📜

जेतवनवासिनिकायुप्पत्ति

पुनपि राजा दक्खिणारामवासिम्हि जिम्हमानसे कुहकतिस्सत्थेरे पसन्नो हुत्वा तस्सत्थाय महाविहारसीमब्भन्तरे जोतिवनुय्याने जेतवनविहारं कारेतुमारभि. महाविहारवासिनो भिक्खू तं निवारेतुं असक्कोन्ता पुनपि ततो अपक्कमिंसु. तदापि महाविहारो नव मासानि भिक्खूहि सुञ्ञो अहोसि. राजा पन अत्तनो अज्झासयवसेनेव तत्थ जेतवनविहारं कारेत्वा तस्स कुहकतिस्सत्थेरस्स अदासियेव. तत्थ दक्खिणगिरिविहारतो सागलिया भिक्खू आगन्त्वा वसिंसु. पच्छा च ते अम्बसामणेरसिलाकालरञ्ञो काले (१०६७-१०८०-बु-व) वेतुल्लवादिनो अहेसुं [महावंसे ३७, ३२-गाथादीसु, निकायसङ्गहे १५-पिट्ठे].

एवं आचरियबुद्धघोसत्थेरस्स सीहळदीपमागमनकालतो (९६५-बु-व) पुब्बेयेव विसुद्धत्थेरवादीहि महाविहारवासीहि विरुद्धसमया अभयगिरिवासिनो (४५५-बु-व) सागलिया (७९७-८१०-बु-व) जेतवनवासिनो (८२९-८४५-बु-व) चाति तयो निकाया उप्पन्ना अहेसुं. तेसु पन अभयगिरिवासिनोयेव विसेसतो पाकटा चेव होन्ति बलवन्तो च. तथा हि ते विसुद्धत्थेरवादपिटकञ्च वज्जिपुत्तकपरियापन्नधम्मरुचिनिकायपिटकञ्च महिसासकादिनिकायपिटकञ्च महायानपिटकञ्च सम्पटिच्छन्ति. तेसु धम्मरुचिनिकायपिटकस्स सम्पटिच्छितभावो पाकटोयेव. महिसासकादिनिकायपिटकस्स सम्पटिच्छितभावो पन फाहियन्नामस्स चिनभिक्खुनो अद्धानक्कमसल्लक्खणकथाय चेव अट्ठकथासु पटिक्खित्तवण्णपिटकादिनामवसेन च वेदितब्बो, तथा महायानपिटकस्स सम्पटिच्छितभावोपि.