📜

फाहियमद्धानक्कमकथा

फाहियन्नामेन हि चिनभिक्खुना ९५६-बुद्धवस्से सीहळदीपतो सक्कतभासारोपितं महिसासकविनयपिटकञ्च दीघागमो च संयुत्तागमो च सन्निपातपिटकञ्च अत्तना सह चिनरट्ठमानीतन्ति तस्स अद्धानक्कमकथायं दस्सितं. तञ्च सब्बं अभयगिरिविहारतोयेव लद्धमस्स, महाविहारवासीनं सक्कतारोपितपिटकाभावतो. अट्ठकथायं पटिक्खित्तवण्णपिटकादीनि च तत्थेव भवेय्युं, महाविहारवासीहि तेसं अप्पटिग्गहितभावतो. तथा ‘‘फाहियम्भिक्खुस्स सीहळदीपे पटिवसनकाले (९५४-९५६-बु-व) महाविहारे तिसहस्समत्ता भिक्खू वसन्ति, ते थेरवादपिटकमेव उग्गण्हन्ति, न महायानपिटकं. अभयगिरिविहारे पञ्चसहस्समत्ता भिक्खू वसन्ति, ते पन द्वेपि पिटकानि उग्गण्हन्ति महायानपिटकञ्चेव थेरवादपिटकञ्चा’’ति च तेनेव चिनभिक्खुना दस्सितं.

यस्मा पन अभयगिरिवासिनो महायानपिटकम्पि उग्गण्हन्ति, तस्मा तस्मिं विहारे महायानिकानं पधानाचरियभूतेहि अस्सघोसनागज्जुनेहि कतगन्थापि संविज्जमानायेव भवेय्युं, ततोयेव तेसं नयञ्च नामञ्च आचरियबुद्धघोसत्थेरोपि अञ्ञेपि तंकालिका महाविहारवासिनो सुतसम्पन्ना थेरा जानेय्युंयेव. अपिच दक्खिणइन्दियरट्ठे समुद्दसमीपे गुन्ताजनपदे नागारजुनकोण्डं नाम ठानमत्थि, यत्थ नागज्जुनो महायानिकानं पधानाचरियभूतो वसन्तो बुद्धसासनं पतिट्ठापेसि. आचरियबुद्धघोसस्स च तन्देसिकभावनिमित्तं दिस्सति, तं पच्छतो (३३-पिट्ठे) आविभविस्सति. तस्मापि आचरियबुद्धघोसत्थेरो नागज्जुनस्स च अस्सघोसस्स च नयञ्च नामञ्च जानेय्ययेवाति सक्का अनुमिनितुं.

जानतोयेव पन तेसं नयस्स वा नामस्स वा अत्तनो अट्ठकथायमप्पकासनं तेसं निकायन्तरभावतोयेवस्स. तथा हि तेसं अस्सघोसनागज्जुनानं अस्सघोसो[(५७०-६७०-बुद्धवस्सब्भन्तरे)] थेरवादतो भिन्नेसु एकादससु गणेसु सब्बत्थिवादगणे परियापन्नो, नागज्जुनोमहासङ्घिक-चेतियवादिगणादीहि जाते महायाननिकाये परियापन्नो, महाविहारवासिनो च आदितोयेव पट्ठाय निकायन्तरसमयेहि असम्मिस्सनत्थं अत्तनो पिटकं अतीव आदरं कत्वा रक्खन्ति, अयञ्च आचरियबुद्धघोसो तेसमञ्ञतरो. वुत्तञ्हि तस्स गन्थनिगमनेसु ‘‘महाविहारवासीनं वंसालङ्कारभूतेना’’ति. तस्मा ‘‘आचरियबुद्धघोसो तेसं नयं जानन्तोयेव अत्तनो गन्थेसु निकायन्तरसमयेहि असम्मिस्सनत्थं नप्पकासेसी’’ति वेदितब्बं.

एत्तावता च यानि ‘‘बोधिमण्डसमीपम्हि, जातो ब्राह्मणमाणवो’’तिआदिना वुत्तस्स महावंसवचनस्स विचारणमुखेन आचरियबुद्धघोसस्स वम्भनवचनानि धम्मानन्दकोसम्बिना वुत्तानि, तानि अमूलकभावेन अनुविचारितानि. तथापि ‘‘आचरियबुद्धघोसो बोधिमण्डसमीपे जातो’’ति एतं पन अत्थं साधेतुं दळ्हकारणं न दिस्सतेव ठपेत्वा तं महावंसवचनं, यम्पि बुद्धघोसुप्पत्तियं वुत्तं, तम्पि महावंसमेव निस्साय वुत्तवचनत्ता न दळ्हकारणं होतीति.