📜

निस्सयट्ठकथाविभावना

विसुद्धिमग्गो पन न केवलं पुब्बे वुत्तप्पकारेनेव कतो, अथ खो वुच्चमानप्पकारेनापि. तथा हि आचरियबुद्धघोसत्थेरो पोराणट्ठकथाहि समाहरित्वा भासापरिवत्तनवसेन दस्सेन्तोपि या या अत्थवण्णना वा विनिच्छयो वा संसयितब्बो होति, तत्थ तत्थ विनयट्ठकथायं वुत्तन्ति वा (१, २६३), विनयट्ठकथासु वुत्तं, मज्झिमट्ठकथासु पनाति वा (१, ७०), अङ्गुत्तरभाणकाति वा (१, ७२), अट्ठकथाचरियानं मतानुसारेन विनिच्छयोति वा (१, ९९), वुत्तम्पि चेतं अट्ठकथासूति वा (१, ११८), तं अट्ठकथासु पटिक्खित्तन्ति वा (१, १३४), दीघभाणकसंयुत्तभाणकानं मतन्ति वा, मज्झिमभाणका इच्छन्तीति वा (१, २६७), अट्ठकथासु विनिच्छयोति वा, एवं ताव दीघभाणका, मज्झिमभाणका पनाहूति वा (१, २७७), अङ्गुत्तरट्ठकथायं पन…पे… अयं कमो वुत्तो, सो पाळिया न समेतीति वा (१, ३०९), एवं ताव मज्झिमभाणका, संयुत्तभाणका पनाति वा (२, ६२), संयुत्तट्ठकथायं वुत्तन्ति वा (२, ६३), अट्ठकथायं पनाति वा (२, ८०) एवं तंतंअत्थवण्णनाविनिच्छयानं निस्सयम्पि विभावेत्वा पच्छिमजनानं उप्पज्जमानसंसयं विनोदेन्तोयेव ते दस्सेसि.

तेनिमस्स विसुद्धिमग्गस्स करणकाले सब्बापि सीहळट्ठकथायो आचरियस्स सन्तिके सन्तीति च, पुब्बेयेव ता आचरियेन सीहळत्थेरानं सन्तिके सुताति च, ताहि गहेतब्बं सब्बं गहेत्वा अयं विसुद्धिमग्गो आचरियेन लिखितोति च अयमत्थो अतिविय पाकटो होति. तस्मा यं महावंसे –

‘‘सङ्घो गाथाद्वयं तस्सा’दासि सामत्थियं तवा’’तिआदिना ‘‘गाथाद्वयमेव ओलोकेत्वा किञ्चिपि अञ्ञं पोत्थकं अनोलोकेत्वा आचरियबुद्धघोसो विसुद्धिमग्गं अकासी’’ति अधिप्पायेन अभित्थुतिवचनं वुत्तं, तं अभित्थुतिमत्तमेवाति वेदितब्बं.