📜

आगमट्ठकथाकरणं

सुमङ्गलविलासिनिं नाम दीघनिकायट्ठकथं पन आचरियो सुमङ्गलपरिवेणवासिना दाठानागत्थेरेन आयाचितो अकासि. वुत्तं हेतमेतिस्सा निगमने –

‘‘आयाचितो सुमङ्गल-परिवेणनिवासिना थिरगुणेन;

दाठानाग सङ्घ, त्थेरेन थेरवंसन्वयेन.

दीघागमस्स दसबल-गुणगणपरिदीपनस्स अट्ठकथं;

यं आरभिं सुमङ्गल-विलासिनिं नाम नामेन.

सा हि महाअट्ठकथाय, सारमादाय निट्ठिता एसा’’ति [दी. नि. अट्ठ. ३. निगमनकथा].

पपञ्चसूदनिं नाम मज्झिमनिकायट्ठकथं भदन्तबुद्धमित्तत्थेरेन पुब्बे मयूरदूतपट्टने अत्तना सद्धिं वसन्तेन आयाचितो अकासि. वुत्तं हेतमेतिस्सा निगमने –

‘‘आयाचितो सुमतिना, थेरेन भदन्तबुद्धमित्तेन;

पुब्बे मयूरदूतप,ट्टनम्हि सद्धिं वसन्तेन.

परवादविधंसनस्स, मज्झिमनिकायसेट्ठस्स;

यमहं पपञ्चसूदनि-मट्ठकथं कातुमारभिं.

सा हि महाअट्ठकथाय, सारमादाय निट्ठिता एसा’’ति [म. नि. अट्ठ. ३. निगमनकथा].

सारत्थप्पकासिनिं नाम संयुत्तनिकायट्ठकथं भदन्तजोतिपालत्थेरेन आयाचितो अकासि. वुत्तं हेतमेतिस्सा निगमने –

‘‘एतिस्सा करणत्थं, थेरेन भदन्तजोतिपालेन;

सुचिसीलेन सुभासितस्स पकासयन्तञाणेन.

सासनविभूतिकामेन, याचमानेन मं सुभगुणेन;

यं समधिगतं पुञ्ञं, तेनापि जनो सुखी भवतू’’ति [सं. नि. अट्ठ. ३.५.निगमनकथा].

मनोरथपूरणिं नाम अङ्गुत्तरनिकायट्ठकथं भदन्तजोतिपालत्थेरेन दक्खिणइन्दियरट्ठे कञ्चिपुरादीसु च सीहळदीपे महाविहारम्हि च अत्तना सद्धिं वसन्तेन आयाचितो, तथा जीवकेनापि उपासकेन पिटकत्तयपारगुभूतेन वाताहतेपि अनिञ्जमानसभावे दुमे विय अनिञ्जमानसद्धम्मे ठितेन सुमतिना परिसुद्धाजीवेनाभियाचितो अकासि. वुत्तं हेतमेतिस्सा निगमने –

‘‘आयाचितो सुमतिना, थेरेन भदन्तजोतिपालेन;

कञ्चिपुरादीसु मया, पुब्बे सद्धिं वसन्तेन.

वरतम्बपण्णिदीपे, महाविहारम्हि वसनकालेपि;

वाताहते विय दुमे, अनिञ्जमानम्हि सद्धम्मे.

पारं पिटकत्तयसा,गरस्स गन्त्वा ठितेन सुमतिना;

परिसुद्धाजीवेना,भियाचितो जीवकेनापि.

धम्मकथानयनिपुणेहि, धम्मकथिकेहि अपरिमाणेहि;

परिकीळितस्स पटिप,ज्जितस्स सकसमयचित्रस्स.

अट्ठकथं अङ्गुत्तर,महानिकायस्स कातुमारद्धो;

यमहं चिरकालट्ठिति-मिच्छन्तो सासनवरस्स.

सा हि महाअट्ठकथाय, सारमादाय निट्ठिता एसा;

चतुन्नवुतिपरिमाणाय, पाळिया भाणवारेहि.

सब्बागमसंवण्णन, मनोरथो पूरितो च मे यस्मा;

एताय मनोरथ पूरणीति नामं ततो अस्सा’’ति [अ. नि. अट्ठ. ३.११.निगमनकथा].

इमा च पन चतस्सो आगमट्ठकथायो कुरुमानो आचरियबुद्धघोसो महामहिन्दत्थेरेनाभतं मूलट्ठकथासङ्खातं महाअट्ठकथंयेव भासापरिवत्तनवसेन चेव पुनप्पुनागतवित्थारकथामग्गस्स संखिपनवसेन च अकासि. वुत्तञ्हेतं गन्थारम्भे –

‘‘सीहळदीपं पन आभ,ताथ वसिना महामहिन्देन;

ठपिता सीहळभासाय, दीपवासीनमत्थाय.

अपनेत्वान ततोहं, सीहळभासं मनोरमं भासं;

तन्तिनयानुच्छविकं, आरोपेन्तो विगतदोसं…पे…

हित्वा पुनप्पुनागत-मत्थं अत्थं पकासयिस्सामी’’ति.

तथा निगमनेपि –

‘‘सा हि महाअट्ठकथाय, सारमादाय निट्ठिता एसा’’ति [दी. नि. अट्ठ. ३.निगमनकथा] च;

‘‘मूलट्ठकथासारं, आदाय मया इमं करोन्तेना’’ति [दी. नि. अट्ठ. ३.निगमनकथा] च.

इमासं सरीरभूतपाठेसु च समन्तपासादिकायं विय ‘‘महापच्चरियं, कुरुन्दिय’’न्तिआदिना विनिच्छयसंवण्णनाभेदप्पकासनं न दिस्सति, तथा अभिधम्मट्ठकथासुपि. तेनेतं ञायति ‘‘सुत्तन्ताभिधम्मेसु महाअट्ठकथातो अञ्ञा महापच्चरिआदिनामिका पोराणिका सीहळट्ठकथायो चेव अन्धकट्ठकथा च नत्थी’’ति. याव वसभराजकाला (६०९-६५३) पन पाकटानं सीहळिकत्थेरानं विनिच्छयो च वादा च वत्थूनि च एतासुपि दिस्सन्तियेवाति.