📜

कब्बसत्थविचारणा

. पुनपि सो एवमाह ‘‘किञ्चापि बुद्धघोसो रामायणमहाभारतसङ्खातानं महाकब्बसत्थानं सुकुसलो विय न दिस्सति, तथापि तानि दस्सेसि. कथं? अक्खानन्ति भारतयुज्झनादिकं, तं यस्मिं ठाने कथीयति, तत्थ गन्तुम्पि न वट्टतीति [दी. नि. अट्ठ. १.१३] च, तस्स (सम्फपलापस्स) द्वे सम्भारा भारतयुद्धसीताहरणादिनिरत्थककथापुरेक्खारता तथारूपिकथाकथनञ्चाति [दी. नि. अट्ठ. १.८] च दस्सेसी’’ति.

तं पन पुरिमवचनतोपि अहेतुकतरं केवलं अनादरीकरणमत्तमेव. अतिगम्भीरत्थस्स हि अतिगरुकरणीयस्स पिटकत्तयस्स अत्थसंवण्णनायं निरत्थकस्स सम्फपलापसमुदायभूतस्स कब्बसत्थस्स वित्थारतो पकासनेन किं सिया पयोजनं, अञ्ञदत्थु सायेवस्स असम्मानिता, अनादरिया च विञ्ञूहीति.