📜
पोराणवचनदस्सनं
न केवलं आचरियो अट्ठकथायोयेव निस्सयभावेन दस्सेसि, अथ खो ‘‘पोराणा पनाहू’’तिआदिना पोराणानं वचनम्पि दस्सेसियेव. तदेत्थ द्वावीसतिया ठानेसु दिट्ठं [विसुद्धि. १.१५, १३७, १४२, २१७, २५२, ३०३; २.५८१, ६७५-६७६, ६८९, ७०६, ७३६, ७४५, ७४६, ७४९,७५५, ७७८, ८३९]. के पनेते पोराणा नाम? याव चतुत्थसङ्गीतिकाला सङ्गीतिकारेसु परियापन्ना वा ¶ तादिसा वा महाथेराति वेदितब्बा. तथा हि पटिसम्भिदामग्गे (२९२-३-पिट्ठेसु).
‘‘ओभासे चेव ञाणे च, पीतिया च विकम्पति…पे…
धम्मुद्धच्चकुसलो होति, न च विक्खेपं गच्छती’’ति –
एवमागता गाथायो इध (२७३-४-पिट्ठेसु) पोराणानं वचनभावेन दस्सिता. यदि चिमा गाथायो सङ्गीतिकारेहि पक्खित्ता भवेय्युं यथा परिवारपाळियं (३-पिट्ठे) आगता आचरियपरम्परादीपिका गाथायो, ता हि समन्तपासादिकायं (१, ४६-पिट्ठे) पोराणवचनभावेन दस्सिता, एवं सति तेयेव सङ्गीतिकारा पोराणाति वेदितब्बा. अथ पटिसम्भिदामग्गदेसकेनेव भासिता भवेय्युं, ते विय गरुकरणीया पच्चयिका सद्धायितब्बका महाथेरा पोराणाति वेदितब्बा. समन्तपासादिकासुमङ्गलविलासिनीआदीसु ‘‘पोराणा पन एवं वण्णयन्ती’’तिआदिना वुत्तट्ठानेसुपि तादिसाव आचरिया पोराणाति वुत्ता.