📜
जातिदेसविचारणा
१. तत्थ हि तेन धम्मानन्देन ‘‘बुद्धघोसो बोधिमण्डसमीपे (बुद्धगयायं) जातोति न युत्तमेत’’न्ति वत्वा तंसाधनत्थाय चत्तारि ब्यतिरेककारणानि दस्सितानि. कथं?
(क) ‘‘बुद्धघोसेन पकासितेसु तंकालिकवत्थूसु एकम्पि तं नत्थि, यं मगधेसु उप्पन्न’’न्ति पठमं कारणं दस्सितं. तदकारणमेव. आचरियबुद्धघोसत्थेरो हि सङ्गहट्ठकथायो करोन्तो पोराणट्ठकथायोयेव ¶ संखिपित्वा, भासापरिवत्तनमत्तेन च विसेसेत्वा अकासि, न पन यं वा तं वा अत्तनो दिट्ठसुतं दस्सेत्वा. वुत्तञ्हेतं आचरियेन –
‘‘संवण्णनं तञ्च समारभन्तो,
तस्सा महाअट्ठकथं सरीरं;
कत्वा महापच्चरियं तथेव,
कुरुन्दिनामादिसु विस्सुतासु.
विनिच्छयो अट्ठकथासु वुत्तो,
यो युत्तमत्थं अपरिच्चजन्तो;
अथोपि अन्तोगधथेरवादं,
संवण्णनं सम्म समारभिस्स’’न्ति [पारा. अट्ठ. १.गन्थारम्भकथा] च.
‘‘ततो च भासन्तरमेव हित्वा,
वित्थारमग्गञ्च समासयित्वा;
विनिच्छयं सब्बमसेसयित्वा,
तन्तिक्कमं किञ्चि अवोक्कमित्वा.
सुत्तन्तिकानं वचनानमत्थं,
सुत्तानुरूपं परिदीपयन्ती;
यस्मा अयं हेस्सति वण्णनापि,
सक्कच्च तस्मा अनुसिक्खितब्बा’’ति [पारा. अट्ठ. १.गन्थारम्भकथा] च.
यथेव च आचरियबुद्धघोसेन अत्तनो अट्ठकथासु तंकालिकानि मागधिकानि वत्थूनि न पकासितानि, तथेव सीहळिकानिपि दक्खिणइन्दियरट्ठिकानिपि. न हि तत्थ वसभराजकालतो (६०९-६५३ -बुद्धवस्स) पच्छा उप्पन्नवत्थूनि दिट्ठानि ठपेत्वा महासेनराजवत्थुं [पारा. अट्ठ. २.२३६-२३७], आचरियो च ततो तिसतमत्तवस्सेहि पच्छातरे महानामरञ्ञो काले (९५३-९७५-बु-व) सीहळदीपमुपागतो. तस्मा अट्ठकथासु तंकालिकमागधिकवत्थूनं अप्पकासनमत्तेन न सक्का तक्कत्ता न मागधिकोति ञातुन्ति.
[ख) पुनपि ¶ तेन ‘‘सब्बेसुपि बुद्धघोसगन्थेसु उत्तरइन्दियदेसायत्तं पच्चक्खतो दिट्ठस्स विय पकासनं नत्थी’’ति दुतियं कारणं दस्सितं. तस्सपि अकारणभावो पुरिमवचनेनेव वेदितब्बो. अपिच सारत्थप्पकासिनिया नाम संयुत्तट्ठकथायं, सुमङ्गलविलासिनिया नाम दीघनिकायट्ठकथायञ्च वुत्तसंवण्णनायपि वेदितब्बो. तत्थ हि –
‘‘यथेव हि कलम्बनदीतीरतो राजमातुविहारद्वारेन थूपारामं गन्तब्बं होति, एवं हिरञ्ञवतिकाय नाम नदिया पारिमतीरतो सालवनं उय्यानं. यथा अनुराधपुरस्स थूपारामो, एवं तं कुसिनाराय होति. थूपारामतो दक्खिणद्वारेन नगरं पविसनमग्गो पाचीनमुखो गन्त्वा उत्तरेन निवत्तति, एवं उय्यानतो सालपन्ति पाचीनमुखा गन्त्वा उत्तरेन निवत्ता. तस्मा तं उपवत्तनन्ति वुच्चती’’ति [सं. नि. अट्ठ. १.१.१८६; दी. नि. अट्ठ. २.१९८] –
पच्चक्खतो दिट्ठस्स विय पकासनम्पि दिस्सतेव. तम्पि पन पोराणट्ठकथाहि भासापरिवत्तनमत्तमेवाति गहेतब्बं, तादिसाय अत्थसंवण्णनाय महामहिन्दत्थेरकालतोयेव पभुति वुत्ताय एव भवितब्बत्ताति.
[ग) पुनपि तेन ‘‘उण्हस्साति अग्गिसन्तापस्स, तस्स वनदाहादीसु सम्भवो वेदितब्बो’’ति विसुद्धिमग्गे (१, ३०-पिट्ठे) वुत्तसंवण्णनं पकासेत्वा ‘‘तस्सा पनस्स अवहसनीयभावो पाकटोयेवा’’ति च हीळेत्वा ‘‘इन्दियरट्ठे पन उत्तरदेसेसु गिम्हकाले वत्थच्छादनरहिता मानुसकायच्छवि सूरियसन्तापेन एकंसतो दय्हति, तं न जानन्ति दक्खिणइन्दियदेसिका’’ति ततियं कारणं दळ्हतरभावेन दस्सितं. तत्थ पन यदि ‘‘सूरियसन्तापेन एकंसतो दय्हती’’ति एतं उजुकतो सूरियरस्मिसन्तापेनेव दड्ढभावं सन्धाय वुच्चेय्य, एवं सति डंसमकसवातातपसरीसपसम्फस्सानन्ति पदे आतपसद्देन समानत्थत्ता न युत्तमेव. यदि पन सूरियसन्तापसञ्जातेन उण्हउतुना दड्ढभावं सन्धाय वुच्चेय्य, एवं सति उत्तरइन्दियदेसेसु, अञ्ञत्थ च तादिसेसु अतिउण्हट्ठानेसु सूरियसन्तापसञ्जातस्स उण्हउतुनो पटिघाताय ¶ चीवरं सेनासनञ्च पटिसेवीयतीति अयमत्थो न न युत्तो. तथा हि वुत्तं विनयट्ठकथायं (३, ५८)
‘‘सीतं उण्हन्ति उतुविसभागवसेन वुत्त’’न्ति.
सा पन विसुद्धिमग्गे पदत्थसंवण्णना पोराणसुत्तन्तट्ठकथाहि आगता भवेय्य. तथा हि वुत्तं पपञ्चसूदनिया नाम मज्झिमनिकायट्ठकथाय सब्बासवसुत्तवण्णनायं (१, ५८) ‘‘उण्हन्ति चेत्थ अग्गिसन्तापोव वेदितब्बो, सूरियसन्तापवसेन पनेतं वत्थु वुत्त’’न्ति. एत्थ च सचायमत्थो आचरियेन अत्तनो मतिवसेन वुत्तो अस्स, तस्स वत्थुस्स पोराणट्ठकथायं वुत्तभावञ्च तस्सा अत्थसंवण्णनाय अत्तनो मतिभावञ्च युत्तभावञ्च पकासेय्य. आचरियो हि यत्थ यत्थ पोराणट्ठकथासु अवुत्तत्थं विसेसेत्वा दस्सेति, तत्थ तत्थ तादिसं ञापकवचनम्पि पकासेतियेव, यथा सुमङ्गलविलासिनियं (१, ७२) ‘‘एत्थ आणत्तियनिस्सग्गियथावरापि पयोगा युज्जन्ति, अट्ठकथासु पन अनागतत्ता वीमंसित्वा गहेतब्बा’’ति वचनं, यथा च पपञ्चसूदनियं (१, ३०) ‘‘अविचारितमेतं पोराणेहि, अयं पन अत्तनो मती’’ति वचनं. न चेत्थ किञ्चिपि ञापकवचनं पकासितं. तस्मा ‘‘यदेतं ‘उण्हस्साति अग्गिसन्तापस्सा’ति च, ‘उण्हन्ति चेत्थ अग्गिसन्तापोव वेदितब्बो’ति च वचनं, एतं पोराणसुत्तन्तट्ठकथावचन’’न्ति वेदितब्बन्ति.
(घ) पुनपि तेन ‘‘पपञ्चसूदनिया नाम मज्झिमनिकायट्ठकथायं गोपालकसुत्तं संवण्णेन्तो [म. नि. अट्ठ. १.३५०] बुद्धघोसो ‘मगधविदेहरट्ठानं अन्तरे गङ्गाय नदिया मज्झे वालुकत्थलदीपका अत्थी’ति सद्दहति मञ्ञे. बुद्धघोसेन पन दिट्ठगङ्गा सीहळदीपे महावेलिगङ्गायेव, न पन इन्दियरट्ठिकानं सेट्ठसम्मता महागङ्गाति पाकटोयेवायमत्थो’’ति चतुत्थं कारणं दस्सितं. तं पन इदानि महागङ्गाय मज्झे तस्मिं ठाने तादिसं दीपकं अदिस्वा ‘‘पुब्बेपि एवमेव भवेय्या’’ति एकंसतो गहेत्वा वुत्तवचनमत्तमेव. नदियो पन सब्बदापि तेनेवाकारेन तिट्ठन्तीति न सक्का गहेतुन्ति पाकटोयेवायमत्थो. तस्मा यथा पुब्बे तस्स गोपालस्स काले तस्मिं ठाने मज्झे गङ्गाय तादिसा दीपका संविज्जमाना अहेसुं, तथेव पोराणट्ठकथासु एस अत्थो संवण्णितो, ¶ तदेव च वचनं आचरियेन भासापरिवत्तनं कत्वा पकासितन्ति एवमेव गहेतब्बं. तस्मा तम्पि अकारणमेवाति.