📜

अभिधम्मट्ठकथाकरणं

अट्ठसालिनिं पन सम्मोहविनोदनिञ्च धातुकथादिपञ्चपकरणस्स अट्ठकथञ्चाति तिस्सो अभिधम्मट्ठकथायो अत्तना सदिसनामेन सोतत्थकीगन्थकारकेन बुद्धघोसभिक्खुना आयाचितो अकासि. वुत्तञ्हेतं तासु –

‘‘विसुद्धाचारसीलेन, निपुणामलबुद्धिना;

भिक्खुना बुद्धघोसेन, सक्कच्चं अभियाचितो’’ति [ध. स. अट्ठ. गन्थारम्भकथा] च.

‘‘बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता

अयं अट्ठसालिनी नाम धम्मसङ्गहट्ठकथा’’ति [ध. स. अट्ठ. निगमनकथा] च.

‘‘अत्थप्पकासनत्थं, तस्साहं याचितो ठितगुणेन;

यतिना अदन्धगतिना, सुबुद्धिना बुद्धघोसेन.

यं आरभिं रचयितुं, अट्ठकथं सुनिपुणेसु अत्थेसु;

सम्मोहविनोदनतो, सम्मोहविनोदनिं नामा’’ति [विभ. अट्ठ. निगमनकथा] च.

‘‘बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता

अयं सम्मोहविनोदनी नाम विभङ्गट्ठकथा’’ति [विभ. अट्ठ. निगमनकथा] च.

इमासु पन तीसु पञ्चपकरणट्ठकथाय नामविसेसो नत्थि आयाचको च न पकासितो, केवलं अत्तनो सद्धाय एव सञ्चोदितेन आचरियबुद्धघोसेन सा कता विय दिस्सति. वुत्तञ्हेतं तस्सा निगमने –

‘‘कुसलादिधम्मभेदं, निस्साय नयेहि विविधगणनेहि;

वित्थारेन्तो सत्तम-मभिधम्मप्पकरणं सत्था.

सुविहितसन्निट्ठानो, पट्ठानं नाम यं पकासेसि;

सद्धाय समारद्धा, या अट्ठकथा मया तस्साति च.

‘‘एत्तावता

सत्तप्पकरणं नाथो, अभिधम्ममदेसयि;

देवातिदेवो देवानं, देवलोकम्हि यं पुरे;

तस्स अट्ठकथा एसा, सकलस्सापि निट्ठिता’’ति [पट्ठा. अट्ठ. १९-२४.१] च.

‘‘बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता

अयं सकलस्सपि अभिधम्मपिटकस्स अट्ठकथा’’ति [पट्ठा. अट्ठ. १९-२४.१] च.

एकच्चे पन आधुनिका थेरा ‘‘अभिधम्मट्ठकथायो आचरियबुद्धघोसेन याचितो सङ्घपालबुद्धमित्तजोतिपालादीनं अञ्ञतरो थेरो अकासी’’ति वदन्ति. अयञ्च नेसं विचारणा, अट्ठसालिनीसम्मोहविनोदनीसु ‘‘ता बुद्धघोसेन याचितो अकासी’’ति गन्थकारेन वुत्तं. तेन ञायति ‘‘तक्कारको अञ्ञो, आचरियबुद्धघोसो पन तासु याचकपुग्गलोयेवा’’ति. आगमट्ठकथासु च आचरियबुद्धघोसेन –

‘‘सीलकथा धुतधम्मा, कम्मट्ठानानि चेव सब्बानि…पे…

इति पन सब्बं यस्मा, विसुद्धिमग्गे मया सुपरिसुद्धं;

वुत्तं तस्मा भिय्यो, न तं इध विचारयिस्सामी’’ति [दी. नि. अट्ठ. १.गन्थारम्भकथा]

एवं सीलकथादीनं अत्तना एव विसुद्धिमग्गे वुत्तभावो मयातिपदेन पकासितो. अट्ठसालिनियं पन –

‘‘कम्मट्ठानानि सब्बानि, चरियाभिञ्ञा विपस्सना;

विसुद्धिमग्गे पनिदं, यस्मा सब्बं पकासित’’न्ति [ध. स. अट्ठ. गन्थारम्भकथा]

एवं मयाति कत्तुपदेन विना वुत्तं. तेनापि ञायति ‘‘विसुद्धिमग्गकारको अञ्ञो, अभिधम्मट्ठकथाकारको अञ्ञो’’ति. किञ्चापि अभिधम्मट्ठकथासु अभियाचको बुद्धघोसो भिक्खुनाति च यतिनाति च इमेहेव सामञ्ञगुणपदेहि वुत्तो न थेरेनाति सगारवगुणपदेन, तथापि सो ‘‘विसुद्धाचारसीलेन निपुणामलबुद्धिना’’ति च, ‘‘अदन्धगतिना सुबुद्धिना’’ति च इमेहि अधिकगुणपदेहि थोमितत्ता ‘‘विसुद्धिमग्गादिकारको आचरियबुद्धघोसोयेवा’’ति सक्का गहेतुं. सो हि उपसम्पन्नकालतोयेव पट्ठाय गन्थकोविदो परियत्तिविसारदगुणसम्पन्नो, तस्मिञ्च काले ऊनदसवस्सो भवेय्य, तस्मा थेरेनाति न वुत्तोति सक्का गहेतुन्ति.

तं पन तेसं अतिविचारणमत्तमेव. न हि आचरियबुद्धघोसत्थेरो ‘‘तस्मिं काले ऊनदसवस्सो’’ति सक्का गहेतुं, विसुद्धिमग्गनिगमनेपि ‘‘बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेना’’ति वचनतो, न च ‘‘विसुद्धाचारसीलेन, निपुणामलबुद्धिना’’ति वा, ‘‘अदन्धगतिना सुबुद्धिना’’ति वा एत्तकेहेव द्वीहि द्वीहि गुणपदेहि थोमनेन सुथोमितो होति, अञ्ञदत्थु ‘‘निप्पभीकतखज्जोतो समुदेति दिवाकरो’’ति थोमनं विय होति. ननु आचरियेन अत्तनो गन्थनिगमनेसु –

‘‘परमविसुद्धसद्धाबद्धिवीरियपटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेना’’तिआदिना –

अत्तनो अनुच्छविकानि गुणपदानि पकासितानि, सोयेव च पोराणसीहळट्ठकथायो सङ्खिपित्वा अभिनवसङ्गहट्ठकथानं आदिकत्ता पुब्बङ्गमो, अञ्ञे पन अभिनवट्ठकथाकारा तस्सेव अनुवत्तित्वा अवसेसमेकं वा द्वे वा अट्ठकथायो अकंसु. अभिधम्मट्ठकथासु च यो यो अत्थो विसुद्धिमग्गे वुत्तो, सो सो यथानुप्पत्तट्ठाने ततो गहेत्वा तथेव वुत्तो. विसेसतो पन पटिच्चसमुप्पादविभङ्गखन्धायतनधातुसच्चविभङ्गवण्णनासु झानकथावण्णनासु च अयमत्थो अतिविय पाकटो, योपि च तत्थ अप्पको कतिपयमत्तो विसुद्धिमग्गेन विसदिसो संवण्णनाभेदो दिस्सति, सोपि आभिधम्मिकानं मतानुसारेन यथा पोराणट्ठकथायं वुत्तो, तथेव वुत्तोति वेदितब्बो. यथा च अट्ठसालिनियं समन्तपासादिकाय विनयट्ठकथाय अतिदेसो दिस्सति [ध. स. अट्ठ. १ अकुसलकम्मपथकथा], तथेव समन्तपासादिकायम्पि अट्ठसालिनिया अतिदेसो दिस्सतेव [पारा. अट्ठ. १.११;]. यदि च अट्ठसालिनी अञ्ञेन कता भवेय्य, कथं तासु अञ्ञमञ्ञातिदेसो सक्का कातुं. तस्मा अभिधम्मट्ठकथासु अभियाचको बुद्धघोसो आचरियेन समाननामो चूळबुद्धघोसोति यावज्जतना आचरियपरम्पराय गहितो सोतत्थकीगन्थकारको अञ्ञोयेव, न आचरियमहाबुद्धघोसत्थेरो. तेनेव तत्थ वुत्तं ‘‘भिक्खुना’’ति च ‘‘यतिना’’ति च.

यदि पन एत्तकेन निट्ठं न गच्छेय्य, एवम्पि विचारेतब्बं – किन्नु खो सङ्घपालादयो थेरा विसुद्धिमग्गादीनं करणत्थाय आचरियबुद्धघोसत्थेरं आयाचमाना अत्तना समत्थतरोति सद्दहन्ता आयाचन्ति उदाहु असद्दहन्ताति? सद्दहन्तायेव आयाचन्तीति पाकटोयेवायमत्थो. तथा च सति आचरियबुद्धघोसत्थेरो सयं अञ्ञेहि समत्थतरोव समानो कस्मा अञ्ञं आयाचेय्य. न हि सद्धासम्पन्नस्स थामसम्पन्नस्स योब्बनसम्पन्नस्स आचरियस्स सुन्दरतरं अभिधम्मट्ठकथं कातुं भारियं भविस्सति. अभिधम्मट्ठकथासु च वुत्तवचनानि विसुद्धिमग्गआगमट्ठकथासु वुत्तसंवण्णनावचनेहि एकाकारानेव होन्ति. यदि च अभिधम्मट्ठकथं अञ्ञो करेय्य, कथमपि ताहि वचनाकारस्स विसदिसता भवेय्य एव. एतासं निगमने च दस्सितेन ‘‘बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता’’ति वचनेन ‘‘आचरियबुद्धघोसेन कता’’त्वेव पाकटा होन्ति, न अञ्ञेनाति. येपि ‘‘अञ्ञेन कता’’ति वदन्ति, तेपि ‘‘इमिना नाम थेरेना’’ति एकंसतो दस्सेतुं न सक्कोन्ति, तथा दस्सेतुञ्च लेसमत्तम्पि साधकवचनं न दिस्सति. तस्मा अभिधम्मट्ठकथायोपि इदानि आचरियेहि चूळबुद्धघोसोति वोहरितेन बुद्धघोसेन नाम भिक्खुनायाचितो विसुद्धिमग्गविनयागमट्ठकथानं कारको आचरियमहाबुद्धघोसत्थेरोयेव अकासीति निट्ठमेत्थ गन्तब्बन्ति.

यं पन महावंसे ‘‘आचरियबुद्धघोसो सीहळदीपागमनतो पुब्बे जम्बुदीपे वसनकालेयेव अट्ठसालिनिं अकासी’’ति अधिप्पायेन –

२२५. ‘‘धम्मसङ्गणियाकासि, कच्छं सो अट्ठसालिनि’’न्ति –

वुत्तं, तं इदानि दिस्समानाय अट्ठसालिनिया न समेति. तत्थ हि गन्थारम्भेयेव विसुद्धिमग्गं अतिदिसित्वा पच्छापि सो च, समन्तपासादिका च बहूसु ठानेसु अतिदिसीयन्ति. तस्मा तस्सा आचरियेन सीहळदीपं पत्वा विसुद्धिमग्गञ्चेव समन्तपासादिकञ्च कत्वा पच्छायेव कतभावो अतिविय पाकटोति.