📜

पतञ्जलिवादविचारणा

. अथ तेन ‘‘पातञ्जलीमतं परिवत्तेती’’ति वचनम्पि एवं विचारितं.

(क) ‘‘बुद्धघोसो पतञ्जलिस्स वा अञ्ञेसं वा उत्तरइन्दियरट्ठिकानं वादं अप्पकमेव अञ्ञासि. पतञ्जलिवादेसु हि अणिमा लघिमाति इदमेव द्वयं दस्सेसि [विसुद्धि. १.१४४] ततुत्तरि योगसुत्तं अजानन्तो, पतञ्जलिवादस्स च तुलेत्वा दीपना तस्स गन्थेसु न दिस्सति, पतञ्जलिना कतपकरणञ्च पतञ्जलीति नाममत्तम्पि च तत्थ दीपितं नत्थि. विसुद्धिमग्गे पन पञ्ञाभूमिनिद्देसे ‘पकतिवादीनं पकति विया’ति [विसुद्धि. २.५८४] पकतिवाद (संख्यावाद) नाममत्तं पकासितं, तत्थेव च ‘पटिञ्ञा हेतूतिआदीसु हि लोके वचनावयवो हेतूति वुच्चती’ति [विसुद्धि. २.५९५] उदाहरितं, तेन ञायति ‘बुद्धघोसो इन्दियतक्कनयदीपके ञायगन्थस्मिं किञ्चि मूलभागमत्तं अपरिपुण्णं जानाती’ति’’.

तं पन सब्बम्पि केवलं आचरियस्स अब्भाचिक्खणमत्तमेव. अतिगम्भीरस्स हि अतिगरुकातब्बस्स सुपरिसुद्धस्स पिटकत्तयस्स अत्थसंवण्णनं करोन्तेन सुपरिसुद्धोयेव पाळिनयो च अट्ठकथानयो च पोराणथेरवादा चाति ईदिसायेव अत्था पकासेतब्बा, यं वा पन अत्थसंवण्णनाय उपकारकं सद्दविनिच्छयपटिसंयुत्तं लोकियगन्थवचनं, तदेव च यथारहं पकासेतब्बं, न पन अनुपकारानिपि तंतंगन्थतक्कत्तुनामानि च, तेहि वुत्तवचनानि च बहूनि, न च तेसं अप्पकासनेन ‘‘न ते अट्ठकथाचरियो जानाती’’ति वत्तब्बो. यदि हि यं यं लोकियगन्थं अत्तना जानाति, तं सब्बं अनुपकारम्पि अत्तनो अट्ठकथायमानेत्वा पकासेय्य, अतिवित्थारा च सा भवेय्य अपरिसुद्धा च असम्मानिता च सासनिकविञ्ञूहीति आचरियेन पतञ्जलिवादादयो न वित्थारेन पकासिताति ञातब्बं, अञ्ञदत्थु येहि येहि लोकियगन्थेहि किञ्चि किञ्चि आचरियेन आनेत्वा पकासितं, ते ते च गन्था, अञ्ञेपि च तादिसा आचरियेन ञातात्वेव जानितब्बा विञ्ञूहि, यथा समुद्दस्स एकदेसं दिस्वा सब्बोपि समुद्दो एदिसोति ञायति. आचरियो पन यत्थ यत्थ वेदपटिसंयुत्तवचनानि आगतानि, तत्थ तत्थ वेदगन्थेहिपि किञ्चि किञ्चि आनेत्वा पकासेसियेव. तथा हि आचरियेन सुमङ्गलविलासिनियं नाम दीघनिकायट्ठकथायं –

‘‘तिण्णं वेदानन्ति इरुवेदयजुवेदसामवेदान’’न्ति [दी. नि. अट्ठ. १.२५६] च,

‘‘इतिहासपञ्चमानन्ति अथब्बणवेदं चतुत्थं कत्वा इतिह आस इतिह आसाति ईदिसवचनपटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्चमो एतेसन्ति इतिहासपञ्चमा, तेसं इतिहासपञ्चमानं वेदान’’न्ति [दी. नि. अट्ठ. १.२५६] च,

‘‘यिट्ठं वुच्चति महायागो’’ति [दी. नि. अट्ठ. १.१७०-१७२] च,

‘‘अग्गिहोमन्ति एवरूपेन दारुना एवं हुते इदं नाम होतीति अग्गिजुहनं. दब्बिहोमादीनिपि अग्गिहोमानेव, एवरूपाय दब्बिया ईदिसेहि कणादीहि हुते इदं नाम होतीति एवं पवत्तिवसेन पन विसुं वुत्तानी’’ति [दी. नि. अट्ठ. १.२१] च,

‘‘सासपादीनि पन मुखेन गहेत्वा अग्गिम्हि पक्खिपनं, विज्जं परिजप्पित्वा जुहनं वा मुखहोम’’न्ति [दी. नि. अट्ठ. १.२१] च –

एवमादिना वेदपटिसंयुत्तवचनानि वेदगन्थानुरूपतो वण्णितानि. तानि च पोराणट्ठकथातो भासापरिवत्तनवसेन वुत्तानिपि भवेय्युं, वेदगन्थेसु पन अकोविदेन याथावतो भासापरिवत्तनं कातुम्पि न सुकरमेव, तस्मा आचरियस्स वेदगन्थेसु कोविदभावोपि पाकटोयेव. एवं वेदगन्थेसु च तदञ्ञलोकियगन्थेसु च सुकोविदस्सेव समानस्स तेसं वित्थारतो अप्पकासनं यथावुत्तकारणेनेवाति वेदितब्बं.

अपि च आचरियो अत्तनो गन्थारम्भेयेव –

‘‘ततो च भासन्तरमेव हित्वा,

वित्थारमग्गञ्च समासयित्वा;

विनिच्छयं सब्बमसेसयित्वा…पे…

यस्मा अयं हेस्सति वण्णनापी’’ति [पारा. अट्ठ. १.गन्थारम्भकथा] च.

‘‘अपनेत्वान ततोहं, सीहळभासं मनोरमं भासं;

तन्तिनयानुच्छविकं, आरोपेत्वा विगतदोसं.

समयं अविलोमेन्तो, थेरानं थेरवंसपदीपानं;

सुनिपुणविनिच्छयानं, महाविहारे निवासिनं;

हित्वा पुनप्पुनागत-मत्थं अत्थं पकासयिस्सामी’’ति [दी. नि. अट्ठ. १.गन्थारम्भकथा] च–

एवं पोराणट्ठकथानं भासापरिवत्तनसंखिपनवसेनेव विसेसेत्वा अभिनवट्ठकथायो करिस्सामीति पटिञ्ञं कत्वा यथापटिञ्ञातमेव अकासि, न अत्तनो ञाणप्पभावेन विसेसेत्वातिपि वेदितब्बं. तस्मा अट्ठकथासु पतञ्जलिवादादीनं वित्थारतो अप्पकासनमारब्भ ‘‘बुद्धघोसो पतञ्जलिवादादीनि परिपुण्णं न जानाती’’ति वचनं केवलं आचरियस्स अब्भाचिक्खणमत्तमेवाति.