📜
सकललोकपत्थारकारणं
किस्सेस विसुद्धिमग्गो सकललोके पत्थटोति? परिसुद्धपिटकपाळिनिस्सयभावतो, सिक्खत्तयसङ्गहभावतो, पोराणट्ठकथानं भासापरिवत्तनभावतो, परसमयविवज्जनतो, सकसमयविसुद्धितो, सीलधुतङ्गसमथअभिञ्ञापञ्ञापभेदादीनं परिपुण्णविभागतो, याव अरहत्ता पटिपत्तिनयपरिदीपनतो, उत्तानानाकुलपदब्यञ्जनसङ्खतभावतो, सुविञ्ञेय्यत्थभावतो, पसादनीयानं दिट्ठानुगतापादनसमत्थानं वत्थूनञ्च दीपनतोति एवमादीहि अनेकसतेहि गुणेहि एस सकललोके पत्थटो जातो.
अयञ्हि विसुद्धिमग्गो सङ्गीतित्तयारूळ्हपरिसुद्धपाळिपिटकमेव निस्साय पवत्तो, न महासङ्घिकादीनं सत्तरसन्नं निकायानं पिटकं, नपि महायानिकानं पिटकं. सपरिवारं सिक्खत्तयञ्च एत्थ परिपुण्णमेव सङ्गहेत्वा दस्सितं. वुत्तञ्हेतं आचरियेन आगमट्ठकथासु गन्थारम्भे –
‘‘सीलकता धुतधम्मा, कम्मट्ठानानि चेव सब्बानि;
चरियाविधानसहितो, झानसमापत्तिवित्थारो.
सब्बा च अभिञ्ञायो, पञ्ञासङ्कलननिच्छयो चेव;
खन्धाधातायतनि,न्द्रियानि अरियानि चेव चत्तारि.
सच्चानि पच्चयाकार,देसना सुपरिसुद्धनिपुणनया;
अविमुत्ततन्तिमग्गा, विपस्सनाभावना चेव.
इति पन सब्बं यस्मा, विसुद्धिमग्गे मया सुपरिसुद्धं;
वुत्तं तस्मा भिय्यो, न तं इध विचारयिस्सामी’’ति.
यस्मा पन विसुद्धिमग्गो चतुन्नं आगमट्ठकथानं अवयवभावेन कतो, तस्मा ता विय पोराणसीहळट्ठकथानं भासापरिवत्तनवसेन चेव पुनप्पुनागतमत्थानं संखिपनवसेन च परसमयविवज्जनवसेन च महाविहारवासीनं परिसुद्धविनिच्छयसङ्खातस्स सकसमयस्स दीपनवसेन च कतो. वुत्तञ्हेतं आचरियेन –
‘‘अपनेत्वान ¶ ततोहं, सीहळभासं मनोरमं भासं;
तन्तिनयानुच्छविकं, आरोपेन्तो विगतदोसं.
समयं अविलोमेन्तो, थेरानं थेरवंसपदीपानं;
सुनिपुणविनिच्छयानं, महाविहारे निवासीनं;
हित्वा पुनप्पुनागत-मत्थं अत्थं पकासयिस्सामी’’ति [दी. नि. अट्ठ. १.गन्थारम्भकथा] च.
‘‘मज्झे विसुद्धिमग्गो, एस चतुन्नम्पि आगमानञ्हि;
ठत्वा पकासयिस्सति, तत्थ यथाभासितमत्थं.
इच्चेव कतो तस्मा, तम्पि गहेत्वान सद्धिमेताय;
अट्ठकथाय विजानथ, दीघागमनिस्सितं अत्थ’’न्ति [दी. नि. अट्ठ. १.गन्थारम्भकथा] च.
‘‘सा हि महाअट्ठकथाय, सारमादाय निट्ठिता एसा;
एकासीतिपमाणाय, पाळिया भाणवारेहि.
एकूनसट्ठिमत्तो, विसुद्धिमग्गोपि भाणवारेहि;
अत्थप्पकासनत्थाय, आगमानं कतो यस्मा.
तस्मा तेन सहायं, अट्ठकथा भाणवारगणनाय;
सुपरिमितपरिच्छिन्नं, चत्तालीसं सतं होती’’ति [दी. नि. अट्ठ. ३.निगमनकथा] च.
यदि चायं विसुद्धिमग्गो आचरियेन आगमट्ठकथायो विय अकत्वा पोराणसीहळट्ठकथायो च अनोलोकेत्वा केवलं अत्तनो ञाणप्पभावेनेव कतो अस्स, नायं आगमट्ठकथानं अवयवोति गहेतब्बो अस्स, अञ्ञदत्थु ‘‘आगमट्ठकथायो महाट्ठकथाय सारभूता, विसुद्धिमग्गो पन न तस्सा सारभूतो, केवलं आचरियस्स मतियाव कतो’’ति एवमेव वत्तब्बो अस्स. यस्मा पन तथा अकत्वा पुब्बे वुत्तप्पकारेनेव कतो, तस्मा अयम्पि विसुद्धिमग्गो तासं आगमट्ठकथानं करणाकारेनेव कतोति च, ततोयेव महाट्ठकथाय सारभूतोति च दट्ठब्बो.
एकच्चे पन विचक्खणा आचरियबुद्धघोसस्स गन्थेसु उत्तरपक्खसासनिकानं अस्सघोसनागज्जुनवसुबन्धुआदीनं भिक्खूनं विय पोराणगन्थे अनिस्साय अत्तनो ञाणेनेव तक्केत्वा दस्सितं धम्मकथाविसेसं अदिस्वा असन्तुट्ठचित्ता एवं वदन्ति ‘‘बुद्धघोसस्स अञ्ञं अनिस्साय अत्तनो ञाणप्पभावेनेव अभिनवगन्थुप्पादनं न पस्सामा’’ति. ¶ तं तेसं गरहावचनम्पि समानं थेरवादीनं पसंसावचनमेव सम्पज्जति. थेरवादिनो हि एवं जानन्ति ‘‘बुद्धेनेव भगवता सम्मासम्बुद्धेन देसेतब्बो चेव धम्मो पञ्ञापेतब्बो च विनयो अनवसेसेन देसितो चेव पञ्ञत्तो च, सोयेव धम्मविनयो सद्धासम्पन्नेहि भिक्खूहि चेव गहट्ठेहि च यथारहं पटिपज्जितब्बो, न ततो अञ्ञो धम्मविनयो तक्केत्वा गवेसेतब्बो. यदि पन अञ्ञो धम्मविनयो केनचि तक्केत्वा कथितो अस्स, तं तस्सेव तक्किनो सासनं होति न सत्थु सासनं. यं यं पन भगवतो धम्मविनये पदब्यञ्जनं अत्थतो अपाकटं होति, तत्थ तत्थ पोराणकेहि पटिसम्भिदाछळभिञ्ञादिगुणसम्पन्नेहि भगवतो अधिप्पायं जानन्तेहि अट्ठकथाचरियेहि संवण्णितनयेन अत्थो गहेतब्बो, न अत्तनोमतिवसेना’’ति. आचरियबुद्धघोसो च तेसं थेरवादीनं अञ्ञतरो, सोपि तथेव जानाति. वुत्तञ्चेतं आचरियेन –
‘‘बुद्धेन धम्मो विनयो च वुत्तो,
यो तस्स पुत्तेहि तथेव ञातो;
सो येहि तेसं मतिमच्चजन्ता,
यस्मा पुरे अट्ठकथा अकंसु.
तस्मा हि यं अट्ठकथासु वुत्तं,
तं वज्जयित्वान पमादलेखं;
सब्बम्पि सिक्खासु सगारवानं,
यस्मा पमाणं इध पण्डितानं.
ततो च भासन्तरमेव हित्वा,
वित्थारमग्गञ्च समासयित्वा…पे…
यस्मा अयं हेस्सति वण्णनापि,
सक्कच्च तस्मा अनुसिक्खितब्बा’’ति [पारा. अट्ठ. १.गन्थारम्भकथा].
तेनेव आचरियो भगवतो धम्मविनयं वा पोराणट्ठकथं वा अनिस्साय अत्तनो ञाणेन तक्केत्वा वा अत्तना परिचितलोकियगन्थेहि गहेत्वा वा न कञ्चि गन्थं अकासि. यदि पन तादिसं करेय्य, ¶ तं थेरवादिनो महापदेससुत्ते[दी. नि. २.१८८; अ. नि. ४.१८०] वुत्तनयेन ‘‘अद्धा इदं न चेव तस्स भगवतो वचनं, बुद्धघोसस्स च थेरस्स दुग्गहित’’न्ति छड्डेय्युंयेव. यतो च खो अयं विसुद्धिमग्गो पोराणट्ठकथानं भासापरिवत्तनादिवसेनेव आचरियेन कतो, ततोयेव थेरवादिनो तं महापदेससुत्ते वुत्तनयेन ‘‘अद्धा इदं तस्स भगवतो वचनं, आचरियबुद्धघोसस्स च थेरस्स सुग्गहित’’न्ति सम्पटिच्छन्ति. तेनापायं सकललोके पत्थटो होति.
सीलधुतङ्गादीनं विभागो च पटिपत्तिनयपरिदीपनञ्च पाकटमेव. तथायं विसुद्धिमग्गो सुविञ्ञेय्यपदवाक्येहि चेव अनाकुलपदवाक्येहि च तन्तिनयानुरूपाय पाळिगतिया सुट्ठु सङ्खतो, ततोयेव चस्स अत्थोपि सुविञ्ञेय्यो होति. तस्मा तं ओलोकेन्ता विञ्ञुनो विसुद्धज्झासया खणे खणे अत्थपटिसंवेदिनो चेव धम्मपटिसंवेदिनो च हुत्वा अनप्पकं पीतिसोमनस्सं पटिसंवेदेन्ति.
अनेकानि चेत्थ पसादावहानि महातिस्सत्थेरवत्थुआदीनि [विसुद्धि. १.१५] सीहळवत्थूनि च धम्मसेनापतिसारिपुत्तत्थेरवत्थुआदीनि [विसुद्धि. १.१९] जम्बुदीपवत्थूनि च दीपितानि. तानि पस्सित्वा अनुस्सरन्तानं सप्पुरिसानं बलवपसादो च उप्पज्जति, ‘‘कदा नु खो मयम्पि ईदिसा भविस्सामा’’ति दिट्ठानुगतिं आपज्जितुकामता च उप्पज्जति.
एवं परिसुद्धपिटकपाळिनिस्सयतादीहि अनेकसतेहि गुणेहि अयं विसुद्धिमग्गो सकललोके पत्थटो जातोति वेदितब्बो. यथा चायं विसुद्धिमग्गो, एवं अञ्ञापि आचरियेन कता तिपिटकसङ्गहट्ठकथायो पोराणट्ठकथानं भासापरिवत्तनभावादीहि गुणेहि सकललोके पत्थटायेव होन्ति.
एत्तावता च पन किमत्थं कतोतिआदीनम्पि पञ्हानमत्थो वित्थारेन विभावितोव होतीति.
तत्थेतं वुच्चति –
सम्भावनीयस्स ¶ सुधीवरान-
मादत्तधीरिट्ठपदस्स यस्स;
पञ्ञादिजाता ललिता गुणाभा,
भातेव लोकम्हि सतं मुदाय.
स बुद्धघोसाव्हथिरग्गधीमा,
विदून’मच्चन्तसमादरा’दा;
सभावजं ब्यत्तिससत्तिलद्धं,
सिरिं दधातेव सुबुद्धघोसो.
‘‘सम्बुद्धसेट्ठे परिनिब्बुतस्मिं,
संवच्छरानं दसमे सतम्हि;
जातो’’ति ञातो विबुधेहि बुद्ध-
घोसङ्कुरो पत्तसमत्तमानी.
विञ्ञू विदू’मस्स पुमग्गजाते,
सञ्जाततं दक्खिणदेसभागे;
रम्मे’न्दियस्मिं सुजनाकरस्मिं,
तत्तत्थमेसीन’मयं पतीति.
मोरण्डगामम्हि स तत्थ जातो,
पुञ्ञानितो विप्पकुलम्हि सम्मा;
सूरस्स लोकत्थसमावहत्थं,
उप्पज्जनाया’द्यरुणोव रंसि.
संवद्धबुद्धी स पवुद्धिपत्तो,
आराधयं ञातिगणं सदेव;
वेदेसु विज्जासु तदञ्ञसिप्प-
गन्थेस्वनायासपवीणता’गा.
सुद्धाधिमुत्तीन विवेचनेन,
सारानु’सारोति विविञ्चमानो;
वेदेस्व’सारत्त’मबुज्झि यस्मा,
तुट्ठिं स नापज्जि सुतेन सेन.
अन्वेसतो ¶ तस्स पसत्थसारं,
सद्धम्मसारो सवनेन लद्धो;
निन्नोव बुद्धस्स स सासनम्हि,
उस्साहजातो’पगमाय तत्थ.
धम्माभिलासी स विरोचि तत्थ,
संलद्धपब्बज्जुपसम्पदोव;
थेरे’पसङ्कम्म विसुद्धथेर-
वादीनिकायम्हि पतीतपञ्ञे.
तदा हि’सुं दक्खिणइन्दियम्हि,
निवासिनो थेरियवंसजाता;
तदञ्ञवादी च मुनी मुनिन्द-
मतं यथालद्धि पकासयन्ता.
सद्धम्मसाराधिगमाय भिय्यो,
पाळिं समुग्गण्हि जिनेरितं, सा;
जिव्हग्गलीला मनसा’सिता’स्स,
लक्खीव पुञ्ञे निवसं बभास.
एवं तमुग्गण्ह’मबोधि सम्मा,
‘‘एकायनोयं सुविसुद्धियाति;
मग्गो विवट्टाधिगमाय’’ तत्थो-
य्योगं समापज्जि परं परत्ती.
सभावपञ्ञा महती च सत्थ-
न्तरोपलद्धा विपुलाव विज्जा;
तेनस्स बुद्धोत्तिसमुद्दतिण्णे,
अकिच्छसाधित्तपभाव’मञ्ञा.
बुद्धस्स कित्तीव सुकित्तिघोसो,
वत्तिस्सते’च्चस्स गरू वियत्ता;
अत्थान्वितं नाममकंसु बुद्ध-
घोसोति सम्बुद्धमतङ्गतस्स.
मयूरदूतव्हयपट्टनस्मिं,
निवस्स ¶ कञ्जीव्हपुरादिके च;
स अन्धकाख्यातसदेसियट्ठ-
कथं समुग्गण्हि समाहितत्तो.
तावत्तकेनस्स सुमेधसस्सा-
सन्तुट्ठचित्तस्स ततुत्तरिम्पि;
सम्बुद्धवाणीसु समत्तमत्थं,
अञ्ञातुमिच्छा महती अजायि.
महामहिन्दादिवसीवरेभि,
समाभता याट्ठकथा ससारा;
सथेरवादा सुविनिच्छया च,
तदा विभाता वत लङ्कया’सुं.
पवत्तिमेतं विदिय’स्स मेत-
दहोसि ‘‘यं नून’भिरामलङ्कं;
अलङ्करोन्तिं रतनाकरंव,
उपेच्च सिक्खे’ट्ठकथा महन्ती.
ता भासया सीहळिकाय रच्चा,
तन्तिं समारोप्य नवं करेय्यं;
एवञ्हि देसन्तरियान बुद्ध-
मानीनमत्थं खलु साधये’’ति.
पुरे च लङ्कागतसासनं यं,
सुनिम्मलिन्दूव हिमादिमुत्तो;
पभासि, किस्मिञ्चि तदाञ्ञवाद-
मनाकुलं ता’कुलतं जगाम.
जिनम्हि निब्बानगते हि वस्स-
सतन्तरे सासनिका समग्गा;
समानवादा जिनसासनम्हि,
न कोचि भेदोपि तदा अहोसि.
पच्छा ¶ च सद्धम्मदुमाहतेभ्य-
धम्मेहि वातेहि पटिच्च पापे;
जातेहि संविग्गमना समाय,
थेरे’स’मुय्योगमकंसु दळ्हं.
सङ्गीतियो कच्च सुपेसलेहि,
निग्गय्हमानापि थिरेहि दळ्हं;
छिन्नापि रुक्खा’स्सु पुनोरुहावा-
कासुंव धम्मं विनया’ञ्ञथा ते.
नानागणा ते च अनेकवादा,
संसग्गकारा जिनसासने’सुं;
वादेभि अञ्ञेहि जिनेरितेभ्य-
सुद्धायमाना विनयञ्च धम्मं.
वादा च वादी पिटकानि तेसं,
लङ्कं मलङ्कंव करं’पयाता;
पटिग्गहेसुं प्यभयादिवासी,
नाञ्ञे महाख्यातविहारवासी.
यथा च बुद्धाभिहिताव पाळि,
तदत्थसारा च वसीभि ञाता;
न ‘‘तेध वोक्कम्म विसुद्धथेर-
वादी विवादी’’ति पवत्ति काचि.
जीवंव रक्खिंसु सथेरवादं,
तन्तिं तदत्थञ्च सनिण्णयं ते;
तस्मा न सक्काव तदञ्ञवादि-
वादेभि हन्तुं चु’पगन्तुमद्धा.
तंवादसंभेदभयञ्च मञ्ञया,
‘‘दुद्धारवेलापि भयेहि तन्तिनं;
सम्मोहतादीहि भवे’’ति पोत्थकं,
आरोप्य सम्मा परिपालयिंसु ते.
तदा ¶ हि तेसं पटिबाहने रण-
विदंव सिक्खं जिनसासनद्धरो;
स बुद्धघोसो मुनि बुद्धिपाटवो,
गतो’सि दीपं वरतम्बपण्णिकं.
लङ्कं उपेच्च स महाट्ठकथाण्णवस्स,
पारं परं वितरणे थिरनिण्णयोव;
संसुद्धवंसजनिवासमहाविहार-
मागा’म्बरंव उदयिन्दु’पसोभयन्तो.
तस्मिञ्च दक्खिणदिसाय वसी स तत्थ,
सोभं पधानघरसञ्ञितपारिवेणं;
पासाद’मुत्तम’मका सुजनेभि सेब्यं,
सन्तो महानिगमसामि सुचिण्णधम्मो.
सम्मा च योगमकरी बुधबुद्धमित्त-
थेरादि’मन्त’मुपयात’मनूनतन्ते;
संसेवितो विविधञायपबुद्धिया सो,
सुत्ताभिधम्मविनयट्ठकथास्व’नूनं.
वेय्यत्तियं’स समये समयन्तरे च,
पञ्ञाय दिस्व विवटंव निहीतमत्थं;
थेरा समग्गजिनमग्गमता’मतासी,
मञ्ञिंसु नग्घरतनंव सुदुल्लभन्ति.
विञ्ञाय धम्मविनयत्थयथिच्छदाने,
चिन्तामणीति सुनिरूपितबुद्धिरूपं;
यस्से’त्थ निच्छितमनो कविसङ्घपाल-
त्थेरुत्तमो जनहिताय नियोजयी तं.
‘‘किञ्चापि सन्ति विविधा पटिपत्तिगन्था,
केसञ्चि किञ्चि तु न बुद्धमतानुसारं;
संसुद्धथेरसमयेहि च ते विरुद्धा,
तस्मा करोतु विमलं पटिपत्तिगन्थं’’.
मेत्तादयम्बुदवनं ¶ जनभूमियं’स,
संवस्सते च’रियमग्गगमग्ग’मग्गं;
संसोधनत्थ’मिति ‘‘पत्थितथेरआसं,
पूरेस्स’मेत’’मिति कासि विसुद्धिमग्गं.
वीरानुकम्पसतियोजितबुद्धिमा सं,
ओग्गय्ह, गय्ह च’ खिलट्ठकथा सतन्ती;
सारं सखेद’मनपेक्खिय साधुकं स,
यं’कासि, कं नु’ध न रोचयते बुधं सो.
वुत्ते’त्थ भावपरमाव सभावधम्मा,
वत्थू च पीतिसुखवेदनिया’निताव;
पुण्णोव सब्बपटिपत्तिनयेहि चेसो,
पुप्फाभिफुल्लपवनंव विराजते’यं.
यं पस्सियान परिकप्पिय रत्नसार-
गब्भं विसुद्धि’मभियातु’मपेक्खमाना;
तं सार’मादियितु’मासु पयुत्तयुत्ता,
दिस्वा हि नग्घरतनं ननु वज्जये न.
कन्ता पदावलि’ह तन्तिनयानुसारा,
सारातिसारनयपन्ति पसिद्धसिद्धा;
अत्था च सन्तिनुगमाय तुलायमानो-
य्योगेन मेत्थ हि विना पटिपत्ति का’ञ्ञा.
आभाति सत्थु चतुरागममज्झगो’यं-
अत्थे पकासयिह भाणुव नेकदब्बे;
मेधाविपीतिजननं’स विधान’मेतं-
तीतञ्हि याव कविगोचर’मस्स ञाणं.
दिट्ठाव तिक्खमति’मस्स विसुद्धिमग्ग-
सम्पादनेन समुपात्तसुधीपदेभि;
तेनस्स बुद्धवचनत्थविभावनाय,
पब्यत्तसत्ति विदिता विदितागमेहि.
ख्यातं ¶ कवीभि’धिगतं यस’मावहेन,
थेरस्स सुद्धमतिबुद्धसिरीव्हयस्स;
लोकत्थ’माविकतपत्थन’मादियान,
सामञ्च निन्नहदयेन जनान’मत्थे.
सम्बुद्धभावविदितेनि’मिना समन्त-
पासादिकाव्हविनयट्ठकथा पणीता;
सूरो’दिते विय तया विनयत्थमूळ्हा-
मूळ्ही भवन्ति जिननीतिपथा’धिगन्त्वा.
लङ्का अलङ्कतिकताव महामहिन्द-
त्थेरेन या च विनयट्ठकथा’भता, तं;
कन्ताय सीहळगिराय गिरायमाना,
अच्चन्तकन्तबहुला मुनयो पुरा’सुं.
अञ्ञा च पच्चरि-कुरुन्दिसमञ्ञितादी,
दीपं पदीपकरणी विनयम्हि या’सुं;
सङ्गय्ह तास’मखिलत्थनये च थेर-
वादे च मुत्तरतनानिव मेकसुत्ते.
ताहेव सीहळनिरुत्तियुतञ्च तन्तिं,
आरोपियान रुचिरं अथ वित्थतञ्च;
मग्गं समासनवसेन यथा समत्त-
लोकेन या गरुकता कतमानना’का.
सुद्धन्वयागथविरा च विसुद्धथेर-
वादी विसुद्धविनयागमपुज्जधम्मा;
सुद्धं करिंसु न यथे’न्ति तदञ्ञवादा,
इच्चादि’माविकरिया’सि निदानमेत्थ.
यस्मिं मनुञ्ञपदपन्ति सुभा सुबोधा,
अत्था च पीतिसम’विम्हयतादिभावी;
चित्रा विचित्रमतिजा कविचित्तहंसा,
तस्मा रसायति तदत्थनुसारिनं यं.
अच्चन्तसागरनिभा ¶ विविधा नयत्था,
सन्ते’त्थ या’सु विनयट्ठकथा पुराणा;
तासं यथाभिमतपन्ति सुतन्तिकत्तं,
किञ्हि’स्स किञ्चि बलवीर’पटिच्च कातुं.
उय्योग’मस्स करुणापहितं पटिच्च,
पञ्ञासहायसहितं बलवञ्च दळ्हं;
लद्धाव या निखिललोकमनुञ्ञभूता,
मेधाविनं’नुसभगाव विराजते सा.
विञ्ञूभि या ‘‘विनयसागरपारतिण्णे’’,
सम्भाविता ‘‘सुतरणायति सीघवाहा’’;
इच्चाभिमानितगुणा’ज्ज रराज याव,
किं यं थिरं लहु विनस्सति दुप्पसय्हं.
‘‘या ब्यापिनी’खिलनयस्स सुबोधिनी च,
सोतूभि सेवितसदातनधम्मरङ्गं;
कत्वान लोकपहिते सगुणे दधन्ती,
ठातू’’ति नट्ठ’मुपगा’ट्ठकथा पुराणा.
जनाभिसत्ताय दयाय चोदितो,
विछेज्ज खेदं विनयम्हि साधुनं;
अथागमान’ट्ठकथाविधानने,
धुरं दधातुं’भिमुखा’सि सो सुधी.
पद्मंव फुल्लाभिनतं सुभाणुभं,
लद्धान फुल्लं’तिसया’सि चेतना;
दाठादिनागेन थिरग्गधीमता,
या पत्थिता’रब्भ तदत्थसिज्झने.
दीघागमत्थेसु सबुद्धिविक्कम-
मागम्म साराधिगमा सुमङ्गल-
नामानुगन्ताव विलासिनीति या,
संवण्णना लोकहिताय सम्भवी.
गम्भीरमेधाविसयागमम्हिपि,
¶ आरब्भ बुद्धिं’स सुनिम्मलीकता;
विञ्ञातबुद्धाभिमता बहू जना,
अञ्ञत्थसाधा महतञ्हि बुद्धियो.
सा’नीतविद्वाक्खिमना मनायिता,
कन्तागमे धम्मसभायते सदा;
तेनेव मञ्ञे’ह तिरोकता तया,
किं सीघग’ञ्ञत्र पथञ्ञगामिका.
पत्वा महन्ता’म्बर’मम्बुदो यथा,
लोकत्थसाधीपि महासयं मति;
तस्मा’स्स सिद्धा’ट्ठकथापरम्परा,
बुद्धिप्पदानाय’ हुवुं नवा नवा.
बुद्धादिमित्तं थिरसेट्ठ’मुद्दिसं,
संवण्णना चासि पपञ्चसूदनी;
‘‘सब्बत्थसारे जिनमज्झिमागमे,
लद्धान पीतिं सुजना समेन्तु’’ति.
उप्पज्जि ‘‘सारत्थपकासिनी’’ति या,
सा जोतिपालस्स यथाभिलासितं;
लोकं यथानामिकसारदीपना,
भाता’सि सम्मापटिपन्नपन्थदा.
सम्पूरि कातुं’स मनोरथो यया,
अङ्गुत्तरन्तागममत्थवण्णना;
तन्नामधेय्यं सुजनञ्च जीवकं,
सो जोतिपालञ्च पसत्थधीतिमं.
उद्दिस्स यं’कासि पवीणतं करं,
बुद्धादिसंसेब्यसुमग्गदस्सने;
सद्धम्मपुप्फान’ वनायिता’सि सा,
विद्वालिसङ्घस्स सदावगाहणा.
येन’त्तलद्धिं ¶ पजहन्तु साधवो,
दुब्बोधधम्मे च सभावदीपने;
बुज्झन्तु, इच्चासि’भिधम्मसागरो,
तत्था’वतारं सुकरेन साधिनी.
मेधाविलासा’स्स’हुवु’ट्ठसालिनी,
कन्ता च सम्मोहविनोदनीति या;
ता बुद्धघोसोति सतुल्यनामिक-
मागम्म जाता सुजनत्थसाधिनी.
अञ्ञा च पञ्चट्ठकथा’भिधम्मजे,
भावे निधाये’त्थ यथा’स्सु सुत्तरा;
गम्भीरमत्थेसु पविद्धबुद्धितं,
सम्पादनी सत्थु’तुलत्तदीपनी.
सोणाव्हथेरस्स पटिच्च याचनं,
ता याय कङ्खा वितरन्ति भिक्खवो;
या पातिमोक्खम्हि, तदन्वयाव्हयं,
संवण्णनं’कासि स धीमतं वरो.
समत्तलोकट्ठविभाविरञ्जना,
कते’मिना धम्मपदस्स वण्णना;
थिरं समुद्दिस्स कुमारकस्सपं,
सतं मनं पीतिपफुल्लितं यया.
अञ्ञा’स्स या सुत्तनिपात-खुद्दक-
पाठत्थदाता परमत्थजोतिका;
संवण्णना जातकतन्ति मण्डना,
ता होन्ति लोकस्स हितप्पदीपिनी.
निस्सेसलोकम्हि पचारणिच्छा,
लङ्कागतान’ट्ठकथान’मद्धा;
या थेरवादीन’मपूरि बुद्ध-
घोसग्गथेरस्स पभावलद्धा.
भद्दं’स ¶ नामञ्च, गुणा मनुञ्ञा,
समग्गगामी’नुकरोन्ति तेसं;
ससङ्कसूरा हि सदातना ये,
लोकं पमोदञ्च करं चरन्ति.
सुबुद्धघोसस्स विभाविसत्ति-
पब्यत्ति’मारब्भ थिरासभस्स;
समग्गलोको हि सुथेरवादे,
मानं पवड्ढेसि अनञ्ञजातं.
बुद्धोति नामं भुवनम्हि याव,
सुबुद्धघोसस्स सिया न किञ्हि;
लद्धा हि साधूभि महोपकारा,
महग्घवित्तानिव तंसकासा.
खीयेथ वण्णो न समुद्धटोपि,
नन्व’स्स नेका हि गुणा अनन्ता;
को नु’द्धरेय्या’ खिलसागरोदे,
तथापि मञ्ञन्तु सुधी सदा तेति.
छट्ठसङ्गीतिभारनित्थारकसङ्घसमितिया पकासितायं
विसुद्धिमग्गनिदानकथा निट्ठिता.