📜
धम्मरुचिनिकायुप्पत्ति
तदा च राजा अभयगिरिवासीसुयेव भिक्खूसु विसेसतो पसन्नो हुत्वा तेयेव चतूहि पच्चयेहि पवारेत्वा पग्गण्हाति, राजमहामत्तादयोपि अभिञ्ञाता अभिञ्ञाता बहू जना तस्मिञ्च आरामे अञ्ञत्थ च बहू आवासे कत्वा तेसं देन्ति. एवं अभयगिरिवासिनो भिक्खू बहूनं अभिञ्ञातजनानं सक्कता चेव होन्ति पूजिता च मानिता च. पुन च अभयगिरिवासिनो बहलमस्सुतिस्सत्थेरादयोइन्दियरट्ठतो आगतं वज्जिपुत्तकगणपरियापन्नस्स धम्मरुचिनिकायस्स धम्मविनयभूतं सक्कतभासारोपितं ¶ अभिनवम्पि पिटकं सम्पटिच्छन्ति [महावंसे ३३, ९९ गाथासु. निकायसङ्गहे], तेन तेपि धम्मरुचिनिकायिका नाम अहेसुं. इदं सीहळदीपे सासनपरिहानिया दुतियं कारणं.