📜

मरम्मरट्ठिकभावकथा

एकच्चे पन मरम्मरट्ठिका ‘‘आचरियबुद्धघोसो मरम्मरट्ठे सथुं नाम नगरतो सीहळदीपं गन्त्वा सङ्गहट्ठकथायो अकासी’’ति वदन्ति. तं धम्मानन्देन अनुजानित्वा ‘‘तम्पि थोकं युत्तिसम्पन्नं, अहं एवं सद्दहामि ‘बुद्धघोसो दक्खिणइन्दियरट्ठे तेलङ्गजातिको’ति, तेलङ्गजातिका च बहू जना मरम्मरट्ठे च इन्दोचिन रट्ठे च गन्त्वा वसन्ति, तल्हिङ? इति वोहारो च ततोयेव तेलङ्गपदतो उप्पन्नो. तथा ‘बुद्धघोसो अट्ठकथायो कत्वा सीहळदीपतो मरम्मरट्ठं गन्त्वा पच्छिमभागे तत्थेव वसी’तिपि गहेतुं सक्का, तस्स हि गन्था मरम्मरट्ठे सीहळरट्ठतोपि सुरक्खिततरा होन्ती’’ति च वत्वा पतिट्ठापितं.