📜
पिटकत्तयस्स पोत्थकारोपनं
महाविहारवासिनो पन पोराणिकं पाळिभासाय सण्ठितं परिसुद्धपिटकमेव पटिग्गण्हन्ति, तञ्च मुखपाठेनेव धारेन्ति. तदा पन थेरा पच्छिमजनानं सतिपञ्ञाहानिं दिस्वा बुद्धकालतो पट्ठाय याव तंकाला मुखपाठेनाभतं साट्ठकथं पिटकत्तयं पोत्थके आरोपेतुं समारभिंसु. समारभमाना च ते अनुराधराजधानिपुरतो अट्ठसट्ठिमिलप्पमाणे मलयजनपदे मातुल[मातले इति एतरहि वोहारो] नगरे आलोकलेणे वसन्ता एकस्स तन्देसिकस्स जनपदाधिपतिनो आरक्खं गहेत्वा तं पोत्थकारोपनकम्ममकंसु [महावंसे ३३, १००-१०१-गाथासु]. तेनिदं ञायति ‘‘तदा महाविहारवासिनो थेरा राजराजमहामत्तेहि अलद्धूपकारा हुत्वा अत्तनो बलेनेव पिटकत्तयस्स पोत्थकारोपनकम्ममकंसू’’ति च, ‘‘तञ्च यथेव पच्छिमजनानं सतिपञ्ञाहानिं दिस्वा कतं, तथेव दुब्भिक्खरट्ठक्खोभादिभयुपद्दुतकालेसु दुद्धरभावम्पि दिस्वा’’ति च, तथा ‘‘अभयगिरिवासीनं सम्पटिच्छितसमयन्तरवादेहि अनाकुलनत्थम्पि कत’’न्ति च. एवं महाविहारवासिनो थेरा परिसुद्धत्थेरवादपिटकं समयन्तरेहि असम्मिस्सनत्थाय यथा पुरे, तथा पाळिभासाय एव पोत्थके आरोपेत्वापि सुरक्खितं रक्खिंसु. यदि हि तदा तेपिटकं पोत्थकेसु अनारोपितमस्स, पच्छाकालेसु समयन्तरतो आगतसुत्तानि ‘‘नेतानि अम्हाक’’न्ति पटिक्खिपितुं न सुकरानि भवेय्युं. यतो च खो तदा साट्ठकथं तेपिटकं पोत्थकेसु आरोपितं, ततोयेव अनागतकालेसु समयन्तरागतसुत्तानि तेहि पोत्थकेहि संसन्देत्वा पटिक्खिपितुं सुकरानि होन्ति.
तथा हि भातियराजकाले (५२४-५५२-बु-व) महाविहारवासीनं अभयगिरिवासीहि विनये विवादो उप्पज्जि. तदा राजा दीघकारायनं नाम ब्राह्मणजातिकं अमच्चं थेरानं सन्तिकं पेसेसि. सो उभिन्नं सुत्तं ¶ सुत्वा विनिच्छयं अदासि [पारा. अट्ठ. २.३८४]. तथा वोहारकतिस्सराजकाले च (७५८-७८० बु-व) गोठाभयराजकाले च (७९७-८१० बु-व) थेरवादिका पोत्थकारूळ्हेन धम्मविनयेन संसन्देत्वा अधम्मवादं पटिक्खिपिंसु [निकायसङ्गहे १२-पिट्ठे].