📜
वेतुल्लवादस्स दुतियनिग्गहो
गोठाभयो पन राजा पञ्चसु [महाविहार, चेतिय, थूपाराम, इस्सरसमणक, वेस्सगिरिविहारसङ्खातेसु] विहारेसु महाभिक्खुसङ्घं एकतो सन्निपातेत्वा तं पवत्तिं पुच्छित्वा वेतुल्लवादस्स अबुद्धभासितभावं ञत्वा तंवादिनो सट्ठि पापभिक्खू लक्खणाहते कत्वा रट्ठतो पब्बाजेसि, वेतुल्लपोत्थकानि च झापेत्वा बुद्धसासनं जोतेसि [महावंसे ३६, १११-११२-गाथासु, निकाय १३-पिट्ठे].
तदा रट्ठतो पब्बाजितेसु तेसु भिक्खूसु केचि कावीरपट्टनं गन्त्वा तत्थ वसन्ति. तस्मिञ्च समये एको अञ्ञतित्थियमाणवको देसन्तरतो कावीरमागन्त्वा पट्टनगामिकेहि तेसं भिक्खूनं कतूपहारं दिस्वा लाभसक्कारं निस्साय तेसं सन्तिके पब्बजित्वा सङ्घमित्तोति नामेन पाकटो अहोसि. सो महाविहारवासीनं धम्मविनिच्छयं निस्साय गोठाभयरञ्ञा वेतुल्लवादहेतु तेसं भिक्खूनं रट्ठा पब्बाजितभावं ञत्वा महाविहारवासीनं कुद्धो हुत्वा ‘‘वेतुल्लवादं वा ने गाहापेस्सामि, विहारे वा नेसं उम्मूलेत्वा विनासेस्सामी’’ति सीहळदीपं गन्त्वा राजानं पसादेत्वा तस्स द्वे पुत्ते सिप्पं सिक्खापेस्सामीति आरभि. तथापि अत्तनो वादस्स जाननसमत्थं जेट्ठतिस्सं ओहाय अनागते अत्तनो वचनं कारापेतुं सक्कुणेय्यं कनिट्ठं महासेनकुमारमेव सङ्गण्हित्वा सिप्पं सिक्खापेसि. वितुनो अच्चयेन जेट्ठतिस्सकुमारे रज्जं पत्ते (८१०-८१९-बु-व) सो तस्स रञ्ञो भीतो कावीरपट्टनमेव गतो [महावंसे ३६, ११३-गाथादीसु, निकाय १४-पिट्ठे].
महासेनरञ्ञो पन काले (८१९-८४५-बु-व) सो पुन सीहळदीपमागन्त्वा अभयगिरिविहारे वसन्तो महाविहारवासीहि वेतुल्लवादं गाहापेतुं नानापकारेहि वायाममकासि. तथापि तेहि तं गाहापेतुं असक्कोन्तो राजानं उपसङ्कमित्वा नानाकारणेहि सञ्ञापेत्वा ¶ ‘‘यो कोचि एकस्सपि भिक्खुस्स महाविहारवासिनो आहारं ददेय्य, तस्स सतं दण्डो’’ति रञ्ञो आणाय नगरे भेरिं चरापेसि. तदा महाविहारवासिनो नगरे पिण्डाय चरन्ता तयो दिवसे भिक्खमलद्धा महापासादे सन्निपतित्वा ‘‘सचे मयं खुदाहेतु अधम्मं धम्मोति गण्हेय्याम, बहू जना तं गहेत्वा अपायगामिनो भविस्सन्ति, मयञ्च सब्बे सावज्जा भविस्साम, तस्मा न मयं जीवितहेतुपि वेतुल्लवादं पटिग्गण्हिस्सामा’’ति सम्मन्तयित्वा महाविहारादिके सब्बविहारे छड्डेत्वा रोहणजनपदञ्च मलयपदेसञ्च अगमिंसु [महावंसे ३७, २-६-गाथासु. निकायसङ्गहे १४-पिट्ठे].