📜
सागलियनिकायुप्पत्ति
पुनपि ते अभयगिरिवासिनो गोठाभयरञ्ञो काले (७९७-८१०-बु-व) वेतुल्लवादं तथेव दस्सेन्ति. तदा पन तेसु उस्सिलियातिस्सो नाम महाथेरो वोहारकतिस्सराजकाले वेतुल्लवादीनं भिक्खूनं कतनिग्गहं सुत्वा ‘‘विचारणसम्पन्नस्स रञ्ञो समये तथेव भवेय्य, न भद्दकमेत’’न्ति चिन्तेत्वा ‘‘न मयं तेहि एकतो होमा’’ति तिसतमत्ते भिक्खू गहेत्वा दक्खिणगिरिविहारं गन्त्वा धम्मरुचिनिकायतो विसुं हुत्वा वसि. तेसु सागलो नाम महाथेरो तत्थेव दक्खिणगिरिम्हि वसन्तो आगमब्याख्यानमकासि. ततो पट्ठाय तं थेरमारब्भ तस्सन्तेवासिनो सागलिया नाम अहेसुं. तेसम्पि ¶ वादो पच्छा महासेनराजकाले जेतवनविहारे पत्थरि [निकाय १३-पिट्ठे].