📜

विसुद्धिमग्गस्स करणं

तेसु ताव विसुद्धिमग्गं आचरियबुद्धघोसो सङ्घपालत्थेरेन अज्झेसितो महाविहारस्स दक्खिणभागे पधानघरे महानिगमस्सामिनो पासादे [परि. अट्ठ. निगमनकथा] वसन्तो अकासि. एत्तावता च ‘‘सो पनेस विसुद्धिमग्गो केन कतो, कदा कतो, कत्थ कतो, कस्मा कतो’’ति इमेसं पञ्हानमत्थो वित्थारेन विभावितो होति.

इदानि किमत्थं कतोतिआदीनं पञ्हानमत्थं पकासयिस्साम. तत्थ किमत्थं कतोति एतस्स पन पञ्हस्स अत्थो आचरियेनेव पकासितो. कथं?

‘‘सुदुल्लभं लभित्वान, पब्बज्जं जिनसासने;

सीलादिसङ्गहं खेमं, उजुं मग्गं विसुद्धिया.

यथाभूतं अजानन्ता, सुद्धिकामापि ये इध;

विसुद्धिं नाधिगच्छन्ति, वायमन्तापि योगिनो.

तेसं पामोज्जकरणं, सुविसुद्धविनिच्छयं;

महाविहारवासीनं, देसनानयनिस्सितं.

विसुद्धिमग्गं भासिस्सं, तं मे सक्कच्च भासतो;

विसुद्धिकामा सब्बेपि, निसामयथ साधवो’’ति [विसुद्धि. १.२].

तस्मा एस विसुद्धिमग्गो विसुद्धिसङ्खातनिब्बानकामानं साधुजनानं सीलसमाधिपञ्ञासङ्खातस्स विसुद्धिमग्गस्स याथावतो जाननत्थाय कतोति पधानप्पयोजनवसेन वेदितब्बो. अप्पधानप्पयोजनवसेन पन चतूसु आगमट्ठकथासु गन्थसल्लहुकभावत्थायपि कतोति वेदितब्बो. तथा हि वुत्तं आगमट्ठकथासु

‘‘मज्झे विसुद्धिमग्गो, एस चतुन्नम्पि आगमानञ्हि;

ठत्वा पकासयिस्सति, तत्थ यथाभासितमत्थं;

इच्चेव मे कतो’’ति [दी. नि. अट्ठ. १.गन्थारम्भकथा].