📜
परमत्थजोतिकाट्ठकथाकरणं
परमत्थजोतिकं नाम खुद्दकपाठस्स चेव सुत्तनिपातस्स च अट्ठकथं केनचिपि अनायाचितो अत्तनो इच्छावसेनेव अकासि. वुत्तञ्हेतं खुद्दकपाठट्ठकथाय गन्थारम्भे –
‘‘उत्तमं वन्दनेय्यानं, वन्दित्वा रतनत्तयं;
खुद्दकानं करिस्सामि, केसञ्चि अत्थवण्णनं.
खुद्दकानं गम्भीरत्ता, किञ्चापि अतिदुक्करा;
वण्णना मादिसेनेसा, अबोधन्तेन सासनं.
अज्जापि तु अब्भोच्छिन्नो, पुब्बाचरियनिच्छयो;
तथेव च ठितं यस्मा, नवङ्गं सत्थुसासनं.
तस्माहं कातुमिच्छामि, अत्थसंवण्णनं इमं;
सासनञ्चेव निस्साय, पोराणञ्च विनिच्छयं.
सद्धम्मबहुमानेन, नात्तुक्कंसनकम्यता;
नाञ्ञेसं वम्भनत्थाय, तं सुणाथ समाहिता’’ति.
बहू पन विचक्खणा इमा आरम्भगाथायो विचिनित्वा ‘‘नेतं आचरियबुद्धघोसत्थेरस्स विय वचनं होती’’ति वदन्ति. अयञ्च नेसं विचिननाकारो, आचरियबुद्धघोसो हि यं कञ्चि गन्थं सीलादिगुणसम्पन्नेन अञ्ञेन आयाचितोव करोति, इध पन कोचिपि आयाचको ¶ नत्थि. पुनपि आचरियो ‘‘पोराणसीहळट्ठकथं भासापरिवत्तनवसेन करिस्सामी’’ति च ‘‘महाविहारवासीनं वाचनामग्गं निस्साय करिस्सामी’’ति च एवं पटिञ्ञं कत्वाव करोति, इध पन तादिसीपि पटिञ्ञा नत्थि. पुनपि आचरियो अतिगम्भीरत्थानं चतुन्नञ्चागमानं अभिधम्मस्स च संवण्णनारम्भेपि दुक्करभावं न कथेति, इध पन ‘‘सासनं अबोधन्तेन मादिसेना’’ति अत्तना सासनस्स अबुद्धभावं पकासेत्वा ‘‘अतिदुक्करा’’ति च कथेति. तस्मा ‘‘नेतं आचरियबुद्धघोसस्स विय वचन’’न्ति वदन्ति. तं युत्तं विय दिस्सति, आचरियो हि अत्तनो गन्थनिगमनेसु ‘‘तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेना’’ति अत्तनो ञाणप्पभावं पकासेसि, सो ‘‘सासनं अबोधन्तेन मादिसेन अतिदुक्करा’’ति ईदिसं वचनं न कथेय्ययेवाति.