📜

महाविहारनासनं

महाविहारवासीसु पन वुत्तप्पकारेन सब्बविहारे छड्डेत्वा गतेसु सङ्घमित्तो पापभिक्खु राजानं सञ्ञापेत्वा लोहपासादादिके चतुसट्ठ्याधिके तिसतमत्ते परिवेणपासादे नासेत्वा समूलं उद्धरापेत्वा अभयगिरिविहारं आनयापेसि. विहारभूमियञ्च कसापेत्वा अपरण्णे वपापेसि. एवं तदा महाविहारो नव वस्सानि भिक्खूहि सुञ्ञो अहोसि आवासविरहितो च. अथ राजा मेघवण्णाभयस्स नाम कल्याणमित्तभूतस्स अमच्चस्स सन्तज्जनपुब्बङ्गमेन वचनेन महाविहारं पुन पाकतिकं कत्वा ते चापि अपक्कन्ते भिक्खू आनेत्वा चतूहि पच्चयेहि उपट्ठहि [महावंसे ३७-३०-गाथासु. निकायसङ्गहे १४-१५-पिट्ठेसु].