📜

जातकट्ठकथाकरणं

जातकट्ठकथापि च आचरियबुद्धघोसत्थेरेनेव कताति वदन्ति, कारणं पनेत्थ न दिस्सति. सा पन अत्थदस्सित्थेरेनबुद्धमित्तत्थेरेनमहिसासकनिकायिकेनबुद्धदेवत्थेरेनाति तीहि थेरेहि अभियाचितो महाविहारवासीनं वाचनामग्गं निस्साय कता. इमिस्सापि नामविसेसो नत्थि. वुत्तं हिमिस्सा आरम्भे –

‘‘बुद्धवंसस्स एतस्स, इच्छन्तेन चिरट्ठितिं;

याचितो अभिगन्त्वान, थेरेन अत्थदस्सिना.

असंसट्ठविहारेन, सदा सुद्धविहारिना;

तथेव बुद्धमित्तेन, सन्तचित्तेन विञ्ञुना.

महिसासकवंसम्हि, सम्भूतेन नयञ्ञुना;

बुद्धदेवेन च तथा, भिक्खुना सुद्धबुद्धिना.

महापुरिसचरियानं, आनुभावं अचिन्तियं;

तस्स विज्जोतयन्तस्स, जातकस्सत्थवण्णनं.

महाविहारवासीनं, वाचनामग्गनिस्सितं;

भासिस्सं भासतो तं मे, साधु गण्हन्तु साधवो’’ति.

एत्तावता च आचरियबुद्धघोसत्थेरस्स गन्थभावेन पाकटाहि सब्बट्ठकथाहि सह विसुद्धिमग्गस्स करणप्पकारो वित्थारेन विभावितो होति.