📜
आयाचनकारणं
कस्मा ¶ पन ते तं आयाचिंसूति? वुच्चते, महाविहारवासिनो हि आदितोयेव पट्ठाय पिटकत्तयं यथा तीसु सङ्गीतीसु पाळिभासाय सङ्गीतं, यथा च वट्टगामणिराजकाले (४५५-४६७-बु-व) पोत्थकेसु आरोपितं, तथा पोराणं पाळिपिटकमेव उग्गण्हन्ति चेव वाचेन्ति च, न सक्कतारोपितपिटकं. अट्ठकथायो च तिवस्ससतमत्ततो पुरे कता. तथा हि अट्ठकथासु वसभराजकालतो (६०९-६५३-बु-०) पच्छा सीहळिकत्थेरानञ्चेव अञ्ञेसञ्च वत्थु न दिस्सति ठपेत्वा महासेनराजवत्थुं [पारा. अट्ठ. २.२३६-२३७], याव आचरियबुद्धघोसकालापि च ता एव पोराणट्ठकथायो अत्थि न अभिनवीकता. तेन तेसं पिटकेसु येभुय्येन जना परिचयं कातुं असञ्जाताभिलासा होन्ति असञ्जातुस्साहा. दीपन्तरेसु च अत्तनो पिटकं पत्थरापेतुं न सक्कोन्ति अट्ठकथानं दीपभासाय अभिसङ्खतत्ता. अभयगिरिवासिनो पन वट्टगामणिराजकालतो पट्ठाय सक्कतभासारोपितं धम्मरुचिनिकायादिपिटकम्पि महायानपिटकम्पि नवं नवं परियापुणन्ति चेव वाचेन्ति च, तेन तेसं पिटकेसु येभुय्येन जना परिचयं कातुं सञ्जाताभिलासा होन्ति सञ्जातुस्साहा, नवं नवमेव हि सत्ता पियायन्ति. ततोयेव ते दीपन्तरेसुपि अत्तनो वादं पत्थरापेतुं सक्कोन्ति. तस्मा ते महाविहारवासिनो थेरा अत्तनो सीहळट्ठकथायो पाळिभासाय अभिसङ्खरितुकामा तथा कातुं समत्थं आचरियबुद्धघोसत्थेरस्स ञाणप्पभावविसेसं यथावुत्तगुणसम्पन्नभावञ्च ञत्वा आयाचिंसूति वेदितब्बं.