📜
ब्राह्मणकुलविचारणा
२. अथ ‘‘ब्राह्मणमाणवो’’ति पदम्पि तेन एवं विचारितं –
(क) ‘‘बुद्धघोसो ‘ब्राह्मणकुलजातो’ति न सक्का गहेतुं. कस्मा वेदकालतो पट्ठाय यावज्जतना सब्बेपि ब्राह्मणा
ब्राह्मणोस्य मुखमासीदि, बाहू राजन्य? कत?;
ऊरू तदस्य यद वग्य?, पद्भ्यां गूद्रो अजायता’’ति [इरुवेद, १०-मण्डल, ९०; तथा अथव ६ वेद १९, ६, ६].
इमं पुरिससुत्तं नाम मन्तं जानन्तीति सद्दहिया.
अयं पनस्सा अत्थो – ‘ब्राह्मणो अस्स (ब्रह्मुनो) मुखं आसि. बाहू राजञ्ञो कतो, खत्तिया अस्स बाहूति वुत्तं होति. यो वेस्सो, सो अस्स ऊरू. सुद्दो अस्स पादेहि अजायी’ति.
बुद्धघोसो पन ‘पण्डितब्राह्मणो’ति ञातोपि तं गाथं न अञ्ञासि. तथा हि तेन बन्धुपादापच्चाति पदस्स अत्थवण्णनायं ‘तेसं किर अयं लद्धि – ब्राह्मणा ब्रह्मुनो मुखतो निक्खन्ता, खत्तिया उरतो, वेस्सा नाभितो, सुद्दा जाणुतो, समणा पिट्ठिपादतो’ति [दी. नि. अट्ठ. १.२६३; म. नि. अट्ठ. १.५०८] तिस्सा वेदगाथाय असमानत्थो वण्णितो’’ति.
अयं पनेत्थ अनुविचारणा – यदि च तंकालिकानम्पि ब्राह्मणानं लद्धि तथेव भवेय्य यथा एतिस्सं गाथायं वुत्ता, सा चत्थवण्णना आचरियस्स मतिमत्ता. एवं सति सा विचारणा युत्ता भवेय्य. एतिस्सं पन गाथायं ‘‘ब्राह्मणोस्य मुखमासीदि’’ति पठमपादेन ‘‘ब्राह्मणा ब्रह्मुनो मुखतो जाता’’ति अत्थो उजुकतो न लब्भति. बुद्धकाले पन ब्राह्मणानं लद्धि ‘‘ब्राह्मणा ब्रह्मुनो मुखतो जाता’’ति एवमेव अहोसीति पाकटोयेवायमत्थो. तथा हि दीघनिकाये पाथिकवग्गे अग्गञ्ञसुत्ते (३, ६७) –
‘‘दिस्सन्ति खो पन वासेट्ठ ब्राह्मणानं ब्राह्मणियो उतुनियोपि गब्भिनियोपि विजायमानापि पायमानापि. ते च ब्राह्मणा ¶ ० योनिजाव समाना एवमाहंसु – ब्राह्मणोव सेट्ठो वण्णो, हीना अञ्ञे वण्णा. ब्राह्मणोव सुक्को वण्णो, कण्हा अञ्ञे वण्णा. ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा. ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादाति. ते ब्रह्मानञ्चेव अब्भाचिक्खन्ति, मुसा च भासन्ति, बहुञ्च अपुञ्ञं पसवन्ती’’ति –
भगवता महाकारुणिकेन वासेट्ठभारद्वाजानं ब्राह्मणमाणवकानं भासितं, तेहि च तं अभिनन्दितं. ते पन द्वेपि माणवका जातिवसेन परिसुद्धब्राह्मणा चेव होन्ति तिण्णम्पि वेदानं पारगुनो च. तस्मा ‘‘ब्राह्मणा ब्रह्मुनो मुखतो निक्खन्ता’’ति वचनस्स तंकालिकानं ब्राह्मणानं लद्धिवसेन वुत्तभावो पाकटोयेव. यथा चेतं, एवं ‘‘खत्तिया उरतो, वेस्सा नाभितो, सुद्दा जाणुतो, समणा पिट्ठिपादतो’’ति वचनम्पि ‘‘तंकालिकब्राह्मणानं लद्धिञ्ञूहि पोराणट्ठकथाचरियेहि वुत्त’’न्ति सद्दहित्वा आचरियबुद्धघोसेन तं सब्बं पोराणट्ठकथातो भासापरिवत्तनमत्तेन विसेसेत्वा पकासितं भवेय्य. तस्मा तायपि वेदगाथाय आचरियस्स अब्राह्मणभावसाधनं अनुपपन्नमेवाति.
(ख) पुनपि तेन आचरियबुद्धघोसत्थेरस्स अब्राह्मणभावसाधनत्थं दुतियम्पि कारणं एवमाहटं –
‘‘ब्राह्मणगन्थेसु गब्भघातवाचकं भ्रूनहाति पदं पाळियं भूनहु (भूनहनो) इति दिस्सति. मागण्डियसुत्ते भरियाय मेथुनसंवासाभावेन उप्पज्जनारहगब्भस्स नासकत्तं सन्धाय मागण्डियो परिब्बाजको भगवन्तं ‘भूनहु (भूनहनो) समणो गोतमो’ति [म. नि. २.२०७ आदयो] आह. तं बुद्धघोसो न जानातीति पाकटोयेव तदत्थसंवण्णनाय. तत्थ हि तेन भूनहुनोति (भूनहनस्सा) पदं ‘हतवड्ढिनो मरियादकारकस्सा’ति [म. नि. अट्ठ. २.२०७] वण्णित’’न्ति.
तम्पि अयुत्तमेव. न हि मागण्डियेन फोट्ठब्बारम्मणापरिभोगमत्तमेव सन्धाय भूनहुभावो वुत्तो, अथ खो छन्नम्पि लोकामिसारम्मणानं अपरिभोगं सन्धाय वुत्तो. तस्मिञ्हि सुत्ते –
‘‘चक्खुं ¶ खो मागण्डिय रूपारामं रूपरतं रूपसम्मुदितं, तं तथागतस्स दन्तं गुत्तं रक्खितं संवुतं, तस्स च संवराय धम्मं देसेति, इदं नु ते एतं मागण्डिय सन्धाय भासितं ‘भूनहु समणो गोतमो’ति. एतदेव खो पन मे भो गोतम सन्धाय भासितं ‘भूनहु समणो गोतमो’ति. तं किस्स हेतु, एवञ्हि नो सुत्ते ओचरतीति…पे… मनो खो मागण्डिय धम्मारामो धम्मरतो धम्मसम्मुदितो, सो तथागतस्स दन्तो गुत्तो रक्खितो संवुतो, तस्स च संवराय धम्मं देसेति, इदं नु ते एतं मागण्डिय सन्धाय भासितं ‘भूनहु समणो गोतमो’ति. एतदेव खो पन मे भो गोतम सन्धाय भासितं ‘भूनहु समणो गोतमो’ति. तं किस्स हेतु, एवञ्हि नो सुत्ते ओचरती’’ति [म. नि. २.२०७ आदयो].
एवं भगवतो च अनुयोगो मागण्डियस्स च पटिञ्ञा आगता.
एत्थ हि मेथुनप्पटिसेवनवसेन फोट्ठब्बारम्मणपरिभोगहेतु एव गब्भपतिट्ठानं सम्भवतीति तदपरिभोगमेव सन्धाय ‘‘भूनहू’’ति वत्तुं अरहति, तदञ्ञेसं पन पञ्चन्नं रूपादिआरम्मणानं, तत्थापि विसेसतो धम्मारम्मणस्स सुद्धमनोविञ्ञाणेन परिभोगहेतु नत्थि किञ्चि गब्भपतिट्ठानन्ति तेसं अपरिभोगं सन्धाय भूनहूति वत्तुं न अरहतियेव, मागण्डियेन पन सब्बानिपि तानि सन्धाय वुत्तभावो पटिञ्ञातो, कारणञ्चस्स दस्सितं ‘‘एवञ्हि नो सुत्ते ओचरती’’ति. तस्मा किञ्चापि दानि ब्राह्मणगन्थेसु भूनहु- (भ्रूनहा) सद्दो गब्भघातनत्थे दिस्सति, मागण्डियसुत्ते पनेसो अत्थो न युज्जतीति आचरियेन ‘‘हतवड्ढि मरियादकारको’’ति अयमेवत्थो पोराणट्ठकथाय भासापरिवत्तनवसेन पकासितोति वेदितब्बो.
(ग) पुनपि तेन ‘‘इदम्पन बुद्धघोसस्स अब्राह्मणभावसाधकं पच्छिमकारणं, सो हि विसुद्धिमग्गे सीलनिद्देसे (१, ३१) ब्राह्मणानं परिहासं करोन्तो ‘एवं इमिना पिण्डपातपटिसेवनेन पुराणञ्च जिघच्छावेदनं पटिहङ्खामि, नवञ्च वेदनं अपरिमितभोजनपच्चयं आहरहत्थक अलंसाटक तत्रवट्टक काकमासक भुत्तवमितकब्राह्मणानं अञ्ञतरो ¶ विय न उप्पादेस्सामीति पटिसेवती’ति आह. इदं पन एकस्स भिन्नब्राह्मणलद्धिकस्सापि वचनं सियाति तदेव दळ्हकारणं कत्वा न सक्का ‘बुद्धघोसो अब्राह्मणो’ति वत्तु’’न्ति ततियं कारणं वुत्तं. तं पन अतिसंवेजनीयवचनमेव. न हेतं आचरियेन ब्राह्मणानं परिहासं कातुकामेन वुत्तं, न च तं परिहासवचनेन संयोजेतब्बट्ठानं, अञ्ञदत्थु यथाभूतमत्थं दस्सेत्वा सब्रह्मचारीनं ओवादानुसासनिदानवसेन वत्तब्बट्ठानं, तथायेव च आचरियेन वुत्तं. तथा हि ये लोके परदत्तूपजीविनो समणा वा ब्राह्मणा वा अञ्ञे वापि च पुग्गला, ते पच्चवेक्खणञाणरहिता असंवरे ठिता कदाचि अतिपणीतं रसं पहूतं लद्धा अपरिमितम्पि भुञ्जेय्युं, विसेसतो पन ब्राह्मणा लोकिकवत्थुवसेन च, जातकादिसासनिकवत्थुवसेन च तादिसा अहेसुन्ति पाकटा. इमस्मिञ्हि लोके वस्ससतसहस्सेहि वा वस्सकोटीहि वा अपरिच्छिन्नद्धाने को सक्का वत्तुं ‘‘नेदिसा भूतपुब्बा’’ति. तस्मा तादिसेहि विय न अपरिमितभोजनेहि भवितब्बन्ति ओवादानुसासनिदानवसेनेव वुत्तं. तदेवं अत्थसंहितम्पि समानं अयोनिसोमनसिकरोतो अनत्थमेव जातं, यथा सभरियस्स मागण्डियब्राह्मणस्स अनागामिमग्गफलत्थायपि देसिता गाथा [ध. प. अट्ठ. १.सामावतीवत्थु] तेसं धीतुया अनत्थाय संवत्ततीति संवेगोयेवेत्थ ब्रूहेतब्बोति.