📜
विसुद्धिमग्गस्स करणं
तेसु ताव विसुद्धिमग्गं आचरियबुद्धघोसो सङ्घपालत्थेरेन अज्झेसितो महाविहारस्स दक्खिणभागे पधानघरे महानिगमस्सामिनो पासादे [परि. अट्ठ. निगमनकथा] वसन्तो अकासि. एत्तावता च ‘‘सो पनेस विसुद्धिमग्गो केन कतो, कदा कतो, कत्थ कतो, कस्मा कतो’’ति इमेसं पञ्हानमत्थो वित्थारेन विभावितो होति.
इदानि ¶ किमत्थं कतोतिआदीनं पञ्हानमत्थं पकासयिस्साम. तत्थ किमत्थं कतोति एतस्स पन पञ्हस्स अत्थो आचरियेनेव पकासितो. कथं?
‘‘सुदुल्लभं लभित्वान, पब्बज्जं जिनसासने;
सीलादिसङ्गहं खेमं, उजुं मग्गं विसुद्धिया.
यथाभूतं अजानन्ता, सुद्धिकामापि ये इध;
विसुद्धिं नाधिगच्छन्ति, वायमन्तापि योगिनो.
तेसं पामोज्जकरणं, सुविसुद्धविनिच्छयं;
महाविहारवासीनं, देसनानयनिस्सितं.
विसुद्धिमग्गं भासिस्सं, तं मे सक्कच्च भासतो;
विसुद्धिकामा सब्बेपि, निसामयथ साधवो’’ति [विसुद्धि. १.२].
तस्मा एस विसुद्धिमग्गो विसुद्धिसङ्खातनिब्बानकामानं साधुजनानं सीलसमाधिपञ्ञासङ्खातस्स विसुद्धिमग्गस्स याथावतो जाननत्थाय कतोति पधानप्पयोजनवसेन वेदितब्बो. अप्पधानप्पयोजनवसेन पन चतूसु आगमट्ठकथासु गन्थसल्लहुकभावत्थायपि कतोति वेदितब्बो. तथा हि वुत्तं आगमट्ठकथासु –
‘‘मज्झे विसुद्धिमग्गो, एस चतुन्नम्पि आगमानञ्हि;
ठत्वा पकासयिस्सति, तत्थ यथाभासितमत्थं;
इच्चेव मे कतो’’ति [दी. नि. अट्ठ. १.गन्थारम्भकथा].