📜

दक्खिणइन्दियरट्ठिकभावयुत्ति

बहू पन आधुनिका विचक्खणा धम्मानन्दादयो ‘‘आचरियबुद्धघोसत्थेरो दक्खिणइन्दियरट्ठिको’’ति वदन्ति. अयं पनेत्थ युत्ति, येभुय्येन हि अट्ठकथाटीकाकारा थेरा दक्खिणइन्दियरट्ठिकायेव. तथा हि बुद्धवंसट्ठकथाय च अभिधम्मावतारट्ठकथाय च विनयविनिच्छयट्ठकथाय च कारको आचरियबुद्धदत्तत्थेरो चोळरट्ठे तम्बपण्णिनदियं उरगनगरे जातो आचरियबुद्धघोसेन एककालिको च. परमत्थविनिच्छय-नामरूपपरिच्छेद-अभिधम्मत्थसङ्गहानं कारको आचरियअनुरुद्धत्थेरो[एकच्चे पन वदन्ति-परमत्थविनिच्छयकारको एको, नामरूपपरिच्छेदअभिधम्मत्थसङ्गहानं कारको एकोति द्वे अनुरुद्धत्थेराति]कञ्चिवररट्ठे कावेरिनगरजातिको. खुद्दकनिकायपरियापन्नउदानादिपाळिया संवण्णनाभूताय परमत्थदीपनिया कारको आचरियधम्मपालत्थेरोपि दक्खिणइन्दियरट्ठे कञ्चिपुरजातिको. तथेवायम्पीति वेदितब्बो. वुत्तञ्हि मनोरथपूरणिया नाम अङ्गुत्तरट्ठकथाय निगमने –

‘‘आयाचितो सुमतिना, थेरेन भदन्तजोतिपालेन;

कञ्चिपुरादीसु मया, पुब्बे सद्धिं वसन्तेना’’ति.

एत्थ च कञ्चिपुरं नाम मदरसनगरस्स ईसकं पच्छिमनिस्सिते दक्खिणदिसाभागे पञ्चचत्तालीसमिलप्पमाणे पदेसे इदानि कञ्जीवर इति वोहरितनगरमेव.

तथा पपञ्चसूदनिया नाम मज्झिमट्ठकथाय निगमनेपि –

‘‘आयाचितो सुमतिना, थेरेन बुद्धमित्तेन;

पुब्बे मयूरदूत [मयूररूप (सी.), मयूरसुत्त (स्या.)] पट्टनम्हि सद्धिं वसन्तेना’’ति – वुत्तं.

एत्थ च मयूरदूतपट्टनं नाम इदानि मदरसनगरसमीपे मिलपोर इति वोहरितट्ठानन्ति पोराणप्पवत्तिगवेसीहि वुत्तं.

इमाहि पन निगमनगाथाहि दक्खिणइन्दियरट्ठेयेव निवुत्थपुब्बतं पकासेति, बोधिमण्डसमीपे वा, मरम्मरट्ठे वा निवुत्थपुब्बताय पकासनञ्च न दिस्सति. तेन आचरियबुद्धघोसो दक्खिणइन्दियरट्ठिको न होतीति न सक्का पटिक्खिपितुं.

समन्तपासादिकायम्पि विनयट्ठकथायं (३, १३) आचरियेन एवं वुत्तं –

‘‘यं पन अन्धकट्ठकथायं ‘अपरिक्खित्ते पमुखे अनापत्तीति भूमियं विना जगतिया पमुखं सन्धाय कथित’न्ति वुत्तं, तं अन्धकरट्ठे पाटेक्कसन्निवेसा एकच्छदना गब्भपाळियो सन्धाय वुत्त’’न्ति.

इमिना पन वचनेन ‘‘अन्धकट्ठकथा अन्धकरट्ठिकेहि थेरेहि कता’’ति पाकटा होति, आचरियबुद्धघोसोपि च अन्धकट्ठकथाय सन्धायभासितम्पि तन्देसिकगब्भपाळिसन्निवेसाकारम्पि सुट्ठु जानाति, तस्मा तन्देसिको न होतीति न सक्का वत्तुन्ति.

तथा इमस्सपि विसुद्धिमग्गस्स निगमने – ‘‘मोरण्डखेटकवत्तब्बेना’’ति वुत्तं. एत्थ च खेटोति पदस्स गामोति वा, जानपदानं कस्सकानं निवासोति वा, खुद्दकनगरन्ति वा तयो अत्था सक्कताभिधाने पकासिता, दक्खिणइन्दियरट्ठेसु च यावज्जतनापि गामो खेडाति वोहरीयति. तस्मा मोरण्डव्हये खेटे जातो मोरण्डखेटको, मोरण्डखेटको इति वत्तब्बो मोरण्डखेटकवत्तब्बो, तेन मोरण्डखेटकवत्तब्बेनाति वचनत्थं कत्वा ‘‘मोरण्डगामे जातोति वत्तब्बेन थेरेना’’ति अत्थो गहेतब्बो. इदानि पन दक्खिणइन्दियरट्ठे गुन्ताजनपदे नागारजुनकोण्डतो एकपण्णासमिलमत्ते (५१) अमरवतितो च अट्ठपण्णासमिलमत्ते (५८) पदेसे कोतनेमलिपुरीति च गुन्दलपल्लीति च वोहरितं ठानद्वयमत्थि, तत्थ च बहूनि बुद्धसासनिकपोराणसन्तकानि दिट्ठानि, नेमलीति तेलगुवोहारो च मोरस्स, गुन्दलु इति च अण्डस्स, तस्मा तं ठानद्वयमेव पुब्बे मोरण्डखेटोति वोहरितो आचरियबुद्धघोसस्स जातिगामो भवेय्याति पोराणट्ठानगवेसीहि गहितो. यस्मा पनेतं ‘‘मोरण्डखेटकवत्तब्बेना’’ति पदं ‘‘मोरण्डगामजातेना’’ति पदं विय पाळिनयानुच्छविकं न होति, अञ्ञेहि च बहूहि विसेसनपदेहि एकतो अट्ठत्वा विसेस्यपदस्स पच्छतो विसुं ठितं, आगमट्ठकथादीसु च न दिस्सति, तस्मा एतं केनचि तंकालिकेन आचरियस्स जातिट्ठानं सञ्जानन्तेन पक्खित्तं विय दिस्सतीति.

इमेसु पन तीसु ‘‘आचरियबुद्धघोसो बोधिमण्डसमीपे जातोति च मरम्मरट्ठिकोति च दक्खिणइन्दियरट्ठिको’’ति च वुत्तवचनेसु पच्छिममेव बलवतरं होति आचरियस्सेव वचननिस्सितत्ता, तस्मा तदेव निस्साय आचरियबुद्धघोसत्थेरस्स उप्पत्ति एवं वेदितब्बा.