📜
अभयगिरिनिकायुप्पत्ति
वट्टगामणिराजा हि (४२५-बुद्धवस्से) रज्जं पत्वा पञ्चमासमत्तकाले ब्राह्मणतिस्सदामरिकेन सत्तहि च दमिळयोधेहि उपद्दुतो सङ्गामे च पराजितो पलायित्वा साधिकानि चुद्दसवस्सानि निलीयित्वा अञ्ञतरवेसेन वसति [महावंसे ३३-परिच्छेदे ३७-गाथातो पट्ठाय]. तदा लङ्कादीपे मनुस्सा चोरभयेन दुब्भिक्खभयेन च उपद्दुता भिक्खूनं चतूहि पच्चयेहि उपट्ठातुं न सक्कोन्ति, तेन भिक्खू येभुय्येन ततो जम्बुदीपं गन्त्वा धम्मविनयं धारेन्ता विहरन्ति. लङ्कादीपेयेव ओहीनापि थेरा यथालद्धेहि कन्दमूलपण्णेहि यापेन्ता काये वहन्ते निसीदित्वा परियत्तिधम्मं सज्झायं करोन्ति, अवहन्ते ¶ वालुकं उस्सापेत्वा तं परिवारेत्वा सीसानि एकट्ठाने कत्वा परियत्तिं सम्मसन्ति. एवं द्वादस संवच्छरानि साट्ठकथं तेपिटकं अहापेत्वा धारयिंसु. यदा पन वट्टगामणिराजा दमिळराजानं हन्त्वा (४५५-४६६ बुद्धवस्सब्भन्तरे) पुनपि रज्जं कारेसि [महावंसे ३३, ७८-गाथा]. तदा ते थेरा जम्बुदीपतो पच्चागतत्थेरेहि सद्धिं तेपिटकं सोधेन्ता एकक्खरम्पि असमेन्तं नाम न पस्सिंसु [अ. नि. अट्ठ. १.१.१३०; विभ. अट्ठ. ८१०]. योपि च महानिद्देसो तस्मिं काले एकस्सेव दुस्सीलभिक्खुनो पगुणो अहोसि, सोपि महातिपिटकत्थेरेन महारक्खितत्थेरं तस्स सन्तिका उग्गण्हापेत्वा रक्खितो अहोसि [पारा. अट्ठ. २.५८५]. एवं दुब्भिक्खरट्ठक्खोभुपद्दवेहि पीळितत्ता दुद्धरसमयेपि धम्मविनयं सक्कच्चं धारयिंसु.
राजा अभयगिरिं नाम विहारं कारेत्वा अत्तनो कतूपकारपुब्बस्स महातिस्सत्थेरस्स अदासि. सो पन थेरो कुलसंसग्गबहुलत्ता महाविहारवासीहि भिक्खूहि पब्बाजनीयकम्मं कत्वा नीहटो. तदास्स सिस्सो बहलमस्सुतिस्सनामको थेरो तं कम्मं पटिबाहि, तेनस्स सङ्घो उक्खेपनीयकम्मं अकासि. सो महाविहारवासीनं कुज्झित्वा अभयगिरिविहारमेव गन्त्वा तेन महातिस्सत्थेरेन एकतो हुत्वा विसुं गणं वहन्तो वसि. ते च द्वे थेरा न महाविहारं पुनागमिंसु [महावंसे ३३, ७९-गाथादीसु. निकायसङ्गहे]. ततो पट्ठाय सीहळदीपे महाविहारवासी, अभयगिरिवासीति द्वे निकायाजाता. इदं ताव सीहळदीपे सासनपरिहानिया पठमं कारणं.