📜
तक्करणप्पकारो
केन पकारेन कतोति एत्थ अनन्तरपञ्हे वुत्तप्पकारेनेव कतो. तथा हि आचरियो संयुत्तनिकायतो
‘‘सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं;
आतापी निपको भिक्खु, सो इमं विजटये जट’’न्ति [सं. नि. १.२३] –
इमं गाथं पठमं दस्सेत्वा तत्थ पधानवसेन वुत्ता सीलसमाधिपञ्ञायो विसुं विसुं वित्थारतो विभजित्वा अकासि. एवं कुरुमानो च पञ्चहिपि निकायेहि सीलसमाधिपञ्ञापटिसंयुत्तानि सुत्तपदानि उद्धरित्वा तेसं अत्थञ्च सीहळट्ठकथाहि भासापरिवत्तनवसेन दस्सेत्वा तासु वुत्तानि सीहळिकवत्थूनि च विनिच्छये च पकासेसि. विसेसतो पन तस्मिं ¶ काले पाकटा सकसमयविरुद्धा समयन्तरा च बहूसु ठानेसु दस्सेत्वा सहेतुकं पटिक्खित्ता. कथं?
तत्थ हि चरियावण्णनायं ‘‘तत्र पुरिमा ताव तिस्सो चरिया पुब्बाचिण्णनिदाना धातुदोसनिदाना चाति एकच्चे वदन्ति. पुब्बे किर इट्ठप्पयोगसुभकम्मबहुलो रागचरितो होति, सग्गा वा चवित्वा इधूपपन्नो. पुब्बे छेदनवधबन्धनवेरकम्मबहुलो दोसचरितो होति, निरयनागयोनीहि वा चवित्वा इधूपपन्नो. पुब्बे मज्जपानबहुलो सुतपरिपुच्छाविहीनो च मोहचरितो होति, तिरच्छानयोनिया वा चवित्वा इधूपपन्नोति एवं पुब्बाचिण्णनिदानाति वदन्ति. द्विन्नं पन धातूनं उस्सन्नत्ता पुग्गलो मोहचरितो होति पथवीधातुया च आपोधातुया च. इतरासं द्विन्नं उस्सन्नत्ता दोसचरितो. सब्बासं समत्ता पन रागचरितोति. दोसेसु च सेम्हाधिको रागचरितो होति. वाताधिको मोहचरितो. सेम्हाधिको वा मोहचरितो. वाताधिको रागचरितोति एवं धातुदोसनिदानाति वदन्ती’’ति एकच्चेवादं दस्सेत्वा सो ‘‘तत्थ यस्मा पुब्बे इट्ठप्पयोगसुभकम्मबहुलापि सग्गा चवित्वा इधूपपन्नापि च न सब्बे रागचरितानेव होन्ति, न इतरे वा दोसमोहचरिता. एवं धातूनञ्च यथावुत्तेनेव नयेन उस्सदनियमो नाम नत्थि. दोसनियमे च रागमोहद्वयमेव वुत्तं, तम्पि च पुब्बापरविरुद्धमेव. तस्मा सब्बमेतं अपरिच्छिन्नवचन’’न्ति [विसुद्धि. १.४४] पटिक्खित्तो. तं परमत्थमञ्जूसाय नाम विसुद्धिमग्गमहाटीकायं ‘‘एकच्चेति उपतिस्सत्थेरं सन्धायाह, तेन हि विमुत्तिमग्गे तथा वुत्त’’न्तिआदिना वण्णितं [विसुद्धि. टी. १.४४].