📜

आचरियबुद्धघोसत्थेरस्स अट्ठुप्पत्ति

आचरियबुद्धघोसो दसमे बुद्धवस्ससतके (९०१-१०००-बु-व) दक्खिणइन्दियरट्ठे मोरण्डगामे ब्राह्मणकुले जातो, सो तीसु वेदेसु चेव सब्बविज्जासिप्पगन्थेसु च पारङ्गतो हुत्वा बुद्धसासनधम्मं सुत्वा तम्पि उग्गण्हितुकामो तस्मिंयेव दक्खिणइन्दियरट्ठे एकस्मिं थेरवादिकविहारे महाविहारवासीनं रेवतत्थेरप्पमुखानं भिक्खूनं सन्तिके पब्बज्जञ्चेव उपसम्पदञ्च गण्हित्वा पिटकत्तयपाळिमुग्गण्हि. सो एवं पिटकत्तयपाळिमुग्गण्हन्तोयेव अञ्ञासि ‘‘अयमेकायनमग्गो दस्सनविसुद्धिया निब्बानसच्छिकिरियाया’’ति. आचरियुपज्झाया च तस्स विसिट्ठञाणप्पभावसम्पन्नभावं ञत्वा ‘‘इमस्स बुद्धसासने कित्तिघोसो बुद्धस्स विय पवत्तिस्सती’’ति सम्पस्समाना ‘‘बुद्धघोसो’’ति नाममकंसु. तेन वुत्तं ‘‘बुद्धघोसोति गरूहि गहितनामधेय्येना’’ति.

सो एवं पिटकत्तयपाळिमुग्गण्हित्वा मदरस नगरसमीपट्ठानभूते मयूरदूतपट्टनम्हिकञ्चिपुरादीसु च वसन्तो अन्धकट्ठकथाय परिचयं कत्वा ताय असन्तुट्ठचित्तो सीहळट्ठकथासुपि परिचयं कातुकामो ता च पाळिभासमारोपेत्वा अभिनवीकातुमासीसन्तो सीहळदीपमगमासि. तस्मिञ्च काले सीहळदीपे महानामो नाम राजा रज्जं कारेति, सो च राजा अभयगिरिवासीसु पसन्नो तेयेव विसेसतो पग्गण्हाति.

एकच्चे पन आधुनिका विचक्खणा एवं वदन्ति ‘‘आचरियबुद्धघोसस्स सीहळदीपागमनेन सिरिमेघवण्णराजकालतो (८४६-बु-व) पुरेतरंयेव भवितब्ब’’न्ति. इदञ्च नेसं कारणं, तस्स रञ्ञो नववस्सकाले (८५५-बु-व) बुद्धस्स दाठाधातुकलिङ्गरट्ठतो सीहळदीपमानीता, ततो पट्ठाय सीहळराजानो अनुसंवच्छरं महन्तं धातुपूजाउस्सवं करोन्ति. यदि च आचरियबुद्धघोसो ततो पच्छा सीहळदीपमागच्छेय्य, तम्पि पासादिकं महुस्सवं दिस्वा अत्तनो गन्थेसु पकासेय्य यथा फाहियं नाम चिनभिक्खु महानामराजकाले (९५३-९७५-बु-व) तं दिस्वा अत्तनो अद्धानक्कमकथायं पकासेसि, न पन आचरियस्स गन्थेसु तंपकासना दिस्सति, तेनेतं ञायति ‘‘आचरियबुद्धघोसो दाठाधातुसम्पत्तकालतो (८५५-बु-व) पुरेतरंयेव सीहळदीपमागन्त्वा अट्ठकथायो अकासी’’ति. तं पन न दळ्हकारणं होति, तिपिटकपाळिया हि अत्थसंवण्णनाय यं वा तं वा अत्तनो पच्चक्खदिट्ठं पकासेतब्बं न होति, न च अत्थसंवण्णना अद्धानक्कमकथासदिसा. किञ्च भिय्यो, समन्तपासादिकाय विनयट्ठकथायं दीपवंसतोपि किञ्चि आनेत्वा पकासितं, दीपवंसे च याव महासेनराजकाला (८१९-८४५-बु-व) पवत्ति पकासिताति सिरिमेघवण्णराजकालतो (८४५-८७३-बु-व) पुब्बे दीपवंसोयेव लिखितो न भवेय्य. यदि च अट्ठकथायो ततो पुब्बेयेव कता भवेय्युं, कथं तत्थ दीपवंसो सक्का पकासेतुन्ति.

आचरियबुद्धघोसो पन सीहळदीपं पत्तकाले (९६५-बु-व) महाविहारमेव गन्त्वा तत्थ सीहळमहाथेरानं सन्तिके सीहळट्ठकथायो सुणि. वुत्तञ्हि समन्तपासादिकायं –

‘‘महाअट्ठकथञ्चेव, महापच्चरिमेव च;

कुरुन्दिञ्चाति तिस्सोपि, सीहळट्ठकथा इमा.

बुद्धमित्तोति नामेन, विस्सुतस्स यसस्सिनो;

विनयञ्ञुस्स धीरस्स, सुत्वा थेरस्स सन्तिके’’ति [परि. अट्ठ. निगमनकथा].

इमिना पन अट्ठकथावचनेन महाअट्ठकथादीनं तिस्सन्नंयेव अट्ठकथानं सुतभावो दस्सितो. समन्तपासादिकायं पन सङ्खेपअन्धकट्ठकथानम्पि विनिच्छयो दस्सितोयेव, कस्मा पन ता आचरियेन सीहळत्थेरानं सन्तिके न सुताति? तासु हि अन्धकट्ठकथा ताव अन्धकरट्ठिकभावतो, कतपरिचयभावतो च न सुताति पाकटोयेवायमत्थो. सङ्खेपट्ठकथा पन महापच्चरिट्ठकथाय संखित्तमत्तभावतो न सुताति वेदितब्बा. तथा हि वजिरबुद्धिटीकायं गन्थारम्भसंवण्णनायं [विजिर. टी. गन्थारम्भकथावण्णना] चूळपच्चरिट्ठकथाअन्धकट्ठकथानम्पि आदि-सद्देन सङ्गहितभावो वुत्तो, सारत्थदीपनी-विमतिविनोदनीटीकासु [सारत्थ. टी. १.९२ पाचित्तियकण्ड; वि. वि. टी. १.गन्थारम्भकथावण्णना] पन अन्धकसङ्खेपट्ठकथानं सङ्गहितभावो वुत्तो, समन्तपासादिकायञ्च चूळपच्चरीति नामं कुहिञ्चिपि न दिस्सति, महाट्ठकथा महापच्चरी कुरुन्दी अन्धकसङ्खेपट्ठकथाति इमानियेव नामानि दिस्सन्ति, बहूसु च ठानेसु ‘‘सङ्खेपट्ठकथायं पन महापच्चरियञ्च वुत्त’’न्तिआदिना [पारा. अट्ठ. १.९४] द्विन्नम्पि समानविनिच्छयो दस्सितो. तस्मा वजिरबुद्धियं चूळपच्चरीति वुत्तट्ठकथा महापच्चरितो उद्धरित्वा सङ्खेपेन कतट्ठकथा भवेय्य, सा च सङ्खेपेन कतत्ता सङ्खेपट्ठकथा नाम जाता भवेय्य. एवञ्च सति महापच्चरिया सुताय सापि सुतायेव होतीति न सा आचरियेन सुताति वेदितब्बा.

एवं सीहळट्ठकथायो सुणन्तस्सेव आचरियबुद्धघोसस्स तिक्खगम्भीरजवनञाणप्पभावविसेससम्पन्नभावञ्च परमविसुद्धसद्धाबुद्धिवीरियपटिमण्डितसीलाचारज्जवमद्दवादिगुणसमुदय- समुदितभावञ्च सकसमयसमयन्तरगहनज्झोगाहणसमत्थपञ्ञावेय्यत्ति- यसमन्नागतभावञ्च अनेकसत्थन्तरोचितसंवण्णनानयसुकोविदभावञ्च ञत्वा तंसवनकिच्चपरिनिट्ठितकाले सङ्घपालादयो थेरा तं विसुद्धिमग्गादिगन्थानं करणत्थाय विसुं विसुं आयाचिंसु. एत्थ च आचरियस्स यथावुत्तगुणेहि सम्पन्नभावो अत्तनो वचनेनेव पाकटो. वुत्तञ्हि अत्तनो गन्थनिगमनेसु –

‘‘परमविसुद्धसद्धाबुद्धिवीरियपटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेना’’तिआदि.

तत्थ सकसमयसमयन्तरगहनज्झोगाहणसमत्थेनाति पदेन आचरियबुद्धघोसत्थेरो महाविहारवासीनं विसुद्धत्थेरवादीनं देसनानयसङ्खाते सकसमये च महासङ्घिकादिमहायानिकपरियोसानानं निकायन्तरभूतानं परेसं पिटकगन्थन्तरवादनयसङ्खाते परसमये च तथा तंकालिकअञ्ञतित्थियसमणब्राह्मणानं वेदत्तयादिसङ्खाते परसमये च कोविदो, तेसं सकसमयपरसमयानं दुरोगाहदुब्बोधत्थसङ्खाते गहनट्ठानेपि च ओगाहितुं समत्थोति दीपेति. पञ्ञावेय्यत्तियसमन्नागतोति पदेन आचरियबुद्धघोसत्थेरो पोराणट्ठकथायो सङ्खिपितुञ्च पटिसङ्खरितुञ्च समत्थोति दीपेतीति वेदितब्बो.