📜

विनयट्ठकथाकरणं

आचरियो पन इमं विसुद्धिमग्गपकरणं यथावुत्तप्पकारेन कत्वा अञ्ञापि तिपिटकट्ठकथायो अनुक्कमेन अकासि. कथं? समन्तपासादिकं नाम विनयट्ठकथं बुद्धसिरित्थेरेन अज्झेसितो महाविहारस्स दक्खिणभागे पधानघरपरिवेणे महानिगमस्सामिनो पासादे वसन्तो अकासि. सा पनेसा सिरिपालोति नामन्तरस्स महानामरञ्ञो वीसतिमवस्से (९७३-बु-व) आरद्धा एकवीसतिमवस्से (९७४-बु-व) निट्ठानप्पत्ता अहोसि. तञ्च पन करोन्तो महामहिन्दत्थेरेनाभतं सीहळभासाय सङ्खतं महाअट्ठकथं तस्सा सरीरं कत्वा महापच्चरीकुरुन्दीसङ्खेपअन्धकट्ठकथाहि च गहेतब्बं गहेत्वा सीहळदीपे याव वसभराजकाला पाकटानं पोराण विनयधरमहाथेरानं विनिच्छयभूतं थेरवादम्पि पक्खिपित्वा अकासि. वुत्तञ्हेतं समन्तपासादिकायं –

‘‘संवण्णनं तञ्च समारभन्तो, तस्सा महाअट्ठकथं सरीरं;

कत्वा महापच्चरियं तथेव, कुरुन्दिनामादिसु विस्सुतासु.

विनिच्छयो अट्ठकथासु वुत्तो, यो युत्तमत्थं अपरिच्चजन्तो;

ततोपि अन्तोगधथेरवादं, संवण्णनं सम्म समारभिस्स’’न्ति च.

‘‘महामेघवनुय्याने, भूमिभागे पतिट्ठितो;

महाविहारो यो सत्थु, महाबोधिविभूसितो.

यं तस्स दक्खिणे भागे, पधानघरमुत्तमं;

सुचिचारित्तसीलेन, भिक्खुसङ्घेन सेवितं.

उळारकुलसम्भूतो, सङ्घुपट्ठायको सदा;

अनाकुलाय सद्धाय, पसन्नो रतनत्तये.

महानिगमसामीति, विस्सुतो तत्थ कारयि;

चारुपाकारसञ्चितं, यं पासादं मनोरमं.

सन्दच्छायतरूपेतं, सम्पन्नसलिलासयं;

वसता तत्र पासादे, महानिगमसामिनो.

सुचिसीलसमाचारं, थेरं बुद्धसिरिव्हयं;

या उद्दिसित्वा आरद्धा, इद्धा विनयवण्णना.

पालयन्तस्स सकलं, लङ्कादीपं निरब्बुदं;

रञ्ञो सिरिनिवासस्स[सिरिया निवासट्ठोनभूतस्स सिरिपालनामकस्स रञ्ञो (विमति, अन्तिमविट्ठे)], सिरिपालयसस्सिनो.

समवीसतिमे वस्से, जयसंवच्छरे अयं;

आरद्धा एकवीसम्हि, सम्पत्ते परिनिट्ठिता.

उपद्दवाकुले लोके, निरुपद्दवतो अयं;

एकसंवच्छरेनेव, यथा निट्ठं उपागता’’ति [परि. अट्ठ. निगमनकथा] च.

अयञ्च समन्तपासादिका विनयट्ठकथा अधुना मुद्दितछट्ठसङ्गीतिपोत्थकवसेन सहस्सतो उपरि अट्ठपण्णासाधिकतिसतमत्तपिट्ठपरिमाणा (१३५८) होति, तस्सा च एकसंवच्छरेन निट्ठापितत्तं उपनिधाय चतुवीसाधिकसत्तसतमत्तपिट्ठपरिमाणो (७२४) विसुद्धिमग्गोपि अन्तमसो छप्पञ्चमासेहि निट्ठापितो भवेय्याति सक्का ञातुं. तस्मा यं बुद्धघोसुप्पत्तियं महावंसवचनं निस्साय ‘‘विसुद्धिमग्गो आचरियबुद्धघोसेन एकरत्तेनेव तिक्खत्तुं लिखित्वा निट्ठापितो’’ति अभित्थुतिवचनं वुत्तं, तं तक्कारकस्स अभित्थुतिमत्तमेवाति वेदितब्बं.

ननु च इमिस्सं अट्ठकथायं ‘‘सुमङ्गलविलासिनिय’’न्तिआदिना विसेसनामवसेन आगमट्ठकथानं अतिदेसो दिस्सति [पारा. अट्ठ. १.१५], कथमिमिस्सा ताहि पठमतरं कतभावो वेदितब्बोति? आचरियस्स अट्ठकथासु अञ्ञमञ्ञातिदेसतो, विनयपिटकस्स गरुकातब्बतरभावतो, महाविहारवासीहि विसेसेन गरुकतभावतो, सङ्गीतिक्कमानुरूपभावतो, इधेव परिपुण्णनिदानकथापकासनतो, निगमने च पठमं सीहळट्ठकथायो सुत्वा करणप्पकासनतो ठपेत्वा विसुद्धिमग्गं अयमेव पठमं कताति वेदितब्बा. विसुद्धिमग्गे पन विनयट्ठकथायन्ति वा विनयट्ठकथासूति वा मज्झिमट्ठकथासूति वा एवं सामञ्ञनामवसेनेव अतिदेसो दिस्सति, न समन्तपासादिकादिविसेसनामवसेन. तस्मास्स सब्बपठमं कतभावो पाकटोयेव. आगमट्ठकथानं इधातिदेसो [पारा. अट्ठ. १.१५] इमिस्सापि तत्थाति [दी. नि. अट्ठ. १.८] एवं अञ्ञमञ्ञातिदेसो पन आचरियस्स मनसा सुववत्थितवसेन वा सक्का भवितुं, अपुब्बाचरिमपरिनिट्ठापनेन वा. कथं? आचरियेन हि विसुद्धिमग्गं सब्बसो निट्ठापेत्वा समन्तपासादिकादिं एकेकमट्ठकथं करोन्तेनेव यत्थ यत्थ अत्थवण्णना वित्थारतो अञ्ञट्ठकथासु पकासेतब्बा होति, तत्थ तत्थ ‘‘इमस्मिं नाम ठाने कथेस्सामी’’ति मनसा सुववत्थितं ववत्थपेत्वा तञ्च अतिदिसित्वा यथाववत्थितठानप्पत्तकाले तं वित्थारतो कथेन्तेन ता कता वा भवेय्युं. एकेकिस्साय वा निट्ठानासन्नप्पत्तकाले तं ठपेत्वा अञ्ञञ्च अञ्ञञ्च तथा कत्वा सब्बापि अपुब्बाचरिमं परिनिट्ठापिता भवेय्युन्ति एवं द्विन्नं पकारानमञ्ञतरवसेन आचरियस्साट्ठकथासु अञ्ञमञ्ञातिदेसो होतीति वेदितब्बन्ति.