विमुच्चतीति वा तंसमङ्गी अरियपुग्गलो. सेसद्वयेपि एसेव नयो. इदं सरसतो नामं नामाति इदं निमित्तादिविरहतो अनिमित्तं अप्पणिहितं सुञ्ञतन्ति तिविधम्पि मग्गस्स सभावतो सिद्धनामं नाम.
एसाति ¶ मग्गो. सो च खो पुब्बभागमग्गेन सद्धिं एकं कत्वा वुत्तो एकत्तनयेन. इदं पच्चनीकतो नामं नामाति इदं निच्चनिमित्तादीनं पणिधिया, अत्तसञ्ञाय च पहानवसेन लद्धं मग्गस्स अनिमित्तादिनामत्तयं पटिपक्खतो सिद्धनामं नाम.
सुञ्ञत्ताति विवित्तत्ता. न हि मग्गे रागादयो सन्ति. रूपनिमित्तादीनन्ति रूपनिमित्तवेदनानिमित्तादीनं गहेतब्बानन्ति अधिप्पायो. रागनिमित्तादीनन्ति एत्थापि एसेव नयो. सविग्गहानं विय उपट्ठानञ्हेत्थ निमित्तन्ति अधिप्पेतं. इदमस्स सगुणतो नामन्ति इदं रागादिविवित्तत्ता रूपनिमित्तादिपणिधिआदिअभाववसेन अस्स मग्गस्स सगुणतो सिद्धं नामं.
स्वायन्ति सो अयं मग्गो. सुञ्ञतन्ति सब्बसङ्खारसुञ्ञतो, अत्तसुञ्ञतो च सुञ्ञतं. सब्बसङ्खारनिमित्ताभावतो अनिमित्तं. तण्हापणिधिआदीनं अभावेन अप्पणिहितं. इदमस्स आरम्मणतो नामन्ति यथा सुखारम्मणं रूपं ‘‘सुख’’न्ति वुच्चति, एवं सुञ्ञतादिनामस्स निब्बानस्स ¶ आरम्मणकरणतो इदं अस्स मग्गस्स सुञ्ञतादिभेदं आरम्मणतो सिद्धं नामं.
८०३. अनत्तानुपस्सना अत्तसुञ्ञताय दिट्ठत्ता सरसतो सुञ्ञता नाम. तस्सा सुञ्ञताविपस्सनाय मग्गो विपस्सनागमनेन सुञ्ञतो. अनिमित्ता नाम निच्चनिमित्तादीनं उग्घाटनतो. इदं पन मग्गस्स अनिमित्तनामं न अभिधम्मपरियायेन लब्भति. किं कारणं? अभिधम्मे सरसं अनामसित्वा पच्चनीकतो नामलाभतो. यो हि सगुणारम्मणेहि नामलाभो, सो सरसप्पधानो होति, सरसेनेव च नामलाभे सब्बमग्गानं सुञ्ञतादिभावोति ववत्थानं न सिया. तस्मा अभिधम्मे सतिपि द्वीहिपि कारणेहि अनिमित्तनामलाभे पच्चनीकतोव नामववत्थानकरणं गय्हतीति तदभावा न लब्भति. अथ वा न लब्भतीति अञ्ञनिरपेक्खेहि सगुणारम्मणेहि न लब्भति. किं कारणं? अभिधम्मे सरसपच्चनीकेहि सहितेहि नामलाभतो. पच्चनीकञ्हि ववत्थानकरणं अनपेक्खित्वा केवलस्स सरसस्स नामहेतुभावो अभिधम्मे नत्थि, अववत्थानापत्तितो. तस्मा अत्ताभिनिवेसपणिधिपटिपक्खविपस्सनानुलोमा मग्गा सतिपि सरसन्तरे पच्चनीकसहितेन सरसेन नामं लभन्ति. अनिमित्तमग्गस्स पन विपस्सना निमित्तपटिपक्खा न होति, सयं निमित्तग्गहणतो निमित्तग्गहणानिवारणाति तदनुलोमो मग्गोपि न निमित्तस्स पटिपक्खो. यदि सिया, निमित्तगतविपस्सनायपि पटिपक्खो सिया, तस्मा विज्जमानोपि सरसो ववत्थानकरपच्चनीकाभावा अभिधम्मे अनिमित्तनामदायको ¶ न गय्हतीति. यदि एवं, अनिच्चानुपस्सनानुलोमो मग्गो अभिधम्मे असङ्गहितो सियाति? न, सुद्धिकपटिपदानये तस्स सङ्गहितत्ता. तस्मा एव हि सो वुत्तो. सुत्तन्ते पन परियायदेसनत्ता सगुणारम्मणमत्तेनपि नामं गय्हतीति आह ‘‘सुत्तन्तपरियायेन लब्भती’’ति. यं पनेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव. आगमनवसेनपि मग्गस्स अनिमित्तनामं लब्भतियेवाति दस्सेतुं ‘‘तत्रा ही’’तिआदि वुत्तं. आगमनीयट्ठानेति आगमनपटिपदाठाने. सेसं वुत्तनयत्ता उत्तानमेवाति.
सङ्खारुपेक्खाञाणं निट्ठितं.
अनुलोमञाणकथावण्णना
८०४. अधिमोक्खसद्धाति ¶ पसादभूतो वत्थुगतो निच्छयो अधिमोक्खो. तस्मा तथाभूता भावनाविसेसेन किच्चतो अधिमत्तताय बलवतरा निब्बत्तति. सुपग्गहितन्ति सुट्ठु पग्गहितं. असल्लीनं पटुतरभावेन पटिपक्खविधमनसमत्थं वीरियं होति. सूपट्ठिताति तिक्खतरताय आरम्मणाभिमुखभावेन सुट्ठु उपट्ठिता सति होति. सुसमाहितन्ति पस्सद्धिसुखानं सातिसयताय सुट्ठु समाहितं आरम्मणे सम्मदेव ठपितं अप्पितं विय होति. तिक्खतराति अनुलोमञाणुप्पत्तिया पच्चयो भवितुं समत्थभावेन सातिसयं तिक्खा सूरा. सङ्खारानं विचिननेपि मज्झत्तभूतसङ्खारुपेक्खा पञ्ञा उप्पज्जति. अनिच्चाति वा…पे… सम्मसित्वा भवङ्गं ओतरतीति अनिच्चादीसु एकेनाकारेन सम्मसन्ती सत्तक्खत्तुं पवत्तित्वा भिज्जन्ती भवङ्गं ओतिण्णा नाम होति ततो परं भवङ्गस्स वारोति कत्वा. सङ्खारुपेक्खाय कतनयेनेवाति अनिच्चादिना आलम्बनकरणनयेनेव, न सम्मसितनयेन. तेनाह ‘‘आरम्मणं कुरुमान’’न्ति. आवट्टेत्वाति निवत्तेत्वा चित्तस्स भवङ्गवसेन वत्तितुं अदत्वा. विसदिसचित्तपवत्तिसङ्खाताय वीचिया अभावेन अवीचिका, चित्तसन्तति. किरियमनोधातुया हि भवङ्गे आवट्टिते किरियमयचित्तपवत्तिविपाकचित्तुप्पत्तिया सवीचिका सन्तरा, न एवं मनोद्वारावज्जनेनाति वुत्तं ‘‘अवीचिकं चित्तसन्ततिं अनुप्पबन्धमान’’न्ति. तथेवाति यथा अतीतासु द्वत्तिंसजवनवीथीसु सङ्खारुपेक्खा ‘‘अनिच्चा’’ति वा ‘‘दुक्खा’’ति वा ‘‘अनत्ता’’ति वा सङ्खारे आरम्मणमकासि, तथेव. परिकम्मन्ति वुच्चति मग्गस्स परिकम्मत्ता पटिसङ्खारकत्ता ¶ . उपचारन्ति वुच्चति मग्गस्स आसन्नत्ता, समीपचारिकत्ता वा. अनुलोमत्तं सयमेव वदति.
अयञ्च नयो कामं मग्गवीथियं पठमजवनस्स पटिसङ्खरणट्ठो, दुतियस्स ततो आसन्नट्ठो, ततियस्स हेट्ठिमुपरिमानं अनुलोमट्ठो च युत्तोति वुत्तो, तथापि सब्बेसम्पि इमा समञ्ञा सम्भवन्तीति दस्सेतुं ‘‘अविसेसेन पना’’तिआदि वुत्तं. तत्थ आसेवनन्ति आदरेन सेवनं. पुरिमभागपच्छिमभागानन्ति हेट्ठिमानं, उपरिमानञ्च धम्मकोट्ठासानं. अट्ठन्नन्ति उदयब्बयञाणादीनं अट्ठन्नं. सब्बापि विपस्सना लक्खणत्तयसम्मसनकिच्चाव ¶ , इदम्पि तथेवाति वुत्तं ‘‘तथकिच्चताया’’ति. उपरीति मग्गे. बोधिपक्खियधम्मानं तथकिच्चताय अनुलोमेति सम्मोसादिपटिपक्खविधमनतो. इदानि अनुलोमञाणस्स तदुभयकिच्चानुलोमं वित्थारतो दस्सेतुं ‘‘तञ्ही’’तिआदि वुत्तं. तत्थ अनुलोमञाणं सच्चपटिच्छादकमोहक्खन्धादीनं सातिसयं विधमनेन लोकियञाणेसु उक्कंसपरियन्तगतं, ततो एव हेट्ठा निब्बत्तितउदयब्बयञाणादीनम्पि किच्चं पटिपक्खदूरीभावेन अत्थतो साधेन्तमेव हुत्वा पवत्तति, तथापवत्तमानञ्च तेसं किच्चं अनुलोमेन्तं विय होतीति आह ‘‘उदयब्बयवन्तानं…पे… तथकिच्चताय अनुलोमेती’’ति. तत्थ ‘‘भयतो उपट्ठित’’न्ति इमिनापि आरम्मणसीसेन ञाणब्यापारमेव वदति सप्पटिभयानं सङ्खारानं यथासभावदस्सनदीपनतो. सेसेसु पन सत्तसुपि ठानेसु ञाणब्यापारोव दस्सितो. यस्मा एतं अनुलोमञाणं अनिच्चादीसु अञ्ञतरलक्खणवसेनेव सङ्खारे आरब्भ पवत्तति, तस्मा वुत्तं ‘‘अनिच्चलक्खणादिवसेन सङ्खारे आरब्भ पवत्तत्ता’’ति. ताय पटिपत्तियाति या सा अनुलोमञाणस्स थूलथूलसच्चपटिच्छादकसंकिलेसविक्खम्भनपटिपत्ति, ताय. न हि अनुलोमञाणे तथा अनुप्पन्ने गोत्रभुञाणं निब्बानं आलम्बितुं सक्कोति, गोत्रभुञाणे वा अनुप्पन्ने मग्गञाणं उप्पज्जतीति.
वुत्तमत्थं ओपम्मेन पाकटतरं कातुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ अट्ठन्नं वोहारिकमहामत्तानं अगतिगमनं पहाय तंतंविनिच्छयकरणं विय अट्ठन्नं ञाणानं यथासकं पटिपक्खं पहाय सङ्खारेसु उदयब्बयादिपटिपत्ति, रञ्ञो मज्झत्तभावो विय अनुलोमञाणस्स पुरिमपच्छिमधम्मकोट्ठासस्स अनुकूलता. तेनेवाति हेट्ठिमञाणानं अनुलोमनमुखेन उपरिबोधिपक्खियानं अनुलोमनतोयेव. सच्चानुलोमिकन्ति वुच्चति मग्गसच्चस्स अनुलोमिकत्ता.
अनुलोमञाणं निट्ठितं.
वुट्ठानगामिनीविपस्सनाकथावण्णना
८०५. किञ्चि ¶ ¶ असङ्खतारम्मणम्पि ञाणं वुट्ठानगामिनिया एकसङ्गहन्ति कत्वा ‘‘सङ्खारारम्मणाया’’ति विसेसनं कतं. तञ्हि विसेसतो वुट्ठानं अरियमग्गं गच्छति उपेतीति वुट्ठानगामिनीति वत्तब्बतं लभति. तेनाह ‘‘सब्बेन सब्ब’’न्तिआदि. असम्मोहत्थन्ति तत्थ तत्थ सुत्ते परियायन्तरेहि आगताय सम्मोहाभावत्थं. सुत्तसंसन्दनाति सुत्तानं तेसं तेसं सुत्तपदानं अनुसन्दानं.
ये लोकिये सङ्खारे आरब्भ अनुलोमपरियोसाना वुट्ठानगामिनिविपस्सना पवत्तति, तंसन्निस्सिता तप्पटिबद्धा तण्हा तेहि विना अप्पवत्तनतो तम्मया नाम, तम्मयाव तम्मयता, तम्मया वा तण्हासम्पयुत्ता खन्धा, तेसं भावो तम्मयता, सा एव तण्हा. तप्पटिपक्खा वुट्ठानगामिनिविपस्सना अतम्मयता. तेन वुत्तं अट्ठकथायं ‘‘तम्मयता नाम तण्हा, तस्सा परियादियनतो वुट्ठानगामिनिविपस्सना अतम्मयताति वुच्चती’’ति (म. नि. अट्ठ. ३.३१०). निस्सायाति तं अतम्मयतं निस्सयं कत्वा, भावेत्वाति अत्थो. एकत्ताति एत्थ अयं पाळि ‘‘अत्थि, भिक्खवे, उपेक्खा रूपेसु…पे… फोट्ठब्बेसु, अयं, भिक्खवे, उपेक्खा नानत्ता नानत्तसिता’’ति (म. नि. ३.३१०), सयम्पि नानासभावा, नानारम्मणनिस्सिता चाति अत्थो. सा पन समाधिसम्पयुत्ता विपस्सनुपेक्खा वेदितब्बा. ‘‘अत्थि, भिक्खवे, उपेक्खा आकासानञ्चायतननिस्सिता…पे… नेवसञ्ञानासञ्ञायतननिस्सिता, अयं, भिक्खवे, उपेक्खा एकत्ता एकत्तसिता’’ति (म. नि. ३.३१०). या हि तंतंअरूपचित्तुप्पादपरियापन्ना उपेक्खा, सा एकसभावत्ता, एकारम्मणत्ता च एकत्ता, एकत्तसिता चाति वुच्चति, सा पन तंतंझानसहगतवेदनुपेक्खा च तदारम्मणविपस्सनुपेक्खा चाति वदन्ति. तं पजहथाति तदारम्मणकिलेसपहानेन पजहथ. तेनाह ‘‘तं समतिक्कमथा’’ति.
निब्बिदाति वुट्ठानगामिनी. तत्थ हि सुत्ते विरज्जतीति मग्गकिच्चमाह, विमुच्चतीति फलकिच्चं.
सुसिमसुत्तं ¶ ¶ निदानवग्गे. तत्थ धम्मट्ठितिञाणं वुट्ठानगामिनीति वुत्ता धम्मट्ठितियं पटिच्चसमुप्पादे असम्मुय्हनवसेन पवत्तनतो. निब्बाने ञाणन्ति मग्गञाणमाह.
सञ्ञा खो, पोट्ठपादाति एत्थ कामं ‘‘सञ्ञा’’इच्चेव वुच्चति, पुब्बे पन ‘‘सञ्ञग्गं फुसती’’ति वुत्तत्ता आह ‘‘सञ्ञग्गन्ति वुत्ता’’ति.
पटिपदाञाणदस्सनविसुद्धीति तदेकदेसभूता वुट्ठानगामिनी वुत्ता. समुदायेसु हि पवत्ता वोहारा अवयवेसुपि पवत्तन्तीति. पारिसुद्धिपधानियङ्गन्ति पारिसुद्धिया पधानकारणं.
तीहि नामेहीति अनुलोमगोत्रभुवोदानसङ्खातेहि तीहि नामेहि.
कित्तिताति थोमिता अरियमग्गाधिट्ठानताय. महन्तानं सीलक्खन्धादीनं एसनट्ठेन महेसिना सम्मासम्बुद्धेन. सन्तकिलेसताय सन्ता. योगन्ति भावनं, भावनाभियोगं वा.
पटिपदाञाणदस्सनविसुद्धिनिद्देसवण्णना निट्ठिता.
इति एकवीसतिमपरिच्छेदवण्णना.