📜

कङ्खावितरणीअट्ठकथाकरणं

कङ्खावितरणिं नाम पातिमोक्खट्ठकथं आचरियबुद्धघोसत्थेरो सोणत्थेरेन याचितो महाविहारवासीनं वाचनामग्गनिस्सितं सीहळपातिमोक्खट्ठकथानयं निस्साय एकम्पि पदं पाळिया वा महाविहारवासीनं पोराणट्ठकथाहि वा अविरोधेत्वा अकासि. तेन वुत्तं तिस्सं अट्ठकथायं –

‘‘सूरतेन निवातेन, सुचिसल्लेखवुत्तिना;

विनयाचारयुत्तेन, सोणत्थेरेन याचितो.

तत्थ सञ्जातकङ्खानं, भिक्खूनं तस्स वण्णनं;

कङ्खावितरणत्थाय, परिपुण्णविनिच्छयं.

महाविहारवासीनं, वाचनामग्गनिस्सितं;

वत्तयिस्सामि नामेन, कङ्खावितरणिं सुभ’’न्ति [कङ्खा अट्ठ. गन्थारम्भकथा] च.

‘‘आरभिं यमहं सब्बं, सीहळट्ठकथानयं;

महाविहारवासीनं, वाचनामग्गनिस्सितं.

निस्साय सा अयं निट्ठं, गता आदाय सब्बसो;

सब्बं अट्ठकथासारं, पाळियत्थञ्च केवलं.

न हेत्थ तं पदं अत्थि, यं विरुज्झेय्य पाळिया;

महाविहारवासीनं, पोराणट्ठकथाहि वा’’ति [कङ्खा. अट्ठ. निगमनकथा] च.