📜
धम्मपदट्ठकथाकरणं
अपरापि तिस्सो अट्ठकथायो सन्ति खुद्दकपाठट्ठकथा धम्मपदट्ठकथा सुत्तनिपातट्ठकथा चाति, या तासु दिस्समाननिगमनवसेन आचरियबुद्धघोसेनेव कताति पञ्ञायन्ति. तत्थ पन वुत्तवचनानि कानिचि ¶ कानिचि आगमट्ठकथासु वुत्ताकारेन न होन्ति. तस्मा एके वदन्ति ‘‘नेता आचरियबुद्धघोसस्सा’’ति. एकच्चे पन ‘‘आचरियस्स उपथम्भकत्थेरेहि पठमं कता, पच्छा आचरियेन ओसानसोधनवसेन परियोसापिता वा भवेय्युं, अभिधम्मट्ठकथं आयाचन्तेन चूळबुद्धघोसेन वा कता भवेय्यु’’न्ति वदन्ति.
तं तथा वा होतु अञ्ञथा वा, इदानि एकन्ततो विनिच्छिनितुं न सुकरमेव. तस्मा तासं निगमनवचनवसेनेव एत्थ पकासयिस्साम. तासु हि धम्मपदट्ठकथं कुमारकस्सपत्थेरेन आयाचितो सिरिकूटस्स (सिरिकुड्डस्स) रञ्ञो पासादे विहरन्तो परम्पराभतं सीहळभासाय सण्ठितं पोराणट्ठकथं पाळिभासाय आरोपेत्वा वित्थारगतञ्च वचनक्कमं समासेत्वा गाथासु असंवण्णितपदब्यञ्जनानि संवण्णेत्वा अकासि. वुत्तञ्हि तत्थ गन्थारम्भे –
‘‘परम्पराभता तस्स, निपुणा अत्थवण्णना;
या तम्बपण्णिदीपम्हि, दीपभासाय सण्ठिता…पे…
कुमारकस्सपेनाहं, थेरेन थिरचेतसा;
सद्धम्मट्ठितिकामेन, सक्कच्चं अभियाचितो…पे…
तं भासं अतिवित्थार, गतञ्च वचनक्कमं;
पहायारोपयित्वान, तन्तिभासं मनोरमं.
गाथानं ब्यञ्जनपदं, यं तत्थ न विभावितं;
केवलं तं विभावेत्वा, सेसं तमेव अत्थतो.
भासन्तरेन भासिस्स’’न्ति [ध. प. अट्ठ. १.गन्थारम्भकथा] –
निगमने च वुत्तं –
‘‘विहारे अधिराजेन, कारितम्हि कतञ्ञुना;
पासादे सिरिकूटस्स, रञ्ञो विहरता मया’’ति [ध. प. अट्ठ. २.निगमनकथा].
एत्थ च सिरिकूटो नाम समन्तपासादिकानिगमने सिरिपालोति वुत्तो महानामोयेव राजाति वदन्ति. एवं सति महेसिया आनयनं समादापनमारब्भ तेन रञ्ञा दिन्ने धूमरक्खपब्बतविहारे वसन्तेन सा कताति वेदितब्बा. वुत्तञ्हेतं महावंसे –
‘‘लोहद्वार-रलग्गाम-कोटिपस्सावनव्हये;
तयो ¶ विहारे कारेत्वा, भिक्खूनं अभयुत्तरे.
विहारं कारयित्वान, धूमरक्खम्हि पब्बते;
महेसिया’नयेना’दा, भिक्खूनं थेरवादिन’’न्ति.
तस्स पन रञ्ञो काले सा निट्ठापिताति न सक्का गहेतुं. तस्स हि रञ्ञो एकवीसतिमवस्से समन्तपासादिकं निट्ठापेसि. सो च राजा द्वावीसतिमवस्से दिवङ्गतो. एत्थन्तरे साधिकएकवस्सेन ‘‘चतस्सो च आगमट्ठकथायो तिस्सो च अभिधम्मट्ठकथायो अयञ्च धम्मपदट्ठकथा’’ति सब्बा एता न सक्का निट्ठापेतुन्ति.