📜

वेतुल्लवादस्स पठमनिग्गहो

वोहारकतिस्सरञ्ञो काले (७५८-७८०-बु-व) अभयगिरिवासिनो धम्मरुचिनिकायिका पुब्बे वुत्तप्पकारेन सासनविनासनत्थाय भिक्खुवेसधारीहि वेतुल्लवादिब्राह्मणेहि रचितं वेतुल्लपिटकं सम्पटिग्गहेत्वा ‘‘इदं बुद्धभासित’’न्ति दस्सेन्ति. तं महाविहारवासिनो थेरवादिका धम्मविनयेन संसन्देत्वा अधम्मवादोति पटिक्खिपिंसु. तं सुत्वा राजा सब्बसत्थपारगुं कपिलं नाम अमच्चं पेसेत्वा विनिच्छयं कारापेत्वा अबुद्धभासितभावं ञत्वा सब्बं वेतुल्लपोत्थकं झापेत्वा तल्लद्धिके च पापभिक्खू निग्गहेत्वा बुद्धसासनं जोतेसि [निकायसङ्गहे १२-पिट्ठे]. वुत्तञ्हेतं महावंसे –

३६-४१.

‘‘वेतुल्लवादं मद्दित्वा, कारेत्वा पापनिग्गहं;

कपिलेन अमच्चेन, सासनं जोतयी च सो’’ति.