📜

अधम्मवादुप्पत्ति

अयं पन आदितो पट्ठाय सासनमलभूतानं अधम्मवादानं उप्पत्ति. असोकरञ्ञो हि काले उप्पब्बाजेत्वा निक्कड्ढिता अञ्ञतित्थिया बुद्धसासने अलद्धपतिट्ठा कोधाभिभूता पाटलिपुत्ततो निक्खमित्वा राजगहसमीपे नालन्दायं सन्निपतित्वा एवं सम्मन्तयिंसु ‘‘महाजनस्स बुद्धसासने अनवगाहत्थाय सक्यानं धम्मविनयो नासेतब्बो, तञ्च खो तेसं समयं अजानन्तेहि न सक्का कातुं, तस्मा येन केनचि उपायेन पुनपि तत्थ पब्बजितब्बमेवा’’ति. ते एवं सम्मन्तयित्वा पुन आगन्त्वा विसुद्धत्थेरवादीनमन्तरं पविसितुं असक्कोन्ता तदञ्ञेसं सत्तरसन्नं महासङ्घिकादिनिकायानं सन्तिकं उपसङ्कमित्वा अत्तनो अञ्ञतित्थियभावं अजानापेत्वा पब्बजित्वा पिटकत्तयमुग्गण्हित्वा तञ्च विपरिवत्तेत्वा ततो कोसम्बिं गन्त्वा धम्मविनयनासनाय उपायं मन्तयित्वा २५३-बुद्धवस्से छसु ठानेसु वसन्ता (१) हेमवतिको (२) राजगिरिको (३) सिद्धत्थिको (४) पुब्बसेलियो (५) अपरसेलियो (६) वाजिरियो (७) वेतुल्लो (८) अन्धको (९) अञ्ञमहासङ्घिकोति नव अभिनवे निकाये उप्पादेसुं [निकायसङ्गहे ९-पिट्ठे]. तेसं नामानि च लद्धियो च कथावत्थुअट्ठकथायं आगतायेव.

तेसु हेमवतिका सद्धम्मपतिरूपकं बुद्धभासितभावेन दस्सेत्वा

(१) वण्णपिटकं नाम गन्थं अकंसु.

राजगिरिका (२) अङ्गुलिमालपिटकं,

सिद्धत्थिका (३) गूळ्हवेस्सन्तरं,

पुब्बसेलिया (४) रट्ठपालगज्जितं,

अपरसेलिया (५) आळवकगज्जितं,

वजिरपब्बतवासिनो वाजिरिया (६) गूळ्हविनयं नाम गन्थं अकंसु.

तेयेव सब्बे मायाजालतन्त-समाजतन्तादिके अनेके तन्तगन्थे च, मरीचिकप्प-हेरम्भकप्पादिके अनेके कप्पगन्थे च अकंसु.

वेतुल्लवादिनो पन (७) वेतुल्लपिटकमकंसु.

अन्धका च (८) रतनकूटादिके गन्थे,

अञ्ञमहासङ्घिका च (९) अक्खरसारियादिसुत्तन्ते अकंसु [निकायसङ्गहे ९-पिट्ठे].

तेसु पन सद्धम्मपतिरूपकेसु वेतुल्लवादो, वाजिरियवादो, रतनकूटसत्थन्ति इमानियेव तीणि लङ्कादीपमुपागतानि, अञ्ञानि पन वण्णपिटकादीनि जम्बुदीपेयेव निवत्तन्तीति निकायसङ्गहे वुत्तं. वण्णपिटकादीनम्पि पन लङ्कादीपमुपागतच्छाया दिस्सतेव. तथा हि समन्तपासादिकाय विनयट्ठकथायं (३, ९-पिट्ठे)

‘‘वण्णपिटक अङ्गुलिमालपिटकरट्ठपालगज्जितआळवकगज्जितगूळ्हमग्गगूळ्हवेस्सन्तर गूळ्हविनय वेदल्लपिटकानि [एत्थ ‘‘वेपुल्ल, वेदल्लं, वेतुल्लन्ति अत्थको एकं, बोधिसत्तपिटकस्सेव नाम’’न्ति वेदितब्बं. तथा हि वुत्तं असङ्गेन नाम आचरियेन अभिधम्मसमुच्चये नाम महायानिकगन्ते (७९-पिट्ठे) ‘‘वेपुल्लं कतमं? बोधिसत्तपिटकसम्पयुत्तं भासितं. यदुच्चते वेपुल्लं, तं वेदल्लमप्युच्चते, वेतुल्लमप्युच्चते. किमत्थं वेपुल्लमुच्चते? सब्बसत्तानं हितसुखाधिट्ठानतो, उदारगम्भीरधम्मदेसनातो च. किमत्थमुच्चते वेदल्लं? सब्बावरणविदलनतो. किमत्थमुच्चते वेतुल्लं? उपमानधम्मानं तुलनाभावतो’’ति] पन अबुद्धवचनानियेवाति वुत्त’’न्ति च.

सारत्थप्पकासिनिया संयुत्तट्ठकथायम्पि (२, १८६-पिट्ठे)

‘‘गूळ्हविनयं गूळ्हवेस्सन्तरं गूळ्हमहोसधं वण्णपिटकं अङ्गुलिमालपिटकं रट्ठपालगज्जितं आळवकगज्जितं वेदल्लपिटकन्ति अबुद्धवचनं सद्धम्मपतिरूपकं नामा’’ति च–

तेसं पटिक्खेपो दिस्सति. न हि तानि असुत्वा, तेसञ्च अत्थं अजानित्वा सीहळट्ठकथाचरियेहि तानि पटिक्खिपितुं सक्का, नापि तं पटिक्खेपवचनं जम्बुदीपिकट्ठकथाचरियानं वचनं भवितुं, महामहिन्दत्थेरस्स सीहळदीपं गमनसमये तेसंयेव अभावतो. तस्मा तानि च तदञ्ञानि च महायानिकपिटकानि तंकालिकानि येभुय्येन सीहळदीपमुपागतानीति गहेतब्बानि. तेसु च वज्जिपुत्तकगणपरियापन्नस्स धम्मरुचिनिकायस्स पिटकानं तदुपागमनं पुब्बेव वुत्तं. तदञ्ञेसं पन तदुपागमनं एवं वेदितब्बं.